Digital Sanskrit Buddhist Canon

नृत्यप्रसूतिः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Nṛtyaprasūtiḥ
श्रीसुव्रह्मण्यदीक्षिवेन विरचितं नृत्यनाटकम
नृत्यप्रसूतिः
नान्दी
गौल श्रादि
प मारजितं भज मनसा मधुरगौणं सर्वदा
श्र कारुणम् श्राशुतोषम् कामारिं करिदमनकरम्
च दारुणाभवसागरतारणं तरुणारुणचरणयुगानम्
योगिनां चक्रवर्तिनं धम्मचक्रप्रवर्तिनं
वृक्षमूलासीनं शिष्यावृतं ज्ञानप्रसूनम्
प्रथमं दृश्यनम्
देवराजो समरसन्म्न्द्धो श्रायाति
हंसध्वनिः श्रादि
भीकर वज्रायुधधरो
श्रीकराशशीपतिरसौ
श्रवृत्तरशतपुरभाशोत्सुक वीरो देवराजो श्राथात्यधुना
किंचित्कालानन्तरं विजयीभूती इन्द्रः विजयनृत्तं नृत्यति
विजयीभूतोऽहम् विजयीभूतोऽहम्
ततः सहसैव श्रबंरात् त्रिपुरासुराः विविधायुधर्वर्षैः देवान् त्रासयन्ति। भीवभीताः
देवाः परमेश्वरं प्रार्थयन्ति।
दर्बार श्रादि
भयंकरात्रिपुररूपैः बाधिता वयं भीत्या स्वयंभुवं शंभुनाथं शिवं परम् श्रघोरं
रक्तवन्तस्तीव्रभकत्या बद्धाञ्लिहस्ताः श्रव भव शिवेति श्राह्वय प्रार्थयामः
नाटयरंगी निमिषमेकम् तिमिरायति, ततः देवाः शिवागमनं वीक्ष्य गायन्ति।
नाटकरुंजि श्रादि
प श्रायति महेश्वरो श्रभितोजसा भास्वरो
निरायुधकरयुगो समावृत्तमरगणो
च १ साक्रोसं घोषत्मिः सर्वशत्रुनाशं
वाक्देववैकुष्टादिभिः प्रार्थितो इत्थम्
शीघ्रम् श्रस्मान् शास्त्रीय देव देव
विराग्रगण्य सयोजयाधुना
सर्वदैवाः गायन्ति
च २ समरविजयसन्नद्धाः श्रनिरुद्धाः श्रतिसमर्थाः श्राश्रितास्त्रयंबके वयम्
च ३ करघृताशुगोऽहं खण्डनचतुरोऽहम्
देवः १ निरतिशय जवसहितो निर्मूलकरचतुरोनिर्घृणर्तीक्ष्णतमोऽस्म्यहम्
च ४ निरुपमशखर्षणोत्सुकोऽस्म्यहम्
श्रनुपमनगजाब्रूनिभकुंचितो
धनुवरविनाकनामाहं धन्वनामधिराजभृतो
दानवभीषणकरघोषज्यामण्डितप्रचण्डोऽहम्
च ५ वज्रसारशुलायुधोऽहं वैरिपुर्निभेदनचतुरो
वाचामगोचरवेगेण वैरिवशयं कारये
ततः सर्वे देवाः परमेश्वर पार्वती च प्रदक्षिणं कुर्वन्ति " समरविजयसम्मद्धाः"
इतिगायन्तः
पन्तुवराली श्रादि
दृष्टा ममताभृतं देवगण श्रत्वा प्रतापप्रकटीकरणं
मत्वा मब्नसि त्रिपुरदहनं ममत्ताहरण युगपद देवनाम्
स्मिताननं हिमवत्सुतायाह् जितन्द्रियो शंभुखलोक्य
मन्दाहासांकितं सुंदरास्यं चन्द्रमौलिकर्विदारितो
श्रानन्दरौद्ररसांकित महाहासं सहसाकरोत्
दुंदुभिशतकोटिस्वनादिव (त्रिपुर) नाशम् श्रभूत तत्क्षणे।
द्वितीयं दृश्यम्
र्किचित्कालानन्तर कैलासे प्रदोषसमये, सर्वे देवाः संगताः परमेश्वरस्य नृत्तं द्रष्टुम्। शंभु नृत्तं कर्तुं मारयति।
नीतिमति श्रादि
प प्रदोषसमये नृत्तपरं परमेश्वरं स्तुवन्त्यमराः
श्र व्रतं धृतं नतावने विलंबिते हते समे
च तूंबुरुवीणानन्दिमृदंगवादनैरुत्साहपूर्णम्
शंभुमवलोक्य सस्मितम् श्रंबुजानना हैमवती
कुंबकुचयुगलामृदुवाचा याचते नारदे मुनिस्
बिंबायितगीतामृतात्र गीयतां त्रिपुरान्तकथा
नारदमुनिस्तदा त्रिपुरान्तकथां गायति।
काँबोदि
भयंकरवरक्रूरामरनाशकरपरत्रिपुरासुरेन्द्रैः बाधितो भीतभीतो पुरन्धरो विष्णुब्रंहादिभिः सकलदेवगणेः सह त्र्यंबकं शरणंगतो पालय कृपालय परमेश्वरेति याचते, कृपातरंगित्तान्तरंगः शंकरोऽभयंकरो निरायधस्तदैव त्रिपुरान्तकपरो भवति।
तं प्रार्थयन्ति देवाः शास्त्रीयतामस्मानिति।
वोडी देवैको धनुर्भवामीति श्रन्यो भवामि सायकमिति
श्रन्यतरो भवामि त्रिशूलमिति उच्चैः घोषयन्तः
भूतविजयिन इव नृत्यन्ति। तान् दृष्टवा
करुणारसांकितहास्यरसोत्पत्त्या चोदितो
महेश्वरो उच्चैः महाहासं करोति, तत्क्षणैव
भूत त्रिपुरदहनं वीक्ष्य विस्मयात्पुल्ललोचनाः
देवाः हाहाकारं कुर्वन्ति प्रस्तुवन्ति च।
एतत्सर्वमभिनयैः दर्शयति शंभुः
गीतस्यान्ते शकरो, घोषति सोत्साह
सृष्टं नव शास्त्रमिदमभिनयनामांकितमिति।
शंभुस्तदा तण्डुमाह्वव गायति नृत्यति च
नवरसकन्न्ड श्रादि
प श्रृणु मे महामुनि सृष्टं नवं शास्त्रमिदम्
श्रभिनयैति नामांकितं प्रचारयाचार्यैः
श्र भणितं भवेत नृत्यं नृत्तमभिनयाकितं
लोचनद्वयमिवैदं पालय नवरसांकितम्।
च गणीतं पौरुषांकितं ताण्डवं भवेत्
धरण्यां तत्तण्डुना शिक्षाहं भवेत्
भणिव स्त्रीभावनृत्यं लास्यनामांकितं
वनिताभ्यां पार्वत्या श्रभयासितो भवेत्।
तदा सर्वे नृत्यन्ति
मध्यमावती रूपकम्
प धुर्जटिं शंभु नायं दूरिकृतखिलदुरितसमूहं
श्रर्चाम्ः नृत्तैरभिनयैः सानन्द लास्य ताण्डवाभ्याम्
श्र सूलादिसप्ततालांङ्कित कोलाहलन्नृत्तैरिह
शूलायुघधटशंभु पर्वतबालां च
किण्किर्णामालाभिरारा धयामोवयम्
च १ श्राश्रितावने करुणांम श्रतिशान्तं योगमेज्जन
श्रसुरनाशने वीररौद्रादिभावान् दर्शयन्त
श्रवनतांगींपूर्ण श्रृंगारं काशयन्तीम
भवालिंगित मध्यमावतीं भवंचापि वंदामहे
च २ गंगाधरं शंकाभृतौर्वाचकैनिन्दन्तीं
कलहांन्वरित खंडितादिकानायिकान्नटन्तीं
तुंगस्वनभरचदनसिकां द्वारे वासकसज्जिकां
शंकरम् उन्मादयन्तीं स्वाधीनपतिकां भजे।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project