Digital Sanskrit Buddhist Canon

महाव्युत्पत्ति

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Mahāvyutpatti
महाव्युत्पत्ति

नमो भगवते शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय॥

॥१॥

बुद्धः। १ भगवान्। २ तथागतः। ३ अर्हन्। ४ सम्यक्संबुद्धः। ५ विद्याचरणसंपन्नः। ६ सुगतः। ७ लोकवित्। ८ अनुत्तरः। ९ पुरुषदम्यसारथिः। १० शास्ता। ११ जिनः। १२ लोकज्येष्ठः। १३ सर्वज्ञः। १४ तापी। १५ देवातिदेवः। १६ महर्षिः। १७ धर्मस्वामी। १८ ऋषभः। १९ नायकः। २० परिणायकः। २१ विनायकः। २२ अद्वयवादी। २३ शौद्वोदनिः। २४ दशबलः। २५ मारजित्। २६ शाक्यपुंगवः। २७ गोप्ता। २८ महात्मा। २९ विजयी। ३० विभुः। ३१ विश्वंतरः। ३२ सर्वधर्मेश्वरः। ३३ विराट्। ३४ धीरः। ३५ गुणासागरः। ३६ शरण्यः। ३७ शरणं। ३८ वादिसिंहः। ३९ नरोत्तमः। ४० माराभिभूः। ४१ अप्रतिपुद्गलः। ४२ वात्तदोषः। ४३ हतविषः। ४४ अनङ्गजित्। ४५ षडभिज्ञः। ४६ भवात्तकृत्। ४७ अघहत्ता। ४८ सिद्धार्थ। ४९ शाक्यसिंहः। ५० वरार्हः। ५१ वरदः। ५२ वीरः। ५३ शमिता। ५४ शात्तपापः। ५५ शीतीभूतः। ५६ शिवंकरः। ५७ निर्द्वन्द्वः। ५८ निर्ममः। ५९ नेता। ६० निरवद्यः। ६१ निर्भयः। ६२ वीततृक्षः। ६३ निरादानः। ६४ विश्रुतः। ६५ शुभधर्माकारः। ६६ धर्माकरः। ६७ शुचिः। ६८ अनुपमः। ६९ त्रिकालज्ञाः। ७० वादी। ७१ त्रिदोषापहः। ७२ त्रिप्रातिहार्यसंपन्नः। ७३ निर्मलः। ७४ त्रिस्कन्धपथदैशिकः। ७५ निर्ज्वरः। ७६ सूर्यवंशः। ७७ अङ्गिरसः। ७८ गौतमः। ७९ इक्ष्वाकुकुलनन्दनः। ८० प्रभुः। ८१

॥२॥

वैरोचनः। १ अक्षोभ्यः। २ अमिताभः। ३ रत्नसंभवः। ४ अमोघसिद्धिः। ५ विपश्यी। ६ शिखी। ७ विश्वभुक्। ८ क्रकुच्छन्दः। ९ कनकमुनिः। १० काश्यपः। ११ शाक्यमुनि। १२ दिपंकरः। १३ पवमित्रः १४ प्रहमितनेत्रः। १५ रत्नशिखी। १६ मेघस्वरः। १७ मलीलगजमामी। १८ लोकभिलाषी। १९

॥३॥

समत्तप्रभा बुद्धभूमिः। १

॥४॥

शीलस्कन्धः। १ समाधिस्कन्धः। २ प्रज्ञास्कन्धः। ३ विमुक्तिस्कन्धः। ४ विमुक्तिज्ञानदर्शनस्कन्धः। ५ धर्मधातुविशुद्धिः।६

॥५॥

आदर्शज्ञानं। १ समताज्ञानं। २ कृत्यानुष्ठानज्ञानं। ३ प्रत्यवेक्षणाज्ञानं। ४

॥६॥

धर्मकायः। १ संभोगकायः। २ निर्माणकायः।३

॥७॥

स्थानास्थानज्ञानबलं। १ कर्मविपाकज्ञानबलं। २ नानाधिमुक्तिज्ञानबलं। ३ नानाधातुज्ञानबलं। ४ इन्द्रियपरापरज्ञानबलं। ५ सर्वत्रगामनीप्रतिपज्ज्ञानबलं। ६ सर्वध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानज्ञानबलं। ७ पूर्वनिवासानुस्मृतिज्ञानबलं। ८ च्युत्युपपत्तिज्ञानबलं। ९ आस्रवक्षयज्ञानबलं।१०

॥८॥

सर्वधर्माभिसंबोधिवैशारद्यं। १ सर्वास्रवक्षयज्ञानवैशारद्यं। २ अत्तरायिकधर्मानन्यथात्वनिश्चितव्याकरणवैशारद्यं। ३ सर्वसंपदधिगमाय नैर्याणिकप्रतिपत्तथात्ववैशारद्यं। ४

॥९॥

नास्ति तथागतस्य स्खलितं। १ नास्ति रवितं। २ नास्ति मुषितस्मृतिता। ३ नास्त्यममाहितचित्तं। ४ नास्ति नानात्वसंज्ञा। ५ नास्त्यप्रतिसंख्यापीपेक्षा। ६ नास्ति मन्दस्य मनानिः। ७ नास्ति मीर्यस्म कामिः। ८ नास्ति रगतेर्हानिः। ९ नास्ति समाधेर्हानिः। १० नास्ति प्रज्ञापाहानिः। ११ नास्ति विमुक्तिर्हानिः। १२ गर्त्रकामकर्म ज्ञान पूर्वगमं ज्ञानानुपरिवर्ति। १३ सर्ववाक्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति। १४ सर्वमनस्कर्म ज्ञानपूर्वगमं ज्ञानानुपरिवर्ति। १५ अतीते ऽध्वन्यसङ्गमप्रतिहतं ज्ञानदर्शनं प्रवर्तते। १६ अनागतेऽध्वन्यसङ्गमप्रतिहतं ज्ञानदर्शनं प्रवर्तते। १७ प्रत्युत्पन्नेऽध्वन्यसङ्गमप्रतिहतं ज्ञानदर्शनं प्रवर्तते। १८

॥१०॥

निरात्मानः सर्वधर्माः सत्त्वाश्च नैरात्म्यं नाधिमुच्यत्ते। अतस्तथागतस्य सत्त्वेषु महाकरुणोत्पद्यते। १ निःसत्त्वाः सर्वधर्माः। २ निर्जावाः सर्वधर्माः। ३ निष्पुद्गलाः सर्वधर्माः। ४ अभावाः सर्वधर्मः। ५ अनिकेताः सर्वधर्माः। ६ अनालयाः सर्वधर्माः। ७ अममाः सर्वधर्माः। ८ अस्वामिकाः सर्वधर्माः। ९ अवस्तुकाः सर्वधर्माः। १० अज्ञाताः सर्वधर्माः। ११ अच्युता अनुत्पन्नाः सर्वधर्माः। १२ असंक्लिष्टाः सर्वधर्माः। १३ विगतरागाः सर्वधर्माः। १४ विगतद्वेषाः सर्वधर्माः। १५ विगतमोहाः सर्वधर्माः। १६ अनागतिकाः सर्वधर्माः। १७ अगतिकाः सर्वधर्माः। १८ अनभिसंस्काराः सर्वधर्माः। १९ अप्रपञ्चाः सर्वधर्माः। २० श्रून्याः सर्वधर्माः। २१ अनिमित्ताः सर्वधर्माः। २२ अप्रणिहिताः सर्वधर्माः। २३ अन्योन्यविवादसंगृहीतो वतायं लोकसंनिवेशो व्यापादखिलद्वेषप्रतिपन्न। इति संपश्यन्। २४ विपर्याससंप्रयुक्तो वतायं लोकसंनिवेशो विषममार्गप्रयात। उत्पथमार्गस्थापी। २५ लुब्धो लोभाभिभूतो वतायं लोकसंनिवेशो ऽतृप्तः परचित्तापहारी। २६ धनधान्यगृहपुत्रभार्यातृधादासा वतेमे सत्त्वा असारे सारसंज्ञिनः। २७ विषमाजीवा वतेमे सत्त्वा अन्योन्यपरिवञ्चनोपस्थिताः। २८ अनृप्ता वतेमे सत्त्वा लाभसत्कारश्लोकोपचरितास्तृप्ता स्म इति प्रतिज्ञानते। २९ नित्याभिरता वतेमे सत्त्वा एकात्ताक्लिष्टदुःखभाजने। गृहावासे। ३० कारणोपगाः पुनः सर्वधर्मा विठपनप्रत्युपस्थानलक्षणाः। ३१ इदं पुनरग्रमसङ्गज्ञानमुत्सृज्य विशिष्टपरिनिर्वाणार्थ। सत्त्वा हीनपानं प्रार्थयत्ते यदिदं श्रावकप्रत्येकबुद्धयानं तेभ्य उदारमतिं रोचयिष्यामीति यदिदं बुद्धज्ञानाध्यालम्बनतयि इति तथागतस्य सत्त्वेषु महाकरुणोत्पद्यते।३२

॥११॥

शुश्रूषमाणेषु समचित्तता। १ अशुश्रूषमाणेषु समचित्तता। २ श्रुश्रूषमाणाशुश्रूषमाणेषु समचित्तता। ३

॥१२॥

परिशुद्धकायसमुदाचारस्तथागतः। १ नास्ति तथागतस्यापरिशुद्धकायसमुदाचारता। २ परिशुद्धवाक्यसमुदाचारस्तथागतः। ३ नास्ति तथागतस्यापरिशुद्धवाक्समुदाचारता। ४ परिशुद्धमनः समुदाचारस्तथागतः। ५ नास्ति तथागत्स्यापरिशुद्धमनःसमुदाचारता। ६ परुशुद्धजीवस्तथागतः। ७ नास्ति तथागतस्यापरिशुद्धजीवता। ८

॥१३॥

धर्मप्रतिसंवित्। १ अर्थप्रैसंवित्। २ निरुक्ताप्रतिसंवित्। ३ प्रतिभानप्रतिसंवित्। ४

॥१४॥

दिव्यं चक्षुः। १ दिव्यं श्रोत्रं। २ परचित्तज्ञानं। ३ चेतःपर्यायज्ञानं। ४ पूर्वनिवासानुस्मृतिज्ञानं। ५ ऋद्धिविधिज्ञानं। ६ आस्रवक्षयज्ञानं। ७

॥१५॥

यथा समाहिते चित्ते स्वीय आसने ऽत्तर्हितः। १ विहायसाभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति। २ उपरिमः कायः प्रज्वलति। ३ अधः कायाच्छीतला वारिधाराः स्यन्दते। ४ अनेकविधमृद्धिविषयं प्रत्यनुभवति। ५ एको भूत्वा बहुधा भवति। ६ बहुधा भूत्वा एको भवति। ७ आविर्भवति तिरोभावमपि प्रत्यनुभवति। ८ तिरः कुड्यं तिरःप्राकारं। ९ पर्वतमप्यसज्जमानो गच्छति। १० आकाशे विक्रमते तद्यथा पक्षी शकुनिः। ११ पृथिव्यामुन्मज्जननिमज्जनं करोति तद्यथापि नामोदके। १२ उदकेऽप्यभिद्यमानो गच्छति तद्यथापि नाम महापृथिव्यां। १३ धूमापत्यपि प्रज्वलत्यपि तद्यथापि नाम महानग्निस्कन्धः। १४ स्वकायादपि महावारिधारा उत्सृजति। तद्यथापि नाम महामेघः। १५ याभिर्वारिधाराभिरयं त्रिसाहस्रमहासाहस्रो लोकधातुरादीप्तः प्रदीप्तः संप्रज्वलितोऽग्निनाकज्वलीभूतो निर्वाप्यते। १६ इमावपि चन्द्रसूर्या एवंमहर्द्धिक एवंमहानुभावा एवंमहीजस्की पाणिना परामृषति परिमार्जयति। १७ यावद्ब्रह्मलोकादपि सत्त्वां कायेन वशेवर्तयति। १८ साकारं सोद्देशं सनिदानं पूर्वनिवासमनुस्मरति स्म। जातिस्मरः अमुत्राहमासमेवंनामा। एवंजातिः। एवंगोत्रः। एवमाहारः। एवंसुखदुःखप्रतिसंवेदी। एवंचिरस्थितिकः। एवमायुष्पर्यत्तः। ततश्च्युतो ऽमुत्रोपपन्नः। ततश्च्युतक़् इहाप्युपपन्नः। १९

॥१६॥

ऋद्धिप्रातिहार्यं। १ आदेशनाप्रातिहार्यं। २ अनुशासनीप्रातिहार्यं। ३

॥१७॥

उष्णीषशिरस्कता। १ प्रदक्षिणावर्तकेशः। २ समललाटः। ३ ऊर्णाकेशः। ४ अभिनीलनेत्रगोपक्ष्मा। ५ चत्वारिंशद्वत्तः। ६ समदत्तः। ७ अविरलदत्तः। ८ सुशुक्लदत्तः। ९ रसरसाग्रता। १० सिंहहनुः। ११ प्रभूततनुजिह्वः। १२ ब्रह्मस्वरः। १३ सुसंवृत्तस्कन्धः। १४ सप्तोत्सदः। १५ चितात्तरांसः। १६ सूक्ष्मसुवर्णच्छविः। १७ स्थितानवनतप्रलम्बबाहुता। १८ सिंहपूर्वार्धकायः। १९ न्यग्रोधपरिमण्डलः। २० एकैकरोमप्रदक्षिणावर्तः। २१ ऊर्ध्वगरोमः। २२ कोशगतवस्तिगुह्यः। २३ सुवर्तितोरुः। २४ उच्छङ्खपादः। २५ मृदुतरुणहस्तपादतलः। २६ जालावनद्बहस्तपादः। २७ दीर्घाङ्गुलिः। २८ चक्राङ्कितहस्तपादतलः। २९ सुप्रतिष्ठितपादः। ३० आयतपादपार्लिः। ३१ ऐणोयज्ञङ्गः। ३२

॥१८॥

आतम्रनखः। १ स्निग्धनखः। २ तुङ्गनखः। ३ वृत्ताङ्गुलिः। ४ चित्ताङ्गुलिः। ५ अनुपूर्वाङ्गुलिः। ६ निर्गूढशिरः। ७ निर्ग्रन्थिशिरः। ८ गूढगुल्फः। ९ अविषमपादः। १० सिंहविक्रात्तगामी। ११ नागविक्रात्तगामी। १२ हंसविक्रात्तगामी। १३ वृषभविक्रात्तगामी। १४ प्रदक्षिणावर्तगामी। १५ चारुगामीः। १६ अवक्रगामी। १७ वृत्तगात्रः। १८ मृष्टगात्रः। १९ अनुपूर्वगात्रः। २० शुचिगात्रः। २१ मृदुगात्रः। २२ विशुद्धगात्रः। २३ परिपूर्णव्यञ्जनः। २४ पृथुचारुमण्डलगात्रः। २५ समक्रमः। २६ सुकुमारगात्रः। २७ अदीनगात्रः। २८ उत्सदगात्रः। २९ मुसंहतगात्रः। ३० सुविभक्ताङ्गप्रत्यङ्गः। ३१ वितिमिरविशुद्धालोकः। ३२ वृत्तकुक्षिः। ३३ मृष्टकुक्षिः। ३४ अभुग्नकुक्षिः। ३५ क्षामोदरः। ३६ गम्भीरनाभिः। ३७ प्रदक्षिणावर्तनाभिः। ३८ समत्तप्रासादिकः। ३९ शुचिसमाचारः। ४० व्यपगततिलकालकगात्रः। ४१ तूलसदृशसुकुमारपाणिः। ४२ स्निग्धपाणिलेखः। ४३ गम्भीरपाणिलेखः। ४४ आयतपाणिलेखः। ४५ नात्यायतवदनः। ४६ विम्बप्रतिबिम्बदर्शनवदनः। ४७ मृदुजिह्वः ४८ तनुजिह्वः। ४९ रक्तजिह्वः। ५० गजगर्जितजीमूतघोषः। ५१ मधुरचारुमञ्जुस्वरः। ५२ वृत्तदंष्ट्रः। ५३ तीक्ष्णदंष्ट्रः। ५४ शुक्लदंष्ट्रः। ५५ समदंष्ट्रः। ५६ अनुपूर्वदंष्ट्रः। ५७ तुङ्गनासः ५८ शुचिनासः। ५९ विशुद्धनेत्रः। ६० त्रिशालनेत्रः। ६१ चित्तपक्ष्मः। ६२ सितासितकमलदलसकलनपनः। ६३ आयतभ्रूः। ६४ श्लक्ष्णाभ्रूः। ६५ समरोमभ्रूः। ६६ स्निग्धभ्रूः। ६७ पीनायतकर्णः। ६८ समकर्णः। ६९ अमुपहतकर्णेन्द्रियः। ७० मुपरिणतललाटः। ७१ पृथुललाटः। ७२ सुपरिपूर्णोत्तमाङ्गः। ७३ भ्रमरसदृशकेशः। ७४ चितकेशः। ७५ श्लक्ष्णकेशः। ७६ असंलुलितकेशः। ७७ अपरुषकेशः। ७८ सुरभिकेशः। ७९ श्रोवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादः ८० वर्धमानः। ८१

॥१९॥

सुविशुद्धबुद्धिः। १ अद्वयसमुदाचारः। २ अलक्षणधर्मपरायणः। ३ बुद्धविहारेण विहरणं। ४ सर्वबुद्धसमताप्राप्तः। ५ अनावरणगतिंगतः। ६ अप्रत्युदावर्त्यधर्मः। ७ असंहार्यगोचरः। ८ अचित्यव्यवस्थानः। ९ त्र्यध्वसमतानिर्यातः। १० सर्वलोकधातुप्रसृतकायः। ११ सर्वधर्मनिःसंशयज्ञानः। १२ सर्वचर्यासमन्वागतबुद्धिः। १३ निष्काङ्क्षो धर्मज्ञानैः। १४ अविकल्पितशरीरः। १५ सर्वबोधिसत्त्वसंप्रतीच्छितज्ञानः। १६ अद्वयबुद्धविहारपरमपारमिप्राप्तः। १७ असंभिन्नतथागतविमोक्षज्ञाननिष्ठागतः। १८ अनत्तमध्यबुद्धभूमिसमताधिगतः। १९ धर्मधातुपरमः। २० आकाशधातुपर्यवसानः। २१ अपरात्तकोटिनिष्ठः। २२ निष्यन्दः स तथागतः पुण्यानां। २३ अविप्रणाशः कुशलमूलानां। २४ अलंकृतः क्षात्त्या। २५ आगमः पुण्यनिधानानां। २६ चित्रितोऽनुव्यञ्जनैः। २७ कुसुमितो लक्षणैः। २८ प्रतिनूपो गोचरेण। २९ अप्रतिकूलो दर्शनेन। ३० अभिरतिः शुद्धाधिमुक्तानां। ३१ अनभिभूतः प्रज्ञया। ३२ अनवमर्दनीपो बलैः। ३३ शास्ता सर्वसत्त्वानां ३४ पिता बोधिसत्त्वानां ३५ राजा आर्यपुद्गलानां। ३६ सार्थवाह। आदिकर्मिकाणां। ३७ अप्रमेयो ज्ञानेन। ३८ अनत्तः प्रतिभानेन। ३९ विशुद्धः स्वरेण। ४० आस्वादनीयो घोषेण। ४१ असेचनको नूपेण। ४२ अप्रतिसमः कायेन। ४३ अलिप्तः कामैः। ४४ अनुपलिप्तो नूपैः। ४५ असंसृष्ट आनूप्यैः। ४६ विप्रमुक्तः स्कन्धेभ्यः। ४७ विसंप्रयुक्तो धातुभिः। ४८ संवृत आपतमैः। ४९ प्रच्छिन्नो ग्रन्थैः। ५० विमुक्तः परिदाघैः। ५१ परिमुक्तस्तृष्क्षया। ५२ ओघादुत्तीर्ण। ५३ परिपूर्णो ज्ञानेन। ५४ प्रतिष्ठितोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ज्ञाने। ५५ अप्रतिष्ठितो निर्वाणे। ५६ स्थितो भूतकोटयां। ५७ स्थितः सर्वसत्त्वालोकनीयायां भूमौ। ५८ अनत्तशिष्यगणसुविनीतः। ५९ सर्वसत्त्वाशयसुविधिज्ञाः। ६० अनाभोगबुद्धकार्याप्रतिप्रस्नब्धः। ६१ मुक्तो मुक्तपरिवारः। ६२ पारगतः। ६३ स्थलगतः। ६४ तीर्णः। ६५ तारकः। ६६ आश्वस्तः। ६७ श्रोत्रियः। ६८ भिन्नक्लेशः। ६९ वाहितपापधर्मः। ७० वेदकः। ७१ विनीवरणः। ७२ विप्रसन्नमनाः। ७३ षडङ्गसमन्वागतः। ७४ अननुरोधविरोधविप्रमुक्तः। ७५ प्रणतप्रत्यक्सत्यः। ७६ समुत्सृष्टैषणः। ७७ एकारक्षः। ७८ स्मृतिदौवारिकसंपन्नः। ७९ चतुरपाश्रयणः। ८० पर्यवसितार्थः। ८१ भावितात्मा। ८२ अपगतशाखापत्त्नपलाशप्रपाटिकात्वक्फल्गुः। ८३ अनाविलसंकल्पः। ८४ प्रस्रब्धकायसंस्कारः। ८५ अप्रमाणगतबुद्धमाहात्म्यः। ८६ अप्रतिष्ठाध्यानवर्तनी। ८७ कालप्राप्तो बुद्धोत्पादः। ८८ मार्गपरिणायकः। ८९ मार्गज्ञाः। ९० मार्गवित्। ९१ मार्गदेशिकः। ९२ मार्गाख्यापी। ९३

॥२०॥

स्निग्धा। १ मृदुका। २ मनोज्ञा। ३ मनोरमा। ४ शुद्धा। ५ विमला। ६ प्रभास्वरा। ७ वल्गुः। ८ श्रवणीया। ९ अनेला। १० कला। ११ विनीता। १२ अकर्कशा। १३ अपरुषा। १४ सुविनीता। १५ कर्णसुखा। १६ कायप्रह्लादनकरी। १७ चित्तोद्बिल्यकरी। १८ हृदयसंतुष्टिकरी। १९ प्रीतिसुखजननी। २० निष्परिदाहा। २१ आज्ञेया। २२ विज्ञेया। २३ विष्पष्टा। २४ प्रेमणीया। २५ अभिनन्दनीया। २६ आज्ञापनीया। २७ विज्ञापनीया। २८ युक्ता। २९ सहिता। ३० पुनरुक्तदोषजहा। ३१ सिंहस्वरवेग। ३२ नागस्वरशब्दा। ३३ मेघस्वरघोषः। ३४ नगेन्द्ररुता। ३५ गन्दह्र्वसंगीतिघोषा। ३६ कलविङ्कस्वररुता। ३७ ब्रह्मस्वररुतारविता। ३८ जीवंजीवकस्वररुतारविता। ३९ देवेन्द्रमधुरनिर्घोषा। ४० दुन्दुभिस्वरा। ४१ अनुन्नता। ४२ अनवनता। ४३ सर्वशब्दानुर्पविष्टा। ४४ अपशब्दविगता। ४५ अविकला। ४६ अलीना। ४७ अदीना। ४८ प्रमुदिता। ४९ प्रसृता। ५० सखिला। ५१ सरिता। ५२ ललिता। ५३ सर्वस्वरपूरणी। ५४ सर्वेन्द्रियसंतोषणी। ५५ अनिन्दिता। ५६ अचञ्चला। ५७ अचपला। ५८ सर्वपर्षदनुरविता। ५९ सर्वाकारवरोपेता। ६०

॥२१॥

शूरंगमो नाम समाधिः। १ रत्नमुद्रो नाम समाधिः। २ सुचन्द्रो नाम समाधिः। ३ भिंहविक्रीडितो नाम समाधिः। ४ चन्द्रध्वजकेतुर्नाम समाधिः। ५ सर्वधर्मोद्गतो नाम समाधिः। ६ सर्वधर्ममुद्रो नाम समाधिः। ७ विलोकितमूर्धो नाम समाधिः। ८ धर्मधातुनियतो नाम समाधिः। ९ नियतध्वजकेतुर्नाम समाधिः। १० वज्रो नाम समाधिः। ११ सर्वधर्मप्रवेशमुद्रो नाम समाधिः। १२ समाधिराजासुप्रतिष्ठितो नाम समाधिः। १३ रश्मिप्रमुक्तो नाम समाधिः। १४ बलव्यूहो नाम समाधिः। १५ समुद्गतो नाम समाधिः। १६ निरुक्तिनियतप्रवेशो नाम समाधिः। १७ अधिवचनप्रवेशो नाम समाधिः। १८ दिग्विलोकितो नाम समाधिः। १९ आधारणमुद्रो नाम समाधिः। २० असंप्रमोषो नाम समाधिः। २१ सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः। २२ आकाशस्फरणो नाम समाधिः। २३ वज्रमण्डलो नाम समाधिः। २४ ध्वजाग्रकेपूरो नाम समाधिः। २५ इन्द्रकेतुर्नाम समाधिः। २६ श्रोतोऽनुगतो नाम समाधिः। २७ सिंहविजृम्भितो नाम समाधिः। २८ व्यत्यस्तो नाम समाधिः। २९ रणंजहो नाम समाधिः। ३० वैरोचनो नाम समाधिः। ३१ अनिमिषो नाम समाधिः। ३२ अनिकेतस्थितो नाम समाधिः। ३३ निश्चित्तो नाम समाधिः। ३४ विमलप्रदीपो नाम समाधिः। ३५ अनत्तप्रभो नाम समाधिः। ३६ प्रभाकरो नाम समाधिः। ३७ शुद्धसारो नाम समाधिः। ३८ विमलप्रभो नाम समाधिः। ३९ रतिकरो नाम समाधिः। ४० विद्युत्प्रदीपो नाम समाधिः। ४१ अक्षयो नाम समाधिः। ४२ अज्ञेयो नाम समाधिः। ४३ तेजोवती नाम समाधिः। ४४ क्षयापगतो नाम समाधिः। ४५ चन्द्रविमलो नाम समाधिः। ४६ सूर्यप्रदीपो नाम समाधिः। ४७ अविवर्तो नाम समाधिः। ४८ अनिञ्ज्यो नाम समाधिः। ४९ प्रज्ञाप्रदीपो नाम समाधिः। ५० शुद्धप्रतिभासो नाम समाधिः। ५१ आलोककरो नाम समाधिः। ५२ काराकारो नाम समाधिः। ५३ ज्ञानकेतुर्नाम समाधिः। ५४ वज्रोपमो नाम समाधिः। ५५ चित्तस्थितिर्नाम समाधिः। ५६ समत्तालोको नाम समाधिः। ५७ सुप्रतिष्ठितो नाम समाधिः। ५८ रत्नकोटिर्नाम समाधिः। ५९ वरधर्ममुद्रो नाम समाधिः। ६० सर्वधर्मसमता नाम समाधिः। ६१ रतिजहो नाम समाधिः। ६२ धर्मोद्गतो नाम समाधिः। ६३ विकिरणो नाम समाधिः। ६४ सर्वधर्मपदप्रभेदो नाम समाधिः। ६५ समाक्षरावकारो नाम समाधिः। ६६ यक्षरापगतो नाम समाधिः। ६७ आरम्बणच्छेदतो नाम समाधिः। ६८ अप्रकारो नाम समाधिः। ६९ अविकारो नाम समाधिः। ७० नामनियतप्रवेशो नाम समाधिः। ७१ यनिकेतचारी नाम समाधिः। ७२ तिर्मिरापगतो नाम समाधिः। ७३ चारित्रवती नाम समाधिः। ७४ अचलो नाम समाधिः। ७५ विषयतीर्णो नाम समाधिः। ७६ सर्वगुणसंचयगतो नाम समाधिः। ७७ स्थितनिश्चित्तो नाम समाधिः। ७८ शुभपुष्पितशुद्धिर्नाम समाधिः। ७९ अनतप्रतिभानो नाम समाधिः। ८० बोध्यङ्गवती नाम समाधिः। ८१ असमसमो नाम समाधिः। ८२ सर्वधर्मातिक्रमणो नाम समाधिः। ८३ परिच्छेदकरो नाम समाधिः। ८४ विमतिविकिरणो नाम समाधिः। ८५ निरधिष्ठानो नाम समाधिः। ८६ एकव्यूहो नाम समाधिः। ८७ आकाराभिनिर्हारो नाम समाधिः। ८८ एकाकारो नाम समाधिः। ८९ आकारानपकारो नाम समाधिः। ९० नैर्वेधिकसर्वभवतमोपगतो नाम समाधिः। ९१ संकेतरुतप्रवेशो नाम समाधिः। ९२ निर्धोषाक्षरविमुक्तो नाम समाधिः। ९३ ज्वलनोल्को नाम समाहिः। ९४ लक्षणपरिशोधनो नाम समाधिः। ९५ अनभिलक्षितो नाम समाधिः। ९६ सर्वाकारवरोपेतो नाम समाधिः। ९७ अक्षयकरण्डो नाम समाधिः। ९८ धारणीमतिर्नाम समाधिः। ९९ सम्यक्तमिथ्यात्वसर्वसंयसनो नाम समाधिः। १०० सर्वरोधविरोधसंप्रशमनो नाम समाधिः। १०१ सर्वसुखदुःखनिरभिनन्दी नाम समाधिः। १०२ अनुरोधाप्रतिरोधो नाम समाधिः। १०३ विमलप्रभो नाम समाधिः। १०४ सारवती नाम समाधिः। १०५ परिपूर्णचन्द्रविमलप्रभो नाम समाधिः। १०६ विद्युत्प्रभो नाम समाधिः। १०७ महाव्यूहो नाम समाधिः। १०८ सर्वाकारप्रभाकरो नाम समाधिः। १०९ समाधिसमता नाम समाधिः। ११० अरजोविरजोनययुक्तो नाम समाधिः। १११ अरणसमवसरणो नाम समाधिः। ११२ अरणसरणसर्वसमवसरणो नाम समाधिः। ११३ अनिलम्भनिकेतनिरतो नाम समाधिः। ११४ तथतास्थितनिश्चित्तो नाम समाधिः। ११५ कायकलिसंप्रमथनो नाम समाधिः। ११६ वाक्कलिविधंसनगगनकल्पो नाम समाधिः। ११७ आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः। ११८

॥२२॥

बोधिसत्त्वः। १ महासत्त्वः। २ धीमां। ३ उत्तमद्युतिः। ४ जिनपुत्रः। ५ जिनाधारः। ६ विजेता। ७ जिनाङ्कुरः। ८ विक्रात्तः। ९ परमार्थः। १० सार्थवाहः। ११ महायशाः। १२ कृपालुः। १३ महापुण्यः। १४ ईश्वरः। १५ धार्मिकः। १६ जिनीरमः। १७ धर्मतो निर्गतः। १८ मुखतो जातः। १९

॥२३॥

अवलोकितेश्वरः। १ मैत्रेयः। २ आकाशगर्भः। ३ समत्तभद्रः। ४ वज्रपाणिः। ५ मञ्जुश्रीकुमारभूतः। ६ सर्वणीवरणविष्कम्भी। ७ क्षितिगर्भः। ८ महास्थामप्राप्तः। ९ रत्नकेतुः। १० रत्नपाणिः। ११ रत्नमुद्राहस्तः। १२ रत्नमुकुटः। १३ रत्नचूडः। १४ रत्नकूटः। १५ रत्नाकारः। १६ रत्नशिखरः। १७ रत्नध्वजः। १८ वज्रगर्भः। १९ सुवर्णगर्भः। २० रत्नगर्भः। २१ श्रीगर्भः। २२ शुभगर्भः। २३ शुभविमलगर्भः। २४ तथागतगर्भः। २५ ज्ञानगर्भः। २६ सूर्यगर्भः। २७ समाधिगर्भः। २८ पद्मगर्भः। २९ विमुक्तिचन्द्रः। ३० समत्तनेत्रः। ३१पद्मनेत्रः। ३२ विमलनेत्रः। ३३ विशालनेत्रः। ३४ समत्तेर्पापथः। ३५ समत्तप्रासादिकः। ३६ समत्तचारित्रमतिः। ३७ जयमतिः। ३८ सिंहविक्रीडितः। ३९ महाघोषस्वरराजा। ४० सिंहनादनादी। ४१ गम्भीरघोषस्वरनादितः। ४२ अनुपलिप्तः। ४३ सर्वमलापगतः। ४४ चन्द्द्रप्रभः। ४५ सूर्यप्रभः। ४६ ज्ञानप्रभाः। ४७ भद्रपालः। ४८ मेरुशिखरधरः कुमारभूतः। ४९ वरुणमतिः कुमारभूतः। ५० सुमतिः कुमारभूतः। ५१ नित्योद्युक्तः। ५२ सुसार्थवाहः। ५३ ज्योतिष्मतिः कुमारभूतः। ५४ दुर्धर्षः कुमारभूतः। ५५ गगनगञ्जः। ५६ शूरंगमः। ५७ अक्षयमतिः। ५८ प्रतिभानकूटः। ५९ गन्धहस्तिः। ६० जालिनोप्रभः। ६१ वर्धमानमतिः। ६२ समत्तप्रभः। ६३ आदित्यगर्भः। ६४ सर्वविषयावभासालंकारप्रतिभानदर्शनगर्भः। ६५ अमलगर्भः। ६६ विमलगर्भः। ६७ ज्योतिर्ज्वलनार्चिश्रोगर्भः ६८ वज्रसारः। ६९ आशुगन्धः। ७० नित्यप्रयुक्तः। ७१ गुहगुप्तः। ७२ अमोघदर्शी। ७३ सुसंप्रस्थितः। ७४ अनिक्षिप्तधुरः। ७५ अनुपहतमतिः। ७६ नित्योत्क्षिप्तहस्तः। ७७ नदीदत्तः। ७८ विजयविक्रामी। ७९ जयदत्तः। ८० विगतशोकः। ८१ भद्रकल्पिकभोदिसत्त्वः। ८२ अन्ये च महीजस्का भोसत्त्वाः। ८३ जगतीन्धरः। ८४ ज्योतिष्प्रभः। ८५ एककात्तराजा। ८६ भूमिबलवैशारद्यधारी। ८७ सुचन्द्रः। ८८ अपराजिततेजाः। ८९ अचित्तिकमध्यबुद्धिविक्रीडितः। ९० ज्ञानविभूतिगर्भः। ९१ बुद्धवज्रसंधारणसन्धिः। ९२

॥२४॥

रत्नसमुद्गतः। १ सुप्रतिष्ठितः। २ आकम्प्यः। ३ अविनिवर्तनीयः। ४ रत्नाकरः। ५ सूर्यप्रभतेजह्। ६ सर्वार्थसिद्धः। ७ ज्ञानोल्कः। ८ प्रत्युत्पन्नबुद्धसंमुखावस्थितः। ९

॥२५॥

अभिषेचनी। १ ज्ञानवती। २ विशुद्धस्वरनिर्घोषा। ३ अक्षयकरण्डा। ४ अनत्तावर्ता। ५ सागरमुद्रा। ६ पद्मव्यूहा। ७ असंगमुखप्रवेशा। ८ प्रतिसंविन्निश्चयावतारा। ९ बुद्धालंकाराधिष्ठिता। १० अनत्तवर्णा। ११ बुद्धकायवर्णपरिनिष्पत्त्यभिनिर्हारा। १२

॥२६।

आशयबलं। १ अध्याशयबलं। २ प्रयोगबलं। ३ प्रज्ञाबलं। ४ प्रणिधानबलं। ५ यानबलं। ६ चर्याबलं। ७ विकुर्वणबलं। ८ बोधिबलं। ९ धर्मचक्रप्रवर्तनबलं। १०

॥२७॥

आयुर्वशिता। १ चित्तवशिता। २ परिष्कारवशिता। ३ कर्मवशिता। ४ उपपत्तिवशिता। ५ अधिमुक्तिवशिता। ६ धर्मवशिता। ७ प्रणिधानवशिता। ८ ऋद्धिवशिता। ९ ज्ञानवशिता। १०

॥२८॥

धारणीश्रुतोद्ग्रहणार्थनिर्देशवैशांरद्यं। १ नैरात्म्याधिगमात्परविहेठनानिमित्तसमुदाचारसहजानधिगतेर्यापथत्रिकर्मपरिशुद्धमहारक्षसंपन्नवैशारद्यं। २ सदोद्गृहीतधर्माविस्मरणप्रज्ञोपायनिष्ठागतसत्त्वनिस्तारणप्रसादसंदर्शनशुभानत्तरायिकवैशारद्यं। ३ सर्वज्ञाताचित्तासंप्रमोषान्यषानानिर्याणसंपूर्णवशितासर्वप्रकारसत्त्वार्थसंप्रापणवैशारद्यं। ४

॥२९॥

अनुपदिष्टदानाः। १ अनुपदिष्टशिलाः। ३ अनुपदिष्टक्षात्तयः। ३ अनुपदिष्टवीर्याः। ४ अनुपदिष्तध्यानाः। ५ अनुपदिष्टप्रज्ञाः। ६ संग्रहवस्तुसर्वसत्त्वसंग्राहकाः। ७ परिणामनविधिज्ञाः। ८ उपायकौशल्यसर्वसत्त्वचरिताधिपत्यपरमयाननिर्याणसंदर्शकाः। ९ महायानाच्युताः। १० संसारनिर्वाणमुखसंदर्शकाः। ११ यमकव्यत्यस्ताहारकुशलाः। १२ ज्ञानपूर्वगमानभिसंस्कारनिरवद्यसर्वजन्माभिमुखप्रवृत्ताः। १३ दशकुशलोतकायवाग्मनस्कर्मात्ताः। १४ सर्वदुःखस्कन्धसहानात्मोपादानसर्वसत्त्वधातुपरित्यागेनः। १५ सर्वजगदभिरुचितसंदर्शकाः। १६ किपत्कृच्छ्रबालश्रावकमध्यशुभव्यूहरत्नकल्पवृक्षदृढसर्वज्ञाताचित्तासंप्रमुषिताः। १७ सर्वधर्मपट्टवाबद्धाभिषेकप्राप्तिबुद्धधर्मसंघपर्येष्टिसंदर्शनानिवृत्ताः। १८

॥३०॥

एकजातिप्रतिबद्धः। १ सर्वजातभिमुखः। २ सर्वज्ञातानिम्नः। ३ सर्वज्ञाताप्रवणः। ४ सर्वज्ञाताप्राग्भारः। ५ असंगधारणीसमाधिप्रतिलब्धः। ६ शूरंगमसमाधिसमन्वागतः। ७ महाभिज्ञाविक्रीडितः। ८ सर्वावरणविवरणपर्युत्थानविगतः।९ अप्रतिप्रस्त्रब्धमार्गः। १० महामैत्रीमहाकरुणादशदिग्लोकधातुस्फरणः।११ अनत्तबुद्धक्षेत्राक्रमणकुशलः। १२ शून्यतागोचरः। १३ अनिमितविहारी। १४ सर्वप्रणिधाननिश्रयविगतः। १५ सर्वसत्त्वहिताभ्युद्यतः।१६ सर्वबुद्धविषयकुशलः। १७ अनत्तज्ञानः। १८ आकाशसमचित्तः। १९ सागरवद्गम्भीरचित्तः। २० सुमेरुपर्वतराजवदकम्प्यचित्तः। २१ पद्मवदनुपलिप्तचित्तः। २२ रत्नवत्सुपरिशुद्धचित्तः। २३ सुवर्णवत्सुपर्यवदातचित्तः। २४ अपरिमितज्ञानसंभारपर्येषणकुशलः। २५ परप्रवाद्यनभिभूतः। २६ सर्वधर्मानावरणज्ञानो। २७ सर्वसत्त्वसमचित्तः। २८ सर्वमारविषयसमतिक्रात्तः। २९ सर्वतथागतविषयावतारज्ञानकुशलः। ३० महामैत्रीमहाकरुणासमन्वागतः। ३१ उपायज्ञानकुशलः। ३२ धारणीप्रतिलब्धः। ३३ प्रणिधानाकल्पितः। ३४ क्षात्तिसमताप्रतिलब्धः। ३५ अच्युताभिज्ञः। ३६ निरामिषधर्मदेशकह्। ३७ गम्भीरधर्मक्षात्तिपारमिगतः। ३८ मारकर्मसमतिक्रात्तः। ३९ कर्मावरणप्रतिप्रस्रब्धः। ४० धर्मप्रविचयविभक्तिनिर्देशकुशलः। ४१ असंख्येयकल्पप्रणिधानसुसमारब्धः। ४२ स्मितमुखपूर्वाभिलाषी। ४३ गाथाभिर्गीताभिलीपनः। ४४ अपगतलीनचित्तः। ४५ अनाच्छेद्यप्रतिभानः। ४६ अनत्तपरिषदांभभावनः। ४७ अनत्तकल्पकोटिनिःसरणकुशलः। ४८ मायामरीचिदकचन्द्रस्वप्रप्रतिश्रुत्काप्रतिभासप्रतिबिम्बनिर्माणोपमधर्माधिमुक्तः। ४९ अप्रतिहतचित्तः। ५० सत्त्वचित्तचरितसूक्ष्मजानाधिमुक्त्यवतारकुशलः। ५१ अतिमात्रक्षात्तिसमन्वागतः। ५२ यथात्म्यवतारकुशलः। ५३ बुद्धक्षेत्रव्यूहानत्तप्रणिधानप्रस्थानपरिगृहीतः। ५४ असंख्येपलोकधातुबुद्धानुस्मृतिसमाधिसततसमिताभिमुखीभूतः। ५५ अपरिमितबुद्धाध्येषणकुशलः। ५६ नानादृष्टानुशयपर्यवस्थानक्लेशप्रशमनकुशलः। ५७ समाधिविक्रीडितः। ५८ शतसहस्रनिर्हारकुशलः। ५९ सर्वज्ञातानिर्यातः। ६० त्रैधातुकासक्तः। ६१ गतिंगतः। ६२ सर्वाशापरिपूरकः। ६३ अप्रमाणसमाधिसमापत्तिसमन्वागतः। ६४ अमोघकायवाग्मनस्कर्मात्ताभियुक्तः। ६५ अप्रमाणसमाधिचर्याधिष्ठितः। ६६ न पुनर्बोधिसत्त्वो महासत्त्वः कामगुणैर्लिप्तः। ६७ सर्वसमाधिवशितापारमिंगतः। ६८ अनुपलिप्तो लोकधर्मैः। ६९ युक्तप्रतिभानः। ७० मुक्तप्रतिभानः। ७१ मैत्र्यात्मकः। ७२ करुणात्मकः। ७३ मुदिताविहारी। ७४ उपेक्षाविहारी। ७५ अच्युतशीलः। ७६ अच्युतसमाधिः। ७७ अभिज्ञाविक्रीडितः। ७८ ते च बोधिसत्त्वमहासत्त्वा भूयस्तेन सर्वे कुमारभूताः। ७९ भद्रकल्पिकबोधिसत्त्वः। ८०

॥३१॥

प्रमुदिता। १ विमला। २ प्रभाकरी। ३ अर्चिष्मती। ४ सुदुर्जया। ५ अभिमुखी। ६ दूरंगमा। ७ अचला। ८ साधुमती। ९ धर्ममेघा। १०

॥३२॥

अधिमुक्तिचर्याभूमिः। १ आलोकलब्धः। २ आलोकवृद्धिः। ३ तत्त्वार्थैकदेशानुप्रवेशः। ४ आनत्तर्यसमाधिः। ५

॥३३॥

लेखना। १ पूजना। २ दानं। ३ श्रवणं। ४ वाचनं। ५ उद्ग्रहणं। ६ प्रकाशना। ७ स्वाध्यापनं। ८ चित्तनः। ९ भावना। १०

॥३४॥

दानपारमिता। १ शीलपारमिता। २ क्षात्तिपारमिता। ३ वीर्यपारमिता। ४ ध्यानपारमिता। ५ प्रज्ञापारमिता। ६ उपायपारमिता। ७ प्रणिधानपारमिता। ८ बलपारमिता। ९ ज्ञानपारमिता। १०

॥३५॥

दानं। १ प्रीयवादिता। २ अर्थचर्या। ३ समानार्थता। ४

॥३६॥

अधिशीलं। १ अधिचित्तं। २ अधिप्रज्ञा। ३

॥ ३७॥

अध्यात्मशून्यता। १ बहिर्धाशून्यता। २ अध्यात्मबहिर्धाश्रून्यता। ३ शून्यताशून्यता। ४ महाशून्यता। ५ परमार्थशून्यता। ६ संस्कृतशून्यता। न्७ असंस्कृतशून्यता। ८ अत्यत्तशून्यता। ९ अनवरायशून्यता। १० अनवकारशून्यता। ११ प्रकृतिशून्यता। १२ सर्वधर्मशून्यता। १३ स्वलक्षणशून्यता। १४ अनुपलम्भशून्यता। १५ अभावशून्यता। १६ स्वभावशून्यता। १७ अभावस्वभावशून्यता। १८

॥३८॥

कायस्मृत्युपस्थानं। १ वेदनास्मृत्युपस्थानं। २ चित्तस्मृत्युपस्थानं। ३ धर्मस्मृत्युपस्थानं। ४

॥३९॥

अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय छन्दं जनयति। १ उत्पन्नानां पापकानामकुशलाना धर्माणां प्रहाणाय छन्दं जनयति। २ अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयति। ३ उत्पन्नानां कुशलानां धर्माणां स्थिताय भूयोभावाय असंप्रमोषाय परिपूरणाय छन्दं जनयति। व्यायच्छते। वीर्यमारभति। चित्तं प्रगृह्णाति। सम्यक्प्रदधाति। ४

॥४०॥

छन्दसमाधिप्रहाणसंस्कारसमन्वागतो ऋद्धिपादः। १ चित्तसमाधिप्रहाणसंस्कारसमन्वागतो ऋद्धिपादः। २ वीर्यसमाधिप्रहाणसंस्कारसमन्वागतो ऋद्धिपादः। ३ मीमंसासमाधिप्रहाणसंस्कारसमन्वागतो ऋद्धिपादः। ४ अनुपलम्भयोगेन भवति। ५ विवेकनिश्रितं। ६ विरागनिश्रितं। ७ निरोधनिश्रितं। ८ व्यवसर्गपरिणतं। ९

॥४१॥

श्रद्धेन्द्रियं। १ वीर्येन्द्रियं। २ स्मृतीन्द्रियं। ३ समाधीन्द्रियं। ४ प्रज्ञेन्द्रियं। ५

॥४२॥

श्रद्धाबलं। १ वीर्यबलं। २ स्मृतिबलं। ३ समाधिबलं। ४ प्रज्ञाबलं। ५

॥४३॥

स्मृतिसंबोध्यङ्गं। १ धर्मप्रविचयसंबोध्यङ्गं। २ वीर्यसंबोध्यङ्गं। ३ प्रीतिसंबोध्यङ्गं। ४ प्रस्रब्धिसंबोध्यङ्गं। ५ समाधिसंबोध्यङ्गं। ६ उपेक्षासंबोध्यङ्गं। ७

॥४४॥

सम्यग्दृष्टिः। १ सम्यक्संकल्पः। २ सम्यग्वाक्। ३ सम्यक्कर्मात्तः। ४ सम्यगाजीवः। ५ सम्यग्व्यायाम। ६ सम्यक्स्मृतिः। ७ सम्यक्समाधिः। ८

॥४५॥

खङ्गविषाणकल्पः। १ वर्गचारी। २

॥४६॥

श्रोतआपन्नः। १ सप्तकृद्धवपरमः। २ कुलंकुलः। ३ सकृदागामी। ४ एकवीचिकः। ५ अनागामी। ६ अनत्तरापरिनिर्वापी। ७ उपपद्यपरिनिर्वापी। ८ साभिसंस्कारपरिनिर्वापी। ९ अनभिसंस्कारपरिनिर्वापी। १० ऊर्ध्वस्रोताः। ११ कायसाक्षी। १२ श्रद्धानुसारी। १३ धर्मानुसारी। १४ श्रद्धाधिमुक्तः। १५ दृष्टिप्राप्तः। १६ समयविमुक्तः। १७ असमयविमुक्तः। १८ प्रज्ञाविमुक्तः। १९ उभयतोभागविमुक्तः। २०

॥४७॥

आज्ञाताकौण्डिन्यः। १ काश्यपः। २ शारिपुत्रः। ३ मौद्गल्यायनः। ४ महाकात्यायनः। ५ सुभूतिः। ६ पूर्णमैत्रायणीपुत्रः। ७ अश्वजित्। ८ अनिरुद्धः। ९ राहुलः। १० आनन्दः। ११ नन्दः। १२ नन्दकः। १३ नन्दिकः। १४ महानामः। १५ चुन्दः। १६ तिष्यः। १७ उपतिष्यः।१८ कोलितः। १९ उरुबिल्बाकाश्यपः। २० नदिकाश्यपः। २१ गवांपतिः। २२ बाष्पः। २३ उपसेनः। २४ चूडपन्थकः। २५ महापन्थकः। २६ श्रोणको टीविंशः। २७ उदयी। २८ सुन्दरनन्दः। २९ श्रोणकोटीकर्णः। ३० सुबाहुः। ३१ उद्गायणः। ३२ लवणभद्रिकः। ३३ उपालिः। ३४ महाकौष्ठिलः। ३५ गपाकाश्यपः। ३६ वक्कुलः। ३७ खदिरवनिकः। ३८ स्वागतः। ३९ महाप्रजापती गौतमी। ४० मायादेवी। ४१ यशोधरा। ४२ गोपा। ४३ उत्पलवर्णा। ४४ धर्मदिन्नः। ४५

॥४८॥

क्षीणास्रवः। १ निष्क्लेशः। २ वशीभूतः। ३ सुविमुक्तचित्तः। ४ सुविमुक्तप्रज्ञः। ५ आजानेयः। ६ महानागः। ७ कृतकृत्यः। ८ कृतकरणीयः।९ अपहृतभारः। १० परिक्षीणभवसंयोजनः। ११ अनुप्राप्तस्वकार्थः।१२ सम्यगाज्ञासुविमुक्तचित्तः। १३ सर्वचेतोवशिपरमपारमिप्राप्तः। १४ धर्मधातुकुशलः। १५ धर्मराजापुत्रः। १६ अपगतसर्वलाभसत्कारचित्तः। १७ सुप्रव्रजितः। १८ सूपसंपन्नः। १९ परिपूर्णसंकल्पः। २० निर्वाणमार्गावस्थितः। २१ बहुश्रुतः। २२ श्रुतधरः। २३ श्रुतसंनिचयः। २४ सुचित्तितचित्ती। २५ सुभाषितभाषी। २६ सुकृतकर्मकारी। २७ आशुप्रज्ञः। २८ जवनप्रज्ञः। २९ तीक्ष्णप्रज्ञः। ३० निःसरणप्रज्ञः। ३१ नैर्वेधिकप्रज्ञः। ३२ महाप्रज्ञः। ३३ पृथुप्रज्ञः। ३४ गम्भीरप्रज्ञः। ३५ असमप्रज्ञः। ३६ प्रज्ञारत्नसमन्वागतः। ३७ परमदृष्टधर्मसुखविहारप्राप्तः। ३८ महादक्षिणापरिशोधकः। ३९ प्रशात्तेर्यापथसंपन्नः। ४० महाक्षात्तिसौरत्यसमन्वागतः। ४१ तथागताज्ञासुप्रतिपन्नः। ४२ परिपूर्णशुक्लधर्मः। ४३ दृष्टधर्मः। ४४ सुप्रतिपन्नो भगवतः श्रावकसंघः। ४५ न्यायप्रतिपन्नः। ४६ ऋजुप्रतिपन्नः। ४७ सामीचोप्रतिपन्नः। ४८ अनुधर्मप्रतिचारी। ४९ धर्मानुधर्मप्रतिपन्नः। ५० अरणासमाधिः। ५१ प्रणिधिज्ञानः। ५२

॥४९॥

पांसुकूलिकः। १ त्रैचीवरिकः।२ नामतिकः। ३ पैण्डपातिकः। ४ एकासनिकः। ५ खलुपश्चाद्गक्तिकः। ६ आरण्यकः। ७ वृक्षमूलिकः। ८ आभ्यवकाशिकः। ९ श्माशानिकः । १० नैषदिकः। ११ याथासंस्तरिकः। १२

॥५०॥

शुक्लविदर्शनाभूमिः। १ गोत्रभूमिः। २ अष्टमकभूमिः। ३ दर्शनभूमिः। ४ तनूभूमिः। ५ वीतरागभूमिः। ६ कृतावीभूमिः। ७

॥५१॥

बुद्धानुस्मृतिः। १ धर्मानुस्मृतिः। २ संघानुस्मृतिः। ३ शीलानुस्मृतिः। ४ त्यागानुस्मृतिः। ५ देवतानुस्मृतिः। ६

॥५२॥

विनीलकसंज्ञा। १ वियूयकसंज्ञा। २ विपडुमकसंज्ञा। ३ व्याध्मातकसंज्ञा। ४ विलोहितकसंज्ञा। ५ विखादितकसंज्ञा। ६ विक्षिप्तकसंज्ञा। ७ विदग्धकसंज्ञा। ८ अस्थिसंज्ञा। ९

॥५३॥

आनापानस्मृतिः। १ गणना। २ अनुगमः। ३ स्थानं। ४ उपलक्षणा। ५ विवर्तना। ६ परिशुद्धिः। ७ ह्रस्वमाश्वसन् ह्रस्वमाश्वसामीति यथाभूतं प्रजानाति। ८ ह्रस्वंप्रश्वसन् ह्रस्वं प्रश्वसामीति यथाभूतं प्रजानाति। ९ दीर्घमाश्वसन्दीर्घमाश्रसामीति यथाभूतं प्रजानाति। १० दीर्घ प्रश्वसन्दीर्घं प्रश्वसामीति यथाभूतं प्रजानाति। ११ सर्वकायप्रतिसंवेद्याश्वसन् सर्वकायप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति। १२ सर्वकायप्रतिसंवेदी प्रश्वसन् सर्वकायप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति। १३ प्रस्रभ्य कायसंस्कारानाश्वसन्प्रस्रभ्य कायसंस्कारानाश्वसामीति यथाभूतं प्रजानाति। १४ प्रस्रभ्य कायसंस्कारां प्रश्वसन्प्रस्रभ्य कायसंस्कारां प्रश्वसामीति यथाभूतं प्रजानाति। १५ प्रीतिप्रतिसंवेद्याश्वसन्प्रीतिप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति। १६ प्रीतिप्रतिसंवेदी प्रश्वसन् प्रीतिप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति। १७ चित्तसंस्कारप्रतिसंवेद्याश्वसन् चित्तसंस्कारप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति। १८ चित्तसंस्कारप्रतिसंवेदी प्रश्वसन् चित्तसंस्कारप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति। १९ प्रस्रभ्य चित्तसंस्कारानाश्वसन् प्रस्रभ्य चित्तसंस्कारानाश्वसामीति यथाभूतं प्रजानाति। २० प्रस्रभ्य चित्तसंस्कारां प्रश्वसन् प्रस्रभ्य चित्तसंस्कारां प्रश्वसामीति यथाभूतं प्रजानाति। २१ चित्तप्रतिसंवेद्याश्वसन् चित्तप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति।२२ चित्तप्रतिसंवेदी प्रश्वसन् चित्तप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति। २३

॥५४॥

चत्वार्यार्यसत्यानि। १ दुःखं। २ अनित्यं। ३शून्यं। ४ अनात्मकं। ५ समुदयः। ६ प्रभवः। ७ हेतुः। ८ प्रत्ययः। ९ निरोधः। १० शात्तः। ११ प्रणीतः। १२ निःसरणं। १३ मार्गः। १४ न्यायः। १५ प्रतिपत्तिः। १६ नैर्याणिकः। १७ आनत्तर्यमार्गः। १८ विमुक्तिमार्गः। १९ अभिसमयात्तिकं कुशलमूलं। २० क्षयज्ञानलाभिकं कुशलमूलं। २१

॥५५॥

निर्वेधभागीयः। १ उष्मगतः। २ मूर्धानं। ३ क्षात्तिः। ४ लौकिकाग्रधर्मः। ५

॥५६॥

दुःखे धर्मज्ञानक्षात्तिः। १ दुःखे धर्मज्ञानं। २ दुःखे ऽन्वयज्ञानक्षात्तिः। ३ दुःखेऽन्वयज्ञानं। ४ समुदये धर्मज्ञानक्षात्तिः। ५ समुदये धर्मज्ञानं। ६ समुदय्ऽन्वयज्ञानक्षात्तिः। ७ समुदयेऽन्वयज्ञानं। ८ निरोधे धर्मज्ञानक्सात्तिः। ९ निरोधे धर्मज्ञानं। १० निरोधेऽन्वयज्ञानक्षात्तिः। ११ निरोधेऽन्वयज्ञानं। १२ मार्गे धर्मज्ञानक्षात्तिः। १३ मार्गे धर्मज्ञानं। १४ मार्गेऽन्वयज्ञानक्षात्तिः। १५ मार्गेऽन्वयज्ञानं। १६

॥५७॥

धर्मज्ञानं। १ परचित्तज्ञानं। २ अन्वयज्ञानं। ३ संवृतिज्ञानं। ४ दुःखज्ञानं। ५ समुदयज्ञानं। ६ निरोधज्ञानं। ७ मार्गज्ञानं। ८ क्षयज्ञानं। ९ अनुत्पादज्ञानं। १०

॥५८॥

दुःखप्रतिपद्वन्धाभिज्ञा। १ सुखाप्रतिपद्वन्धाभिज्ञा। २ दुःखाप्रतिपत्क्षिप्राभिज्ञा। ३ सुखाप्रतिपत्क्षिप्राभिज्ञा। ४

॥५९॥

महायानं। १ प्रत्येकबुद्धयानं। २ श्रावकयानं। ३ हीनयानं। ४ प्रादेशिकयानं। ५ एकयानं। ६

॥६०॥

मृद्विन्द्रियः। १ मध्येन्द्रियः। २ तीक्ष्णोन्द्रियः। ३

॥६१॥

श्रावकयानाभिसमयगोत्रः। १ प्रत्येकबुद्धयानाभिसमयगोत्रः। २ तथागतयानाभिसमयगोत्रः। ३ अनियतगोत्रः। ४ अगोत्रकः। ५

॥६२॥

सूत्रं। १ गेयं। २ व्याकिरणं। ३ गाथा। ४ उदानं। ५ निदानं। ६ अवदानं। ७ इतिवृत्तकं। ८ जातकं। ९ वैपुल्यं। १० अद्भुतधर्मः।११ उपदेशः। १२

॥६३॥

ब्रह्मचार्यं। १ आदौ कल्याणं। २ मध्ये कल्याणं। ३ पर्यवसाने कल्याणं। ४ स्वर्थ। ५ सुव्यञ्जनं। ६ केवलं। ७ परिपूर्णं। ८ परिशुद्धं। ९ पर्यवदातं। १० अभिवदमाना अभिवदत्ति। ११ स्वाख्यातो भगवतो धर्मः। १२ सांदृष्ठिकः। १३ निर्ज्वरः। १४ आकालिकः। १५ औपनायिकः।१६ ऐहिपश्यिकः। १७ प्रत्यात्मवेदनीयो विज्ञैः। १८ स्वाख्यातो भगवतो धर्मविनयः सुप्रवेदितः। १९ नैर्याणिकः। संबोधिगामी। २० अभिन्नः संस्तूपः। २१ अप्रतिशरणः। २२ शास्ता चास्य तथागतोऽर्हन् सम्यक्संबुद्धः। २३ स्वाख्यातो मे भिक्षवो धर्मः। २४ उत्तानः। २५ विवृतः। २६ छिन्नप्लोतिकः। २७ यावद्देवमनुष्येभ्यः सम्यक्सुप्रकाशितः। २८

॥६४॥

त्रिप्ररिवर्तद्वादशाकारधर्मचक्रप्रवर्तनं। १ आर्यसत्यानां प्रथमपरिवर्तो दर्शनमार्गः। २ इदं दुःखं। ३ अयं समुदयः। ४ अयं निरोधः। ५ इयं दुःखनिरोधगामीनी प्रतिपत्। ६ आर्यसत्यानां द्वितीयपरिवर्तो भावनामार्गः। ७ दुःखमार्यसत्यं परिज्ञायं। ८ दुःखसमुदयः प्रहातव्यः। ९ दुःखनिरोधः साक्षात्कर्तव्यः। १० दुःखनिरोधगामिनी प्रतिपद्भावयितव्या। ११
आर्यसत्यानां तृतीयः परिवर्तोऽशैक्षमार्गः। १२ दुःखं परिज्ञातं। १३ समुदयः प्रहीणः। १४ निरोधः साक्षात्कृतः। १५ दुःखनिरोधगामिनी प्रतिपद्भाविता। १६

॥६५॥

शतसाहस्रिकाप्रज्ञापारमिता। १ पञ्चविंशतिसाहस्रिका। २ अष्टसाहस्रिकाप्रज्ञापारमिता। ३ बुद्धावतंसकं।४ बोधिसत्त्वपिटकं। ५ ललितविस्तरः। ६ समाधिराजाः।७ पितापुत्रसमागमः। ८ लोकोत्तरपरिवर्तः। ९ सद्धर्मपुण्डरीकं। १० गगनगञ्जः। ११ रत्नमेघः।१२ लङ्कावतारं। १३ सुवर्णप्रभासोत्तमः। १४ विमलकीर्तिनिर्देशः। १५ गण्डव्यूहः। १६ धनव्यूहः। १७ आकाशगर्भः। १८ अक्षयमतिनिर्देशः। १९ उपायकौशल्यं। २० धर्मसंगीतिः। २१ सुविक्रात्तविक्रामी। २२ महाकरुणापुण्डरीकं। २३ रत्नकेतुः। २४ दशभूमिकं। २५ तथागतमहाकरुणानिर्देशः। २६ द्रुमकिन्नरराजपरिपृच्छा। २७ सूर्यगर्भः। २८ बुद्धभूमिः। २९ तथागताचिन्त्यगुह्यनिर्देशः। ३० शूरंगमसमाधिनिर्देशः। ३१ सागरनागराजपरिपृच्छा। ३२ अजातशत्रुकौकृत्यविनोदनं। ३३ संधिनिर्मोचनं। ३४ बुद्धसंगीतिः। ३५ राष्ट्रपालपरिपृच्छा। ३६ सर्वधर्माप्रवृत्तिनिर्देशः। ३७ रत्नचूडपरिपृच्छा। ३८ रत्नकूटः। ३९ महायानप्रसादप्रभावनं। ४० महायानोपदेशः। ४१ आर्यब्रह्मविशेषचित्तपरिपृच्छा। ४२ परमार्थसंवृतिसत्यनिर्देशः। ४३ मञ्जुश्रीविहारः। ४४ महापरिनिर्वाणां। ४५ अवैवर्तचक्रं। ४६ कर्मविभङ्गः। ४७ प्रज्ञापारमिता पञ्चशतिका। ४८ त्रिशतिका प्रज्ञापारमिता। ४९ रत्नोल्का। ५० गोचरपरिशुद्धं। ५१ प्रशात्तविनिश्चयप्रातिहार्यनिर्देशः। ५२ तथागतोत्पत्तिसंभवनिर्देशः। ५३ भवसंक्रात्तिः। ५४ परमार्थधर्मविजयः। ५५ मञ्जुश्रीबुद्धक्षेत्रगुणव्यूहः। ५६ बोधिपक्षनिर्देशः। ५७ कर्मावरणप्रतिप्रस्रब्धिः। ५८ त्रिस्कन्धकं। ५९ सर्ववैदल्यसंग्रहः। ६० संघाटसूत्रं। ६१ तथागतज्ञानमुद्रासमाधिः। ६२ वज्रमेरुशिखरः। ६३ कूटागारधारणी। ६४ अनवतप्तनागराजपरिपृच्छा। ६५ सर्वबुद्धविषयावतारज्ञानालोकालंकारः। ६६ सप्तशतिकप्रज्ञापारमिता। ६७ व्यासपरिपृच्छा। ६८ सुबाहुपरिपृच्छा। ६९ सिंहपरिपृच्छा। ७० महासहस्रप्रमर्दनं। ७१ उग्रपरिपृच्छा। ७२ श्रद्धाबलाधानं। ७३ अङ्गुलिमालीयं। ७४ हस्तिकक्ष्यं। ७५ अक्षयमतिपरिपृच्छा। ७६ महाष्मृत्युपस्थानं।७७ शालिस्तम्भं। ७८ मैत्रीव्याकरणं। ७९ भैषज्यगुरुवैडूर्यप्रभः। ८० अर्थविनिश्चयः। ८१ महाबलसूत्रं। ८२ वीरदत्तगृहपतिपरिपृच्छा। ८३ रत्नकरण्डकं। ८४ विकुर्वाणराजपरिपृच्छा। ८५ ध्वजाग्रकेयूरा। ८६ त्रिपिटकम्। ८७ सूत्रं। ८८ अभिधर्मः। ८९ विनयः। ९० प्रज्ञाप्तिशास्त्रं। ९१ संगीतिपर्यायः। ९२ धर्मस्कन्धः। ९३ धातुकायः। ९४ ज्ञानप्रस्थानं। ९५ प्रकरणपादः। ९६ एकोत्तरिकागमः। ९७ मध्यमागमः। ९८ दीर्घागमः। ९९ संयुक्तागमः। १०० विनयविभङ्गः। १०१ विनयवस्तु। १०२ विनयक्षुद्रकं। १०३ उत्तरयन्य्थः। १०४ राजाववादकं। १०५

॥६६॥

कण्ठोक्तः। १ आगमः। २ आर्यः। ३ प्रवचनं। ४ शासनं। ५ सूत्रात्ताः। ६ सूत्रं। ७ सिद्धात्तः। ८ समयः। ९ अनुशासना। १० अववादः। ११ दर्शनं। १२ मतं। १३ शास्त्रं। १४ प्रकरणं। १५ प्रक्रिया। १६ सूत्रं। १७ कारिका। १८ टिप्पिटकः। १९ वृत्तिः। २० विवरणं। २१ पञ्जिका। २२ भाष्यं। २३ व्याख्यानं। २४ वार्त्तिकं। २५ पद्वतिः। २६ मिश्रकं । २७ टीका। २८ टीकाटीका। २९ श्लोकः। ३० गाथा। ३१ गद्यं। ३२ पद्यं। ३३ वृत्तं।३४ छन्दः। ३५ गण्डकं। ३६ ग्रन्थः। ३७ परिवर्तः। ३८ आश्वासकः। ३९ परिच्छेदः। ४० सर्गः। ४१ पटलः। ४२ अध्यायः। ४३ छन्दोविचितिः। ४४ पिण्डोद्दानं। ४५ अत्तरोद्दानं। ४६ उद्दानं। ४७

॥६७॥

विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति।१

स वितर्कविचाराणां व्युपशमादध्यात्मं संप्रसादाश्चेतस एकोतीभावादवितर्कमविचारं समाधिज्ञां प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति। २

स प्रीतेर्विरागादुपेक्षको विहरति स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयति यत्तदार्या आचक्षते उपेक्षकः स्मृतिमां सुखं विहारीति निष्प्रीतिकं तृतीयं ध्यानमुपसंपद्य विहरति। ३

स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति। ४

प्रात्तकोटिकं ध्यानं। ५ अनागम्यं। ६ ध्यानात्तरं। ७ सामत्तकं। ८ मौलं। ९ आस्फरणकसमाधिः। १० प्रतिसंलयनः। ११ समाहितः। १२ सततसमितसमाहितचित्तः। १३

॥६८॥

स सर्वशो नूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनत्तमाकाशमित्याकाशानत्त्यायतनमुपसंपद्य विहरति। १

स सर्वश आकाशानत्त्यायतनं समतिक्रम्यानत्तविज्ञानमिति विज्ञानानत्त्यायतनमुपसंपद्य विहरति। २

स सर्वशो विज्ञानानत्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंपद्य विहरति। ३

स सर्वश आकिञ्चन्यायातनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरति। ४

व्युत्क्रात्तकसमापत्तिः। ५ व्यस्कन्धकसमापत्तिः। ६ नवानुपूर्वाविहारसमापत्तिः। ७ निरोधसमापत्तिः। ८ महाभूतसमतापादानं। ९ असंज्ञासमापत्तिः। १०

॥६९॥

मैत्री। १ करुणा। २ मुदिता। ३ उपेक्षा। ४

स मैत्रीसहगतेन चित्तेनावैरेणासंपन्नेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेनाद्वयेन सुभावितेनैका दिशमधिमुच्य स्फारित्वोपसंपद्य विहरति। ५

तथा द्वितीयं तथा तृतीयं तथा चतुर्थमित्यूर्धमधस्तिर्यक्सर्वशः सर्वावत्तमिमं लोकं। ६

॥७०॥

नूपी नूपाणि पश्यत्ययं प्रथमो विमोक्षः। १ अध्यात्ममनूपसंज्ञी बहिर्धा नूपाणि पश्यत्ययं द्वितीयो विमोक्षः। २ शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरत्ययं तृतीयो विमोक्षः। ३

स सर्वशो नूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनत्तमाकाशमित्याकाशानत्त्यायतनमुपसंपद्य विहरत्ययं चतुर्थो विमोक्षः। ४

स सर्वश आकाशानत्त्यायतनं समतिक्रम्यानत्तं विज्ञानमिति विज्ञानानत्त्यायतनमुपसंपद्य विहरत्ययं पञ्चमो विमोक्षः। ५

स सर्वशो विज्ञानानत्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंपद्य विहरत्ययं षष्टो विमोक्षः। ६

स सर्वश आकिञ्चन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरत्ययं सप्तमो विमोक्षः। ७

स सर्वशो नैवसंज्ञानासंज्ञायतनं समतिक्रम्य संद्ज्ञावेदितनिरोधं कायेन साक्षात्कृत्वोपसंपद्य विहरत्ययमष्टमो विमोक्षः। ८

॥७१॥

अध्यात्मनूपसंज्ञी बहिर्धा नूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि तानि खलु नूपाण्यभिभूय जानात्यभिभूय पश्यति एवंसंज्ञी च भवति इदं प्रथममभिभ्वायतनम्। १

अध्यात्मनूपसंज्ञी बहिर्धा नूपाणि पश्यति महद्गनानि सुवर्णदुर्वर्णानि तानि खलु नूपाण्यभिभूय जानात्यभिभूय पश्यति एवंसंज्ञी च भवति इदं द्वितीयमभिभ्वायतनम्। २

अध्यात्ममनूपसंज्ञी बहिर्धा नूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि तद्यथा उमकपुष्पं संपन्नं वा वाराणसेयं वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासं एवमेवाध्यात्ममनूपसंज्ञी बहिर्धा नूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि इदं तृतीयमभिभ्वायतनम्। ३

अध्यात्ममनूपसंज्ञी बहिर्धा नूपाणि पश्यति पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि तद्यथा कर्णिकारपुष्पं संपन्नं वा वाराणसेयं वस्त्रं पीतं पीतवर्णं पीतनिदर्शनं पीतनिर्भासं एवमेवाध्यात्ममनूपसंज्ञी बहिर्धा नूपाणि पश्यति पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि इदं चतुर्थमभिभ्वायतनम्। ४

अध्यात्ममनूपसंज्ञी बहिर्धा नूपाणि पश्यति लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि तद्यथा बन्धुजीवकपुष्पं संपन्नं वा वाराणसेयं वस्त्रं लोहितं लोहितवर्णं लोहितनिदर्शनं लोहितनिर्भासं एवमेवाध्यात्ममनूपसंज्ञी बहिर्धा नूपाणि पश्यति लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि इदं पञ्चममभिभ्वायतनं। ५

अध्यात्ममनूपसंज्ञी बहिर्धा नूपाणि पश्यति अवदातानि अवदातवर्णानि अवदातनिदर्शनानि अवदातनिर्भासानि तद्यथा उशनस्तारकायवर्ण अवदात अवदातवर्ण अवदातनिदर्शन अवदातनिर्भासः एवमेवाध्यात्ममनूपसंज्ञी बहिर्धा नूपाणि पश्यति अवदातानि अवदातवर्णानि अवदातनिदर्शनानि अवदातनिर्भासानि इदं षष्ठभिभ्वायतनम्। ६

स सर्वशो नूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनत्तमाकाशमित्याकाशानत्त्यायतनमुपसंपद्य विहरति इदं सप्तममभिभ्वायतनम्। ७

स सर्वश आकाशानत्त्यायतनं समतिक्रम्यानत्तं विज्ञानमिति विज्ञानानत्त्यायतनमुपसंपद्य विहरति इदमष्टममभिभ्वायतनं। ८

॥७२॥

नीलकृत्स्नायतनं। १ पीतकृत्स्नायतनं। २ लोहितकृत्स्नायतनं। ३ अवदातकृत्स्नायतनं। ४ पृथिवीकृत्स्नायतनं। ५ अप्कृत्स्नायतनं। ६ तेजस्कृत्स्नायतनं। ७ वायुकृत्स्नायतनं। ८ आकाशकृत्स्नायतनं। ९ विज्ञानकृत्स्नायतनं। १० पृथिवीकृत्स्नामित्येके संद्ज्ञानते इत्यूर्धमधस्तिर्यगद्वयमप्रमाणं। ११ अप्तेजोवायुनीलपीतलोहितावदातकृत्स्नामित्येके संजानते इत्यूर्धमधस्तिर्यगद्वयमप्रमाणं। १२

॥७३॥

शून्यता। १ अनिमित्तं। २ अप्रणिहितं। ३

॥७४॥

अर्थप्रतिसरणेन भवितव्यं न व्यञ्जनप्रतिसरणेन। १ धर्मप्रतिसरणेन भवितव्यं न पुद्गलप्रतिसरणेन। २ ज्ञानप्रतिसरणेन भवितव्यं न विज्ञानप्रतिसरणेन। ३ नीतार्थसूत्रप्रतिसरणेन भवितव्यं न नेयार्थसूत्रप्रतिसरणेन। ४

॥७५॥

श्रुतमयी प्रज्ञा। १ चित्तामयी प्रज्ञा। २ भावनामयी प्रज्ञा। ३

॥७६॥

शब्दविद्या। १ हेतुविद्या। २ अध्यात्मविद्या। ३ चिकित्साविद्या। ४ शिल्पकर्मस्थानविद्या। ५

॥७७॥

प्रत्युत्पन्नसुखमापत्त्यां दुःखविपाक। १ प्रत्युत्पन्नदुःखमायत्यां। सुखविपाकं। २ प्रत्युत्पन्नदुःखमायत्यां दुःखविपाकं। ३ प्रत्युत्पन्नसुखमायत्यां सुखविपाकं। ४

॥ ७८॥

श्रद्धाधनं। १ शीलधनं। २ ह्रीधनं। ३ अपत्राप्यधनं। ४ श्रुतधनं। ५ त्यागधनं। ६ प्रज्ञाधनं। ७

॥७९॥

दर्शनानुत्तर्यं। १ श्रवणानुत्तर्यं। २ लाभानुत्तर्यं। ३ शिक्षानुत्तर्यं। ४ परिचर्यानुत्तर्यं। ५ अनुस्मृत्यनुत्तर्यं। ६

॥८०॥

सत्याधिष्ठानं। १ त्यागाधिष्ठानं। २ उपशमाधिष्ठानं। ३ प्रज्ञाधिष्ठानं। ४

॥८१॥

प्रमुदितस्य प्रीतिर्जायते। १ प्रीतिमनसः कायः प्रस्रभ्यते। २ प्रस्रब्धकायः सुखं वेदयति। ३ सुखितस्य चित्तं समाधीयते। ४ समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति। ५ यथाभूतदर्शी निर्विद्यते। ६ निर्विणो विरज्यते। ७ विरक्तो विमुच्यते। ८ विमुक्तस्य विमुक्तोऽस्मीति ज्ञानदर्शनं भवति। ९

॥८२॥

व्यापादस्याव्यापदो निःसरणं मैत्री। १ विहिंसानिः सरणं करुणा। २ अरतितिःसरणं मुदिता। ३ कामनिःसरणमुपेक्षा। ४ विचिकित्सानिःसरणमस्मिमानसमुद्धातः। ५ निमित्तनिःसरणमनिमित्तं। ६

॥८३॥

प्रतिनूपदेशवासः। १ सत्पुरुषापाश्रयं। २ आत्मन सम्यक्प्रणिधानं। ३ पूर्वे च कृतपुण्यता। ४

॥८४॥

एकदेशकारी। १ प्रदेशकारी। २ पद्भूयस्कारी। ३ अपरिपूर्णाकारी। ४ परिपूर्णकारी। ५ संयमः। ६ दमः। ७ सुविनीतः। ८ तपस्वी। ९ व्रती। १० यतिः। ११ अच्छिद्गं। १२ अखण्डं। १३ अशबलं। १४ अकल्माषं। १५ भुजिष्यं। १६ अपरामृष्टं। १७ सुसमाप्तं। १८ सुसमारब्धः। १९ आर्यकात्तं। २० उपवासमुपवसत्ति। २१ चारित्रसंपन्नः। २२ वारित्रसंपन्नः। २३ आयत्यां संवरमापद्यते। २४ समादाय वर्तते। २५ साधु दमः। २६ साधु शमः। २७ साधु संयमः। २८

॥८५॥

योगाचारः। १ योगी। २ योगः। ३ योनिशो मनसिकारः। ४ प्रतिसंलयनं। ५ दृष्टधर्मसुखविहारः। ६ आस्वादनसंप्रयुक्तध्यानं। ७ भावनारामता। ८ अभिष्यन्दयति। ९ परिष्यन्दयति। १० परिप्रीणयति। ११ परिस्फरयति। १२ एकाकिनो रहोगताः। १३ स्थूलभित्तिकता। १४ औदारिकता। १५ दुःखिलता। १६ अमोघः। १७ अवन्द्यः। १८ सफलः। १९ एकोतीभावः। २०

॥८६॥

एकांशव्याकरणं। १ विभज्यव्याकरणं। २ परिपृच्छाव्याकरणं। ३ शापनीपव्याकरणं। ४

॥८७॥

परिकल्पितलक्षणं। १ परतंत्रलक्षणां। २ परिनिष्पन्नलक्षणां। ३

॥८८॥

समताभिप्रायः। १ कालात्तराभिप्रायः। २ अर्थात्तराभिप्रायः। ३ पुद्गलात्तराभिप्रायः। ४

॥८९॥

अवतारणाभिसंधिः। १ लक्षणाभिसंधिः। २ प्रतिपक्षाभिसंधिः।३ परिणामनाभिसंधिः। ४

॥९०॥

शमथः। १ विपश्यना। २ योगः। ३ योनिशो मनस्कारः। ४

॥९१॥

त्रीणि कायदुश्चरितानि। १ चत्वारि वाग्दुश्चरितानि। २ त्रीणि मनुदुश्चरितानि। ३

॥९२॥

कायसुचरितं। १ प्राणातिपाताद्विरतिः। २ अदत्तादानाद्विरतिः।३ काममिथ्याचाराद्विरतिः। ४

वाक्सुचरितं। ५ मृषावादात्प्रतिविरतिः। ६ पारुष्यात्प्रतिविरतिः। ७ पैशुन्यात्प्रतिविरतिः। ८ संभिन्नप्रलापात्प्रतिविरतिः। ९

मनः सुचरितं। १० अभिध्यायाः प्रतिविरतिः। ११ व्यापादात्प्रतिविरतिः। १२ मिष्ठयादृष्टेः प्रतिविरतिः। १३

॥९३॥

पुण्यक्रियावस्तु। १ दानमयं पुण्यक्रियावस्तु। २ शीलमयं पुण्यक्रियावस्तु। ३ भावनामयं पुण्यक्रियावस्तु। ४ औपधिकं पुण्यक्रियावस्तु। ५ गुण्यं। ६

॥९४॥

परमार्थः। १ तत्त्वं। २ भूतकोटिः। ३ तथाता। ४ अवितथाता। ५ अनन्यतथाता। ६ शून्यता। ७ धर्मधातुः। ८ धर्मनियामता। ९ अचित्त्यधातुः। १० अविपर्यासतथाता। ११ अद्वयं। १२ अद्वैधीकारं। १३ धर्मस्थितिता। १४ स्थितैव धर्मधातुस्थितिता। १५ एकैवैषा तथाता। १६ धर्मधातुसंभेदः। १७ अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नं। १८

॥९५॥

निर्वाणं। १ सोपधिशेषनिर्वाणं। २ निरुपधिशेषनिर्वाणं। ३ अप्रतिष्ठितनिर्वाणं। ४ निःश्रेयसः। ५ अपवर्गः। ६ अभिसमयः। ७ शैक्षः। ८ अशैक्षः। ९ नैवशैक्षनाशैक्षः। १० सम्यक्त्वनियतराशिः। ११ मिथ्यात्वनियतराशिः। १२ अनियतराशिः। १३

॥९६॥

शरणं। १ नाथः। २ परायणं। ३ त्राणं। ४ परित्राणं। ६ तापी। ६ लपनं। ७ गतिः। ८ द्वीपः। ९ तारकः। १० उत्तरणं। ११ परित्राता। १२

॥९७॥

वन्दनं। १ पूजना। २ मानना। ३ अर्चना। ४ अपचायना। ५ चित्रीकारः। ६ सत्कारः। ७ गुरुकारः। ८ उपस्थानं। ९ पर्युपासनं। १० आदरः। ११ गौरवं। १२ अञ्जलिकर्म। १३ प्रत्युत्थानं। १४ सामीची। १५ प्रणामः। १६ अभिनमनं। १७ सामीचीकरणीयः।१८ आहवनीयः।१९ प्राहवनीयः। २० भक्तिः। २१ गुरुशुश्रूषा। २२ सप्रतीशः। २३ सगौरवः। २४ सेवनं। २५ भजनं। २६ पर्युपासनं। २७ उपासनं। २८ संसेवनं। २९ उपसेवनं। ३० बहुमानः। ३१ प्रणिपत्याभिवादनं। ३२ पूर्वाभिलापी। ३३

॥९८॥

उत्सूढिः। १ उत्साहः। २ आरम्भः। ३ अतन्द्रितः। ४ सत्कृत्यकारो। ५ सातत्यकारी। ६ नियकः। ७ प्रतिज्ञोत्तरकः। ८ आस्थितिक्रियः। ९ अभियोगः। १० उद्योगः। ११ योगमापत्तव्यं। १२ धर्मानुप्रतिपत्तिः। १३ आदीप्तशिरश्चलोपमः। १४ औत्सुक्यं। १५ पराक्रमः।१६ आतापी। १७ आतप्तकारी। १८ उद्यतः। १९ निरतः। २० अस्थीकृत्य। २१ प्रतिपत्तिसारः। २२ न व्याहाररुतवाक्यपरमः। २३ व्यवसायः। २४ अभ्युत्साहः। २५ संहानसंनद्धः। २६ दृढसारं। २७ उत्तप्तः। २८ उद्यमः। २९

॥९९॥

अभीरुः। १ विशारदः। २ अच्छम्भी। ३ निर्भयः। ४ अविवादः। ५ नित्तसति। ६ न संत्रसति। ७ न संत्रासमापद्यते। ८ न लीयते। ९ न संलीयते। १० न जिह्रीयते। ११ नार्तीयते। १२

॥१००॥

नूपस्कन्धः। १ वेदनास्कन्धः। २ संज्ञास्कन्ध। ३ संस्कारस्कन्धः। ४ विज्ञानस्कन्धः। ६

॥१०१॥

चत्वारि महाभूतानि। १ पृथिवीधातुः। २ अब्धातुः। ३ तेजोधातुः। ४ वायुधातुः। ५ खक्खटत्वं। ६ द्रवत्वं। ७ उष्णत्वं।८ लघुसमुदीरणत्वं। ९ उपादायनूपं। १० भौतिकनूयं। ११ जाननं।१२ निश्रयः। १३ स्थानं। १४ उपस्तम्भः।१५ उपबृंहणं। १६ चक्षुरिन्द्रियं।१७ श्रोत्रेन्द्रियं। १८ घ्राणेन्द्रियं। १९ जिह्वेन्द्रियं। २० कायेन्द्रियं। २१ नूपप्रसादः। २२ नूपं। २३ शब्दः। २४ गन्धः। २५ रसः। २६ स्प्रष्टव्यं। २७ वर्णनूपं २८ नीलं। २९ पीतं। ३० लोहितं। ३१ अवदातं। ३२ अभ्रं। ३३ धूमः। ३४ रजः। ३५ महिका। ३६ छापा। ३७ आतपः। ३८ आलोकः।३९ अन्धकारः। ४० संस्थाननूपं। ४१ दीर्घं। ४२ ह्रस्वं। ४३ वृत्तं। ४४ परिमण्डलं। ४५ शातं। ४६ विशालं। ४७ उन्नतं। ४८ अवनतं। ४९ चतुरश्रं। ५० विज्ञप्तिः। ५१ सनिदर्शनं। ५२ असनिद्रशनं। ५३ सप्रतिघः। ५४ अप्रतिघः। ५५ अनुपात्तमहाभूतहेतुकः सत्त्वाख्यो ऽ सत्त्वाख्यो मनोज्ञमनोज्ञाश्च। ५६ उपात्तमहाभूतहेतुकः। सत्त्वाख्यो ऽसत्त्वाख्यो मनोज्ञामनोज्ञाश्च। ५७ सुगन्धः। ५८ दुर्गन्धः। ५९ समगन्धः। ६० विषमगन्धः। ६१ मधुरः। ६२ आम्लः।६३ लवणः। ६४ कटुकः। ६५ तिक्तः। ६६ कषायः। ६७ श्लक्ष्णत्वं। ६८ कर्कशत्वं। ६९ गुरुत्वं। ७० लघुत्वं। ७१ शीतं। ७२ वुभूक्षा। ७३ जिघत्सा। ७४ पिपासा। ७५ अविज्ञप्तिः। ७६

॥१०२॥

सुखाः। १ दुःखाः। २ अदुःखासुखाः।३

॥१०३॥

परीत्ता। १ महाद्बुता। २ अप्रमाणा। ३

॥१०४॥

चैतसिका धर्माः। १ स्पर्शः। २ संज्ञा। ३ वेदना। ४ मनस्कारः। ५ चेतना। ६ छन्दः। ७ अधिमोक्षः। ८ स्मृतिः। ९ प्रज्ञा। १० समाधिः। ११ श्रद्धा। १२ ह्रीः। १३ अपत्राप्यं। १४ अलोभः कुशलमूलं। १५ अद्वेषः कुशलमूलं। १६ अमोहः कुशलमूलं। १७ वीर्यं। १८ प्रस्रब्धिः। १९ अप्रमादः।२० उपेक्षा। २१ अहिंसा। २२ रागः। २३ प्रतिघः। २४ मानः। २५ अधिमानः। २६ मानातिमानाः। २७ अस्मिमानः। २८ अभिमानः। २९ ऊनमानः। ३० मिथ्यामानः। ३१ अविद्या। ३२ दृष्टिः। ३३ सत्कायदृष्टिः। ३४ अत्तर्ग्राहदृष्टिः। ३५ मिथ्यादृष्टिः। ३६ दृष्टिपरामर्शः। ३७ शीलव्रतपरामर्शः। ३८ विचिकित्सा। ३९ क्रोधः। ४० उपनाहः। ४१ भ्रक्षः। ४२ प्रदासः। ४३ रीर्ष्या। ४४ मात्सर्यं। ४५ माया। ४६ शाठयं। ४७ मदः। ४८ विहिंसा। ४९ आह्रीक्यं। ५० अनपत्राप्यं। ५१ अश्रद्यं। ५२ कौसीद्यं। ५३ प्रमादः। ५४ मुषितस्मृतिता। ५५ विक्षेपः।५६ असंप्रजन्यं। ५७ औद्वत्यं। ५८ कौकृत्यं। ५९ स्त्यानं। ६० मिद्वं। ६१ वितर्कः। ६२ विचारः। ६३ प्राप्तिः।६४ अप्राप्तिः। ६५ असंज्ञोसमापत्तिः। ६६ निरोधसमापत्तिः। ६७ आसंज्ञिकं। ६८ जीवितेन्द्रियं। ६९ निकायसभागः। ७० जातिः। ७१ जरा। ७२ स्थितिः। ७३ अनित्यता। ७४ नामकायः। ७५ पदकायः। ७६ व्यञ्जनकायः । ७७ एवंभागीयाः। ७८ प्रवृत्तिः। ७९ प्रतिनियमः। ८० योगः। ८१ जावः। ८२ अनुक्रमः। ८३ कालः। ८४ देशः। ८५ संख्या। ८६ भेदः। ८७ सामग्री। ८८ प्रबन्धः। ८९ अन्यथात्वं। ९० प्रबन्धोपरमः। ९१ व्यञ्जनं। ९२ अक्षरं। ९३ वर्णः। ९४

॥१०५॥

आलयविज्ञानं। १ आदानविज्ञानं। २ क्लिष्टमनः। ३ चक्षुर्विज्ञानं। ४ श्रोत्रविज्ञानं। ५ घ्राणविज्ञानं।६ जिह्वाविज्ञानां। ७ कायविज्ञानं। ८ मनोविज्ञानं। ९

॥१०६॥

चक्षुरायतनं। १ नूपायतनं। २ श्रोत्रायतनं। ३ शब्दायतनं। ४ घ्राणायतनं। ५ गन्धायतनं। ६ जिह्वायतनं। ७ रसायतनं। ८ कायायतनं। ९ स्प्रष्टव्यायतनं।१० मनआयतनं।११ धर्मायतनं। १२

॥१०७॥

चक्षुर्धातुः। १ नूपधातुः। २ चक्षुर्विज्ञानधातुः। ३ श्रोत्रधातुः। ४ शब्दधातुः। ५ श्रोत्रविज्ञानधातुः। ६ घ्राणधातुः। ७ गन्धधातुः।८ घ्राणविज्ञानधातुः। ९ जिह्वाधातुः। १० रसधातुः।११ जिह्वाविद्ज्ञानधातुः। १२ कायधातुः। १३ स्प्रष्टव्यधातुः। १४ कायविज्ञानधातुः। १५ मनोधातुः। १६ धर्मधातुः। १७ मनोविज्ञानधातुः। १८

॥१०८॥

चक्षुरिन्द्रियं। १ श्रोत्रेन्द्रियं।२ घ्राणेन्द्रियं।३ जिह्वेन्द्रियं। ४ कायेन्द्रियं।५ मनेन्द्रियं। ६ पुरुषेन्द्रियं। ७ स्त्रीन्द्रियं। ८ दुःखेन्दिर्यं । ९ सुखेन्द्रियं। १० सौमनस्येन्द्रियं। ११ दौर्मनस्येन्द्रियं। १२ उपेक्षेन्द्रियं। १३ श्रद्धेन्द्रियं। १४ वीर्येन्द्रियं। १५ स्मृतिन्द्रियं। १६ समाधीन्द्रियं। १७ प्रज्ञेन्द्रियं।१८ अनाज्ञातमाज्ञास्यामीन्द्रियं। १९ आज्ञेन्द्रियं। २० आज्ञातावीन्द्रियं। २१ जीवितेन्द्रियं। २२

॥१०९॥

अवधारणं। १ आश्रयभूतनूपणात्। २ सुवर्णः। दुर्वर्णः। ४ पाण्डुरं। ५ श्यामं। ६ शबलं। ७ पिङ्गलं।८ चतुःपार्श्व। ९ आभोगः। १० अभिलाषः। ११ संस्तुतं। १२ असंप्रमोषः। १३ विहितं। १४ अभिसंप्रत्ययः। १५ लज्जा। १६ संप्रतिपत्तिः। १७ उत्साहः। १८ प्रशठता। १९ दौष्ठुल्यं।२० कर्मण्यता। २१ आघातः। २२ श्रेयः। २३ बह्वत्तरविशिष्टः। २४ अप्रकारः। २५ वैरानुबन्धः। २६ चण्डवचोदासिता। २७ व्यारोषः। २८ आग्रहः। २९ वञ्चना। ३० पर्यादानं। ३१ विहेठना। ३२ विप्रतिसारः। ३३ मनोजल्पः।३४ महाभूमिकः। ३५ सहजः। ३६ परिकल्पितं। ३७ आत्ममोहः। ३८ आत्मदृष्टिः। ३९ आत्ममानः। ४० आत्मस्नेहः। ४१ संतानानुवृत्तिः। ४२ एकजातीयविज्ञानं। ४३ सभागः। ४४ तत्सभागः। ४५ निर्वित्। ४६ काङ्क्षा। ४७ विमतिः। ४८ अनुनयः। ४९ कामरागः। ५० भवरागः। ५१ संयोजनं। ५२ बन्धनं। ५३ अनुशयः। ५४ पर्युत्थानं। ५५ उपक्लेशः। ५६ पर्यवस्थानं। ५७ पर्यवनद्धं। ५८ आस्रवः। ५९ ओघः। ६० योगः। ६१ उपादानं। ६२ ग्रन्थः। ६३ निवारणं। ६४ कामप्रतिसंयुक्तः। ६५ नूपप्रतिसंयुक्तः। ६६ आनूप्यप्रतिसंयुक्तः। ६७ दर्शनप्रहातव्यः। ६८ भावनाप्रहातव्यः।६९ कामाप्तः। ७० कामधातुपर्यापन्नः। ७१ कामावचरः। ७२ ऊर्ध्वभागीयः। ७३ अवरभागीयः। ७४ अङ्गणं। ७५ सरणं।७६ अहंकारः।७७ ममकारः। ७८ दीर्घानुपरिर्वती। ७९ सदानुबद्धो भवति। ८० प्रतिसंधिः। ८१ संसारः। ८२ संधिमवाप्रोति। ८३ समनुबन्धः। ८४ चित्तानुपरिवर्ती। ८५ अनुसहितः। ८६ समग्रसमग्री। ८७ प्रतिसंदधाति। ८८ अप्रतिसंधिः। ८९ अनुवर्तनं। ९० संतानवर्ती। ९१ अनुच्छविकः। ९२ अनुसंधिः। ९३ सानुचरः। ९४ प्रवाहः। ९५ अनुबन्धः। ९६ अजस्रं। ९७ अनुगतः। ९८ भूत्वाभावः। ९९ यथायोगं। १०० असंस्कृतः। १०१ प्रतिसंख्यानिरोधः। १०२ अप्रतिसंख्यानिरोधः। १०३ संस्कृतं । १०४ सास्रवः। १०५ अनास्रवः। १०६।

॥११०॥

रक्तः। १ सक्तः। २ गृद्धः। ३ ग्रन्थितं। ४ मूर्छितः। ५ अध्यवसितः। ६ अध्यवसानमापन्नः। ७ अध्यवसानं। ८ विनिबन्धः। ९ परिग्रेधः। १० संरागः।११ लोलुपः। १२ घस्मरः। १३ लम्पटः। १४ लुब्धः। १५ संरक्तः। १६ रज्ञजनीयः। १७ भूयस्कामता। १८ यादृच्छिकः। १९ इच्छत्तिकः। २० भूयच्छन्दिकः। २१ भूयोनूचिता। २२ भूयोऽभिप्रयः। २३ स्वादुकामता। २४ विचित्राहारता। २५ न्तरेतरेण संतुष्टिः। २६ नन्दीरागः। २७ कामच्छन्दः। २८ अभिनिवेशः। २९ आस्था। ३० स्पृहा। ३१ रोचते। ३२ एच्छत्तिकः। ३३ तीव्रेण छन्देन। ३४ आहारे गृधिर्भवति। ३५ गार्धं। ३६

॥१११॥

दुःखदुःखता। १ संस्कारदुःखता। २ विपरिणामदुःखता। ३

॥११२॥

जातिर्दुःखं। १ जरादुःखं। २ व्याधिदुःखं। ३ मरणदुःखं। ४ प्रियविप्रयोगेदुःखं। ५ अप्रियसंप्रयोगे दुःखं। ६ यदपीच्छया पर्येषमाणो न लभते तदपि दुःखं।७ संक्षेपेण पञ्चोपादानस्कन्धदुःखं। ८

॥११३॥

अविद्या। १ संस्कारः। २ विज्ञानं। ३ नामनूपं। ४ षडायतनं। ५ स्पर्शः। ६ वेदना। ७ तृष्णा। ८ उपादानं। ९ भवः। १० जातिः। ११ जरामरणं। १२ शोकः।१३ परिदेवः।१४ दुःखं।१५ दौर्मनस्यं। १६ उपायासः। १७

॥११४॥

कारणहेतुः।१ सहभूहेतुः। २ विपाकहेतुः। ३ संप्रयुक्तकहेतुः। ४ सर्वत्रगहेतुः। ५ सभागहेतुः। ६

॥११५॥

हेतुप्रत्ययः। १ समनत्तरप्रत्ययः। २ आलम्बनप्रत्ययः। ३ अधिप्रतिप्रत्ययः। ४

॥११६॥

निष्यन्दफलं। १ अधिपतिफलं। २ पुरुषकारफलं। ३ विपाकफलं। ४ विसंयोगफलं। ५

॥११७॥

जरायुजाः। १ अण्डजाः। २ संद्वेदजाः। ३ उपपादुकाः। ४

॥११८॥

कवडिंकाराहारः। १ स्पर्शाहारः। २ मनःसंचेतनाहारः। ३ विज्ञानाहारः। ४

॥११९॥

नानात्वकाया नानात्वसंज्ञिनः। तद्यथा मनुष्या एकत्याश्च देवाः। १ नानात्वकाया एकत्वसंद्ज्ञिनः। तद्यथा देवा ब्रह्मकायिकाः। प्रथमाभिनिर्वृत्ताः। २

एकत्वकाया नानात्वसंज्ञिनः। तद्यथा आभास्वराः। ३

एकत्वकाया एकत्वसंज्ञिनः। तद्यथा देवाः शुभकृत्स्नाः। ४ आकाशानत्त्यायतनं। ६ विज्ञानानत्त्यायतनं। ६ आकिञ्चन्यायतनं। ७ नैवसंज्ञानासंज्ञायतनं। ८ आसंज्ञिसत्त्वाः। ९

॥१२०॥

नरकाः। १ तिर्यञ्चः। २ प्रेताः। ३ दीर्घायुषो देवाः। ४ प्रत्यत्तजनपदं। ५ इन्द्रियवैकल्यं। ६ मिथ्यादर्शनं। ७ तथागतानामनुत्पादः। ८

॥१२१॥

दृष्टधर्मवेदनीयं।१ उपपद्य वेदनीयं। २ अपरपर्यायवेदनीयं। ३ नियतवेदनीयं। ४ अनियतवेदनायं। ५ कर्मस्वकः। ६ कर्मदापादः। ७ कर्मयोनिः। ८ कर्मप्रतिसरणं। ९ प्रयोगः। १० मौलं। ११ पृष्ठं। १२ आसेवितं। १३ भावितं। १४ बहुलीकृतं। १५

॥१२२॥

मातृघातः। १ अर्हद्बधः। २ पितृघातः। ३ संघभेदः। ४ तथागतस्यात्तिके दुष्टचित्तरुधिरोत्पादनं। ५

॥१२३॥

मातुरर्हत्या दूषणं। १ नियतभूमिस्थितस्य बोधिसत्त्वस्य मारणं। २ शैक्षस्य मारणं। ३ संघाय द्वारहरणं। ४ स्तूपभेदनं। ५

॥१२४॥

आयुष्कषायः। १ दृष्टिकषायः। २ क्लेशकषायः। ३ सत्त्वकषायः। ४ कल्पकषायः। ५

॥१२५॥

लाभः। १ अलाभः। २ यशः। ३ अयशः। ४ निन्दा। ५ प्रशंसा। ६ सुखं। ७ दुःखं। ८

॥१२६॥

धर्मार्थिकः। १ बोधिचित्तासंप्रमोषः। २ अनिश्रितः। ३ उदाराधिमुक्तिकः। ४ आचारशीलः। ५ आचारस्थः। ६ कृतवेदी। ७ कृतज्ञाः। ८ आज्ञाकारः। ९ सुखसंवासः। १० सूरतः। ११ पेशलः। १२ ऋजुचित्तः। १३ आर्जवः।१४ मार्दवः। १५ प्र्दक्षिणग्राही। १६ सुवचाः।१७ प्रतिच्छन्दकल्याणः। १८ अल्पकरणीयः। १९ अलकृत्यः। २० अल्पेच्छः। २१ आर्यवंशसंतुष्टः। २२ धर्मलाभसंतुष्टः। २३ चीवरसंतुष्टः। २४ पिण्डपातसंतुष्टः। २५ शयनासनसंतुष्टः। २६ सुपोषता। २७ सुभरता। २८ मन्दभाष्यो भवति। २९ न च परेषां दोषात्तरस्खलितगवेषी। ३० कल्याणमित्रपरिगृहीतः। ३१ बहुश्रुतः। ३२ इङ्गितज्ञाः। ३३ सुप्रबुद्धः। ३४ उद्धटितज्ञाः। ३५ विवञ्चितज्ञाः। ३६ सुश्रुतः। ३७ देशज्ञाः। ३८ लोकज्ञाः। ३९ आत्मज्ञाः। ४० कालज्ञाः। ४१ वेलाज्ञाः। ४२ समयज्ञाः। ४३ मात्रज्ञाः। ४४ आरागपति। ४५ न विरागयति। ४६ अपरप्रत्ययः। ४७ अपराधीनः। ४८ अपरप्रणेयः। ४९ अनन्यनेयः। ५० विक्रमी। ५१ वीरः। ५२ शूरः। ५३ विहायसगामी। ५४ प्रासादिकः। ५५ अपगतभ्रूकुटिकः। ५६ अच्छिद्गोपचारः। ५७ अभायावी। ५८ यथावादी तथाकारी। ५९ दृढसमादानः। ६० भयदर्शी। ६१ वचसा परिज्ञेता। ६२ परिजितः। ६३ सुसमाप्तः। ६४ सुसमारब्धः। ६५ मनसान्वीक्षिता। ६६ दृष्टया सुप्रतिविद्धः। ६७ वीततृष्णो भवाभवे। ६८ यानीकृतः। ६९ वस्तुकृतः। ७० अनुष्ठितः।७१ समवहत्ति। ७२ आधुनाति। ७३ सर्वं कष्टं शाडयति। ७४ शुश्रूषमाणः। ७५ अनुविधीयमानः।७६ अननुसूया। ७७ अनुपालम्भप्रेक्षिणः। ७८ अवहितश्रोत्रः। ७९ आवर्जितमानसः। ८० धर्मोपधर्मलब्धः। ८१ निकामलाभी। ८२ अकृच्छ्रलाभी। ८३ अकिसरलाभी। ८४ कुले ज्येष्ठोपचायकः। ८५ शास्तुः शासनकरः। ८६ अनिराकृतो ध्यायी। ८७ बृंहयिता शून्यागाराणां। ८८ स्वकार्थयोगमनुयुक्तः। ८९ अमोघं राष्ट्रपिण्डं। परिभूङ्क्ते। ९० उपरोधशीलः। ९१

॥१२७॥

विषमलोभः। १ मिथ्याधर्मपरीतः। २ आत्मोत्कर्षः। ३ परपंसकः। ४ अभिमानिकः। ५ कुटिलचित्तः।६ हीनाधिमुक्तिकः। ७ ग्रहिकः। ८ खटुकः। ९ उद्धतः। १० उन्नतः। ११ कर्कशः। १२ परुषः। १३ नीचवृत्तिः। १४ लाभेन लाभनिश्चिकीर्षा। १५ अभाजनभूतसत्त्वः। १६ अल्पश्रुतः। १७ अब्राह्मण्यं।१८ अश्रामण्यं।१९ अपितृज्ञाः।२० अमातृज्ञाः। २१ अधर्मकामः। २२ पापधर्मः। २३ ज्ञानकामः। २४ बहुकृत्यः। २५ बहुकरणीयः। २६ प्रज्ञादौर्बल्यः। २७ दुःशीलः। २८ दुष्प्रज्ञाः। २९ मन्दप्रज्ञाः। ३० दुष्पोषता। ३१ दुर्भरता। ३२ संकीर्णो विहरति। ३३ आमिषकिञ्चित्कहेतोः। ३४ दुःश्रुतं। ३५ पदपरमः। ३६ असंप्रख्यानं। ३७ अभावितकायः। ३८ प्रगल्भधार्ष्ट। ३९ मुखरः। ४० अक्षधूर्तः। ४१ घस्मरः। ४२ मत्सरः। ४३ कदर्यः। ४४ खलः। ४५ शटहः। ४६ धूर्तः। ४७ विटः। ४८ मायावी। ४९ कुरुकुचिः। ५० दम्भः। ५१ कुहना। ५२ लपना। ५३ नैमित्तिकत्वं। ५४ नैषपेशिकत्वं। ५५ लाभेन लाभनिष्पादनं। ५६ सत्त्वविक्रपः। ५७ शस्त्रविक्रपः। ५८ विषविक्रपः। ५९ मांसविक्रयः। ६० मद्यविक्रपः। ६१ दुर्मङ्कुः। ६२ षड् भोगानामपायस्थानानि। ६३ मद्यपानं। ६४ द्यूतं। ६५ विकालचर्या। ६६ पापमित्रता। ६७ समाजदर्शनं। ६८ आलस्य। ६९

॥१२८॥

अनुत्तरः। १ निरुत्तरः। २ अनुत्तमः। ३ उत्तरः। ४ उत्तमः। ५ ज्येष्ठः। ६ श्रेष्थः। ७ वरः। ८ प्रवरः। ९ अग्रः। १० विशिष्टाः। ११ प्रधानं। १२ परमः। १३ उत्कृष्टः। १४ प्रकृष्टः।१५ प्रणीतः। १६ असमः।१७ असमसमः। १८ अप्रतिसमः।१९ सुष्ठु। २० अत्यत्तं। २१ सर्वाकारवरोपेतं। २२ प्रष्ठः। २३

॥१२९॥

सुपरिशुद्धं। १ त्रिमण्डलपरिशुद्धं। २ अनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि। ३ परिमोचयितव्यं। ४ विमुच्यते। ५ शीतीभवति। ६ कृतपरिकर्म। ७ निर्याणं। ८ निर्यातः। ९ निर्याति। १०

॥१३०॥

प्रतिनिसृज्यं। १ वात्तीकृतं। २ सर्वोपधिप्रतिनिसर्गः।३ व्यतिकृतं। ४ विष्कम्भणं। ५ रिञ्चति। ६ छोरिता। ७ वाहितपापः। ८ ज्यतिवृत्तः। ९ प्रतिनिसृजति। १० प्रतिविनिसृजति। ११ उत्सृज्यति। १२ परित्यागः। १३ जहाति। १४ प्रतिक्षेपः। १५ अपकर्षणं। १६ प्रतिक्रात्तः। १७ अपकर्षः। १८ ऊनत्वं। १९ अयोगः। २० वियोगः। २१विसंयोगः। २२ विश्लेषः। २३ विगच्छेत्। २४ विभूतं। २५ अत्तर्धानं। २६ अप्रकात्तः। २७ विपरिणतं। २८ आश्रयपरावृत्तं। २९ परिणतं। ३० परिणामः।३१ जीविताद्यपरोपपेत्। ३२ पर्यादानं। गच्छति। ३३ विहीनं। ३४ परिभुक्तं। ३५ अस्तं गच्छति। ३६ विधमति। ३७ अपविद्धं। ३८ रागनिसूदनं। ३९ पर्युदस्तः। ४० स्थितेरन्यथात्वं। ४१ नाराशीभावः। ४२ प्रभङ्गुरं। ४३ पृष्ठीभवति। ४४ केलायितव्यं। ४५ उच्छेत्स्यति। ४६ वितिमिरकरः। ४७ अनुनयाऽसंपृक्षणाता। ४८ निर्लिखितं। ४९ उत्सृष्टं हत्ति। ५० सुप्रक्षालितं। ५१ सुघौतं। ५२ निर्धात्तं। ५३ वात्तीभावः। ५४ परित्यक्तं। ५५ उत्सृष्टं। ५६ प्रत्याख्यातं। ५७ उत्सर्जनं। ५८ शोकविनोदनं। ५९ प्रविजह्यं। ६० अनङ्गणं। ६१ निहतः। ६२

॥१३१॥

कीर्तिः। १ प्रशंसा। २ यशः। ३ स्तुतिः। ४ स्तोमितः। ५ प्रशंसितः।६ वर्णितः। ७ शब्दः। ८ श्लोकः। ९ वर्णः। १० अभिनन्दितयशः। ११ भूतवर्णं निश्चरयति। १२ प्रसिद्धः। १३ प्रथितः। १४ प्रतीतः।१५ अनुशंसा। १६

॥१३२॥

अवरणः। १ दोषः। २ भण्डनं। ३ पंसनं। ४ निन्दा। ५ जुगुप्सा। ६ विगर्हः। ७ कुत्सनं। ८ अवसादः। ९ अवमंस्यति। १० विमानयति। ११ पराभावः। १२ कुत्सनीयं।१३ अबध्यायत्ति। १४ क्षिपत्ति। १५ विवाचयत्ति। १६ परिभाषः। १७

॥१३३॥

अनुकूलः। १ प्रतिकूलः। २ प्रतिलोमं। ३ अनुलोमं। ४ अनुस्रोतोगामी। ५ प्रतिस्रोतोगामी। ६ व्यस्तं। ७ समस्तं। ८ आयः। ९ दुर्लभः। १० सुलभः। ११ अधिमात्रं। १२ मध्यं। १३ मृदुः। १४ सुसाध्यं। १५ दुःसाधयं। १६ आरं। १७ पारं। १८ प्रवर्तनं। १९ विवर्तनं। २० अबद्धं। २१ अमुक्तं। २२ निमिञ्जितं। २३ उन्मिञ्जितं। २४ संप्रख्यानं। २५ असंप्रख्यानं। २६ अनुगुण्यं। २७ अनुवातः। २८ प्रतिवातः। २९ समनुपश्यति। ३० न समनुपश्यति। ३१ आनुलोमिकी। ३२

॥१३४॥

आयामः।१ विष्कम्भेण। २ विस्तारः। ३ देर्ध्यं। ४ आरोहपरिणाहसंपन्नः। ५ आरोहः। ६ परिणाहः। ७ विस्तीर्णं। ८ उदारः। ९ विशालं। १० विपुलं।११ औदारिकं। १२ पृथुः। १३ अल्पतरं। १४ अल्पतमं। १५ बहुतरं। १६ भूयिष्ठं। १७ महत्तमं। १८ इत्वरः। १९ लूहः। २० अववरकं। २१ पौर्वापर्यं। २२ अपूर्वमचरमं। २३ सूक्ष्मं। २४ स्थूलं। २५ दभ्रं। २६ अदभ्रं। २७ उत्कूलं। २८ निकूलं। २९

॥ १३५॥

आलप्तकः। १ संलप्तकः। २ संस्तुतकः। ३ सप्रेमकः। ४ प्रेमः।५ आप्तः। ६ विश्वस्तमानसः। ७ सहापीभावं गच्छति। ८ कात्तः। ९ प्रियः।१० प्रणयः। ११ परममनोज्ञाः। १२ मित्रं। १३ सुहृत्। १४ ह्रद्यं। १५

॥१३६॥

अमित्रं। १ प्रत्यमित्रः। २ कुमित्रः। ३ परप्रवादी। ४ प्रत्यर्थिकः। ५ प्रत्यनीकः। ६ परचक्रं। ७ वैरी। ८ शत्रुः। ९ कुसहायः। १०

॥१३७॥

आशीर्वादः।१ आशिशः। २ वर्णवादी। ३ श्रीः। ४ लक्ष्मीः। ५ मङ्गलं। ६ कुतूहलं। ७ प्रशस्तः। ८ स्वस्ति। ९ स्वस्त्यायनं। १० सौवस्तिकं। ११ कल्याणं। १२ श्लाध्यः। १३ कुशलं। १४ श्रेयान्। १५ ज्यायान्। १६ स्वधा। १७ वषट्। १८ ओं। १९ स्वाहा। २०

॥१३८॥

प्रणेता। १ अविपरीतमार्गदेशिकः। २ संगीतिकारः। ३ धर्मकथिकः। ४ धर्मभाणकः। ५ दर्शयिता। ६ श्रोता। ७ भाषते। ८ जल्पयति। ९ लपति। १० देशयति। ११ उत्तानीकरिष्यति। १२ सूक्तं। १३ सुभाषितं। १४ सुव्याख्यातं। १५ व्यवहारः। १६ संकेतः। १७ उद्दिशति। १८ उपदिशति। १९ उदीरयति। २० संप्रकाशयति। २१ प्रतिमत्रयितव्यं। २२ उद्दिष्टं। २२३ आचष्टे। २४ प्रक्ष्वेडनं। २५ स्वरेणाभिविज्ञापयति। २६ कलकलः। २७ किलिकिलायितव्यं। २८ अश्चीलं। २९ स्फोटं। ३० किलाहलः। ३१ कलकलस्वरः। ३२ एकवचनोदाहारेण। ३३ अलमनेनन् विवादेन। ३४ विषमोऽपमुपन्यासः। ३५ अभिलपनता। ३६ प्रत्युदीरयति। ३७ प्रत्युच्चारणं। ३८ प्रत्युच्चारः। ३९ उत्कासनशब्दः। ४० हाहाकारकिलिकिलाप्रक्ष्वेडितशब्दः। ४१ अच्छटाशब्दः। ४२ आविष्करणं। ४३ प्रत्याख्यातं। ४४ व्यपदेशः। ४५ वाचोयुक्तिः। ४६ चोदयति। ४७ पौरी। ४८ सत्कथ्यं। ४९ आदेयवाक्यं। ५० मधुरस्वरः। ५१

॥१३९॥

माया। १ निर्मितः। २ उदकचन्द्रः। ३ अक्षिपुरुषः। ४ मरीचि। ५ मृगतृष्णिका। ६ मरुमरीचिका। ७ गन्धर्वनगरं। ८ प्रतिबिम्बं। ९ प्रतिभासः। १० स्वप्रः। ११ प्रतिश्रुत्का। १२ प्रतिशब्दः। १३ बुद्बुदः। १४ कदलीस्कन्धः। १५ अवश्यायविन्दुः। १६ इन्द्रजालं। १७ बन्ध्यासुतः। १८ खपुष्पं। १९ रिक्तमुष्टिः। २० अलातचक्रं। २१ अर्हद्घटीचक्रं। २२ खेटपिण्डः। २३ फेनपिण्डः। २४ केशोण्डुकः। २५ नटरङ्गः। २६ तूलपिचुः। २७ उदाहरणं। २८ प्रत्युदाहरणं। २९ दृष्टान्तः।३० उपमा। ३१

॥१४०॥

मुक्तत्यागः। १ प्रततपाणिः। २ व्यवसर्गरतः। ३ यायजूकः। ४ दानसंविभागरतः। ५ विभजते। ६ संविभजते। ७ यष्टः। ८ सुयष्टः। ९ दुतं। १० सुदुतं। ११ यागनयं। १२ यावदन्यतरान्यतरं परिष्कार ददाति। १३ पानं पानार्थिभ्यः। १४ अन्नमन्नार्थिन्यः। १५ प्रतिसंस्तरं। १६ देयं। १७ दायकः। १८ दानपतिः। १९ दाता। २० प्रतिग्राहकः। २१ प्रादात्। २२ क्रतुः। २३ निरर्गडयज्ञाः। २४ श्राद्धमनुप्रदास्यत्ति। २५ प्रयच्छति। २६

॥१४१॥

हितं। १ आत्महितं। २ परहितं। ३ उपकारः। ४ उपयुज्यति। ५ प्रत्युपकार काङ्क्षः। ६ अप्रत्युपकारः। ७

॥१४२॥

बुद्धिः। १ मतिः। २ गतिः। ३ मतं। ४ दृष्टं। ५ अभिसमितावी। ६ सम्यगवबोधः। ७ सुप्रतिविद्धः। ८ अभिलक्षितः। ९ गतिंगतः। १० अवबोधः। ११ प्रत्यभिज्ञा। १२ मेनिरे। १३

॥१४३॥

पण्डितः। १ विचक्षणः। २ पण्डितजातीयः। ३ प्रवीणः। ४ निष्णातः। ५ व्यक्तः। ६ मेधावी। ७ बुद्धः। ८ बुद्धिमान्। ९ प्राज्ञः। १० बोद्धा। ११ प्रज्ञावान्। १२ विद्वान्। १३ निपुणः। १४ विज्ञः। १५ आकृष्टिमान्। १६ पटुः। १७ चतुरः। १८ दक्षः। १९

॥१४४॥

गम्भीरो गम्भीरावभासः। १ दुर्दशः। २ दुरवबोधः। ३ दुरनुबोधः। ४ सूक्ष्मः। ५ निपुणः। ६ पण्डितः। ७ विज्ञावेदनीयः। ८ अतर्क्यः। ९ अतकावचरः। १० अनिदर्शनः। ११ दुरवगाहः। १२ शिवः। १३ अप्रपञ्चः। १४ निष्प्रपञ्चः। १५ अविप्रपञ्चः। १६ दुर्विगाह्यं। १७

॥१४५॥

तुष्टः। १ उदयः। २ आत्तमनाः। ३ प्रमुदितः। ४ प्रीतिसौमनस्यजातः। ५ हर्षजातः। ६ हषितचित्तः। ७ प्रामोद्यं। ८ संतुष्टः। ९ परितोषः। १० औद्बिल्यकरी। ११ बहुजनप्रियः। १२ संरञ्जनीयः । १३ संमोदनीयः। १४ आराधनः। १५ अभिराधनः। १६ अभिनन्दयिष्यति। १७

॥१४६॥

रौद्रः। १ चण्डः। २ उग्रः। ३ क्रूरः। ४ दुष्टचित्तः। ५ रौद्रचित्तः। ६ प्रतिहतचित्तः। ७ खरः। ८ निष्ठुरः।९ दारुणः।१० तीव्रः। ११ चण्डमृगः। १२ उपद्रोतारः। १३ अनर्थोपसंहितं। १४ विहेठकः। १५ कुपितः। १६ प्रकोपः। १७ कटुकः। १८ अभिषक्तः। १९ रभसः। २० साहसिकः। २१

॥१४७॥

तमस्तमः परापणः। १ तमोज्योतिष्परायणः। २ ज्योतिस्तगःपरायणः। ३ ज्योतिर्ज्योतिष्परायणः। ४

॥१४८॥

दृष्टधर्मः। १ इहत्रः। २ अमुत्रः। ३ इहजन्मः। ४ आयत्यां। ५ पारजन्मिकः। ६ जातिव्यतिवृत्तं। ७ सांपरायिकः। ८ संपरायः। ९ जातिपरिवर्तः। १० च्युतिः। ११ च्यावनं। १२ च्युतिसंक्रमः। १३

॥१४९॥

प्रात्तं। शय्यासनं। १ प्रात्तवनप्रस्था। २ प्रात्तः। ३ अरण्यं। ४ कात्तारं। ५ वनं। ६ उपवनं। ७

॥१५०॥

गार्हस्थः। १ ब्रह्मचार्याश्रमः। २ वानप्रस्थः। ३ भैक्षुकः। ४

॥१५१॥

कम्पितः। १ प्रकम्पितः। २ संप्रकम्पितः। ३ चलितः। ४ प्रचलितः। ५ संप्रचलितः। ६ वेधितः। ७ प्रवेधितः। ८ संप्रवेधितः। ९ क्षुभितः।१० प्रक्षुभितः।११ संप्रक्षुभितः। १२ रणितः। १३ प्ररणितः।१४ संप्ररणितः। १५ गर्जितः। १६ प्रगर्जितः। १७ संप्रगर्जितः। १८ पूर्वा दिगवनमति पश्चिमा दिगुन्नमति। १९ पश्चिमा दिगवनमति पूर्वा दिगुन्नमति। २० दक्षिणा दिगवनमति उत्तरा दिगुन्नमति। २१ उत्तरा दिगवनमति दक्षिणा दिगुन्नमति। २२ अत्तादवनमति मध्यादुन्नमति। २३ मध्यादवनमति अत्तादुन्नमति। २४ अप्रकम्प्यः। २५

॥१५२॥

प्रभाः। १ रश्मिः। २ आलोकः। ३ मरीचिः। ४ अंशुः। ५ तेजः। ६ ज्वालः। ७ द्युतिः। ८

॥१५३॥

साहस्रचूडिको लोकधातुः। १ द्विसाहस्रो मध्यमो लोकधातुः। २ त्रिसाहस्रमहासाहस्रो लोकधातुः। ३

॥१५४॥

चातुर्द्वीपको लोकधातुः। १ पूर्वविदेहः। २ देहः। ३ विदेहः। ४ जम्बुद्वीपः। ५ जम्बुखण्डः। ६ चामारः। ७ अवाचामरः। ८ अवरगोदानीयः। ९ शाठा। १० उत्तरमत्रिणः। ११ उत्तरकुरुः। १२ कुरवः।१३ कौरवः। १४ लोकधातुः। १५ लुज्यत इति लोकः। १६ लोकात्तरिकाः। १७ सर्वलोकधातुप्रसरः। १८ बुद्धविषयः। १९ बुद्धक्षेत्रं। २० सहालोकधातुः। २१ सुखवती। २२ अवमूर्धः। २३ व्यत्यस्तः। २४ तिर्यग्लोकधातुः। २५

॥१५५॥

कामधातुः।१ नूपधातुः। २ अनूप्यधातुः। ३

॥१५६॥

भौमाः। १ आत्तरिक्षवासिनः। २ चातुर्महाराजकायिकाः। ३ त्रायस्त्रिंशाः। ४ यामाः। ५ तुषिताः। ६ निर्माणरतयः। ७ परमिर्नितवशवर्तिनः। ८

॥१५७॥

ब्रह्मकायिकाः। १ ब्रह्मपारिषद्याः। २ ब्रह्मपुरोहिताः। ३ महाब्रह्माणः। ४

॥१५८॥

परीत्ताभाः। १ अप्रमाणाभाः। २ आभास्वराः। ३

॥१५९॥

परीत्तशुभाः। १ अप्रमाणशुभाः। २ शुभकृत्स्नाः। ३

॥१६०॥

अनभ्रकाः। १ पुण्यप्रसवाः। २ वृहत्फलाः। ३

॥१६१॥

अवृहाः। १ अतपाः। २ सुदृशाः। ३ सुदर्शनाः। ४ अकनिष्ठाः। ५ अघनिष्ठाः। ६ महामहेश्वरायतनं। ७

॥१६२॥

आकाशानत्त्यायतनं। १ विज्ञानानत्त्यायतनं। २ आकिञ्चन्यायतनं। ३ नैवसंज्ञानासंज्ञायतनं। ४

॥१६३॥

ब्रह्मा हिरण्यगर्भः। १ ब्रह्मा सहाम्पतिः। २ अश्विनी कुमारी। ३ महेश्वरः। ४ महादेवः। ५ शम्भुः। ६ पशुपतिः। ७ त्रिपुरविध्वंसकः। ८ शूलपाणिः। ९ त्र्यम्बकः। १० शंकरः। ११ स्मरशत्रुः। १२ शर्वः। १३ रुद्रः। १४ ईश्वरः। १५ विष्णुः।१६ कृष्णः। १७ वासुदेवः। १८ कामदेवः। १९ मारः। २० सुनिर्माणरतिदेवपुत्रः। २१ सुसीमदेवपुत्रः। २२ संतुषितदेवपुत्रः। २३ सुयामदेवपुत्रः। २४ शक्रोदेवेन्द्रः। २५ दशशतनयनः। २६ शक्रः। २७ कौशिकः। २८ शतक्रतुः। २९ पुरंदरः। ३० लोकपालः। ३१ वैश्रवणः। ३२ धृतराष्ट्रः। ३३ विनूढकः। ३४ विनूपाक्षः। ३५ करोटपाणयो देवाः। ३६ मालाधाराः। ३७ सदामादा। ३८ ईशानः। ३९ नन्द्रः। ४० यमः। ४१ नैऋतिः। ४२ वरुणः। ४३ वायुः। ४४ कुवेरः। ४५ वैश्वानरः। ४६ कार्त्तिकेयः। ४७ महाकालः। ४८ नन्दिकेश्वरः। ४९ भृङ्गिरिटिः। ५० विनाकः। ५१ धनदः। ५२ देवी। ५३ सुरबधूः। ५४ अप्सरा। ५५ देवकन्या। ५६ दुर्गादेवी। ५७ उमा। ५८ गिरिसुता। ५९ शची। ६० विघ्नः। ६१

॥१६४॥

आदित्यः।१ सोमः। २ अङ्गारकः। ३ बुधः। ४ वृहस्पतिः। ५ शुक्रः। ६ शनैश्चरः। ७ राहुः। ८ केतुः। ९

॥१६५॥

कृत्तिका। १ रोहिणी। २ मृगशिराः। ३ आर्द्रा। ४ पुनर्वसुः। ५ पुष्यः। ६ अश्लेषा। ७ मघा। ८ पूर्वफल्गुनी। ९ उत्तरफल्गुनी । १० हस्ता। ११ चित्रा। १२ स्वाती। १३ विशाखा। १४ अनुराधा। १५ ज्येष्ठा। १६ मूलं । १७ पूर्वाषाढा। १८ उत्तराषाढा। १९ श्रवणः। २० अभिजित्। २१ शतभिषा। २२ धनिष्ठा। २३ पूर्वभाद्रपदा। २४ उत्तरभाद्रपदा। २५ रेवती। २६ अश्विनी। २७ भरणी। २८

॥१६६॥

देवः। १ नागः। २ यक्षः। ३ गन्धर्वः। ४ असुरः। ५ दैत्यः। ६ गरुडः। ७ किंनरः। ८ महोरगः। ९ कुम्भाण्डः। १०

॥१६७॥

शङ्खपालो नागराजा। १ कर्कोटको नागराजा। २ कुलिको नागराजा। ३ पद्मो नागराजा। ४ महावन्मो नागराजा। ५ वासुकिर्नागराजा। ६ अनत्तो नागराजा। ७ तक्षको नागराजा। ८ वरुणो नागराजा। ९ मकरो नागराजा। १० सागरो नागराजा। ११ अनवतप्तो नागराजा। १२ पिङ्गलो नागराजा। १३ नन्दो नागराजा। १४ सुबाहुर्नागराजा। १५ नर्दनो नागराजा। १६ चित्राक्षो नागराजा। १७ रावणो नागराजा। १८ पाण्डुर्नागराजा। १९ लम्बुको नागराजा। २० कृमिर्नागराजा। २१ शङ्खो नागराजा। २२ पाण्डरको नागराजा। २३ कालो नागराजा। २४ उपकालो नागराजा। २५ गिरिको नागराजा। २६ अवलो नागराजा। २७ शंकारो नागराजा। २८ भाण्डी नागराजा। २९ पञ्चालो नागराजा। ३० कालिको नागराजा। ३१ किञ्चनको नागराजा। ३२ बलिको नागराजा। ३३ उत्तरो नागराजा। ३४ मातङ्गो नागराजा। ३५ एडो नागराजा। ३६ सागरो नागराजा। ३७ उपेन्द्रो नागराजा। ३८ उपनरो नागराजा। ३९ एडवर्णो नागराजा। ४० विचित्रो नागराजा। ४१ राघवो नागराजा ४२ हस्तिकच्छो नागराजा। ४३ एलपक्षो नागराजा॥ ४४ आम्रतीर्थो नागराजा। ४५ अपललो नागराजा। ४६ चाम्पेपो नागराजा। ४७ अलिको नागराजा। ४८ प्रमोक्षको नागराजा। ४९ स्फोटनो नागराजा। ५० नन्दोपनन्दो नागराजा। ५१ दुछुण्डो नागराजा। ५२ उल्लुको नागराजा। ५३ पण्डरो नागराजा। ५४ चिच्छको नागराजा। ५५ अरवाडो नागराजा। ५६ परवाडो नागराजा। ५७ मनसी नागराजा। ५८ शैवलो नागराजा। ५९ उत्पलको नागराजा। ६० वर्धमानको नागराजा। ६१ बुद्धिको नागराजा। ६२ नखको नागराजा। ६३ एडमेडो नागराजा। ६४ अच्युतो नागराजा। ६५ कम्बलाश्वरती नागराजानी। ६६ महासुदर्शनो नागरजा। ६७ परिकूटो नागराजा। ६८ सुमुखो नागराजा। ६९ आदर्शमुखो नागराजा। ७० गन्धारो नागराजा।७१ द्रमिडो नागराजा। ७२ बलदेवो नागराजा। ७३ कम्बलो नागराजा। ७४ शैलवाहु नागराजा। ७५ विभीषणो नागराजा। ७६ गङ्गा नागराजा। ७७ सिन्दुर्नागराजा। ७८ सीता नागराजा। ७९ पक्षुर्नागराजा। ८० मङ्गलो नागराजा। ८१

॥१६८॥

इन्द्रसेनः। १ नडः। २ सुन्दरः। ३ हस्तिकर्णः। ४ तीक्ष्णः। ५ पिङ्गलः। ६ विद्युज्ज्वालः। ७ महाविद्युत्प्रभः। ८ भरुकच्छः।९ अमृतः। १० तीर्थकः। ११ वैडुर्यप्रभः। १२ सुवर्णकेशः। १३ सूर्यप्रभः। १४ उदयनः। १५ गजशीर्षः। १६ श्चेतकः। १७ कालकः। १८ यमः। १९ श्रमणः। २० मण्डुकः।२१ मणिचूडः। २२ अमोघदर्शनः। २३ ईशाधारः। २४ चित्रसेनः। २५ महापाशः। २६ क्षेमंकरः। २७ महाफणकः। २८ गम्भीरनिर्घोषः। २९ महानिर्नादी। ३० विनर्दितः। ३१ महाविक्रमः। ३२ भुजंगमः। ३३ महाबलः। ३४ विस्फूर्जितः। ३५ विस्फोटकः। ३६ प्रस्फोटकः। ३७ मेघसंभवः। ३८ स्वस्तिकः। ३९ वर्षधारः। ४० मणिकण्ठः। ४१ सुप्रतिष्ठितः। ४२ श्रीभद्रः। ४३ महामणिचूडः। ४४ ऐरावणः। ४५ महामण्डलिकः। ४६ इन्द्रायुधशिखी। ४७ अवभासनशिखी। ४८ इन्द्रयष्टिः। ४९ जम्बुध्वजः। ५० श्रीतेजाः। ५१ शशितेजाः। ५२ चूडामणिधरः। ५३ इन्द्रध्वजः। ५४ ज्योतीरसः। ५५ सोमदर्शनः। ५६

॥१६९॥

वैश्रवणः। १ महाघोषेश्वरः। २ धरणिसुरेन्द्रायुधः। ३ महामतिः। ४ अर्चिनेत्राधि यतिः। ४ वज्रदृड्धनेत्रः। ६ अयवरिबाहुः। ७ महासेनाव्यूहपराक्रमः। ८ मेरुबलप्रमर्दी। ९ धरणीशुभकायः। १० आटवकयक्षः। ११ रावणः। १२ पाञ्चिकः। १३

॥१७०॥

धृतराष्ट्रः। १ द्रुमकिंनरप्रभः। २ शुचिनेत्ररतिसंभवः। ३ पुषद्रूमकुसुमितमकुटः। ४ रतिचरणसमत्तस्वरः। ५ प्रमुदितप्रलम्बसुनयनः। ६ मनोज्ञारुतसिंहध्वजः। ७ समत्तरत्नकिरणमुक्तप्रभः। ८ वज्रद्रुमकेसरध्वजः। ९ सर्वव्यूहरतिस्वभावनपसंदर्शनः। १०

॥१७१॥

राहुः। १ वेमचित्रः। २ शम्बरः। ३ बन्धिः। ४ वैरोचनः। ५ दृढवज्रः। ६ चित्राङ्गः।७ बृहदारः। ८ वलविपुलहेतुमतिः। ९ वत्सश्रीसंभवः। १० सुव्रतस्वरः। ११

॥१७२॥

महावेगलब्धस्थमा। १ अभेद्यरत्नचूडः। २ विमलवेगश्रीः। ३ अनिवर्तनीयचित्तभूषणः। ४ महासागरप्रभागम्भीरधरः। ५ धर्मदृढाभेद्यसुनिलम्भः। ६ विचित्रमौलिश्रीचूडः। ७ समत्तस्फरणमुखदर्शनः। ८ समत्तव्यूहसागरचर्याव्यवलोकनः। ९

॥१७३॥

द्रुमकिंनरराजा। १ देवमति प्रभः। २ कुसुमकेतुमण्डली। ३ विचित्रभूषणः। ४ मनोज्ञानिर्नादस्वरः। ५ द्रुमरत्नशाखाप्रभः। ६ सुदर्शनप्रीतिकरः। ७ भूषणेन्द्रप्रभः। ८ सुरेणुपुष्पध्वजः। ९ धरणीतलश्रीः। १० उरगाधिपतिः। ११

॥१७४॥

सुमतिरेणुः। १ विरजस्तेजःस्वरः। २ अग्रमतिचित्रचूडः। ३ सुनेत्राधिपतिः। ४ प्रदीपशरणध्वजः। ५ आलोकसुवेगध्वजः। ६ सिंहवत्सः। ७ विचित्रालंकारस्वरः। ८ सुमेरुवत्सः। ९ रुचिरप्रभाससंभवः।१०

॥१७५॥

विनूढकः। १ नागाधिपतिः। २ सुचीर्णध्वजः। ३ हितचरणसंक्रमः। ४ भीमोत्तरः। ५ शालसुचित्तः।६ मेरुसुसंभवः। ७ वीरबाहुः। ८ अनत्तशुभनपनकेसरी। ९ धनत्तमुखदेवासुरनेत्रासुरः। १०

॥१७६॥

सुश्रुतः। १ हारीतः। २ हरिश्चन्द्रः। ३ भृगुः। ४ धन्वत्तरिः। ५ जातूकर्णः। ६ भेडः। ७ काश्यपः। ८ कश्यपः। ९ अगस्तिः। १० सनातनः। ११ सनत्कुमारः। १२ खारनादिः। १३ आत्रेयः। १४ प्रजापतिः। १५ पराशरः। १६ कपिलमहर्षिः। १७ कणादमहर्षिः। १८ अक्षपादः।१९ व्यासः। २० भारद्वाजः। २१ वसिष्ठः। २२ नारदः। २३ अग्निवेशः। २४ अरनेभिः। २५

॥१७७॥

नागार्जुनः। १ नागाह्वयः। २ आर्यदेवः। ३ आर्यासङ्गः। ४ वसुवन्धुः। ५ आर्यशूरः। ६ अश्वघोषः। ७ दिग्नागः। ८ धर्मपालः। ९ धर्मकीर्तिः। १० स्थिरमतिः। ११ संघभद्रः। १२ गुणप्रभः। १३ वसुमित्रः। १४ गुणमतिः। १५ शाक्यबुद्धिः। १६ देवेन्द्रबुद्धिः। १७ ज्ञानगर्भः। १८ शात्तरक्षितः। १९ चन्द्रगोमी। २० बुद्धपालितः। २१ भव्यः। २२ वररुचिः। २३ पाणिनिः। २४ पातञ्जलिः। २५ चन्द्रकीर्तिः। २६ विनीतदेवः। २७ नन्दः। २८ धर्मोत्तरः। २९ शाक्यमित्रः। ३० ज्ञानदत्तः। ३१ प्रभाकरसिद्धिः। ३२ शीलभद्रः। ३३ दंष्ट्रसेनः। ३४ धर्मत्रातः। ३५ विशेषमित्रः। ३६ रविगुप्तः। ३७ भावभटः। ३८

॥१७८॥

तीर्थ्यकरः। १ तीर्थिकः। २ आराडकालामः। ३ उद्रको रागपुत्रः। ४ मीमांसकः। ५ वैशेषिकः। ६ सांख्यः। ७ लोकापतः। ८ काणादः। ९ परिव्राजकः। १० वैद्यः। ११ पापण्डिकः।१२ शैवः। १३ पाशुपतः। १४ कापाली। १५ अचेलकः। १६ निर्ग्रन्थः। १७ क्षपणः। १८ आर्हतः। १९ महाव्रती। २० रामव्रती। २१ मृगशृङ्गव्रती। २२ कृष्णमुखः। २३ मायूरव्रती। २४ पाण्डरभिक्षुः। २५ त्रिदण्डी। २६ एकदण्डी। २७ द्विदण्डी। २८ गोशृङ्गव्रती। २९ केशोल्लुञ्चनं। ३०

॥१७९॥

पूरणः काश्यपः। १ मस्करी गोशलीपुत्रः। २ सञ्जपी वैरतीपुत्रः। ३ अजितकेशकम्बलः। ४ ककुदः कात्यायनः। ५ निर्ग्रन्थो ज्ञातिपुत्रः। ६

॥१८०॥

महासंमतः। १ रोचः। २ कल्याणः। ३ वरकल्याणः। ४ उपोषधः। ५ मूर्धगतः। ६ मान्धातः। ७ चारुः। ८ उपचारुः। ९ चारुमत्तः। १० मुचिः। ११ मुचिलिन्दः। १२ शकुनिः। १३ महाशकुनिः। १४ कुशः। १५ उपकुशः। १६ महाकुशः। १७ सुदर्शनः। १८ महासुदर्शनः। १९ वामकः। २० अङ्गिराः। २१ भृगुः। २२ मेरुः। २३ न्यङ्कुः। २४ प्रणादः। २५ महाप्रणादः। २६ शंकरः। २७ विशांपतिः। २८ सुरेणुः। २९ भरतः। ३० महादेवः। ३१ नेमिः। ३२ भीमः। ३३ भीमरथः। ३४ शतरथः। ३५ दशरथाः। ३६ पाञ्चालराजा। ३७ कलिङ्गराजा। ३८ अश्मकराजा। ३९ कौरवराजा। ४० कपालराजा। ४१ गेपराजा। ४२ मगधराजा। ४३ तामलिप्तकराजा। ४४ इक्ष्वाकुर्नाम राजा। ४५ विनूढकः। ४६ सिंहहनुः। ४७ शुद्धोदनः। ४८ शुक्लोदनः। ४९ द्रोणोदनः। ५० अमृतोदनः। ५१ सिद्धार्थः। ५२ नन्दः। ५३ तिष्यः। ५४ भद्रिकः। ५५ महानामः। ५६ अनिरुद्धः। ५७ आनन्दः। ५८ देवदत्तः। ५९ राहुलः। ६०

॥१८१॥

स्वयंयानं। १ प्रत्युद्यानं। २ कलहजितः।३ अस्त्रजितः। ४ चतुरत्तो विजेता। ५ धर्मिको धर्मराजा। ६ मर्डितकण्टकः। ७ विजितविजयः। ८ सप्तरत्नसमन्वागतः। ९ चक्ररत्नं। १० हस्तिरत्नं। ११ अश्वरत्नं। १२ मणिरत्नं।१३ स्त्रीरत्नं। १४ गृहपतिरत्नं। १५ परिणायकरत्नं। १६

॥१८२॥

श्रूरः। १ वीरः। २ वराङ्गनूपी। ३ परसैन्यप्रर्मदी। ४ अजितं जयति। ५ जितमध्यावसति। ६ स इमामेव समुद्रपर्पत्तां। महापृथिवीमखिलामकण्टकामनुत्यातामदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यावसति।७

॥१८३॥

हस्तिकायः। १ अश्वकायः। २ रथकायः। ३ पत्तिकायः। ४

॥१८४॥

राजा सहस्रानीकः। १ राजा शतानीकः। २ राजा ब्रह्मदत्तः। ३ राजा अनत्तनेमिः। ४ राजा बिम्बिसारः। ५ राजा प्रद्योतः। ६ राजा प्रसेनजित्। ७ उदयनवत्सराजा। ८ कृकी राजा। ९ श्रेणिकः।श्रैण्यः।१० अशोकः। ११ सातवाहनः।१२ कनिष्कः। १३

॥१८५॥

पाण्डवाः। १ युधिष्ठिरः। २ भीमसेनः। ३ नकुलः। ४ सहदेवः। ५ अर्जुनः। ६ करकर्णी। ७ हस्तिनियंसः। ८ प्रकतिर्मातङ्गदारिका। ९ त्रिशङ्कुः। १० स्थपतिः। ११ मृगारमाता। १२

॥१८६॥

राजा। १ पार्थिवः। २ राजा क्षत्रियो मूर्धाभिषिक्तः। ३ युवराजा। ४ माण्डलिकराजा। ५ सामत्तः। ६ राजामात्यः। ७ कोट्वराजा। ८ मत्रिपर्षदध्यक्षं। ९ महामात्रः। १० मत्री। ११ अमात्यः। १२ पुरोहितः। १३ राजानकः। १४ दण्डमुख्यः। १५ दण्डनायकः। १६ सेनापतिः। १७ विक्षेपाधिपतिः। १८ अध्यक्षः। १९ आटविकः। २० अत्तर्वशिकः। २१ सांधिविग्राहिकः। २२ गणनापतिः।२३ गणकमहामात्रः। २४ आक्षपटलिकः। २५ प्रतिहारः।२६ धर्माधिकरणः। २७ प्रदेष्टा। २८ नायकः। २९ अश्वपतिः। ३० पीलुपतिः। ३१ गञ्जपतिः। ३२ खम्भीरयतिः। ३३ नरपतिः। ३४ कोट्वपालः। ३५ अत्तपालः। ३६ दुर्गपालः। ३७ श्रेष्ठी। ३८ विषयपतिः। ३९ नगरपतिः। ४० ग्रामपतिः।४१ पौरव्यवहारिकः। ४२ नियुक्तकः। ४३ भटवलाग्रः।४४ समाहर्तृ। ४५ प्रशास्ता। ४६ संनिधाता। ४७ भाण्डारिकः। ४८ राजद्वारिकः। ४९ गणकः। ५० ज्योतिषः। ५१ भिषक्। ५२ वैद्यः। ५३ तलवर्गः। ५४ पारिध्वजिकः। ५५ छत्रधरः। ५६ चिद्नधरः। ५७ चामरिकः।५८ कारवालिकः। ५९ खङ्गिकः।६० प्रासिकः। ६१ पार्श्वधिकः। ६२ चाक्रिकः। ६३ स्फरिकः। ६४ चैत्रदण्डिकः। ६५ याष्टीकः।६६ द्वारपालः। ६७ दौबारिकः। ६८ शेषपतिः। ६९ सूचकः। ७० दण्डवासिकः। ७१ सेवकः। ७२ भटः। ७३ इष्वस्त्राचार्यः। ७४ नासीरः। ७५ नैगमः। ७६ जानपदः। ७७ देवकुलिकः। ७८ मायाकारः। ७९ अर्यः। ८० मत्त्ववादी। ८१ क्रियावादी। ८२ खन्यवादी। ८३ धानुवादी। ८४ लुब्धकः। ८५ मात्सिकः। ८६ शाकुनिकः। ८७ औरभ्रिकः। ८८ खटिकः। ८९ सौकरिकः। ९० गोघातकः। ९१ वागुरिकः। ९२ कौक्कुटिकः। ९३ नागबन्धकः। ९४ नागमण्डलिकः। ९५ आहितुण्डिकः। ९६ भैङ्गारिकः। ९७ सूपकारः। ९८ रजकः। ९९ स्थपतिः । १०० तक्षकः। १०१ पलगण्डः। १०२ वर्धकः।१०३ सूत्रधारः। १०४ यावसिकः। १०५ काष्थहारकह्। १०६ मालाकारः । १०७ शौण्डिकः। १०८ कछावालः। १०९ आयुध्वजीबी। ११० गान्धिकः। १११ चित्रकारः।११२ शिलाकुट्टः। ११३ तत्त्ववायः। ११४ सुवर्णकारः। ११५ सौवर्णिकः। ११६ लोहकारः। ११७ कंसकारः। ११८ मणिकारः। ११९ शौल्विकः। १२० सूचिकः। १२१ पत्रच्छेदकः। १२२ नैमित्तिकः। १२३ वैपश्चिक। १२४ चमकारः। १२५ मोचिकः।१२६ रथकारः। १२७ वेणुकारः। १२८ खातनूपकारः। १२९ कुम्भकारः। १३० वणिक्। १३१ शौल्किकः।१३२ गौल्मिकः।१३३ तारपण्यिकः। १३४ हेरिः। १३५ चरः। १३६ अवचरकः। १३७ मौष्टिकः। १३८ विदूषः। १३९ मौद्रिकः। १४० कायस्यः। १४१ अचीर्णदण्डता। १४२ दूतः। १४३ कथ्यायित्तः।१४४ काष्ठिकवित्तः।१४५ लोहरिः। १४६ लेखहारिकः। १४७ कुटुम्बिकः।१४८ कुटुम्बः। १४९ कञ्चुकी। १५० अत्तःपुर। १५१ महछाः। १५२ कर्मात्तिकः। १५३ कार्यिकः। १५४ कृपीवलः। १५५ आभीरः।१५६ गोपालः। १५७ शरीररक्षकः।१५८ परिवारः। १५९ दासः।१६० दासी। १६१ स्कर्मकरः।१६२ पौरुषेयः। १६३ भृत्यः। १६४ वन्धनपालकः। १६५ बध्यघातकः। १६६ कारण्यकारकः। १६७ बधकः। १६८ हननं। १६९ कल्पिकारः। १७० कय्यारिः। १७१ उद्यानपालः। १७२ आरामिकः। १७३ गृही। १७४ गृहस्थः। १७५ माणवकः। १७६ नगरघातकः। १७७ ग्रामघातकः। १७८ जनपदघातकः। १७९ नाविकः। १८० आहारकः। १८१ निर्हारकः। १८२ कर्णाधारः। १८३ रणाधरः। १८४ कैवर्तः। १८५

॥१८७॥

चत्वारो वर्णाः। १ ब्राह्मणः। २ क्षत्रियः।३ वैश्यः। ४ शूद्रः। ५ क्षत्रियमहाशालकुलं। ६ ब्राह्मणमहाशालकुलं। ७ गृहपतिमहाशालकुलं। ८ उच्चकुलं। ९ अभिजातः। १० नीचकुलं।११ चण्डालः।१२ नातङ्गः।१३ शबरः। १४ पुलिन्दः। १५ पुक्र्त्कसः। १६ डोम्बः। १७ म्लेच्छः।१८ प्रत्यत्तजनपदं। १९

॥१८८॥

पिता। १ माता। २ जनयित्री। ३ पितामहः। ४ प्रपितामहः। ५ पितामही। ६ प्रपितामही।७ पुत्रः। ८ तनपः। ९ दुहिता। १० ज्येष्ठभ्राता। ११ कनीया भ्राता। १२ भ्राता। १३ भगिनी। १४ नप्ता। १५ नप्ती। १६ श्वशुरः। १७ स्वसा। १८ मातुलः। १९ भार्या। २० पत्नी। २१ दारः। २२ कलत्रं। २३ मातृष्वसा। २४ पितृस्वसा। २५ सपत्नी। २६ अत्तःपुरं। २७ बधूः। २८ जंपती। २९ दंपती। ३० दारकः। ३१ दारिका। ३२ यमलकः। ३३ ज्ञातिः। ३४ स्वजनः।३५ बन्धुः। ३६ सालोहितः। ३७ मित्रं। ३८ सखा। ३९ अत्तर्जनः।४० तनयः। ४१ अग्रमहिषी। ४२ नवबधूः। ४३ नरः। ४४ नारी। ४५ मातृग्रामः। ४६ पुमान्। ४७ तातः। ४८ अम्बा। ४९ धात्री। ५० स्त्री गुर्विणी। ५१ ऋतुमती स्त्री। ५२

॥१८९॥

कायः। १ शरीरं। २ गात्रं। ३ कडेवरं। ४ शिरः। ५ मस्तकः। ६ मस्तकलुङ्गं। ७ मूर्धा। ८ केशः। ९ शिरोरुहः। १० मुखमण्डलं। ११ वक्त। १२ ललाटं। १३ भ्रूः। १४ पक्ष्म। १५ तारकः। १६ मुखं। १७ सृक्क। १८ चिबुकं। १९ ग्रीवः। २० कपोलं। २१ गण्डः। २२ हनुः। २३ शङ्खः। २४ जम्भिः। २५ दत्तः। २६ तालुः। २७ ओष्ठः। २८ दंष्ट्रा। २९ श्मश्रु। ३० कण्ठः। ३१ कण्ठनालिका। ३२ कण्ठमणिः।३३ हृदयं। ३४ कृकाटिका। ३५ हस्तः। ३६ अंशः। ३७ स्कन्धः। ३८ पृष्ठं। ३९ जत्रुः।४० बाहुशिखरं। ४१ कक्षः। ४२ बाहुः। ४३ कूर्परकं। ४४ मणिबन्धः। ४५ हस्तपृष्ठं। ४६ अङ्गुलिः। ४७ अङुष्ठं। ४८ तर्जनी। ४९ मध्याङ्गुलिः। ५० अनामिका। ५१ कनीनिका। ५२ मनिष्ठका। ५३ मुष्ठिः। ५४ खटकः। ५५ चपेटः। ५६ नखः। ५७ हस्ततलं। ५८ संधिः। ५९ नहरुः।६० स्नायुः। ६१ सिरा। ६२ डरः। ६३ स्तनः। ६४ पयोधरः। ६५ हृदयप्रदेशः। ६६ उदरं। ६७ नाभिः। ६८ नाभिमण्डलं। ६९ वस्तिः। ७० मातिः। ७१ जघनं।७२ श्रोणिः।७३ पेलः। ७४ त्रिका। ७५ पृष्ठवम्शः।७६ पार्श्विकः। ७७ पार्श्वः। ७८ काटिः । ७९ बुलिः। ८० स्फिक्। ८१ पादः। ८२ उरुः। ८३ जानुः। ८४ जानुमण्डलं। ८५ जङ्घः।८६ गुल्फः। ८७ पार्ष्णी। ८८ पादतलं। ८९ क्लोमकः। ९० फुफुसः। ९१ यकृत्। ९२ प्लीहः।९३ पित्तः। ९४ वृक्का। ९५ अत्रं। ९६ अत्रगुणः। ९७ आमाशयः। ९८ पक्काशयः। ९९ औदरीयकं। १०० मांसं। १०१ कुक्षिः। १०२ त्वक्। १०३ अस्थि। १०४ रुधिरं। १०५ मज्जा। १०६ दत्तमांसं। १०७ अङ्गं। १०८ प्रत्यङ्गं। १०९ गर्भः। ११० वसा। १११ भेदः। ११२ पूयं। ११३ भिङ्घाणकं। ११४ खेटः। ११५ श्लेष्मा। ११६ दत्तमलं। ११७ नासापुटः। ११८ लसीका। ११९ अश्रु। १२० चक्षुर्मलं। १२१ चमसः।१२२ रोम। १२३ रोमकूपः। १२४ कर्णमलं। १२५ उद्गारः। १२६ स्वेदः।१२७ मांसकीलः। १२८ चिक्काक्षुत्। १२९ हिक्का। १३० विजृम्भा। १३१ मलं। १३२ तिलकः। १३३ मूत्रं। १३४ गूथं। १३५ विट्। १३६

॥१९०॥

कललं। १ अर्बुदं। २ पेशी। ३ धनः। ४ प्रशाखा। ५

॥१९१॥

वयः।१ गर्भनूयः। २ बालः। ३ लाडिकः। ४ कुमारः। ५ तरुणः।६ यौवनं। ७ युवा। ८ दह्रः। ९ युवतिः। १० कुमारी। ११

॥१९२॥

कुब्जः। १ जीर्णता। २ वलीप्रचुरता । ३ पालित्यं। ४ दण्ड अवष्टम्भनता। ५ खालित्यं। ६ कामः। ७ खरुखरावसक्तकण्ठः। ८ प्राग्भारेण कायेन दण्डमवष्टब्धः। ९ धमनीसंततगाज्ञः। १० जीर्णः। ११ वृद्धः।१२ महछाकः। १३ गतयौवनः।१४ वलीनिचितकायः। १५ विभुग्नः।१६ आतुरः।१७

॥१९३॥

देवावतारः। १ वाराणसी। २ वैशाली। ३ परिनिर्वाणं। ४ राजगृहं। ५ वेणुवनं। ६ कौशाम्बी। ७ श्रावस्तीः। ८ अनाथपिण्डदस्यारामः। ९ जेतवनं। १० पुण्डवर्धनं। ११ बोधिमण्डं। १२ गृधकूटपर्वतः। १३ गयाशीर्षः। १४ स्थूणोपस्थूणी ग्रामी। १५ कपिलवस्तुनगरं। १६ मथुरा। १७ श्रीनालन्दः। १८ मगधा। १९ शरावती। २० लुम्बिनी। २१ इन्द्रशिलगुहा। २२ कुशनगर। २३ उशीरगिरिः। २४ उज्जयनी नगरी। २५ कलिङ्गः। २६ मृगदावः। २७ ऋषिपतनं। २८ ऋषिपत्तनं। २९ कोसला। ३० साकेतं। ३१ अवत्तिः। ३२ चम्पा। ३३ पञ्चालः। ३४ अटकवटी। ३५ कलन्दकनिवापः। ३६

॥१९४॥

निभिधरः। १ अश्वकर्णः। २ सुदर्शनः।३ खदिरकः। ४ ईशाधरः। ५ युगंधरः। ६ विनतकः। ७ मेरुः। ८ सुमेरुः। ९ परतराजा। १० चक्रवाडः। ११ महाचक्रवाडः। १२ गन्धमादनः। १३ हिमवान्। १४ कैलासः। १५ पोतलकः। १५ मलपः। १७ विन्ध्यः। १८ विपुलपार्श्वः। १९ वैदेहकपर्वतः। २० सुमेरुपारिषण्डः। २१

॥१९५॥

समुद्रः। १ सागरः। २ जलधिः। ३ महार्णवः। ४ जलनिधिः। ५ लवणोदकः। ६ ओघः। ७ नदी। ८ कुनदी। ९ सरः। १० तडागः। ११ विल्बं। १२ उत्सः। १३ ह्रदः। १४ कुल्यः। १५ उद्भिदः। १६ आलिः। पुष्करिणी। १८ उष्मोदकं। १९ कूपः। २० ऊर्मिः। २१ मन्दाकिनी। २२ पारं वा। २३ अपारं। वा। २४ निःसरधाराः। २५ उदकधाराः। २६ काञ्चनवालुकास्तीर्णः। २७ तीरं। २८ पुलिनं। २९ नैरञ्जना नदी। ३० नदी वैतरणी। ३१

॥१९६॥

नन्दनवनं। १ मिश्रकावनं। २ पानूषकावनं। ३ चैत्ररथवनं। ४ पारिपातर्ः। ५ पुष्पवृक्षः। ६ फलवृक्षः। ७ गन्धवृक्षः। ८ गुल्मः। ९ पद्मकः। १० देवदारुः। ११ दारुहरिद्रा। १२ तालीशः। १३ पालेवतवृक्षः। १४ चन्दनं। १५ खदिरः। १६ दाडिमवृक्षः। १७ पिण्डखर्जूरवृक्षः। १८ वनस्पतिः। १९ वनखण्डः। २० वंशवेणुः। २१ पिण्डवेणुः। २२ वेत्रं। २३ न्यग्रोधः। २४ इक्षुवनं। २५ शालिवनं। २६ वेतमः। २७ नडवनं। २८ सालवृक्षः। २९ नागवृक्षः। ३० वृक्षः। ३१ चम्पः। ३२ जातिः। ३३ पाण्डुपलाशः। ३४ शीर्णापलाशः। ३५ कण्ट्कः। ३६ तालः। ३७ लतावछी। ३८ करीरः। ३९

॥१९७॥

तत्रं। १ उत्तरतत्रं। २ मत्रः। ३ विद्या। ४ धारणी। ५ मण्डलं। ६ शात्तिकं। ७ पौष्टिकं। ८ आभिचारुकं। ९ वशीकरणं। १० होमः। ११ उपचारः। १२ विधिः। १३ विधानं। १४ कल्पः। १५ जायः। १६ होमोपकरणं। १७ होता। १८ आहुतिद्रव्यं। १९ हवनं। २० जुहुयात्। २१ अभिषेकः। २२ अभिषिक्तः। २३ आवाहनं। २४ आकर्षणं। २५ विसर्जनं। २६ बन्धनं। २७ उच्चाटनं। २८ गर्वः। २९ अधिष्ठानं। ३० मत्रचर्या। ३१ आलीढं। ३२ प्रत्यालोकं। ३३ प्रसेनं। ३४ सिद्धिः। ३५ मत्री। ३६ विद्याधारः। ३७ साध्यं। ३८ साधकः। ३९ उत्तरसाधकः। ४० मामकी। ४१ मूर्धटकः। ४२ एकजटी। ४३ बुद्धलीचना। ४४ पाण्डरवासिनी। ४५ तारा। ४६ वज्रभृकुटी। ४७ आर्यभृकुटी। ४८ वज्राम्बुजा । ४९ वज्राङ्कुशी। ५० ओजाप्रत्यहारिणी। ५१ हासवती। ५२ रत्नोल्का। ५३ आधारणी। ५४ समत्तभद्रा। ५५ रतिरागा। ५६ वज्रधात्वीश्वरी। ५७ सर्वचक्रा। ५८ रत्नोत्तमा। ५९ सहस्रावर्ता। ६० साधुमती। ६१ सिद्धोत्तमा। ६२ धारणीमुद्रा। ६३ वज्रसत्त्वज्ञानमुद्रा। ६४ महातुष्टिज्ञानमुद्रा। ६५ महाप्रभामण्डलव्यूहज्ञानमुद्रा। ६६ सर्वधर्मसमताज्ञानमुद्रा। ६७ सर्वतथागतानुरागणज्ञानमुद्रा। ६८ महाप्रीतिवेगसंभवज्ञानमुद्रा। ६९ सर्वतथागताशापरिपूरणज्ञानमुद्रा। ७० सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रा। ७१ सर्वतथागतवज्राभिषेकज्ञानमुद्रा। ७२ सर्वतथागतप्रज्ञाज्ञानमुद्रा। ७३ सर्वतथागतधर्मवाग्निष्प्रपञ्चज्ञानमुद्रा। ७४ महाचक्रप्रवेशज्ञानमुद्रा। ७५ सर्वतथागतविश्वकर्मज्ञानमुद्रा। ७६ दुर्योधनवीर्यज्ञानमुद्रा। ७७ सर्वमारमण्डलविध्वंसनज्ञानमुद्रा। ७८ सर्वतथागतबन्धनज्ञानमुद्रा। ७९ सर्वतथागतसुरतसुखाः। ८० सर्वतथागताकर्षणी। ८१ सर्वतथागतानुरागणी। ८२ सर्वतथागतसंतोषणी। ८३ महाधिपतिः। ८४ महाद्योता। ८५ महारत्नवर्षा। ८६ महाप्रीतिहर्षा। ८७ महाज्ञानगीता। ८८ महाघोषानुगा। ८९ गन्धवती। ९० महाबोध्यङ्गवती। ९१ चक्षुष्मती। ९२ सत्त्ववती। ९३ सुम्भः। ९४ निसुम्भः। ९५ अमृतकुण्डली। ९६ जम्भलः। ९७ उच्छुष्मः। ९८ आर्ययमात्तकः। ९९ शंकरः। १०० पिनाकी। १०१ वैवश्वती। १०२ गुह्यकाधिपतिः। १०३ महायक्षसेनापतिः। १०४ यज्ञोपवीतं। १०५ कुशपवित्रधारकह्। १०६ त्रिपुण्डकचिद्नितं। १०७ शृङ्गाटकचिद्नितं। १०८ जटावलम्बितं। १०९ समिधः।११० इन्धनं। १११ अग्निकुण्डः। ११२ पूर्णादुतिः। ११३ स्रुवकं। ११४ पाती। ११५ चोदनं। ११६ विदर्भणं। ११७ अर्घः। ११८ नैवेद्यं। ११९ वलिः। १२० उपस्पृश्यः। १२१ आचमनं। १२२ प्रोक्षणं। १२३ वेदिका। १२४ उपांशुः। १२५ निर्यूहः। १२६ प्रदक्षिणपट्टिका। १२७ अभ्यत्तरपट्टिका। १२८ बहिष्पट्टिका। १२९ आप्यायनं। १३० प्रत्यायनं। १३१ पाली। १३२ पट्टिसं। १३३ स्तम्भनं। १३४ जम्भनं। १३५ मोहनं। १३६ ओहनं। १३७ कृत्या। १३८ कर्म। १३९ किरणः। १४० काखार्देः। १४१ वेताडः। १४२ चिच्चः। १४३ प्रेषकः। १४४ दुश्छर्दितं। १४५ दुर्भुक्तं। १४६ दुर्लङ्क्षितं। १४७ दुर्लिखितं। १४८ दुष्प्रेक्षितं। १४९ दुश्छापः। १५० विकरालविकृतदंष्ट्रः। १५१ विकृतवदनः। १५२ कीलः। १५३

॥१९८॥

निर्घातः। १ उल्कापातः। २ इन्द्रचापं। ३ सूर्यपरिवेशः। ४ शकुनं। ५ ज्योतिषं। ६ स्वप्नाध्यायः। ७ शकुनरुतं। ८ विष्टिः। ९ व्यतिपातः। १० उत्पातः। ११ अरिष्टं। १२ लग्नः। १३ योगः। १४ दण्डभासः। १५

॥१९९॥

तत्प्रत्यक्षोपलब्धिलक्षणं। १ तदाश्रित्यप्रत्यक्षोपलब्धिलक्षणं। २ स्वजातीयदृष्टात्तोपसंहारलक्षणं। ३ परिनिष्पन्नलक्षणं। ४ सुविशुद्धागमोपदेशलक्षणं। ५ तदन्यसानूप्योपलब्धिलक्षणं। ६ तदन्यवैनूप्योपलब्धिलक्षणं। ७ सर्वसानूप्योपलब्धिलक्षणं। ८ सर्ववैनूप्योपलब्धिलक्षणं। ९ अन्यजातीपदृष्टात्तोपसंहारलक्षणं। १० अपरिनिष्पन्नलक्षणं। ११ अविशुद्धागमोपदेशलक्षणं। १२ तर्कः। १३ तार्किकः। १४ प्रत्यक्षं। १५ अनुमानं। १६ आगमः। १७ उपपत्तिः। १८ हेतुः। १९ अन्वयः। २० व्यतिरेकः। २१ असिद्धः। २२ विरुद्धः। २३ अनैकात्तिकः। २४ दृष्टात्तः। २५ साधर्म्यवत्। २६ वैधर्म्यवत्। २७ हेत्वाभासः। २८ दृष्टात्ताभासः। २९ साधनं। ३० दूषणं। ३१ स्वपक्षाः। ३२ परपक्षः। ३३ वादी। ३४ प्रतिवादी। ३५ त्रिनूपलिङ्गं। ३६ स्वलक्षणं। ३७ सामान्यं। ३८ पूर्वपक्षः। ३९ उत्तरपक्षः। ४० चोद्यं। ४१ परिहारः। ४२ समाधानं। ४३ अनुमेपे सत्त्वं। ४४ सपक्षे सत्त्वं। ४५ असपक्षे चासत्त्वं। ४६ संभवत्प्रमाणं। ४७ आधेयातिशयः। ४८ अनाधेयातिशयः। ४९ निगमनं। ५० उपनयः। ५१ उपसंहारः। ५२ स्वभावहेतुः। ५३ कार्यहेतुः। ५४ ज्ञापकहेतुः। ५५ अनुपलब्धिहेतुः। ५६ व्यञ्जकहेतुः। ५७ कारकहेतुः। ५८ प्रतिज्ञा। ५९ अर्थसामान्यं। ६० अभिलाप्यसामान्यं। ६१ कल्पनापोढलक्षणं। ६२ अभ्रात्तलक्षणं। ६३ सम्यग्ज्ञानं। ६४ मिथ्याज्ञानं। ६५ सविकल्पकं। ६६ विर्विकल्पकं। ६७ साकारं। ६८ निराकारं। ६९ अन्याकारं। ७० सत्ता। ७१ वाच्यं। ७२ वाचकः। ७३ अविनाभावसंवन्यः। ७४ स्वतः प्रमाणं। ७५ परतः प्रमाणं। ७६ तादात्म्यलक्षणसंबन्धः। ७७ तदुत्पत्तिलक्षणसंबन्धः। ७८ दृष्टो हि संबन्धः। ७९ पिपीलिकोत्सरणं। ८० मत्स्यविकारः। ८१ महानसं। ८२ नीहारः। ८३ वाष्पः । ८४ तुपारः। ८५ सहकारिप्रत्ययः। ८६ प्रयत्नानत्तरीयकः। ८७ अन्यतरासिद्धः। ८८ स्वतो ऽसिद्धः। ८९ परतो ऽसिद्धः। ९० उभयासिद्धः। ९१ आश्रयासिद्धः। ९२ स्वयंवाद्यसिद्धः। ९३ प्रतिवाद्यसिद्धः। ९४ उपादानकारणं। ९५ स्वजातीयः। ९६ विजातीयः। ९७ शब्दब्रह्मा। ९८ व्यावृत्तिः। ९९ अपोहः। १०० अन्यापोहः। १०१ शब्दार्थः। १०२ सकेत। १०३ प्रसज्यप्रतिषेधः। १०४ पर्युदासप्रतिषेधः। १०५ अलौकिकार्थोत्पत्तिः। १०६ स्वप्रात्त्कनूपं। १०७ विप्रकर्षः। १०८ स्वसंवेदनं। १०९ पक्षधर्मत्वं। ११० क्रमयौगपद्यं। १११ मातुलुङ्गं। ११२ कदली। ११३ कन्दः। ११४ असमञ्जसः। ११५ प्रसङ्गः। ११६ चित्रपतंगः। ११७ शालूकः। ११८

॥२००॥

षोडश पदार्थाः। १ प्रमाणं। २ प्रमेयं। ३ संशयः। ४ प्रयोजनं। ५ दृष्टात्तः। ६ सिद्धात्तः। ७ अवयवः। ८ तर्कः। ९ निर्णयः। १० वादः। ११ जल्पः। १२ वितण्डा। १३ हेत्वाभासः। १४ छलः। १५ जातिः। १६ जात्युत्तरः। १७ निग्रहस्थानं। १८ इन्द्रियार्थसम्निकर्षोत्पन्नं। ज्ञानं प्रत्यक्षं। १९ अव्यपदेश्यं। २० अव्यभिचारि। २१ व्यवसायात्मकं। २२

॥२०१॥

चैतन्यं। १ प्रधानं। २ सत्त्वं। ३ रजः। ४ तमः। ५ महान्। ६ अहंकारः। ७ पञ्च बुद्धोन्द्रियाणि। ८ पञ्च तन्मात्राणि । ९ अणिमा। १० लघिमा। ११ महिमा। १२ ईशित्वं। १३ वशित्वं। १४ प्राप्तिः। १५ प्राकाम्यं। १६ यत्रकामावसायित्वं। १७ अभिव्यक्तिः। १८ आविर्भावः। १९ तिरोभावः। २० परिणामः। २१ लयः। २२ वाक् । २३ पाणिः। २४ पादः। २५ पायुः। २६ उपस्थं। २७ संनिकृष्टः। २८ विप्रकृष्टः। २९ वीतः। ३० आवीतः। ३१ सहचरसंबन्धः। ३२ घात्यघातकसंबन्धः। ३३ स्वस्वामिलक्षणासंबन्धः। ३४ आधाराधेयलक्षणसंबन्धह्। ३५ कार्यकारणलक्षणसंबन्धः। ३६ अवयवावयविलक्षणसंबन्धः। ३७

॥२०२॥
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म प्रत्यक्षं। १ अर्थालोचनज्ञानं। २ प्रागभावः। ३ प्रध्वंसाभावः। ४ इतरेतराभावः। ५ अत्यत्ताभावः। ६ शब्दं। ७ उपमानं। ८ अर्थापत्तिः। ९ अभावः। १० स्मृतिः। ११ श्रूतिः। १२ अपौरुपेयः। १३ दुर्भणतव्ं। १४

॥२०३॥

द्रव्यं। १ गुणः। २ कर्म। ३ विशेषः। ४ सामान्यं। ४ सामवायः। ६ परिमाणं। ७ संख्या। ८ संयोगः। ९ विभागः। १० पृथक्त्वं। ११ परत्वं। १२ अपरत्वं। १३ इच्छा। १४ द्रवत्वं। १५ स्नेहः। १६ अधर्मः। १७ संस्कारः। १८ प्रयत्नः। १९ उत्क्षेपणं। २० अपक्षेषणं। २१ आकुञ्चनं। २२ प्रसारणं। २३ गमनं। २४ द्वीन्द्रियग्राह्यं। २५ पार्थिवपरमाण्ः। २६ महासत्ता। २७ अवात्तरसामान्यं। २८ महासामान्यं। २९ सत्कार्यं। ३० असत्कार्यं। ३१ आत्मेन्द्रियार्थाद्यदुत्पन्नं। ज्ञानं। प्रत्यक्षं। ३२ लम्बाम्बुददर्शनाद्वर्षानुमानं। ३३ नदीपूरदर्शनादुपरिवृष्टानुमानं। ३४ मेघोन्नतिदर्शनात्। ३५

॥२०४॥

ऐतिह्यं। १ प्रातिभं। २

॥२०५॥

आत्मग्राहः। १ एकत्वग्राहः। २ कर्तृत्वग्राहः। ३ पिण्डग्राहः। ४ दृष्टिप्रस्कात्तः। ५ दृष्टिगहनं। ६ दृष्टिकात्तारं। ७ विषमदृष्टिः। ८ कुदृष्टिः। ९ द्ऱ्रिष्टिसंकटः। १० दृष्टिकृतं। ११ दृष्टिगतं। १२

॥२०६॥

शाश्वतो लोकः। १ अशाश्वतो लोकः। २ शाश्वतश्चाशाश्वतश्च। ३ नैव शाश्वतो नाशाश्वतश्च। ४ अत्तवां। लोकः। ५ अनत्तवां। लोकः। ६ अत्तवांश्चानत्तवांश्च। ७ नैवात्तवां नानत्तवां। ८ भवति तथागतः परं मरणात्। ९ न भवति तथागतः परं। मरणात्। १० भवति च न भवति च तथागतः परं। मरणात्। ११ नैव भवति न न भवति तथागतः परं मरणात्। १२ स जीवस्तच्छरीरं। १३ अन्यो जीवो ऽन्यच्छरीरं। १४

॥२०७॥

आत्मा। १ सत्त्वः। २ जीवः। ३ जत्तुः। ४ पोषः। ५ पुरुषः। ६ पुद्गलः। ७ मनुजः। ८ मानवः। ९ कारकः। १० वेदकष्ः। १२ जनकः। १३ पश्यकः। १४ उत्थापकः। १५ समुत्थापकः। १६

॥२०८॥

नूपमात्मा स्वामिवत्। १ नूपवानात्मा अलंकारवत्। २ आत्मीयं नूपं भृयवत्। ३ नूपे आत्मा भाजनवत्। ४ वेदनात्मा। ५ वेदनावानात्मा। ६ आत्मीया वेदना। ७ वेदनायामात्मा। ८ संज्ञात्मा। ९ संज्ञावानात्मा। १० आत्मीया संज्ञा। ११ संज्ञायामात्मा।१२ संस्कारा आत्मा। १३ संस्कारवानात्मा। १४ आत्मीयाः संस्काराः। १५ संस्कारेआत्मा। १६ विज्ञनमात्मा। १७ विज्ञानवानात्मा। १८ आत्मीयं। विज्ञानं। १९ विज्ञाने आत्मा। २०

॥२०९॥

सूत्रं। १ धातुः। २ निपातः। ३ अन्याख्यानं। ४ उपसर्गः। ५ वाक्योपन्यासः। ६ उपसंख्यानं। ७ समासः। ८ समस्तः। ९ कर्म। १० भावः। ११ संस्कृतं। १२ प्राकृतं। १३ अपभ्रंशः।१४ पैशाचिकः। १५ क्रियापदं। १६ अनवस्थाप्रसङ्गः।१७ अतिप्रसङ्गः। १८ प्रसङ्गः प्रसज्यते। १९ विग्रहः। २० द्वन्द्वः। २१ द्विगुः। २२ तत्पुरुषः। २३ बहुब्रीहिः। २४ अव्ययीभावः। २५ कर्मधारयः। २६ समानाधिकरणं। २७ कारकः। २८ प्रथमपुरुषः। २९ मध्यमपुरुषः। ३० उत्तमपुरुषः। ३१

॥२१०॥

वृक्षः वृक्षौ वृक्षाः
वृक्षं वृक्षौ वृक्षां
वृक्षेण वृक्षाभ्यां वृक्षेः
वृक्षाय वृक्षाभ्यां वृक्षेभ्यः
वृक्षात् वृक्षाभ्यां वृक्षेभ्यः
वृक्षस्य वृक्षयोः वृक्साणां
वृक्षे वृक्षयोः वृक्षेषु

॥२११॥

दुर्गतिः। १ अपायः। २ विनिपातः। ३ नरकः। ४ यमलोकः। ५ पितृविषयः। ६ तिर्यग्योनिगतः। ७

॥२१२॥

प्रेतः। १ कुम्भाण्डः। २ पिशाचः। ३ भूतः। ४ पूतनः। ५ कटपूतनः। ६ उन्मदः। ७ स्कन्दः। ८ अपस्मारः। ९ छापा। १० राक्षसः । ११ रेवतीग्रहः। १२ शकुनिग्रहः। १३ ब्रह्मरक्षसः। १४

॥२१३॥

सिंहाजानेयः। १ ऐरावणहस्ती। २ हस्त्याजानेयः। ३ कन्थकः। ४ अश्वाजानेयः। ५ वलाहकाश्वराजा। ६ श्वापदः। ७ सिंहः। ८ शार्दूलः। ९ व्याग्रः। १० द्वोषी। ११ ऋक्षः।१२ भछुकः। १३ तरक्षुः। १४ वृकः । १५ सृगालः। १६ भेरुण्डकः। १७ लोमाशी। १८ क्रोष्टकः। १९ बिडालः। २० मार्जरः। २१ नकुलः। २२ मृगः। २३ गण्डः। २४ वराहः। २५ आरण्यवराहः। २६ हरिणः। २७ गौरखरः। २८ घोटकमृगः। २९ शरभः। ३० शशः। ३१ पशुः। ३२ हस्ती। ३३ कुञ्जरः। ३४ करिणी। ३५ करेणुः। ३६ अश्वः। ३७ हषः। ३८ तुरंगः। ३९ वडवा। ४० उष्ट्रः। ४१ चमरः। ४२ गौः। ४३ कलभः। ४४ महिषः। ४५ वेगसरः। ४६ अश्वरतो। ४७ गर्दभः। ४८करभः। ४९ किशोरः। ५० कलभः। ५१ गजपोतः। ५२ सूकरः। ५३ एडकः। ५४ उरभ्रः। ५५ छगलः। ५६ अजः। ५७ प्राणकः। ५८ वानरः।५९ मर्कटः। ६० कपिः। ६१ मूषः। ६२ शिशुमारः। ६३ मकरः। ६४ ग्राहः। ६५ कुम्भीरः। ६६ नक्रः। ६७ कूर्मः। ६८ उद्रः। ६९ मत्स्यः। ७० सर्पः। ७१ व्याडः। ७२ उरगः। ७३ पन्नगः। ७४ वृश्चिकः। ७५ कृकलासः। ७६ कृमिः। ७७ मशकः। ७८ सरीसृपः। ७९ दंशः। ८० कोशकारकीटः। ८१ कुत्तः। ८२ पिपीलिका। ८३ भ्रमरः। ८४ मण्डूकः। ८५ जलूकः। ८६ खद्योतकः। ८७ पतंगः। ८८ उत्पातकः। ८९ त्रैलाटा। ९० त्र्यम्बुकः। ९१ ध्वाङ्क्षः। ९२ कोकः। ९३ यूका। ९४ लिक्षा। ९५ इन्द्रगोपः। ९६ कलविङ्कः। ९७ पक्षी। ९८ विहगः। ९९ चटकः।१०० सुपर्णिः। १०१ वर्गी। १०२ शिखीः। १०३ मयूरः। १०४ जीवंव्जीवकः। १०५ गृध्रः। १०६ चाषः। १०७ शुकः। १०८ कुणालः । १०९ राजहंसः। ११० धार्तराष्ट्रः। १११ हंसः। ११२ क्रौञ्चः। ११३ चक्रवाकः।११४ सारसः। ११५ शारिकः। ११६ कोकिलः। ११७ बकः। ११८ बलाका। ११९ तित्तिरिः। १२० कपिञ्चलः।१२१ क्रकरः।१२२ कट्कारः। १२३ चकोरः। १२४ उलूकः। १२५ द्रोणकाकः। १२६ काकः। १२७ वायसः।१२८ कपोतः। १२९ पदेक। १३० परापतः। १३१ श्येनः। १३२ कुक्कुट। १३३ चिछाः। १३४ चातकः। १३५ पक्षगुप्तः। १३६ प्राणकजातः। १३७ कुक्कुरः। १३८ श्वानः। १३९ खञ्जाह्वः। १४० कारण्डवः। १४१ तितीलः। १४२ चर्मचटकः। १४३ चीरी। १४४ सिलिः।१४५ प्राणिभूतः। १४६ द्वीपिकः। १४७

॥२१४॥

संजीवः। १ कालसूत्रः। २ संघातः। ३ रौरवः। ४ महारौरवः। ५ तपनः। ६ प्रतापनः। ७ अवीचिः। ८

॥२१५॥

अर्बुदः। १ निरर्बुदः। २ अटटः। ३ हहवः। ४ दुदुवः। ५ उत्पलः। ६ पद्मः। ७ महापद्मः। ८ कुकूलं। ९ कुणयं। १० क्षुरधारः। ११ असिधारः। १२ अयःशल्मलीवनं। १३ असिपत्नवनं। १४ अयोगुडः। १५ प्रत्येकनरकः। १६ संछिद्यते। १७ भिन्दत्ति। १८ विशीर्यते। १९ न्युट्कुटा नाम प्राणी। २० अयस्तुण्डनामानो वायसाः। २१ मस्तकं निर्लिखत्ति। २२ आर्तस्वरं क्रन्दति। २३ धावति। २४

॥२१६॥

गन्धर्वः। १ वैशिकं। २ वार्त्ता। ३ सांख्या। ४ शब्दः। ५ चिकित्सितं। ६ नीतिः। ७ शिल्पं। ८ धनुर्वेदः। ९ हेतु। १० योगः। ११ श्रुतिः। १२ स्मृतिः। १३ ज्योतिषं। १४ गणितं। १५ माया। १६ पुराणं। १७ इतिहासकं। १८

॥२१७॥

कला। १ लिपिः। २ मुद्राः। ३ संख्या। ४ गणना। ५ मुष्टिबन्धः। ६ शिखाबन्धः। ७ पादबन्धः। ८ अङ्कुशग्रहः। ९ सारौ। १० पाशग्रहः। ११ तोमरग्रहः। १२ इष्वस्राचार्यः। १३ निर्याणं। १४ अपयानं। १५ छेद्यं। १६ भेद्यं। १७ वेत्यं। १८ दूरवेध्वः। १९ शब्दवेधः। २० मर्मवेदः।२१ अक्षूणवेधः। २२ दृढप्रहारिता। २३ पञ्चसु स्थानेषु कृतावी संवृत्तः। २४ लङ्घितं। २५ सालम्भः। २६ जावितं।२७ प्लवितं। २८ तरणं। २९ हस्तिग्रीवः। ३० अश्वपृष्ठः। ३१ रथः। ३२ धनुष्कलापकः।३३ बाहुव्यायामः। ३४

॥२१८॥

नर्तकः। १ नटः। २ भेरी। ३ मृदङ्गः। ४ दुन्दुभिः। ५ मुरजा। ६ पणवः। ७ तुणवः। ८ कर्करी। ९ कछरी। १० शम्या। ११ वछारी। १२ मुकुन्दः। १३ तूर्यं। १४ संगीतिः। १५ ताटावचरः।१६ वाद्यं। १७ वीणा। १८ वंशः। १९

॥२१९ ॥

मध्यमः। १ ऋषभः। २ गन्धारः। ३ षड्जः। ४ पञ्चमः। ५ धैवतः। ६ निषादः। ७

॥२२०॥

शृङ्गारः। १ वीरः। २ बीभत्सः। ३ रौद्रं। ४ हास्यं। ६ भयानकः। ६ करुणा। ७ अद्भुतः। ८ शात्तः। ९ ताण्डवः। १०

॥२२१॥

ऋग्वेदः। १ यजुर्वेदः। २ सामवेदः। ३ अथर्ववेदः। ४ निर्घण्टुः। ५ कैटभः। ६ आयुर्वेदः। ७ वस्तुविद्या। ८ अद्रमणिविद्या। ९ शिल्पाध्यायः। १० वायसविद्या। ११ शकुनविद्या। १२ ज्योतिर्विद्या। १३ सामुद्रलक्षणं। १४ अश्वमेघयज्ञः। १५ पुरुषमेघयज्ञः। १६ याज्ञा इष्टिः। १७

॥२२२॥

यजनं। १ याजनं। २ अध्ययनं। ३ अध्यायनं। ४ दानं। ५ प्रतिग्रहः। ६

॥२२३॥

अनेकं। १ वर्गं। २ निचयः। ३ सैन्यं। ४ सेना। ५ पूगः। ६ गणः। ७ संघः। ८ वृन्दः। ९ भूयिष्ठः। १० संख्यामपि ११ कलामपि। १२ गणनामपि। १३ उपमामपि। १४ उपनिषदमपि। १५ नोपैति। १६ न क्षमते। १७ लक्ष्यं। १८ सेनाकथा। १९ काण्डमूर्धमुखं क्षिप्त। २० स्वर्गोपगः। २१ गच्छति। २२ आगच्छति। २३ आगमनिर्गमौ। २४ प्रतिक्रगति। २५ अतिक्रमति। २६ अप्रत्युदावर्तनीयः।२७ अपक्रमितव्यं। २८ संनिकृष्टः। २९ विप्रकृष्टः। ३० संचरति। ३१ उपसर्यति। ३२ अनुयात्रिकाः। ३३ प्रत्युदावृत्तः।३४ पारायणं। ३५ भ्रामयत्ति। ३६ आसन्नीभूतः। ३७ अप्रतिनिर्वाति। ३८ उपरतः। ३९ नातिदूरं।४० नात्यासन्नं। ४१ परिभ्रमते। ४२ प्रत्यागमनं। ४३ अन्वाहिण्डा। ४४ प्रयाणआं। ४५ अन्वेति। ४६ संकोचः। ४७ प्रसारः। ४८ उत्क्षेपः। ४९ प्रक्षेपः। ५० प्रस्थः। ५१ प्रपातः। ५२ गर्त्यः। ५३ परिखा। ५४ मार्गजिनः। ५५ मार्गदेशिकः।५६ मार्गजीवी। ५७ मार्गदूषी। ५८ स्रोतआपतिप्रतिपन्नकः। ५९ स्रोतआपन्नः। ६० सकृदागःमिप्रतिपन्नकः। ६१ सकृदागामी। ६२ अनागामिप्रतिपन्नकः। ६३ अनागामी। ६४ अर्हत्प्रतिपन्नकः। ६५ अर्हत्। ६६ आर्यसंघः। ६७ आर्यगणः।६८ सूत्रधारः। ६९ विनयधरः। ७० मातृकाधरः। ७१माध्यमिकः। ७२ विज्ञानवादी। ७३ बाह्यार्थवादी। ७४सौत्रात्तिकक़्ः। ७५ वैभाषिकः।७६ निकायात्तरीयाः। ७७ वैयाकरणह्। ७८ बलं। ७९ स्थाम। ८० अनुभावः। ८१ प्रभावः। ८२ शक्तिः। ८३ कृपा। ८४ दया। ८५ अनुकम्पामुपादाय। ८६ गर्भः। ८७ सारः। ८८ मण्डः। ८९ प्रवणः। ९० निम्नः। ९१ प्राग्भारः। ९२ समवसरणं। ९३ योज्यः।९४ चित्रयोगः।९५व्यवच्छेदः। ९६ व्यवस्थापयति। ९७ विद्यमानः। ९८ प्रभावितः। ९९ भेदः। १०० विचिनोति। १०१ विभजनं। १०२ व्यवस्थापनं। १०३ निक्षिपति। १०४ विस्तृण्वत्ति। १०५ प्रत्यास्तृतं। १०६ छादयामास। १०७ विहितं। १०८ प्रतिच्छादयति। १०९ छिद्यते। ११० भिद्यते। १११ दह्यते। ११२ हन्यते। ११३ पच्यते। ११४ रोधः। ११५ बन्धः। ११६ संसृष्टः। ११७ संभेदः। ११८ असंभेदः। ११९ उद्वननं। १२० समुद्वननं। १२१ विक्षिपति। १२२ विक्षिप्तचित्तः। १२३ दुर्घर्षः। १२४ अकम्प्यचित्तः। १२५ अङ्गप्रत्यङ्गानि छिन्देयुरनवमर्दनीयाः। १२६ जिह्मीकृतः। १२७ असंहार्यः। १२८ न क्षुभ्यते। १२९ कवचितः।१३० वर्मितः।१३१ अविवार्यं। १३२ चापोदनी। १३३ चारुदर्शनः। १३४ नवनलिनपत्रसुविशुद्धनयना। १३५ बिम्बोष्ठी। १३६ मायाकृतमिव बिम्बं। १३७ भ्राजते। १३८ आकृतिः। १३९ आलेख्यचित्रितेव दर्शनीयः। १४० बन्धुरं। १४१ प्रासादिकः। १४२ अभिनूपः। १४३ दर्शनीयः। १४४ परमषा शुभवर्णप्लुष्कलतया समन्वागतः। १४५ महाभागः। १४६ भव्यं। १४७ योग्यं। १४८ दृष्टिविषः। १४९ आशीविषः। १५० श्वासविषः। १५१ उच्छरघनं। १५२ उछापनं। १५३ कलहयति। १५४ कलिकलहविग्रहविवादः। १५५ दोषमुत्पादयति। १५६ चित्तमाघातयति। १५७ प्रतिनिम्रक्षति। १५८ अभ्याख्यानं। १५९ आलेख्यो विलेख्यो। १६० विप्रतिसारः। १६१ कौकृत्यं। १६२ शैक्षाभिनिकुजितं। १६३ प्रतिवानि। १६४ प्रतिकूलता। १६५ हन्यात्। १६६ बध्रीयात्। १६७ प्रवासयेत्। १६८ सदण्डः। १६९ अनुसरणं। १७० संवरः।१७१ अभिनिर्जितः। १७२ धूमायति। १७३ आदीप्तः। १७४ प्रदीप्तः। १७५ संप्रदीप्तः। १७६ संप्रज्वलितः। १७७ एकज्वालीभूतो ध्यापति। १७८ मशिरपि न प्रज्ञायते। १७९ छपिकमपि न प्रज्ञायते। १८० गिरिः। १८१ शिली। १८२ पर्वतः। १८३ प्राग्भारः। १८४ दरी। १८५ श्वभ्रं। १८६ कुश्वभ्रं। १८७ महाश्वभ्रं। १८८ प्रयातः। १८९ देशः। १९० अटवी। १९१ कात्तारं। १९२ प्रत्यत्तः। १९३ शिखरं। १९४ सानुः। १९५ पर्वतकन्दरः। १९६ द्रोणी। १९७ हिमवान्यर्वतः। १९८ दुर्गः। १९९ उन्नतं। २०० निम्नं। २०१ स्थाली। २०२ मरुः। २०३ शैलगुहा। २०४ गिगिगह्वरः। २०५ नितम्बः। २०६ उपत्यका। २०७ कर्वडप्रदेशः। २०८ गिरिकुञ्जाः। २०९ उत्कटो नाम द्रोणमुखं। २१० पृथिवीरसः। २११ पृथिवीपर्यटकः। २१२ वनलता। २१३ पृथिवीमण्डः। २१४ पृथिवीजः। २१५ क्षेत्रं। २१६ सुक्षेत्रं। २१७ कुक्षेत्रं। २१८ नदीमातृका। २१९ अनूपः। २२० देवमातृका। २२१ अदेवमातृका। २२२ ऊषरः। २२३ जाङ्गला। २२४ प्रतिक्रुष्टा। २२५ पापभूमिः। २२६ पाषाणं। २२७ शर्करा। २२८ कठछाः। २२९ लोष्टः। २३० शिलातलं।२३१ उपलं। २३२ मेदिनी। २३३ पाषी। २३४ अकृष्टोप्ता तण्डुलपलशालीः। २३५ सुवृष्टिः। २३६ दुर्वृष्टिः। २३७ सायं लूनकाल्यं विवर्धते। २३८ अवलपश्च न प्रज्ञायते। २३९ क्षेत्राणि मामपत्ति। २४० मर्यादां व्यवस्थापपत्ति। २४१ सामुद्रिकनावः। २४२ समग्रः। २४३ व्यग्रः। २४४ वल्कलं। २४५ विवाहः। २४६ आवाहः। २४७ योतकं। २४८ अतिथिः। २४९ शिवरुतं। २५० मातङ्गः। २५१ सास्ना। २५२ ककुदं। २५३ खुरः। २५४ शृङ्गं। २५५ विषाणं। २५६ लाङ्गुलं। २५७ पन्या। २५८ अध्वा। २५९ पद्वतिः। २६० अनुगत्तव्यं। २६१ वर्तनिः। २६२ प्रोत्खतं। २६३ विरोलितः। २६४ अत्तर्धानं गतं। २६५ वर्तते। २६६ विधूतपापः। २६७ संकार्यं। २६८ मरणाशिकं। २६९ उपपत्त्यंशिकं। २७० धनुरारोपनं। २७१ इषुक्षेपः। २७२ उत्थापनं। २७३ चौरः। २७४ परिपन्थं तिष्ठति। २७५ स्तेपे संख्यातः। २७६ हतः। २७७ पीडयति। २७८ कुदण्डः। २७९ उपालम्भाभिप्रायः। २८० अवतारप्रेक्षिणाः। २८१ निग्रहीतव्यः। २८२ समभिद्रुतः। २८३ विहेठना। २८४ संधिच्छेदकः। २८५ ग्रन्थिमोचकः । २८६ निर्लोपाहारकः। २८७ परिपन्थकः। २८८ हरणं। २८९ निर्लोपं हरति। २९० द्विष्टः। २९१ विद्वेषः। २९२

॥२२४॥

दिवि। १ स्वर्गः। २ सुगतिः। ३ सद्गतिः। ४ देवलोकः। ५ भुवि ६ मानुष्यलोकः। ७ अभ्युदयः। ८ पञ्च कामगुणाः। ९ बधकाः कामाः।१० आदीप्ताः कामा। ११ धिक्कामाः। १२ कामालयः। १३ कामनियत्ति। १४ दुर्गन्धाः कामाः। १५ पूतिकामाः। १६ अग्निज्वालोपमः। १७ सर्पशीपेपिमः। १८ असिधारोपमाः। १९ शूलोपमाः। २० तह्यहालप्राताः। २१ गुडामुञ्जिकभूताः। २२ मुञ्जबलबजप्राताः। २३ आग्रावं प्रयसमापन्नः। २४

॥२२५॥

करणं। १ एवंनूपं। २ अत एतस्मात्कारणात्। ३ अत्र। ४ तत्र। ५ इह। ६ अस्मिन्। ७ तथा। ८ यथा। ९ वा। १० च। ११ एव। १२ यस्मात्। १३ किं तर्हि। १४ तत्। १५ यत्। १६ किं। १७ ननु। १८ किञ्च। १९ अन्यच्च। २० अपि तु। २१ कित्तु। २२ तद्यथा। २३ अथ। २४ इमे। २५ अमी। २६ एवं। २७ भूयोऽपि। २८ भूयः। २९ तदा। ३० कदातु।३१ यदा। ३२ कथं। ३३ एवं हि । ३४ ततोऽपि। ३५ तथा हि। ३६ एवमेव। ३७ सचेत्। ३८ यदि। ३९ पेयालं। ४० पूर्ववत्। ४१ उताहो। ४२ अथ वा। ४३ आहो स्वित्। ४४ नाम। ४५ वत। ४६ अहो। ४७ हा। ४८ ध्रुवं। ४९ अवश्यं। ५० नूनं। ५१ अपि। ५२ सहसा। ५३ साकं। ५४ सार्धं। ५५ हत्त। ५६ अन्यत्र। ५७ तथापि। ५८ यदिदं। ५९ अथ वा। ६० अथ च। ६१ किल। ६२ स्थापयित्वा। ६३ हित्वा। ६४ किञ्चातः। ६५ येषां कृतशः। ६६ तत्र तावत्। ६७ यावत्। ६८ अपि च। ६९ काचित्। ७० यथापि नाम। ७१ केचित्। ७२ ये केचित्। ७३ यः कश्चित्। ७४ क्कचन। ७५ केचन। ७६ अयं। ७७ इदं। ७९ कस्य। ८० केनचित्। ८१ केन। ८२ येन। ८३ तया। ८४ अनेन। ८५ अनया। ८६ कति। ८७ येषां। ८८ तेषां। ८९ यस्य। ९० तस्य। ९१ अस्य। ९२ कस्यचित्। ९३ क्कचित्। ९४ कुत्र। ९५ कुतः। ९६ कथंचित्। ९७

॥२२६॥

कोट्टः।१ दुर्गः। २ पूर्वजिनाध्युषितं। ३ वैजयत्तः। प्रासादः। ४ देवसभा। ५ असुरसमा। ६ सुधर्मा। ७ निपिजाता। ८ स्फुटामी। ९ साससमा। १० ग्रामः। ११ आमोष विचारः। १२ मगरं। १३ निगमः। १४ जनपदं। १५ राष्ट्रं। १६ राजधानी। १७ पुरं। १८ प्रासादः। १९ वेश्म। २० गृहं। २१ आगारं। २२ गेहं। २३ भवनं। २४ घरं। २५ लयनं। २६ हर्म्यं। २७ हर्म्यशिखरं। २८ अटः। २९ अट्टालः। ३० ओविध्यनखा। ३१ निर्यूहः। ३२ वातायनं। ३३ गवाक्षं। ३४ तोरणं। ३५ खोटकः। ३६ परिखा। ३७ पत्तनं। ३८ हट्टः। ३९ माल्यापणः। ४० पण्यापणः। ४१ गृहावासः। ४२ मण्डलमडः। ४३ कोशः। ४४ कोष्ठागारं। ४५ भित्तिः। ४६ प्राकारः। ४७ प्रतिप्राकारः। ४८ खरगृहं। ४९ पटकुटी। ५० पवनिका। ५१ तृणकुटी। ५२ कायमानं। ५३ रङ्गशाला। ५४ माटाः। ५५ वातदत्तिका। ५६ वाताग्रपेटिका। ५७ दण्डच्छदनं। ५८ फलकच्छदनं। ५९ भूमिमुहा। ६० शैलगुहा। ६१ गिरिहुहा। ६२ पर्णकुटिका। ६३ कृतचङ्क्रमणं। ६४ कृतप्राग्भारः। ६५ कुतूहलशाला। ६६ सभामण्डपः। ६७ आस्थानमण्डपः। ६८ मण्डपः। ६९ संगीतिप्रासादः। ७० निलयः। ७१ उपस्थानशाला। ७२ द्वारं। ७३ द्वारकपाटं। ७४ कपाटपुटं। ७५ द्वारशाखी। ७६ अवषङ्गः। ७७ न्यासः। ७८ स्थूणा। ७९ स्तम्भः। ८० कुम्भकः। ८१ कृकाटकं। ८२ शीर्षकं। ८३ गोसारकः। ८४ धरणी। ८५ कूटः। ८६ गोपानसी। ८७ अर्गडः। ८८ इन्द्रकीलः। ८९ वेदिकाजालं। ९० स्तम्भकः। ९१ संक्रमणकानि। ९२ वेदिका। ९३ सूचकः। ९४ शङ्कुः। ९५ आरम्बणकं। ९६ सूचिका। ९७ अधिष्ठानं। ९८ सोपानं। ९९ वितर्दिः। १०० आरामः। १०१ वादी। १०२ शाखावाटिका। १०३ फलारामः। १०४ सुसिक्तं। १०४ सुशोधितं। १०६ सुशोभितं। १०७ चतुर्षुकोणेषु। १०८ सिंहासनं। प्रज्ञाप्तं। १०९ अर्धयोजनपरिसामत्तकः। ११० योजनमुच्चं। १११ समपाणितलजातः। ११२ रत्नमयः संस्थितोऽभूत्। ११३ चलत्था। ११४ लालापिण्डः। ११५ हस्तिशाला। ११६ अश्वशाला। ११७ खरशाला। ११८ गोशाला। ११९ अजशाला। १२० उद्याने। १२१ अत्तरापणं । १२२ वीथी। १२३ रथ्या। १२४ वत्सशाला। १२५ पन्था। १२६ चत्वरः। १२७ शृङ्गाटकं। १२८ आस्पदं। १२९ निकेतं। १३० निश्रयः। १३१ ग्रैष्मिकवासः। १३२ वार्षिकवासः। १३३ शरत्कवासः। १३४ हैमत्तिकावासः। १३५

॥२२७॥

रथः। १ शकटः। २ अक्षः। ३ चक्रं। ४ नाभिः। ५ अरः। ६ नेमिः। ७ ईषा। ८ रश्मिः। ९ युगः। १० हलः। ११ हलदण्डः। १२ हलवंशः। १३ स्फालः। १४ लाङ्गलं।१५ कृषति। १६

॥२२८॥

राजभाषः। १ मुद्रः। २ मसूरः। ३ माषः। ४ मकुष्टः। ५ कलावः। ६ वर्तुलिः। ७ चणकः। ८ तिलः। ९ शालिः। १० अणुफलः। ११ सर्षपः।१२ यवः। १३ गोधूमः। १४ प्रियङ्गुः। १५ कङ्गुः। १६ तण्डुलः। १७ राजिका। १८ अतसी। १९ एरण्डः। २० श्यामाकं। २१ वछाः। २२ कारण्डवः। २३ कोद्रवः। २४

॥२२९॥

महामहः। १ जातिमहः। २ जटामहः। ३ चूडामहः। ४ पञ्चवार्षिकमहः। ५ षड्वार्षिकमहः। ६ कुटिमहह्। ७ उत्सवः। ८ पर्व। ९

॥२३०॥

धृतं। १ सर्पिर्मण्डः। २ नवनीतं। ३ क्षीरं। ४ दधि। ५ घोलं। ६ अन्नं। ७ पानं।८ किलाडः। ९ पीयूषं। १० दधिमण्डः।११ आर्द्रकं। १२ इक्षुः। १३ गुडः। १४ सक्तुः।१५ कणिकः। १६ लडुकं।१७ मण्डः। १८ पेयः। १९ पेजाः। २० तेमनं। २१ व्यञ्जनं। २२ सूपः। २३ कृसरः। २४ परिव्ययः। २५ वेशवारः। २६ लवणं। २७ शुष्ठी। २८ अम्लः। २९ शुलुकः। ३० चुक्रं। ३१ दाडिमं। ३२ द्राक्षा। ३३ पक्करसः। ३४ द्राक्षापानकं। ३५ मृद्वीका। ३६ सुरा। ३७ मैरेयं। ३८ शीधुः। ३९ कञ्जिका। ४० किण्ठं। ४१ स्निग्धः। ४२ माक्षिकं। ४३ मधु। ४४ भ्रामरं। ४५ क्षौद्रं। ४६ अनेडकं। ४७ आलुः।४८ लशुनः। ४९ लतार्कः। ५० गृञ्जनकं। ५१ पलाण्डुः। ५२ राजिका। ५३ गुग्गुलः। ५४ वहुरि। ५५ चानाः। ५६ लाजाः। ५७ कणा। ५८ तुषः। ५९ बुसः। ६० किंशारुः। ६१ शूकः। ६२ मञ्जरी। ६३ अपूपः।६४ कुल्माषः। ६५ त्रपुसं। ६६ कर्कटिका। ६७ आलाबूः। ६८ ओदनः। ६९ भक्तं। ७० तर्पणं। ७१ यवागूः। ७२ मन्था। ७३ पायसं। ७४ पाञ्चमिकं। ७५ अष्टमिकं। ७६ चातूदशिकं। ७७ पाञ्चदशिकं। ७८ घाटासवं। ७९ नैत्यकं। ८० निमत्रणकं। ८१ औत्पतिकं। ८२ उत्पिण्डं। ८३ आलोपः। ८४ बालमूलं। ८५ महामूलं। ८६ पिण्डलुः। ८७ मण्डः। ८८

॥२३१॥

ओषधिः। १ भैषज्यं। २ अमृतं। ३ रसायनं। ४ सूक्ष्मैला। ५ स्रोताञ्जनं। ६ गन्धमांसी। ७ आम्लवेतसः। ८ अगस्तिः। ९ हरीतकी। १० गोक्षुरकः। ११ अयस्कात्तः। १२ शैलाटकं। १३ तैलं। १४ कटुकतैलं। १५ तालीशः। १६ शर्करा। १७ गोरोचना। १८ वंशरोचना। १९ तगरं। २० नागरं। २१ शुष्ठी। २२ पिप्पली। २३ मरिचं। २४ वहेडः। २५ विभीतकं। २६ हारीतकी। २७ आमलकं। २८ अजाजी। २९ जीरकः। ३० यष्टीमधु। ३१ कुष्ठं। ३२ पोप्फलं। ३३ यूगफलं। ३४ त्वक्। ३५ त्वचः। ३६ नागरङ्गः। ३७ जम्बीरः। ३८ बदरफलं। ३९ मातुलुङ्गं। ४० जातिफलं। ४१ वचा। ४२ लवङ्गः। ४३ जदुवार। ४४ हिङ्गुः। ४५ चिरतिक्तं।४६ मुस्तः। ४७ भद्रमुस्तः। ४८ विषं। ४९ निर्विषो। ५० अतिविषं। ५१ प्रतिविषं। ५२ इन्द्रहस्तः। ५३ वलो मोट। ५४ शिलाजतु। ५५ अरग्वधः। ५६ कर्णिकारः। ५७ राजवृक्षः। ५८ पुष्पकासीसं। ५९ कायुशं। ६० रोहिणी। ६१ मृगमदः। ६२ कस्तुरिकाण्डं। ६३ कर्पूरं। ६४ सर्पिः। ६५ मधु। ६६ फाणितं। ६७ खण्डं। ६८ गण्डभैषज्यं। ६९

॥२३२॥

खोलं। १ शिरोवेष्टनं। २ चेलं। ३ चर्मचोलः। ४ चोलः। ५ वस्त्रं। ६ अर्धचोलः। ७ लम्बनं। ८ सुन्थणा। ९ कौपीनं। १० कच्छाटिका। ११ बद्वकक्ष्यः। १२ चलनिकः। १३ कच्छाहार। १४ कायबन्धनं। १५ उपानत्। १६ पादुका। १७ शयनासनं। १८ कम्बलः। १९ श्तूलकम्बलः। २० कोचव। २१ नमत। २२ कषायिका। २३ पटः। २४ नेत्रं। २५ पृङ्गः। २६ पट्टः। २७ चित्रपटः। २ स्तवर। २९ कचः। ३० वक्कलि। ३१ शाटकं। ३२ पटी। ३३ तूलपटिका। ३४ वेष्टकं। ३५ दुष्यं। ३६ सूत्रं। ३७ वानं। ३८ काचलिन्दिकं। ३९ अवश्यायपट्टः। ४० पट्टांशु। ४१ भाङ्गकं। ४२ कल्पदुष्यं। ४३ तुण्डिचेलं। ४४ अतुल्यानि वासांसि। ४५

॥२३३॥

परिष्कारः। १ उपकरणं। २ सुखोपधानं। ३ मुसलः। ४ करण्डकः। ५ समुद्रः। ६ ग्लानप्रत्ययभैषज्यं। ७ स्फरित्रं। ८ शशवागुरः। ९ रत्नपेटकं।१० खट्वा। ११ पीठिका। १२ लेखनी। १३ कलामं। १४ सूत्रं। १५ कीलकं। १६ टङ्गणक्षारः। १७ शलाका। १८ तालकं। १९ प्रतितालकं। २० निश्रेणिः। २१ आदर्शह्। २२ आरा। २३ टङ्कः। २४ चञ्चः। २५ पिठरी। २६ पञ्जरा। २७

॥१३४॥

रङ्गः। १ लाक्षा। २ मञ्जिष्ठः। ३ पत्तङ्गः। ४ कुसुम्भः। ५ नीली। ६ राजपट्टं। ७ हरिद्रा। ८ हरितालं। ९ मनःशिला। १० तुत्थकं। ११ सिन्दूरं। १२ हिङ्गुलं। १३ रङ्गस्तम्भनं। १४ गव्यदृढः। १५ सुवर्णद्रवः। १६ रसकर्म। १७ पारदं। १८ गैरिका। १९ मक्कोलं। २० मषी। २१ सर्जरसः। २२ कयुषं। २३ सुधा। २४ कक्खटी। २५ कपित्यः। २६

॥२३५॥

वैदूर्यं। इन्द्द्रमीलं। २ मरकतं। ३ पद्मरागः। ४ प्रवाडः। ५ विद्रुमः। ६ कर्केतनं। ७ हीरं। ८ वज्रं। ९ मुक्तिका। १० लोहितमुक्तिका। ११ मुक्तावली। १२ शिला। १३ मुसारगल्वः। १४ अश्मगर्भं। १५ अनर्घ मणिरत्नं। १६ हिरण्यं। १७ शक्राभिलग्नरत्नं। १८ श्रीगर्भरत्नं। १९ अग्निवर्णरत्नं। २१ ज्योतीरसमणिः। २२ मेचकं। २३ महानीलं। २४ अनत्तवर्णरत्नं। २५ जम्बूनदरत्न। २६ मयूराङ्की। २७ पुष्परागः। २८ काचकः। २९ तृणकुञ्चकं। ३० स्फटिकं। ३१ जाम्बूनदसुवर्णं। ३२ सुवर्णं। ३३ हेमं। ३४ कनकं। ३५ जातनूपं। ३६ नूप्यं। ३७ रजतं। ३८ कुरुविन्दः। ३९ वैराजः। ४० लोहः। ४१ ताम्रं। ४२ त्रपु। ४३ सीसं। ४४ रैत्यं। ४५ कंसं। ४६ रत्नसंगतं। ४७

॥२३६॥

दक्षिणावर्तशङ्खः। १ शङ्ख। २ शुक्तिका। ३ कपर्दिका। ४ वोण्डः। ५ अभ्रकं। ६ खटिका। ७ प्रलेपकः। ८

॥२३७॥

अलंकारः। १ आभरणं। २ व्यूहः। ३ विभूषणं। ४ मण्दनं। ५ हेमनिष्कः। ६ मणिः। ७ कटकं। ८ वलयं। ९ केयूरं। १० अङ्गदः। ११ हारः। १२ अर्धहारः। १३ नूपुरं। १४ कुण्डलं। १५ मुकुटं। १६ किरीटि। १७ मौलिः। १८ पटः। १९ हर्षः। २० परिहाटकं। २१ तिलकं। २२ कर्णिकं। २३ चन्द्रकं। २४ नकुलकः। २५ मुद्रिका। २६ अङ्गुलीयकं। २७ वलकं। २८ परिहरकं। २९ तालकं। ३० पार्श्वसूत्रकं। ३१ वलितकः। ३२ निष्कः। ३३ मेखला। ३४ रशना। ३५ काञ्ची। ३६ सुवर्णसूत्रं। ३७ गोणासिकं। ३८ सुवर्णदाम। ३९ हस्ताभरणं। ४० पादाभरणं। ४१ मूर्धाभरणं। ४२ कण्ठाभरणं। ४३ उरश्छदः। ४४ चित्तविस्तर। ४५ त्रैकुत्तकं। ४६ शेखरं। ४७ अवतंसकं। ४८ मुखफुछाकं। ४९ मुखपुष्पकं। ५० हस्तोपगः। ५१ पादोपगः। ५२ व्योमकं। ५३ रत्नमयविषाणं। ५४ प्रत्युप्तं। ५५ खचितं। ५६ अर्चितं। ५७ रचितं। ५८ अवसक्तपटदामकलापः। ५९ पुष्पाभिकीर्णकल्पवृक्षैर्नानालंकारपुष्पफलावनताग्रविटपैरुपशोभितः। ६० आपीडकजातं। ६१ अष्टापदनिबद्धा। ६२ पङ्क्तिः। ६३ समुच्छितं। ६४ प्रकीर्णं। ६५ संस्त्रितं। ६६ सुविभक्तं। ६७ समत्तात्परिक्षिप्तं। ६८ पुष्पाभ्यवकीर्णं। ६९ वैजयत्ती पताका। ७०

॥२३८॥

कवचं। १ वर्मसंनाहः। २ वलिकासंनाहः । ३ पट्टिकसंनाहः। ४ शीर्षकः। ५ कच्चति। ६ कवचिका। ७ कवाय। ८ फरं। ९ प्रासः। १० कुत्तः। ११ कणयः। १२ क्षुरप्रः। १३ खेटकः। १४ शूलं। १५ त्रिशूलं। १६ परशुः। १७ तोमरः। १८ शक्तिः। १९ खङ्गः। २० छूरिकः। २१ करवालः। २२ कडित्तल। २३ धनुः। २४ शर। २५ नाराचः। २६ अर्धनाराचः। २७ वत्सदत्तकः।२८ विलकोचवकं। २९ भछाः। ३० मूर्खलिका। ३१ डम्भा। ३२ भिण्डिपालः। ३३ आयुधं। ३४ प्रहरणं। ३५ शस्त्रं। ३६

॥२३९॥

छत्रं। १ ध्वजः। २ पताका। ३ चूर्णः। ४ पुष्पपुटं। ५ गन्धः। ६ विलेपनं। ७ उपलेपनं।८ माल्यं। ९ दीपः। १० वितानं। ११ वितानविततं।१२ समुच्छ्रितछत्रध्वजपताका। १३ किङ्किणीजालं। १४ मुखरा। १५ हेमदाम। १६ मुक्तादाम। १७ मणिदाम। १८ हेमजालं। १९ पट्टदाम। २० प्रलम्बितं। २१ लम्बते। २२ प्रलम्बते। २३ अभिप्रलम्बते। २४ गन्धमाल्येन महीयते। २५ अभ्यर्हितं। २६ धूपनिर्धूपित्ं। २७ संपूजितं। २८ पूज्यपूजितं। २९ महितं। ३० अभिप्रकिरत्ति स्म। ३१ जीवितोपकरणं। ३२ग्लानप्रत्ययभैषज्यं। ३३ सुखोपधानं। ३४

॥२४०॥

जलजं। १ शतपत्रं। २ उत्पलं। ३ पन्मं। ४ कुमुदं। ५ पुण्डरीकं। ६ सौगन्धिकं। ७ मृदुगन्धिकं। ८ स्थलजं। ९ चम्पकः। १० कुरवकः। ११ वार्षिकी। १२ महावार्षिकी। १३ मछिका। १४ नवमालिका। १५ जातिकुसुमं। १६ सुमनाः। १७ यूथिका। १८ धानुष्कारो। १९ कुन्दं। २० पारुषकं। २१ महापारुषकं। २२ मञ्जुषकं।२३ महामञ्जुषकं। २४ अशोकं। २५ मुचिलिन्दं। २६ महामुचिलिन्दं। २७ मुचिकुन्दं। २८ बकुलः। २९ असनः। ३० प्रिपङ्गुः। ३१ पुंनागः।३२ कदम्बः। ३३ धनुष्केतकी। ३४ कर्णिकारपुष्पं। ३५ एडाभिपुष्पं। ३६ तगरं। ३७ केसरं। ३८ तमालपत्रं। ३९ लाङ्गलीपुष्पं। ४० स्तम्बकं। ४१ रोचः। ४२ महारोचः। ४३ स्थालं। ४४ महास्थालं। ४५ चक्रविमलं। ४६ चक्रशतपत्नं। ४७ महास्रपत्नं। ४८ शतसहस्रपत्नं। ४९ समत्तप्रभः। ५० समत्तगन्धं। ५१ समत्तस्थूलावलोकननयनाभिराम। ५२ मुक्ताफलकं। ५३ ज्योतिष्प्रभः। ५४ ज्योतिष्करः। ५५ अतिमुक्तकं। ५६ पाटलआं। ५७ महापाटलं। ५८ चित्रपाटलं। ५९ महाचित्रपाटलं। ६० मन्दारवः। ६१ महामन्दारवः। ६२ कर्करवः। ६३ महाकर्करवः। ६४ देवसुमनाः। ६५ तरणिः। ६६ गोतरणिः। ६७ वलिः। ६८ तिन्दुकः। ६९ किंशुकः। ७० वछाः। ७१ बकपुष्पं। ७२ कदम्बकपुष्पं। ७३ कुवलपपुष्पं। ७४ अजाजीपुष्पं। ७५ अर्कपुष्पं। ७६

॥२४१॥

बिसं। १ वृत्तं। २ मृणालं। ३ नालं। ४ दण्डः। ५ पत्नं। ६ विटपः। ७ जालकजातं। ८ क्षारकजातं। ९ कालिकाजातं। १० तरिकजातं। ११ मुङ्गीभूतं। १२ कुड्मलकजातं। १३ कुकुलजातं। १४ काकास्यकं। १५ सर्वपरिफुछां। १६ फुछितं। १७ विकसितं। १८ पुष्पं। १९ केसरं। २० किञ्जल्कां। २१ कर्णिका। २२ कर्कटिका। २३ परागः। २४

॥२४२॥

शकटचक्रप्रमाणं। १ चैडूर्यदण्डः। २ इन्द्रनीलकर्कटिका। ३ अश्मगर्भकेसरं। ४ गुग्गुलः। ५ शालूकं। ६

॥२४३॥

वयनं। १ तगरं। २ चन्दनं। ३ अगरुः। ४ तुरुष्कः। ५ कृषागरुः। ६ तमालपत्नं। ७ उरगसारचन्दनं। ८ कालानुसारिचन्दनं। ९ कर्पूरं। १० कुङ्कुमं। ११ कुन्दुरुः । १२ सर्जरमः।१३

॥२४४॥

धर्मपर्यायः। १ अर्धत्रयोदशशतानि। २ नानाबुद्धक्षेत्रसंनिपतिता। ३ महता च बोधिसत्त्वगणेन सार्धं। ४ संबहुलाः। ५ एवंप्रमुखाः। ६ गणप्रमुखः। ७ पूर्वंगमः। ८ सार्धं। ९ विविधसंमोदनकथामुपसआंस्कृत्य। १० परिवृतः।११ पुरस्कृतः। १२ त्रिःप्रदक्षिणीकृत्य। १३ एकांशमुत्तरासङ्गं कृत्वा। १४ दक्षिणं जानमुण्डलं पृथिव्यां प्रतिष्ठाप्य। १५ येन भगवांस्तेनाञ्जलिं प्रणम्य। १६ तस्मिन्पर्षत्संनिपाते। १७ न्यषीदत्। १८ तेन खलु पुनः समयेन। १९ सिंहासनं प्रज्ञापपत्ति। २० न्यसीदत्पर्यङ्कमाभुज्य। २१ अल्पाबाधता। २२ अल्पातङ्कता। २३ यात्रा। २४ लघूत्थानता। २५ बलं। सुखस्पर्शविहारता च। २६ भासते। २७ तपति। २८ विरोचते। २९ पुनरेष स्मितमकरोत्। ३० उष्णीषधिवरात्तराद्रश्मिं निश्चरति। ३१ स रश्मिं निश्चार्य। ३२ आभपा परिस्फुटोऽभूत्। ३३ अवभासितः। ३४ तेन रश्म्यवभासेन स्पृष्टः। ३५ यत्र सूर्यचन्द्रमसां प्रभाया गतिर्नास्ति। ३६ कोहेतुः कः प्रत्ययः। ३७ पुनरप्यागत्य। ३८ उष्णीषविवरेषु प्रविशति। ३९ मुखद्वारेणानुप्रविशति स्म। ४० न च भगवतो मुखद्वारस्योन्मिञ्जितं। वा निमिञ्जिते वा प्रज्आयते स्म। ४१ अवभासः। ४२ समत्तावभासः। ४३ जिघत्सिताः पूर्णगात्रा भवत्ति स्म। ४४ तृषिता विगतपिपासा भवत्ति स्म। ४५ रोगस्पृष्टा विगतरोगा भवति स्म। ४६ विकलेन्द्रियाः परिपूर्णेन्द्रिया भवत्ति स्म। ४७ स चेत्पुष्टः प्रश्नव्याकरणाय अवंकाशं कुर्यात्। ४८ कश्चिदेव प्रदेशं। ४९ आमत्रयते स्म। ५० साधुकारमदात्। ५१ साधु साधु। ५२ तेन हि शृणु साधु च सुष्ठु च मनसिकुरु। ५३ भाषिष्येऽहं ते। ५४ भगवतः प्रतिश्रुत्य। ५५ चित्तमाराधयिष्ये। ५६ तिष्ठति। ५७ ध्रियति। ५८ यापयति। ५९ धर्मञ्च देशयति। ६० यस्येदानीं कालं मन्यसे। ६१ यदुत। ६२ बुद्धनेत्री। ६३ तत्किं मन्यसे। ६४ नो हीदं। ६५ सर्वावत्तं पर्षन्मण्डलं। ६६ अभेद्यपरिवारः। ६७ भगवतानुज्ञातः। ६८ अत्तशो हास्यप्रेक्षिणापि जीवितहेतोरपि। ६९ अधिवचनं। ७० मनोरथाशापरिपूरि। ७१ विनयति निवेशयति। ७२ प्रतिष्ठापयति। ७३ प्रस्थापयति। ७४ औपयिकं। ७५ अव्यतिक्रमणं। ७६ आगतफलं। ७७ संगूहयन्। ७८ गुप्तः। ७९ प्रविवेकजः।८० जुपितुकामः। ८१ उष्णीषविवरमूर्ध्नः। संधिप्रवेशः। ८२ अवतारः। ८३ प्रगुणीकरणं। ८४ प्रगुणः। ८५ एकामपि चतुष्पदिकां गाथामुद्गृह्य। ८६ मह्यानपरिग्राहकः। ८७ सद्धर्मपरिग्राहकः। ८८ सद्धर्मवृष्टिः। ८९ सद्धर्मश्च चिरस्थितिको भवति। ९० अनुत्तरायां सम्यक्संबोधावभिसंबुद्धः। ९१ चूडिकावबद्धः। ९२ अनुक्षेपाप्रक्षेपः। ९३ नातिशीतं। ९४ नात्युष्णं। ९५ विभावना। ९६ सतां। ९७ उपलब्धिः। ९८ उपलम्भः। ९९ निष्ठागतः। १०० अधिष्ठानं। १०१ अभ्रंसनं। १०२ अग्रोऽरणविहारिणां। १०३ रक्षावरणगुप्तिं संविधास्यामहे। १०४ महापृहिवीनिश्रायसामग्रीवशेन सर्वबीजानि विरोहत्ति। १०५ चौक्षसमुदाचारः। १०६ अल्पकृच्छ्रेण। १०७ नागविलोकितेनालोक्य। १०८ भगवानिममेवार्थं। भूयस्या मात्रया अभिद्योतयमानो गाथाभिगीतेन संप्रकाशयति स्म। १०९ यथा श्रुतं। ११० यया प्रत्यर्ह। १११ विस्तरेण संप्रकाशितं। ११२ विस्तरेण संप्रकाशयिष्यति। ११३ अध्यापयामास। ११४ यदि भगवानाज्ञासीत्सदेवकं लोकं संनिपतितं। ११५ असमसमः। ११६ तस्यायमीदृशोऽनुभावः। ११७ प्रभाव्यते। ११८ प्रतिकाङ्क्षितव्यः। ११९ तृष्णा पौनर्भविकी। १२० नन्दीरागसहगता। १२१ पुण्योपगः। १२२ अपुण्योपगः। १२३ आनिञ्ज्यं। १२४ अभ्युद्गतः। १२५ समुद्गतः। १२६ षष्ठ्यङ्गसहस्रोपेतस्वरः। १२७ वता मार्षा। १२८ वता। १२९ वताहा। १३० हा कष्टं। १३१ अनुन्नतोऽनवनतः। १३२ उपसंहारः। १३३ मारधर्षणं। १३४ तस्येवं भवति। १३५ महतो जनकायस्य। १३६ हितं। १३७ मुखं। १३८ योगक्षेमं। १३९ अत्तरीक्षप्रदेशः। १४० न प्रज्ञापते। १४१

॥२४५॥

विक्रीडितं। १ सर्वेण सर्वं। २ सर्वथा सर्वं। ३ सर्वथा। ४ प्रस्थापनं। ५ ओजः। ६ महौजस्कमहौजस्कः। ७ महेशाख्यमहेशाख्यः। ८ अल्पेशाख्यः। ९ ऋद्धः। १० स्फीतः। ११ क्षेमः। १२ सुभिक्षः। १३ आकीर्णबहुजनमनुष्यः। १४ एकापान। १५ आज्ञाव्याकरणं। १६ उदाहरणयोगेन। १७ कविः। १८ काव्यं। १९ समारकं। २० सब्रह्मकं। २१ सश्रमणब्रह्मणिकाः प्रजाः। २२ अभिह्बूय निर्यास्यति। २३ व्यवसायः। २४ आबद्धः परिकरः। २५ धर्मधातुपरमः। २६ आकाशधातुपर्यवसानः। २७ अस्थानमेतत्। २८ उत्थायनं। २९ सभामध्यगतो वा। ३० राजकुलमध्यगतो वा। ३१ पर्षन्मध्यगतो वा। ३२ युक्तकुलमध्यगतो वा। ३३ ज्ञातिमध्यगतो वा। ३४ अतीतांशगता। ३५ न केनचिद्विधीयते। ३६ अवकाशः। ३७ प्रस्तवः। ३८ अवसरः। ३९ वनाद्गिर्वणमागतः। ४० कामेषु नैष्क्रम्यं। ४१ शैलमुक्तिमिव काञ्चनं। ४२ निषेवितं। ४३ निह्वेन्द्रियं निर्नामयामास। ४४ अभयवशवर्तिता। ४५ सर्वसत्त्वानां किंकरणीपता। ४६ बहुजन्यं। ४७ परंपरया। ४८ तूष्णींभावेनाधिवासयति। ४९ समुछोकितमुखः। ५० सम्यक्प्रत्यात्मं ज्ञानदर्शनं। प्रवर्तते। ५१ आयुःसंअकारानुत्सृजति। ५२ उष्महानिः। ५३ मनुष्याणां सभागताया मुपपन्नः। ५४ विक्षोभणवातमण्डली। ५५ परमनुविधाय। ५६ न श्रवणपथमागमिष्यति। ५७ कायिकं बलं। ५८ कायिकं। दौर्बल्यं।५९ कायिकः क्लमः। ६० अक्षूणव्याकरनं। ६१ सुनिश्चितं। ६२ विवृतं। ६३ अपावृतं। ६४ स्यात्। ६५ संबाधः। ६६ विभवः। ६७ संचित्त्यं। ६८ अमुकः। ६९ तुलना। ७० मापयति। ७१ निर्माता। ७२ स्रष्टा। ७३ रत्नं। ७४ रत्नमयः। ७५ सिंहविक्रमः।७६ शुचिः। ७७ अनत्तापर्यत्तः। ७८ अन्यतमान्यतमः। ७९ समादानं। ८० नोपगच्छति। ८१ सहगतं। ८२ प्रतिपन्नः। ८३ लोकयात्रा। ८४ जातीयः। ८५ वालाग्रः। ८६ वालाग्रकोटिः। ८७ वालपथः। ८८ स्फरणं। ८९ स्फुटं। ९० परिसमत्तः।९१ समत्ततः। ९२ प्रज्ञापनं। ९३ प्रज्ञाप्तिः। ९४ भूयस्या मात्रया। ९५ क्रमः। ९६ उपधिः। ९७ नियमः। ९८ नियामः। ९९ न्यामः। १०० न्यामावक्रात्तिः। १०१ प्रतिबद्धः। १०२ विबन्धः। १०३ प्रतिबन्धः। १०४ प्रत्यवस्थानं। १०५ अंशः। १०६ प्रत्यंशः। १०७ भगः। १०८ निवारणं। १०९ आवरणं। ११० सेतुः। १११ कौलः।११२ भौः। ११३ नाव। ११४ गतिः। ११५ अलं। ११६ निर्ज्वरः। ११७ आरोगः। ११८ देहि। ११९ स्वापतेयं। १२० समुत्थानं। १२१ पलिगोधः।१२२ आचार्यमुष्टिः। १२३ धर्मात्तरायः। १२४ विच्छन्दयति। १२५ विचक्षुष्करणाय। १२६ प्रेषिता। १२७ प्रकीर्णः। १२८ विप्रकीर्णः। १२९ परिजयः। १३० अभिमुखं। १३१ अववादः। १३२ संसर्गः। १३३ दाहोविगच्छति। १३४ भस्मितं कुर्यात्। १३५ राज्यं। १३६ राज्येश्वर्याधिपत्यं। कारयति। १३७ सास्राज्यं। १३८ सार्वभौमः। १३९ चातुरत्तं विजितवां। १४० अध्यावस्यति। १४१ परगार्ग्थसत्यं। १४२ संवृतिसत्यं। १४३ व्यवहारः। १४४ सकितिकः। १४५ माहात्म्यं। १४६ पूर्विकाः। १४७ मध्यपदलोपं कृत्वा। १४८ एकत्र समेत्य संभूय। १४९ एकीभूत्वा। १५० तज्जातीयः। १५१ तद्विधेयत्वात्। १५२ अन्वर्थः। १५३ युगं। १५४ युगपत्। १५५ लोकसंज्ञा। १५६ आशुतरवृत्तिः। १५७ इतरेतरात्तर्भावः। १५८ कादाचित्कत्वात्। १५९ प्रतिपाद्य। १६० संप्रवार्यं। १६१ यथायोगं। १६२ अघः। १६३ अवधारणं। १६४ निर्धारणं। १६५ अविनिर्भागवर्ति। १६६ संकाशः। १६७ आनुलोमिकी क्षात्तिः। १६८ पृष्ठलब्धः। १६९ अवगाह्य। १७० दुष्प्रसहः। १७१ दुरासहः। १७२ इष्टः। १७३ घनिष्टः। १७४ आकारः। १७५ प्रकारः। १७६ नैकशः। १७७ भागिनो भवत्ति। १७८ कथं नीयते। १७९ अभिसंबुध्यते। १८० अभिष्यन्दितः। १८१ विसदृशयाको विपाकः। १८२ उदारविपाकः। १८३ अद्राक्षीत्। १८४ प्रेक्षत्ते स्म। १८५ परिहारः। १८६ विसर्जयति। १८७ विसर्जनं। १८८ विसर्जितः। १८९ प्रतिविधानं। १९० वासना। १९१ परिवासितः। १९२ निर्गतः। १९३ सौरत्यं। १९४ नाबाधयति स्म। १९५ संचार्य। १९६ संचारयति स्म। १९७ निर्विकारः। १९८ उपगूढः। १९९ प्रतिवेदयस्व। २०० शल्योद्वरणं। २०१ प्रमथनं। २०२ प्रतिहत्ति। २०३ प्रतिवहनं। २०४ निर्घातितः। २०५ कुगणप्रतापनः। २०६ ज्योतिर्गणः। २०७ चित्तमाक्षिप्तं। २०८ आगमयस्व। २०९ आगमयमानस्तिष्ठति। २१० प्रतीक्षमानस्तिष्ठति। २११ उपजगाम। २१२ अभिमुखमुपगतं। २१३ प्रतीक्षते। २१४ उपविवेश। २१५ प्रतिष्ठन्। २१६ समनुज्ञा। २१७ आश्लेषः। २१८ अग्निखदा। २१९ वेषः। २२० ध्यामीकरणं। २२१ ध्यामीकृतं। २२२ भवकात्तारः। २२३ भवचारकः। २२४ संसारित्वा। २२५ अघट्टिता। २२६ प्राकृता। २२७ धिक्। २२८ संख्यां गच्छति। २२९ आलोकितः। २३० विलोकितः। २३१ उछोकितः। २३२ उत्तरोत्तरं। २३३ अभीक्ष्णं। २३४ निरुद्धं। २३५ अयस्वापनं। २३६ स्वप्रात्तरगतं। २३७ उत्तिष्ठः। २३८ उत्तिष्ठति। २३९ उत्थास्यति। २४० उत्थितः। २४१ उत्थाय। २४२ एत यूयं। २४३ गच्छ। २४४ आगच्छ। २४५ आनीयतां। २४६ किलासः। २४७ तन्द्री। २४८ प्रस्थानं। २४९ उदीर्णः। २५० अनाभासः। २५१ निराभासः। २५२ अनिमिषः। २५३ उद्दिशति स्म। २५४ न च परिप्रापयति। २५५ अपूर्वाचरमः। २५६ असंमूढः। २५७ अत्वरः। २५८ संभ्रमः। २५९ रुणनयन। २६० यथार्तुकं। २६१ आहरणं। २६२ सहसा। २६३ अकस्मात्। २६४ विकृतः। २६५ विसंस्थितः। २६६ वीभत्सः। २६७ लेपः। २६८ निरुपलेपः। २६९ एकतः पिण्डीकृत्य। २७० संक्षिप्य पिण्डयित्वा। २७१ द्वयोश्चित्तयोः समवधानं। नास्ति। २७२ निर्विशेषः। २७३ व्यसनं। २७४ दुष्करकारकः। २७५ दुष्करचर्या। २७६ कियच्चिरचरितं। २७७ न चिरायितकायः। २७८ अगारमध्यवासः। २७९ नामोपदेशेन। २८० नामधेयमनुर्वितर्कितं। २८१ इममर्थवशं संपश्यमानः। २८२ अकिञ्चित्समर्थः। २८३ प्रज्ञापारमिताप्रतिवर्णकः। २८४ श्रमणप्रतिनूपकः। २८५ मार्गप्रतिनूपकः।२८६ रोमहर्षः। २८७ निरवयवः।२८८ चित्तात्तरं। २८९ अदेशस्थः। २९० अप्रदेशस्थः। २९१ अपटुप्रचारः। २९२ कारणस्रोतः। २९३ निरत्तरं। २९४ कारित्रं। २९५ अविनाभावः। २९६ पुष्कलं। २९७ बिम्बं। २९८ शकलिकः। २९९ परीत्तशकलिकाग्निः। ३०० उत्प्लुत्य। ३०१ संज्ञागतः। ३०२ नाम्नायते। ३०३ आलिङ्गितः। ३०४ अवलम्बनं। ३०५ उत्कुटुकासनं। ३०६ मेध्यः। ३०७ पतति। ३०८ विशति। ३०९ मूढः। ३१० परिभावितः। ३११ तौर्णव्रणः।३१२ त्रिकाण्डकः। ३१३ साहचर्यं। ३१४ आभिप्रायिकः। ३१५ आविलं। ३१६ शाब्दिकः। ३१७ भिन्नक्रमः। ३१८ कृतावधिः। ३१९ प्रपतितः। ३२० मभिष्ट। ३२१ अविकलः। ३२२ पारंपर्येण। ३२३ दमथः। ३२४ पर्यापन्नः। ३२५ पलमेकं। ३२६ अर्धपलं। ३२७ संश्लिष्यमाणः। ३२८ पादोनक्रोशः। ३२९ एकत्यः। ३३० सप्ताङ्गसुप्रतिष्ठितः। ३३१ अत्तर्मुखप्रवृत्तं। ३३२ प्रसारितं। ३३३ संकुञ्चनं। ३३४ धातुशतं। ३३५ इदं तवेदं ममेति। ३३६ भो। ३३७ हे। ३३८ रे। ३३९ अरे। ३४० नमम्। ३४१ मा भूय एवं करिष्यथ। ३४२ एकध्यमभिसंक्षिप्य। ३४३ आकर्षयति। ३४४ पराकर्षयति। ३४५ सुजुष्टः। ३४६ अवेक्षवान्। ३४७ सहभव्यता। ३४८ सामिषा। ३४९ निरामिषः। ३५० आमिषा। ३५१ उपयाति। ३५२ नैष्क्रम्याश्रितः। ३५३ क्षीरं स्यन्दते। ३५४ उत्सङ्गः। ३५५ संग्रामः। ३५६ विग्राहः। ३५७ परिषण्डः। ३५८ मर्कटजालं। ३५९ एचकः। ३६० उच्छुष्यते। ३६१ अवदीर्यत्त। ३६२ संनिधिकारः। ३६३ कर्षः। ३६४ द्रोणः। ३६५ निक्षिप्ते पादेऽवनमति। ३६६ उत्क्षिप्ते पादे उन्नमति। ३६७ इष्टकः। ३६८ मन्दमन्त्र एवाभूत्। ३६९ परमः। ३७० गुरुकः। ३७१ अत्यर्वत्यं। ३७२ भृशं। ३७३ बाढं। ३७४ द्युतिः। ३७५ धाति। ३७६ परिमर्दनसंवाहनं। ३७७ स्नापनं। ३७८ उत्सदनं। ३७९ पदं। ३८० संवाहनं। ३८१ निरामगन्धः। ३८२ संमार्जनं। ३८३ प्रत्युद्रमनं। ३८४ प्रत्युद्रम्य द्विजः। ३८५ वर्गः। ३८६ गुह्यं। ३८७ रहस्यं । ३८८ समयोऽस्य निवेशनधर्मं कर्तुं। ३८९ वत्सलः। ३९० प्रतिनूपः। ३९१ गृहाङ्गणं। २९२ वडवामुखः। ३९३ कुलशुल्कं। ३९४ रश्मिप्रग्रहः। ३९५ अवमूर्धकः। ३९६ पातकी। ३९७ वृषली। ३९८ लिपिफलकः। ३९९ निमित्तं। ४०० तपस्वी। ४०१ दुःसमतिक्रमः। ४०२ वडिशः। ४०३ उद्विग्रमानसः। ४०४ संवेगः। ४०५ निर्वित्। ४०६ उद्वेगः। ४०७ परिखेदः। ४०८ न परितस्यति। ४०९ ह्रेपणः। ४१० प्रस्कन्धः। ४११ संस्तुतः।४१२ लुब्धः। ४१३ लुडितः। ४१४ ऋतुपरिवर्तः। ४१५ न विष्ठिरति। ४१६ अवरमात्रकप्रसादः। ४१७ अवेत्यप्रसादः। ४१८ अभेद्यप्रसादः। ४१९ सीमावन्धः।४२० मनोनुकूलं। ४२१मनआपः। ४२२ कल्याणमित्रारागण। ४२३ दक्षिणीयः। ४२४ मिथ्यात्वनियतः। ४२५ संप्रहर्षणं। ४२६ संतोषयति। ४२७ समादापयति। ४२८ समुत्तेजनं।४२९ संचोदनं। ४३० रोमकूपः। ४३१ गञ्जरो। ४३२ विचितः। ४३३ निश्चितः। ४३४ प्रसरितः। ४३५ विघुष्टः। ४३६ विख्यातः। ४३७ समुदागमः। ४३८ समुदागतः। ४३९ लोकविभवः। ४४० लोकसंभवः। ४४१ हव्यं।४४२ कव्यं। ४४३ संकुट्टका। ४४४ क्षिप्रतरं। ४४५ वेगः। ४४६ तरमा। ४४७ आशु। ४४८ शीघ्रं। ४४९ जव। ४५० आक्षेपः। ४५१ आवेधः। ४५२ प्रसभः। ४५३ आभ्रात। ४५४ गोष्ठी। ४५५ परिचयः। ४५६ ग्रन्थः। ४५७ ललामः। ४५८ अत्तिममातृग्रामभावः। ४५९ आणिप्रत्याणीनिर्हारयोगेन। ४६० शूरः। ४६१ परिस्फुटाः। ४६२ आवर्तनं। ४६३ परिवर्तनं। ४६४ विचरणं। ४६५ भूम्याक्रमणं ४६६५ भूमेर्भूम्यात्तरसंक्रमणं। ४६७ वासं कल्पयति।४६८ असंभिन्नः। ४६९ संभिन्नः। ४७० तलं। ४७१ समाधिमण्डलं।४७२ करतलं। ४७३ वृक्षतलं। ४७४ क्रमतलं। ४७५ भूमितलं। ४७६ आकाशतलं। ४७७ समत्ततलं। ४७८ उत्सर्गः। ४७९ अपवादः। ४८० समुदायार्थः। ४८१ चातुष्कोटिकः। ४८२ प्रश्रनिर्णयः। ४८३ निवृताव्याकृताः। ४८४ अनिवृताव्याकृताः। ४८५ अभिसमयात्तिकः। ४८६ किं नानाकरणं। ४८७ असंप्रज्ञानं। ४८८ निरास्वादः। ४८९ कामावचरः। ४९० नूपावचरः।४९१ ओमित्याह। ४९२ दीपः। ४९३ उल्का। ४९४ उल्कामुखं। ४९५ प्रदीपः। ४९६ समुदितः। ४९७ श्लेषोक्तिः। ४९८ प्रवृद्धः। ४९९ अभिसंभोत्स्यते। ५०० बोधिमभिसंबुद्धः।

५०१ अभिसंबुध्यति। ५०२ बुद्धत्वमवाप्रोति। ५०३ विद्योतितः। ५०४ परिज्ञा। ५०५ संभवति। ५०६ असंभवः। ५०७ आक्रमणं। ५०८ आक्रमयति। ५०९ अवक्रमति। ५१० आयतः। ५११ प्रभावना। ५१२ व्यवस्थानं। ५१३ वीप्सा। ५१४ क्षणिकः। ५१५ आलम्बते। ५१६ अध्यालम्बते। ५१७ अभिप्रलम्बते। ५१८ कृत्रिमं। ५१९ सुप्तः। ५२० प्ररोदनं। ५२१ अधरः। ५२२ शय्या। ५२३ आसन्दी। ५२४ अपाश्रयः। ५२५ खट्वाङ्गः। ५२६ मुद्गरः। ५२७ प्रतोदः। ५२८ प्रत्यग्रः। ५२९ पूतिबीजं। ५३० आगत्तुकः। ५३१ लुञ्चते। ५३२ कृशः। ५३३ समवधानं। ५३४ विश्वकर्मा। ५३५ अन्वाहिण्डयित्वा। ५३६ अकर्मारकृत्। ५३७ पाटनं। ५३८ कुट्टयति। ५३९ विततवलिका। ५४० प्रतिकुब्जितः। ५४१ अभिनूढः। ५४२ परिष्यन्दः। ५४३ प्रमादस्थानं। ५४४ क्षिप्तचित्ता। ५४५ उन्मुखजातः। ५४६ उन्मादः। ५४७ विह्वलीहूतः। ५४८ संकरः। ५४९ धर्मव्यसनसंवर्तनीयः। ५५० विषमापरिहारः। ५५१ अवमाननं। ५५२ अतिमाननं। ५५३ जिज्ञासा। ५५४ विडम्बना। ५५५ व्याडः। ५५६ अविद्याण्डकोषपटलं। ५५७ दुःखां तीव्रां खरां कतूकां। ५५८ नदति। ५५९ मीढः। ५६० प्रग्धरति। ५६१ कियत्तः। ५६२ लूनः। ५६३ खाणुः। ५६४ जम्बूसाह्वयः। ५६९ लक्षणं। ५७० कारणे कार्योपचारः। ५७१ कार्ये कारणोपचारः। ५७२ उपपत्तिप्रातिलम्भिकः। ५७३ धर्मताप्रतिलम्भः।५७४ धर्मताप्रतिलब्धः।५७५ धर्मताप्रतिलाभिकं। ५७६ विधानं। ५७७ साखिल्यं। ५७८ प्रत्ययितः। ५७९ अप्रव्याहारः। ५८० स्थलं। ५८१ धन्वनि। ५८२ रणशोण्डः। ५८३ दिनकरः। ५८४ अध्यालम्बनं। ५८५ साक्षिव्यपदिष्टा। ५८६ साक्षि पृष्टमानं। ५८७ अजिनं। ५८८ अनाश्वस्तां सत्त्वानाश्वासयेम। ५८९ पृथिव्यामपतनाय। ५९० आगाढीकरिष्यति। ५९१ नवयानसंप्रस्थितः। ५९२ स्तूपः। ५९३ चैत्यं। ५९४ चैत्याङ्गणः। ५९५ वसु। ५९६ चरमभविकः। ५९७ निकायसभागस्यावेधः। ५९८ उपवासः। ५९९ आहारे प्रतिकूलसंज्ञा। ६०० सर्वलोकेऽनभिरतिसंज्ञा। ६०१ शिक्षापदं। ६०२ शीलं। ६०३ संवरः। ६०४ धूतगुणः। ६०५ संलेखः। ६०६ संयमः। ६०७ अयस्प्रपाटीका। ६०८ श्यामिका। ६०९ युक्तैः पदव्यञ्जनैः। ६१० सहितैः। ६११ आनुलोमिकैः। ६१२ आनुच्छविकैः।६१३ औपयिकैः। ६१४ प्रतिनूपैः। ६१५ प्रदक्षिणैः। ६१६ नियकस्याङ्गसंभरैः। ६१७ नातिजल्पेत्। ६१८ नातिसरेत्। ६१९ एवमार्याणां मन्त्रणा। ६२० लभ्या मिथ्यादृष्टिः प्रहातुं। ६२१ मा पुद्गलः पुद्गलं प्रमिणोतु। ६२२ पुद्गले वा मा प्रमाणमुद्गृह्णातु। ६२३ क्षणुते। ६२४ परामृष्टः। ६२५ अपरामृष्टः। ६२६ अभ्यवहारः। ६२७ कवलः। ६२८ अताषीर्च्चक्षुः समुद्रं। ६२९ सोर्मिकं। ६३० सावर्तं। ६३१ सग्राहं। ६३२ समयापाचन्या ग्रहण्या समन्वागतः। ६३३ अशितपीतखादितास्वादितानि सम्यक्सुखेन परिपाकं गच्छत्ति। ६३४ नाधिवासयति। ६३५ व्यत्तीभवति। ६३६ अव्यत्तिकृतः। ६३७ न व्यत्तिकरोति। ६३८ न देशयति। ६३९ कायस्य भेदात्। ६४० बन्ध्यः। ६४१ इषिका माषिता भवत्ति। ६४२ सुनिखाता। ६४३ आरात्। ६४४ दवीयां। ६४५ सुखस्याधारः। ६४६ अत्ययः। ६४७ स्वबाहुबलोपार्जितं। ६४८ स्वेदमलावक्षिप्तः। ६४९ धृतिः। ६५० भट्टारकः। ६५१ धर्मपट्टवबद्धः । ६५३ समुत्कर्षिकः। ६५४ कामधेनुः। ६५५ रुचिरः। ६५६ बहुकरः। ६५७ कल्यता। ६५८ यष्टिः। ६५९ यूयः। ६६० उपादानहेतुः। ६६१ प्रधानहेतुः। ६६२ सहकारिप्रत्ययः। ६६३ अयक्षालः। ६६४ दौष्प्रज्ञाः। ६६५ दौःशील्य। ६६६ मुसुत्तिका। ६६७ सानूप्यं। ६६८ अन्यत्र। ६६९ चारित्रं। ६७० आचरः। ६७१ सपत्नीः। ६७२ चित्तश्चरितं। ६७३ तृप्तः। ६७४ चिरतृषार्तः। ६७५ पराक्रमः।६७६ मन्यना। ६७७ शल्यं। ६७८ पठत्ति। ६७९ विधुरः। ६८० मुख्यः। ६८१ गौणः। ६८२ औपचारिकः। ६८३ औपचायिकः। ६८४ परिभाषा। ६८५ प्रतिकृतिः। ६८६ पुत्तलिः। ६८७ वल्मीकः। ६८८ समावर्जनं। ६८९ धर्मशास्त्रं। ६९० अप्येकत्यः। ६९१ आविद्धः। ६९२ आक्षिप्तः। ६९३ बालजातीयः। ६९४ मन्युः। ६९५ गन्धयुक्तिः। ६९६ कृषिकर्मात्तः। ६९७ सूचीकर्म। ६९८ मृतगृहं। ६९९ कटसी। ७०० गर्तः। ७०१ छिद्रं। ७०२ हरितध्चाद्वलं। ७०३ पुलिनं। ७०४ उछिष्टः। ७०५ स्थावरः। ७०६ सङ्गमः। ७०७ यथाक्रमं। ७०८ मधूच्छिष्टं। ७०९ सिक्थकं। ७१० अध्याशयः। ७११ आशयः। ७१२ आशा। ७१३ आशयतः। ७१४ अभिप्रेतं। ७१५ आर्षभं स्थानं प्रतिजानीते। ७१६ मङ्कुभूतः। ७१७ स्रस्तस्कन्धः। ७१८ निष्प्रतिभानं। ७१९ अधोमुखः। ७२० प्रध्यानपरः। ७२१ पाण्डुकम्बलशिलातलं। ७२२ आख्यानं। ७२३ पुराणं। ७२४ इतिहासः। ७२५ हास्यं। ७२६ लास्यं। ७२७ विकत्थनं। ७२८ वार्णवाशी। ७२९ मण्डनं। ७३० लाडितं। ७३१ उपोषधं। ७३२ निकूजयति। ७३३ धातुपतितः। ७३४ सुपरिभुर्जिता। ७३५ उधृतं। ७३६ परिहाणिः। ७३७ संवृतं। ७३८ बीजं वापयति। ७३९ विषं। ७४० हालाहलं। ७४१ प्रत्यायनार्थः। ७४२ गणनासमतिक्रात्तः। ७४३ समुद्रतीरीपकानां। ७४४ उपलं। ७४५ अक्षमात्राभिर्धाराभिः। ७४६ पृथग्जनः। ७४७ गर्भावक्रात्तिः ७४८ सुखसंस्पर्शः। ७४९ नानाव्याधिपरिगतः। ७५० नाकछोलो भवति। ७५१ दण्डः। ७५२ महिकानीहारः। ७५३ जलं विगाह्य। ७५४ क्कथितं। ७५५ क्काथयित्वा। ७५६ अतिविस्मयः। ७५७ अद्भुतं। ७५८ आश्चर्यं। ७५९ व्यपकृष्टः। ७६० अनवकृष्टः। ७६१ कल्यमेव। ७६२ अरणिः। ७६३ मथनं। ७६४ आत्मोपक्रमः। ७६५ प्रस्कन्धः। ७६६ सुखछिका। ७६७ उद्योजितः।७६८ कटाक्षः। ७६९ निकृत्तत्ति। ७७० भैरवं। ७७१ भोगः।७७२ फणा। ७७३ कोटरा। ७७४ यवसः। ७७५ पथ्योदनं।७७६ निर्भार्त्सितं। ७७७ विजृम्भणः। ७७८ काण्डेन महो विलिखति। ७७९ दुर्दिनं। ७८० पण्यं। ७८१ दोहनं। ७८२ विहायसा। ७८३ अर्वाक्। ७८४ आविलं। ७८५ आधिपतेयः। ७८६ सभ्यः। ७८७ असभ्यः। ७८८ समासतः। ७८९ संक्षेपतः। ७९० पर्यनुयोगः। ७९१ कार्यं। ७९२ कारणं। ७९३ हेयोपादेयं। ७९४ उन्मेषः। ७९५ निमेषः। ७९६ कितवः। ७९७ कैतवं। ७९८ करणीयं। ७९९ अकरणीयं। ८०० वर्धते। ८०१ वैमात्रं। ८०२ निस्तारः। ८०३ दुरभिसंभवः । ८०४ समुदानपनं। ८०५ अर्जनं। ८०६ धुरः। ८०७ अनिकेतः। ८०८ उपरोधवासः। ८०९ आब्रीढशल्यं। ८१० संधुक्षणं। ८११ इञ्जितं। ८१२ स्यन्दितं। ८१३ समुच्छ्रयः। ८१४ समुच्छ्रितः। ८१५ निक्षेपः। ८१६ लुप्तः। ८१७ प्रात्तः। ८१८ वेदमध्यापपति। ८१९ संनिश्रितं। ८२० प्रह्लादः। ८२१ बलाधानं। ८२२ आकाङ्क्षमाणं। ८२३ उच्चलितः। ८२४ व्ययः। ८२५ विनिबद्धः। ८२६ विठपनप्रत्युपस्थानलक्षणं। ८२७ म्लानं। ८२८ शीर्णं। ८२९ अव्यवकीर्णः। ८३० सावद्यं। ८३१ अनवद्यं। ८३२ निर्गतः। ८३३ प्रभ्रष्टः। ८३४ प्रध्यायत्तः। ८३५ दक्षो मायाकारो मायाकारातेवासो वा। ८३६ प्रवर्तकं। ८३७ अनुवर्तकं। ८३८ संरोधः। ८३९ विकत्थितं। ८४० लिङ्गं। ८४१ प्रतिक्षेपणसावद्यः। ८४२ निराकरणं। ८४३ कारित्रं। ८४४ चेष्टितं। ८४५ दग्धेयं। ८४६ भावनाहेयं। ८४७ अस्यां। ८४८ आस्यं। ८४९ पटुः। ८५० प्राप्त्यनुषङ्गः। ८५१ पुण्याभिष्यन्दः। ८५२ आज्ञाचित्तेन। ८५३ सर्वचेतसा समन्वाहृत्य। ८५४ परिव्रता। ८५५ सततसमितं। ८५६ क्लेशबहुलः। ८५७ तीव्ररागः। ८५८ तीव्रद्वेषः। ८५९ तीव्रमोहः। ८६० दीनः। ८६१ हीनः। ८६२ लीनः। ८६३ विषादः। ८६४ अवसादमापद्यते। ८६५ विषणमानसः। ८६६ चित्तं नावलीयते न संलीयते। ८६७ न विपिष्ठीभवति अस्य मानसं। ८६८ एषणा। ८६९ पर्येषणा। ८७० अन्वेषणा। ८७१ समन्वेषणा। ८७२ मृगपते। ८७३ प्रत्यनुभवति। ८७४ वेदयते। ८७५ संवेदयति। ८७६ प्रतिसंवेदयति। ८७७ नित्यः। ८७८ ध्रुवः। ८७९ शाश्वतः। ८८० अविपरिणामधर्मा। ८८१ कूटस्थः। ८८२ अवकल्पना। ८८३ संभावना। ८८४ चेतसः प्रसादः। ८८५ अच्छः। ८८६ विप्रसन्नः। ८८७ स्वच्छः। ८८८ प्रसन्नः। ८८९ अनाविलः। ८९० अनारताः। ८९१ अविरताः। ८९२ अप्रतिविरताः। ८९३ अनुपरताः। ८९४ कुत्तं। ८९५ प्रत्यायः। ८९६ आकरः। ८९७ निधानं। ८९८ धनं। ८९९ द्रव्यं। ९०० धार्भिकीक्षितमनुप्रदास्याम। ९०१ निघः।९०२ आदीनवः। ९०३ किल्बिषं। ९०४ अपराधः। ९०५ बालोछापनं। ९०६ मृषा। ९०७ मोषधर्मिणः। ९०८ विपरिणतं। ९०९ रिक्तः। ९१० तुच्छः। ९१ वशिकः। ९१२ असारः। ९१३ निरीहः। ९१४ निश्चेष्टः। ९१५ वङ्कः। ९१६ वक्रः। ९१७ जिह्मः। ९१८ कुटिलः। ९१९ चक्रिका। ९२० कुसृतिः। ९२१ जिघांसितः। ९२२ पिपासितः। ९२३ कुप्रावरणः। ९२४ कुचेलः। ९२५ कृपणः। ९२६ वनीयकः। ९२७ आर्तः। ९२८ धनिकभयभीतयः। ९२९ क्लमथः। ९३० क्लमः। ९३१ गर्वितः। ९३२ स्तम्भः। ९३३ विस्पर्धा। ९३४ विक्रीडमानः। ९३५ सलीलं। ९३६ दर्पितः।९३७ मत्तः। ९३८ अक्षक्रीडः। ९३९ रिरंसः। ९४० क्रीडति। ९४१ रमति। ९४२ परिचारयति। ९४३ कन्दुः। ९४४ प्रहेलिका। ९४५ गहनं। ९४६ धनं। ९४७ अनुपहतं। ९४८ अक्षतं। ९४९ अतृप्तं। ९५० उद्बुरः। ९५१ सत्पुरुषः। ९५२ पुरुषवृषभः। ९५३ पुरुषपुंगवः। ९५४ महापुरुषः। ९५५ सार्थवाहः। ९५६ न कुण्डो भवति। ९५७ न लङ्गो भवति। ९५८ न पक्षहतो भवति। ९५९ न विकलेन्दिर्यो भवति। ९६० भोगः। ९६१ उपभोगः । ९६२ परिभोगः। ९६३ आद्यः।९६४ महाधनः।९६५ प्रभूतधनः।९६६ पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः। ९६७ सर्वसुखसमर्पितः। ९६८ समर्पितः। ९६९ युक्तं। ९७० समन्वागतः। ९७१ उपेतः। ९७२ दुःख्स्यात्तकरः। ९७३ पर्यवरोधः।९७४ ईर्यापथः।९७५ गोचरः। ९७६ मारचमूः। ९७७ कृष्णबन्धुः। ९७८ अनुपरिपालयति। ९७९ सास्रवज्ञानं। ९८० अनास्रवज्ञानं। ९८१ विपत्तिः। ९८२ प्रदलितः। ९८३ विकिरणं। ९८४ विगतः। ९८५ विध्वंसनधर्मा। ९८६ भेदनं। ९८७ मारुतः। ९८८ तिथिः। ९८९ कुताशनः। ९९० दुतभुक्। ९९१ आकाशं । ९९२ गगनं। ९९३ खं। ९९४ अनलः।९९५ भूतधात्री। ९९६ अनिलः। ९९७ सुजातः। ९९८ सुपरिणतः। ९९९ अनुजातः। १००० प्रसूतः।

१००१ आनुषङ्गिकः।१००२ सुसंस्थितः। १००३ हेतुकः। १००४ प्रयोगिकः। १००५ स्वरसनिरोध। १००६ न निवर्तयति। १००७ निर्हारः। १००८ अभिनिर्वर्तकः। १००९ अवरोपितकुशलमूलः।१०१० प्रतिपत्तिसंपत्। १०११ कटसी वर्धिता। १०१२ संजननं। १०१३ समुदानयं। १०१४ भावी। १०१५ परिकल्पसमुत्थितः। १०१६ वर्तते। १०१७ आसदनं। १०१८ आसाद्य। १०१९ प्राप्तः। १०२० अर्पणा। १०२१ व्यर्पणा। १०२२ प्रभावयत्ति। १०२३ समुदाचारः। १०२४ प्रतिपादयति। १०२५ प्रतिलब्धः। १०२६ उपनामयति। १०२७ वृद्धिं विनूढिविपुलतामापद्यते। १०२८ आचयः। १०२९ उपचयः। १०३० आचितः।१०३१ पूर्णत्वं । १०३२ अनुशेरते। १०३३ उत्कर्षः। १०३४ उपवृंहयति। १०३५ विवर्धनं। १०३६ संचितं। १०३७ वृद्धिप्रसर्पणं। १०३८ विसर्पणं। १०३९ उपचिततरं । १०४० चयः। १०४१ अपचयः। १०४२ निनूपणा। १०४३ निर्विकल्पं। १०४४ अविकल्पं। १०४५ सविकल्पं। १०४६ योनिश उपपरीक्षितव्यं। १०४७ प्रनूपणा। १०४८ उपपरीक्षणं। १०४९ अभिनिनूपणा। १०५० व्यवचारयितव्यः। १०५१ उपनिध्यातव्यः। १०५२ निध्यप्तिः।१०५३ प्रत्यवेजयितव्यं।१०५४ निध्यायति। १०५५ अनुगत्तव्यं।१०५६ आज्ञापयेत्। १०५७ संज्ञापयेत्। १०५८ निध्यापयेत्। १०५९ ऊहाना। १०६० ऊहापोहसमर्थः। १०६१ उपलक्षणां। १०६२ प्रेक्षते। १०६३ नित्तीरणं। १०६४ विचारणं। १०६५ समोदहनः। १०६६ अन्वोदहनं। १०६७ पञ्चस्कन्धकप्रकरणं।१०६८ आभिसंक्षेपिकं। १०६९ आभ्यवकाशिकं। १०७० समादानिकं। १०७१ परिकल्पितं। १०७२ वैभूतिकं। १०७३ सांव्यवहारिकं। १०७४ शास्त्रीयः।१०७५ सार्द्रं। १०७६ साद्यं। १०७७ अनुभूतिः। १०७८ अनुभवति। १०७९ विधानं। १०८० आद्रियते। १०८१ खरः। १०८२ क्रूरः। १०८३ खलः।१०८४ परुषं। १०८५ नूक्षं। १०८६ व्यापृतः।१०८७ व्युत्पन्नं। १०८८ व्युत्पत्तिः। १०८९ प्रकृतिः। १०९० स्वभावः। १०९१ स्वनूपं। १०९२ अनुविधानं। १०९३ पुरःसरः। १०९४ विनस्वरं। १०९५ स्वतत्त्रः। १०९६ अनुस्यूतिः। १०९७ अस्मीं सतीदं भवति। १०९८ अस्योत्पादादिदमुत्पद्यते। १०९९ जयकरः। ११०० मधुकरः। ११०१ सर्वार्थसाधकः। ११०२ परिगणः। ११०३ अध्यासितः। ११०४ आचामः।११०५ मण्डः।११०६ निशादाशिला। ११०७ निशादापुत्रः। ११०८ शिलापुत्रः।११०९ घरट्टः।१११० आतानं। ११११ वितानं। १११२ नालिः। १११३ वेम। १११४ तुरिः। १११५ स्याद्वादः। १११६ समानूढं। १११७ अकुथितं। १११८ आकस्मिकं। १११९ रणः। ११२० अकृताभ्यागमः। ११२१ कृतविप्रणाशः। ११२२ अनत्तरजन्म। ११२३ कृष्णशुक्लं। ११२४ गुरुतरं भवति।११२५ वसनः। ११२६ आवेधः। ११२७ परज्ञाप्तिसंचेतनीयता। ११२८ परसंज्ञाप्तिसंचेतनीयता। ११२९ फलविपाकसंमोहः। ११३० तत्त्वार्थसंमोहः।११३१ व्य्सेकः । ११३२ विधिः। ११३३ दैवं। ११३४ विमलना । ११३५ व्यवकिरणा। ११३६ स्पर्शनूपणा। ११३७ कृत्याधिपत्तिः। ११३८ देशनिनूपणा। ११३९ चक्षुःसंस्पर्शजा वेदना सुखापि दुःखाप्यदुःखासुखाप। ११४० श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना सुखापि दुःखाप्यदुःखासुखापि। ११४१ सुखापि कायिकी दुःखाप्यदुःखासुखापि कायिकी। ११४२ सुखापि चैतसिकी दुःखाप्यदुःखासुखापि चैतसिकी। ११४३ सुखापि सामिषा दुःखाप्यदुःखासुखापि सामिषा। ११४४ सुखापि ग्रेधाश्रिता दुःखाप्यदुःखासुखापि ग्रेधाश्रिता। ११४५ सुखापि नैष्क्रम्याश्रिता दुःखाप्यदुःखासुखापि नैष्क्रम्याश्रिता। ११४६ वाक्यशेषः। ११४७ वीप्सा। ११४८ उपनिबन्धनं। ११४९ विवक्षा। ११५० वल्गना। ११५१ अवस्फीटनं। ११५२ नूपणात्। ११५३ नूप्यते। ११५४ चित्रीकारः। ११५५ विज्ञाननालक्षणं। ११५६ संज्ञाननालक्षणं। ११५७ धर्मायतनिकं। ११५८ वर्णनिभं। ११५९ विभाषा। ११६० उपदेशः। ११६१ आम्रायः ११६२ सिद्धोपनीतः। ११६३ पारिणामिकः। ११६४ सांयोगिकः। ११६५ ग्लथम्लथः।११६६ ऊर्जा। ११६७ श्रमः। ११६८ विश्रामः।११६९ मूर्च्छा। ११७० तृप्तिः। ११७१ बलं। ११७२ दौर्बल्यं। ११७३ आवस्थिकः। ११७४ ऊचितं। ११७५ अनुचितं। ११७६ प्रयुक्तः। ११७७ आद्यत्तिकः। ११७८ ऐकात्तिकः। ११७९ अवस्था। ११८० वादः।११८१ वादाधिकरणं।११८२ वादाधिष्ठानं। ११८३वादालंकारः। ११८४ वादनिग्रहः। ११८५ वादनिःसरणं। ११८६ वादे बहुकराः धर्माः। ११८७ प्रवादः। ११८८ विवादः। ११८९ अपवादः। ११९० अनुवादः। ११९१ अववादः। ११९२ व्यपकर्षितं। ११९३ आज्ञामारागपति। ११९४ समवसर्गः। ११९५ प्रातिक्षेपिकं। ११९६ विहान्या। ११९७ संकलनप्रहाणं। ११९८ प्रामाणिका समायकाः। ११९९ वादविधिज्ञानभवितव्यं। १२०० आत्मकामः। १२०१ नो तु विगृह्य वादः। १२०२ राजकुलं। १२०३ युक्तकुलं। १२०४ सभा। १२०५ दृष्टात्तेन अदृष्टस्यात्तसमीकरणसमाख्यानं। १२०६ एकावचारकः। १२०७ पूर्वपादकः। १२०८ पश्चात्पादकः। १२०९ उत्कारिकः। १२१० कापदेशः। १२११ यापदेशः। १२१२ सुसत्प्रकाशाभ्रात्तो ऽर्थः। १२१३ मुष्टियोगः। १२१४ दिष्टो। १२१५ हेतुः। १२१६ कारणं। १२१७ निमित्तं। १२१८ कंसबधः। १२१९ रत्नाहरणं। १२२० सीताहरणं। १२२१ जनपदकल्याणं। १२२२ रुक्यिणीहरणं। १२२३उपधनोपरागः। १२२४ अधिकारः। १२२५ प्रत्यासत्तिः। १२२६ निष्फलं। १२२७ अपगतफल्गुः। १२२८ किट्टाः। १२२९ कषट्टाः। १२३० प्रगद्यते। १२३१ व्यतिरेचयत। १२३२ क्षेपः। १२३३ व्याहतः। १२३४ व्यवसीर्यत्ते। १२३५ वेद्यं। १२३६ वेदकं। १२३७ वित्तिः। १२३८ अभिद्रुग्धं। १२३९ अपलापं। १२४० अप्रतिवाणि। १२४१ काञ्चनगर्भा मृत्तिका। १२४२ अस्रंसनं। १२४३ आनयति। १२४४ अभिज्ञाज्ञानं। १२४५ प्रतिभु। १२४६ श्लाघमानेन। १२४७ जीर्णवृद्धो। १२४८ महछाः। १२४९ अध्वगतः। १२५० वयोऽनुप्राप्तः। १२५१ लोभयत्। १२५२ उभयतो लोहितकृतोपधानं। १२५३ आस्फालनं। १२५४ सौर्यादयिका। १२५५ प्रयनुयुक्तः। १२५६ अनुयुक्तः। १२५७ प्रतिनिसर्गः। १२५८ व्यत्तीभावः। १२५९ व्युपशमः। १२६० बाहीकः। १२६१ प्रणीतधातुकं। १२६२ मध्यधातुक्ं। १२६३ हीनधातुकं। १२६४ मूलग्रन्थ। १२६५ कथावस्तु। १२६६ संकलनं। १२६७ संकथ्यविनिश्चयः। १२६८ उपोद्बलं। १२६९ स्थितिः। १२७० मरणाभवः। १२७१ अत्तराभवः। १२७२ उपपत्तिभवः। १२७३ पूर्वकालभवः। १२७४ उत्सूढिः। १२७५ एडमूकः। १२७६ हस्तसंवाचकः। १२७७ दुतरामा। १२७८ रसिकः। १२७९ यदस्थानः। १२८० अवदीर्णः। १२८१ अभिधेयः। १२८२ ग्रुटर्धाथः। १२८३ परतो घोषान्वयः। १२८४ उत्यवः। १२८५ वयस्यः। १२८६ प्रतिसंधिबन्ध। १२८७ अनुप। १२८८

॥१४६॥

शतं। १ सहस्रं। २ कोटिः।३ अयुतं। ४ नियुतं। बिम्बरं। ६ कंकरं। ७ अगारं। ८ प्रवरः। ९ मवरः। १० अवरः। ११ तवरः। १२ सीमा। १३ डूम्ं। १४ नेमं। १५ अवगं। १६ मीवगं। १७ विरगं। १८ विगवं। १९ संक्रमः। २० विसरः। २१ विजम्भः। २२ विजागः। २३ विसोतः। २४ विवाहः। २५ विभक्तिः। २६ विख्यातः। २७ तुलनं। २८ धरणं। २९ विपथः। ३० विपर्यः। ३१ समर्य। ३२ वितुर्णं। ३३ हेवरः। ३४ विचारः। ३५ विवस्तः। ३६ अत्युद्गतः। ३७ विशिष्टः। ३८ नेवलः। ३९ हरिवः। ४० विक्षोभः। ४१ हलिभुः। ४२ हरिस। ४३ हेलुगः।४४ द्रबुद्धः। ४५ हरुणः। ४६ मलुदः। ४७ क्षमुदः। ४८ एहदः ४९ मलुमः। ५० सदमः। ५१ विमुदः। ५२ वैमात्रआः। ५३ प्रमात्रः। ५४ सुमात्रः। ५५ भ्रमात्रः। ५६ गमात्रः। ५७ नमात्रः। ५८ हेमात्रः। ५९ धेमात्रः। ६० परमात्रः। ६१ शिवमात्रः। ६२ एलः। ६३ वेलः। ६४ तेलः। ६५ गेलः। ६६ स्वोलः। ६७ नेलः ६८ केलः। ६९ सेलः। ७० फेलः। ७१ मेलः। ७२ सरत। ७३ मेलुदः। ७४ खेलुदः। ७५ मातुलः। ७६ समुलः। ७७ अयवः ७८ कमलं। ७९ मगधः। ८० अतरः। ८१ हेलुयः। ८२ वेलुवः। ८३ कलापः। ८४ हवचः। ८५ विवरः। ८६ नवरः। ८७ मलरः। ८८ सवरः। ८९ मेरुटुः। ९० चमरः । ९१ धमरः ९२ प्रसादः। ९३ विगमः। ९४ उपवर्तः। ९५ निर्देशः। ९६ अक्षेयः। ९७ संभूतः। ९८ अममः। ९९ अवात्तः। १०० उत्पलः। १०१ पद्मः। १०२ संख्या। १०३ गतिः। १०४ उपगमः। १०५ असंख्येयं। १०६ असंख्येयपरिवर्तः। १०७ अपरिमाणः। १०८ अपरिमाणपरिवर्तः। १०९ अपर्यत्तः। ११० अपर्यत्तपरिवर्तः। १११ असमत्तः। ११२ असमत्तपरिवर्तः। ११३ अगणेयं। ११४ अगणेपपरिवर्तः। ११५ अतुल्यं। ११६ अतुल्यपरिवर्तः। ११७ अचित्त्यं। ११८ अचित्त्यपरिवर्तः। ११९ अमेयं। १२० अमेयपरिवर्तः। १२१ अनभिलाप्यं। १२२ अनभिलाप्यपरिवर्तः। १२३ अनभिलाप्यानभिलाप्यपरिवर्तनिर्देशः। १२४

॥२४७॥

एकं। १ दश। २ शतं। ३ सहस्रं। ४ कोटिः। ५ अयुतं। ६ नियुतं। ७ बिम्बरः।८ कंकरः। ९ आगारः। १० प्रवरं। ११ सवरं। १२ अवरं। १३ तवरं। १४ सीमं। १५ पोमं। १६ नेमं। १७ अरावं। १८ मृगवं। १९ विभागं। २० विगवं। २१ संक्रमं। २२ विसरं। २३ विभजं। २४ विजघं। २५ विसोदं। २६ विवाहं। २७ विभक्तं। २८ विखतं। २९ तुलनं। ३० वरणं। ३१ विवरं। ३२ अवनं। ३३ थवनं। ३४ विवर्यं। ३५ समर्यं। ३६ वितुर्णं। ३७ हेवरं। ३८ विचारं। ३९ व्यत्यस्तं। ४० अत्युद्गतं। ४१ विशिष्टं। ४२ निवलं। ४३ हरिभं। ४४ विक्षोभं। ४५ हलिभं।४६ हरिः। ४७ अलोकः। ४८ दृष्टात्तः। ४९ हतुनं। ५० एलं। ५१ दुमेलं। ५२ क्षेपु। ५३ एलदं। ५४ मालुदं। ५५ समता। ५६ विमदं। ५७ प्रमात्रं। ५८ अमन्द्रं। ५९ भ्रमत्रं। ६० गमत्रं। ६१ मनत्रं। ६२ हनिमत्रं । ६३ विमत्रं। ६४ परमत्रं। ६५ शिमत्रं। ६६ एलुः। ६७ वेलुः। ६८ गेलुः। ६९ श्वेलुः। ७० नेलुः। ७१ भेलुः। ७२ केलुः। ७३ सेलुः। ७४ पेलुः। ७५ मेलुः। ७६ सरलं। ७७ मेरुडुः। ७८ खेलुडुः। ७९ मालुडुः। ८० सम्बलं। ८१ अपवः। ८२ कमलं। ८३ मगवं।८४ अतरुः। ८५ हेलुवुः । ८६ कषवे। ८७ हववः। ८८ हवलं। ८९ विवरं। ९० बिम्बं। ९१ मिरफः। ९२ चरणं। ९३ चरमं। ९४ धवरं। ९५ धमनं। ९६ प्रमादः। ९७ निगमं। ९८ उपवर्तं। ९९ निर्देशः १०० अक्षयं। १०१ संभूतं। १०२ अममं। १०३ अवदं। १०४ उत्पलं। १०५ पद्मं। १०६ संख्यं। १०७ उपगमं। १०८ गतिः। १०९ उपम्य। ११० असंख्येयं। १११ असंख्येयपरिवर्तः। ११२ अप्रमाणं। ११३ अप्रमाणपरिवर्तः। ११४ अपरिमाणां। ११५ अपरिमाणपरिवर्तः ११६ अपर्यत्तः। ११७ अपर्यतपरिवर्तः। ११८ असमत्तः। ११९ असमत्तपरिवर्तः। १२० अगणेयं। १२१ अगणेयपरिवर्तः। १२२ अतुल्यं। १२३ अतुल्यपरिवर्तः। १२४ अचित्त्यं। १२५ अचित्त्यपरिवर्तः। १२६ अमाप्यं। १२७ अमाप्यपरिवर्तः। १२८ अनभिलाप्य। १२९ अनभिलाप्यपरिवर्तः।१३० अनभिलाप्यानभिलाप्यं। १३१ अनभिलाप्यानभिलाप्यपरिवर्तः। १३२

॥२४८॥

शतं। कोटीनामयुतं। नामोध्यते। १ शतमयुतानां। नयुतं। नामोच्यते। २ शतं नयुतामां कर्करं नामोच्यते। ३ शतं कंकराणां बिम्बरं नामोच्यते। ४ शतं बिम्बराणामक्षोभ्यं नामोच्यते। ५ शतमक्षोभ्याणां विवाहो नामोच्यते। ६ शतं विवाहानामुच्छङ्गं नामोच्यते। ७ शतमुच्छङ्गानां बहुलं नामोच्यते। ८ शतं बहुलानां नागबलं नामोच्यते। ९ शतं नागबलानां टिटिलं नामोच्यते। १० शतं टिटिलानां व्यवस्थानप्रज्ञाप्तिर्नामोच्यते। ११ शतं व्यवस्थानप्रज्ञाप्तीनां हेतुहिलं नामोच्यते। १२ शतं हेतुहिलानां कारकुर्नामोच्यते। १३ शतं करफूणां हेत्विन्द्रियं नामोच्यते। १४ शतं हेत्विन्द्रियाणां समाप्तलम्भो नामोच्यते। १५ शतं समाप्तलम्भानां गणानागतिर्नमोच्यते। १६ शतं गणनागतानां नीवरणं नामोच्यते। १७ शतं नीवरणानां मुद्राबलं नामोच्यते। १८ शतं मुद्राबलानां सर्वबलं नामोच्यते। १९ शतं सर्वबलानां विसंज्ञावतिर्नामोच्यते। २० शतं विसंज्ञावतीनां सर्वसंज्ञा नामोच्यते। २१ शतं सर्वसंज्ञानां विभूतिगमं नामोच्यते। २२ शतं विभूतिगमानां तछाक्षणं नामोच्यते। २३ इति हि तछाक्षणगणनया सुमेरुपर्वतराजो लक्षनिक्षेपक्रियया परिक्षयं गच्छेत्। २४ अतोऽप्युत्तरिध्वजाग्रमणिर्नाम गणना। २५ ध्वजाग्रनिश्रावणी नाम गणना। २६ वाहनप्रज्ञाप्तिः। २७ इट्टा। २८ कुट्टा। २९ कुट्टाविता। ३० सर्वविक्षेपता। ३१ अग्रसारा। ३२ ततोऽप्युत्तरिपरमाणुरजःप्रवेशो नाम गणना। ३३

॥२४९॥

एकं। १ दश। २ शतं। ३ सहस्रं। ४ प्रभेदः। ५ लक्षं। ६ अतिलक्षः। ७ कोटिः।८ मध्यः। ९ अयुतः। १० महायुतः। ११ नयुतः। १२ महानयुतः। १३ प्रसुतः। १४ महाप्रसुतः। १५ कंकरः। १६ महाकंकरः। १७ बिम्बरः। १८ महाबिम्बरः। १९ अक्षोभ्यः। २० महाक्षोभ्यः। २१ विवाहः। २२ महाविवाहः। २३ उत्सङ्गः। २४ महोत्सङ्गः। २५ वाहनः। २६ महावाहनः। २७ तिटिभः। २८ महातिटिभः। २९ हेतुः। ३० महाहेतुः। ३१ करभः। ३२ महाकरभः। ३३ इन्द्रः।३४ महेन्द्रः। ३५ समाप्तः। ३६ महासमाप्तः। ३७ गतिः।३८ महागतिः। ३९ निज्बरजः।४० महानिम्बरजः। ४१ मुद्रा। ४२ महामुद्रा। ४३ बलं। ४४ महाबलं। ४५ संज्ञा। ४६ महासंज्ञा। ४७ विभूतः। ४८ महाविभूतः। ४९ बलाक्षं। ५० महाबलाक्षं। ५१ असंख्यं। ५२ अप्रमाणं। ५३ अप्रमेयं। ५४ अपरिमितं। ५५ अपरिमाणं। ५६ अतुल्यं। ५७ अमाप्यं। ५८ अचित्त्यं। ५९ अनभिलाप्यं। ६०

॥२५०॥

एकं। १ दश। २ शतं। ३ सहस्रं। ४ अयुतं। ५ लक्षं। ६ नियुतं। ७ कोटी। ८ अर्बदं। ९ न्यर्बुदं। १० पद्मं। ११ खर्वं। १२ निखर्वं। १३ महापद्मं। १४ शङ्कु। १५ समुद्रं। १६ मध्य। १७ अत्तः। १८ परार्धः। १९ एक। २० द्वि। २१ त्रीणि। २२ चत्वारि। २३ पञ्च। २४ षट्। २५ सप्त। २६ अष्टौ। २७ नव। २८ दश। २९ एकादश। ३० द्वादश। ३१ त्रयोदश। ३२ चतुर्दश। ३३ पञ्चदश। ३४ षोडश। ३५ सप्तदश। ३६ अष्टादश। ३७ एकोनविंशति। ३८ विंशति। ३९ एकविंशति। ४० द्वाविंशति। ४१ त्रयोविंशति। ४२ चतुर्विंशति। ४३ पञ्चविंशति। ४४ षड्विंशति। ४५ सप्तविंशति। ४६ अष्टाविंशति। ४७ एकोनत्रिंशत्। ४८ त्रिंशत्। ४९ एकत्रिंशत्। ५० द्वात्रिंशत्। ५१ त्रयस्त्रिंशत्। ५२ चतुस्त्रिंशत्। ५३ पञ्चत्रिंशत्। ५४ षट्त्रिंशत्। ५५ सप्तत्रिंशत्। ५६ अष्टात्रिंशत्। ५७ एकोनचत्वारिंशत्। ५८ चत्वारिंशत्। ५९ एकचत्वारिंशत्। ६० द्वाचत्वारिंशत्। ६१ त्रयश्चत्वारिंशत्। ६२ चतुश्चत्वारिंशत्। ६३ पञ्चचत्वारिंशत्। ६४ षट्चत्वारिंशत्। ६५ सप्तचत्वारिंशत्। ६६ अष्टाचत्वारिंशत्। ६७ एकोनपञ्चाशत्। ६८ पञ्चाशत्। ६९ एकपञ्चाशत्। ७० द्वापञ्चाशत्। ७१ त्रिपञ्चाशत्। ७२ चतुःपञ्चाशत्। ७३ पञ्चपञ्चाशत्। ७४ षट्पञ्चाशत्। ७५ सप्तपञ्चाशत्। ७६ अष्टापञ्चाशत्। ७७ एकोनषष्टिः। ७८ अष्टिः। ७९ एकषष्टिः। ८० द्वाषष्टिः। ८१ त्रिषष्टिः। ८२ चतुःषष्टिः। ८३ पञ्चषष्टिः। ८४ षट्षष्टिः। ८५ सप्तषष्टिः। ८६ अष्टाषष्टिः। ८७ एकोनषप्तति। ८८ सप्ततिः। ८९ एकसप्ततिः। ९० द्वासप्ततिः। ९१ त्रिसप्ततिः। ९२ चतुःसप्ततिः। ९३ पञ्चसप्ततिः। ९४ षट्सप्ततिः। ९५ सप्तसप्ततिः। ९६ अष्टासप्ततिः। ९७ एकोनाशीतिः। ९८ अशीतिः। ९९ एकाशीतिः। १०० द्यशीतिः। १०१ त्र्यशीतिः। १०२ चतुरशीतिः। १०३ पञ्चाशीतिः। १०४ षडशीतिः। १०५ सप्ताशीतिः। १०६ अष्टाशीतिः। १०७ एकोननवतिः। १०८ नवतिः। १०९ एकनवतिः। ११० द्विनवतिः। १११ त्रिनवतिः।११२ चतुर्नवतिः। ११३ पञ्चनवतिः । ११४ षणवतिः।११५ सप्तनवतिः। ११६ अष्टानवतिः। ११७ एकोनशतं। ११८ शतं। ११९ अर्घं। १२० अध्यर्धं। १२१ अर्धतृतीयं। १२२ अर्धुष्टं। १२३ तृतीयभाव। १२४ तृतीयांश। १२५ चतुर्थभाग। १२६ चतुर्थांश। १२७ पञ्चमभाग। १२८ पञ्चमांश। १२९ प्रथमं। १३० द्वितीयं। १३१ तृतीयं। १३२ चतुर्थं। १३३ पञ्चमं। १३४ षष्टं। १३५ सप्तमं। १३६ अष्टमं । १३७ नवमं। १३८ दशमं। १३९

॥२५१॥

परमाणुः। १ अणुः। २ लोहरजः। ३ अब्रजः। ४ शशरजः। ५ अविरजः। ६ गोरजः। ७ वातापनच्छिद्ररजः। ८ लिक्षाः। ९ यूकः।१० यवः। ११ अङ्गुलिपर्व। १२ चतुर्विंशतिगुणः। १३ हस्तः। १४ धनुःपञ्चशतानि। १५ क्रोशः। १६ योजनं। १७

॥२५२॥

प्राकृतहस्तिबलं। १ गन्धहस्तिबलं। २ महानग्रबलं। ३ वराङ्गबलं। ४ प्रस्कन्दिबलं। ५ चाणूरबलं। ६ नारायणबलं। ७

॥२५३॥

कालः। १ वेला। २ समयः। ३ क्षणं। ४ लवः। ५ मुहूर्तः। ६ ऋगिति। ७ अटिति। ८ समनत्तरं। ९ अच्छटासंघातमात्रं। १० रजनी। ११ प्रशात्तारात्रिः। १२ पूर्वरात्रः।१३ अपररात्रः। १४ प्रथमे यामे। १५ मध्यमे यामे। १६ पश्चिमे यामे। १७ प्रहरः।१८ तस्या एव रात्र्या अत्ययेन। १९ चन्द्र उदागच्छत्। २० अरुणोद्रतं। २१ घटिका। २२ नाडी। २३ प्रथमप्रहरः। २४ द्वितीयप्रहरः। २५ तृतीयः प्रहरः। २६ चतुर्थः प्रहरः। २७ पञ्चमप्रहरः। २८ सूर्योदयः। २९ दिवसः। ३० पूर्वाह्णः। ३१ मध्याह्णः। ३२ अपराह्णः। ३३ सायाह्नः। ३४ अहोरात्रं। ३५ वसतः। ३६ ग्रीष्मः। ३७ वर्षा। ३८ शरत्। ३९ हेमत्तः। ४० शिशिरः। ४१ निदाघः। ४२ ग्रीष्माणां पश्चिमे मासे। ४३ फाल्गुनः। ४४ चैत्रः। ४५ वैशाखः। ४६ ज्येष्ठः। ४७ आषाढः। ४८ श्रावणः। ४९ भाद्रपदः। ५० अश्विनिः। ५१ कार्त्तिकः। ५२ मृगशीर्षः। ५३ पौषः। ५४ माघह्। ५५ मासः। ५६ एकपक्षः। ५७ शुक्लपक्षः। ५८ कृष्णपक्षः। ५९ वर्षं। ६० संवत्सरः। ६१ संवर्तकल्पः। ६२ विवर्तकल्पंः। ६३ अत्तरकल्पः। ६४ शस्त्रात्तरकल्पः। ६५ रोगात्तरकल्पः । ६६ दुर्भिक्षात्तरकल्पः। ६७ तेजःसंवर्तनी। ६८ अप्संवर्तनी। ६९ वायुसंवर्तनी। ७० उत्कर्षः। ७१ अपकर्षः। ७२ कल्पः। ७३ महाकल्पः। ७४ भद्रकल्पः। ७५ कृतयुगं। ७६ त्रेतायुगं। ७७ द्वापरयुगं। ७८ कलियुगं। ७९ अधुना । ८० सांप्रतं। ८१ इदानीं। ८२ एतर्हि। ८३ सद्यः। ८४ भूतपूर्वं। ८६ अतिक्रात्तः। ८६ अतीतः। ८७ पूर्वात्तः। ८८ पूर्वकोटिः। ८९ अपरात्तः। ९० पूर्वकालः। ९१ अभूत्। ९२ आसीत्। ९३ तेन कालेन। ९४ तेन समयेन। ९५ वर्तमानः। ९६ प्रत्युत्पन्नः। ९७ अनागतकालः। ९८ पश्चिमकालः। ९९ आगामी। १०० भविष्यत्। १०१ दीर्घरात्रं। १०२ चिरकालं। १०३ त्र्यध। १०४ त्रिष्कालः। १०५ संध्याकालः। १०६ त्रिसंधिः। १०७ पर्व। १०८

॥२५४॥

दिक्। १ पूर्वा। २ दक्षिणा। ३ पश्चिमः। ४ उत्तरः। ५ पूर्वदक्षिणा। ६ दक्षिणपश्चिमा। ७ पश्चिमोत्तरा। ८ उत्तरपूर्वा। ९ अधः। १० ऊर्धं। ११ ऐशानी। १२ आग्नेपी। १३ नैऋती। १४ वायवी। १५ ऐन्द्री। १६ याम्या। १७ वारुणी। १८ कौवेरी। १९

॥२५५॥

संघसंग्रहाय। १ संघसुष्ठुतायै। २ संघस्य स्पर्शविहाराय। ३ दुर्मङ्कूनां पुद्गलानां निग्रहाय। ४ लज्जिनां स्पर्शविहाराय। ५ अनभिप्रसन्नानामभिप्रसादाय। ६ अभिप्रसन्नानांभूयोभावाय। ७ दृष्टधर्मिकाणामाम्रवाणां संवराय। ८ सांपरायिकाणां सेतुसमुद्घाताय। ९ ब्रह्मचर्यञ्च मे चिरस्थितिकं भविष्यति। १०

॥२५६॥

चत्वारः पाराजिका धर्माः। १ त्रयोदशः संघावशेषाः। २ पापत्तिकाः। ३ चत्वारर्प्रातदेशनीयाः। ४ संबहुलाः शैक्षधर्माः। ५

॥२५७॥

अब्रह्माच्र्यं। १ अदत्तादानं। २ बधः।३ उत्तरमनुष्यधर्मप्रलापः। ४

॥२५८॥

शुक्रविसृष्टिः। १ कायसंसर्गः। २ मैथुनाभाषणं। ३ परिचर्यासंवर्णनं। ४ संचरित्रं। ५ कुटिका। ६ महछाकः। ७ अमूलकं। ८ लैशिकं। ९ संघभेदः। १० तदनुवर्तकः। ११ कुलदूषकः। १२ दौर्वचस्यं। १३

॥२५९॥

द्वावनियतौ। १

॥२६०॥

नैसर्गिकाः पापत्तिकाः। १ प्रथमं दशकं। २ धारणं। ३ विप्रवासः। ४ निक्षेपः। ५ धावनं। ६ प्रतिग्रहः। ७ पाच्ञा। ८ सात्तरोत्तरं। ९ चैतनकानि। १० प्रत्येकं। ११ प्रेषणं। १२ द्वितीयं दशकं। १३ कौशेयं। १४ शुद्धककालकानां। १५ द्विभगः। १६ षड्वर्षाणि। १७ वितस्तिः। १८ अध्वोर्णोढिः। १९ ऊर्णापरिकर्मणः। २० जातनूपरजतस्पर्शनं। २१ नूपिकव्यवहारः। २२ क्रयविक्रयः। २३

तृतीयं दशकं। २४ पात्रधारणं। २५ पात्रपरीष्टिः। २६ वयनं। २७ उपमानवर्धनं। २८ दत्वादानं। २९ कार्त्तिकात्ययिकं। ३० सप्तरात्रविप्रवासः। ३१ वर्षाशाठयकालपरीष्टिधारणं। ३२ परिणामनं। ३३ संनिधिकारः। ३४

॥२६१॥

शुद्धप्रायश्चित्तिकाः। १ मृषा। २ ऊनवादः। ३ भिक्षुपैशुन्यं। ४ खोटनं। ५ दुष्ठुलारोचनं। ६ उत्तरमनुष्यधर्मारोचनं। ७ षट्पञ्चिकया वाचा धर्मदेशनायाः। ८ समपदोद्देशदानं। ९ संस्तुतिः। १० वितण्डनं। ११

द्वितीयं दशकं। १२ बीजग्रामभूतग्रामविनाशनं। १३ अवध्यानं। १४ आज्ञाविहेठनं। १५ मञ्चः। १६ संस्तरः। १७ निष्कर्षणं। १८ अनुप्रस्कन्धपातः। १९ आहार्यपादकारोही। २० सप्राणिकोपभोगः। २१ द्वौ वा त्रयो वा छदनपर्यापदातव्याः। २२ तृतीयं दशकं। २३ असंमताववादः। २४ अस्तमिताववादः। २५ आमिषकिञ्चित्काववादः। २६ चीवरदानं। २७ चीवरकरणं। २८ भिक्षुणीसार्थेन सह गमनं। २९ सभिक्षुणीजालयानोढिः। ३० रहसिनिषद्या। ३१ रहसि स्थानं।३२ भिक्षुणीपरिपाचितपिण्डयातोपभोगः। ३३
चतुर्थं दशकं। ३४ परंपरभोजनं। ३५ एकावसथावासः। ३६ द्वित्रिपात्रपूरातिरिक्तयहणं। ३७ अकृतनिरिक्तखादनं। ३८ कृतनिरिक्तप्रवारणं। ३९ गणभोजनं। ४० अकालभोजनं। ४१ संनिहितवर्जनं। ४२ अप्रतिग्राहितभुक्तिः। ४३ प्रणीतविज्ञापनं। ४४ सप्राणिजलोपभोगः। ४५ सभोजनकुलनिषद्या। ४६ सभोजनकुलस्थानं। ४७ अचेलदानं। ४८ सेनादर्शनं। ४९ सेनावासः। ५० उद्यूथिकागमनं। ५१ प्रहारदानं। ५२ उद्दूरणं। ५३ दुष्ठुलाप्रतिच्छादनं। ५४
भक्तच्छेदकारणं। ५५ अग्निवृत्तं। ५६ छन्दप्रत्युद्वारः। ५७ अनुपसंपन्नसहस्वप्रः। ५८ दृष्टिगतानुत्सर्गः। ५९ उत्क्षिप्तानुवृत्तिः। ६० नाशितसंग्रहः। ६१ अरक्तवस्त्रोपभोगः। ६२ रत्नसंस्पर्शः। ६३ स्नानप्रायश्चित्तिकं। ६४
तिर्यग्बधः। ६५ कौकृत्योपसंहारः। ६६ अङ्गुलिप्रतोदनं। ६७ उदकहर्षणं। ६८ मातृग्रामेण सह स्वप्रः। ६९ भीषणं। ७० गोपनं। ७१ अप्रत्युद्वार्यपरिभोगः। ७२ अमूलकाभ्याख्यानं। ७३ अपुरुषया स्त्रिया मार्गगमनं। ७४
स्त्रेपसार्थगमनं। ७५ ऊनविंशवर्षोपसंपादनं। ७६ खननं। ७७ प्रवारितार्थातिसेवा। ७८ उपश्रवगतं। ७९ शिक्षोपसंहारप्रतिक्षेपः। ८० तूष्णीविप्रक्रमणं। ८१ अनादरवृत्तं। ८२ सुरामैरेयमद्यपानं। ८३ अकालचर्या। ८४
कुलचर्या। ८५ राजकुलरात्रिचर्या। ८६ शिक्षापदद्रव्यताव्यवचारः। ८७ सूचिगृहकसंपादनं। ८८ पादकसंपादनं। ८९ अवनहः। ९० निषदनगतं। ९१ वर्षाशाटीगतं। ९२ कण्डुप्रतिच्छादनगतं। ९३ सुगतचीवरगतं। ९४

॥२६२॥

प्रतिदेशनीयानि।१ भिक्षुणीपिण्डकग्रहणं। २ पङ्क्तिवैषम्यवादानिवारितभुक्तिः। ३ कुलशिक्षाभङ्गप्रवृत्तिः। ४ वनविचयगतं। ५

॥२३६॥

निवासनेन सप्त। १ परिमण्डलनिवासनं। २ नात्युत्कृष्टं। ३ नात्यपकृष्टं। ४ न हस्तितुण्डावलम्बितं। ५ तालवृन्दकं। ६ न कुल्माषपिण्डकं। ७ न नागशीर्षक निवासनं निवासयिष्यामीति शिक्षा करणीया। ८ नात्युत्कृष्टं चीवरं। ९ नात्यपकृष्टं चीवरं। १० परिमण्डलचीवरसुसंवृतः। ११ सुप्रतिछन्नाः। १२ सुसंवृताः। १३ अल्पशब्दाः। १४ अनुत्क्षिप्तचक्षुषः। १५ युगमात्रदर्शिनः। १६ नोद्ग्रुण्ठिकया। १७ नोत्कृष्टिकया। १८ नोत्सक्तिकया। १९ नोद्यस्तिकया। २० न पर्यस्तिकया। २१ नोट्टङ्किकया। २२ नोज्जङ्किकया। २३ नोछाङ्गिकया। २४ नोत्कुटुकिकया। २५ न स्कम्भाकृताः। २६ न कायप्रचालकं। २७ न बाहुप्रचालकं। २८ न शीर्षप्रचालकं । २९ न सौढौकिकया। ३० न हस्तसंलग्निकया। ३१ नामनुज्ञाता। ३२ नाप्रत्यवेक्षासनं। ३३ न सर्वकायं। समवधाय। ३४ न पादे पादमाधाय। ३५ न सक्थनि सक्थ्याधाय। ३६ न गुल्फे गुल्पमाधाय। ३७ न संक्षिप्य पादौ। ३८ न विक्षिप्य पादौ। ३९ न विडङ्गिकया। ४० सत्कृत्य पिण्डपातं प्रतिग्रहीष्यामः। ४१ न समतित्तिकं। ४२ न समसूपिकं। ४३ सावदानं। ४४ पात्रसंज्ञिनः। ४५ नानागते खादनीये भोजनीये पात्रमुपनामयिष्यामः। ४६ नोदनेन सूपिकं प्रतिच्छादयिष्यामः सूपिकेन वा ओदनं। ४७ सत्कृत्य पिण्डपातं परिभिक्ष्यामः। ४८ नातिक्षुणकैरालोपैः। ४९ नातिमहत्तं। ५० परिमण्डलमालोपं। ५१ नानागते आलीपे मुखद्वारं विवरिष्यामः। ५२ न सालोपेन मुखेन वाचं प्रव्याहरिष्यामः। ५३ न चुच्चुकारकं। ५४ न श्शुकारकं। ५५ न थुत्थुकारकं। ५६ न फुत्फुकारकं। ५७ न जिह्वानिश्चारकपिण्डपातं भिक्ष्यामः। ५८ न सित्थपृथक्कारकं। ५९ नावर्णकारकं। ६० न गछापहारकं। ६१ न कवडच्छेदकं। ६२ न जिह्वास्फोटकं। ६३ न हस्तावलेहकं। ६४ न पात्राबलेहकं। ६५ न हस्तसंधुनकं। ६६ न पात्रसंधुनकं। ६७ न स्तूपाकृतिमवमृड्य पिण्डपातं परिभोक्ष्यामः। ६८ न सामिषेगा पाणिना उदकस्थालकं ग्रहीष्यामः। ६९ न सामिषेणोदकेनात्तरिकं भिक्षुं स्प्रक्ष्यामः। ७० नावध्यानप्रेक्षिणात्तरिकस्य भिक्षोः पात्रमवलोकयिष्यामः। ७१ न सामिषमुदकमत्तर्गृहे छोरयिष्यामस्सत्तं गृहिणमनवलोक्य। ७२ न पात्रेण विधसं छोरयिष्यामः। ७३ नानास्तीर्णपृथिवीप्रदेशे पात्रं स्थापयिष्यामः। ७४ नोत्थिताः पात्रं निर्मादयिष्यामः। ७५ न तटे न प्रपाते न प्राग्भारे पात्रं स्थापयिष्यामः। ७६ न नद्याहार्याहारिण्यां प्रतिस्र्तोतपात्रेणोदकं ग्रहिष्यामः। ७७ नोत्थितो निषणायाग्लानाव धर्मं देशयिष्यामः। ७८ न निषणो निपन्नायाग्लानाय धर्मं देशयिष्यामः। ७९ न नीचतरके आसने निषण उच्चतरके आसने निषणाया ग्लानाय धर्मं देशयिष्यामः। ८० न पृष्ठतो गच्छत्तः पुरतो गच्छते अग्लानाय धर्मं देशयिष्यामः। ८१ नोत्पथेन गच्छत्तः पथेन गच्छत अग्लानाय धर्मं देशयिष्यामः। ८२ नोद्रुण्ठिकाकृतायाग्लानाय धर्मं देशयिष्यामः। ८३ नोत्कृष्टिकाकृतायाग्लानाय धर्मं देशयिष्यामः। ८४ नोत्सक्तिकाकृतायाग्लानाय धर्मं देशयिष्यामः। ८५ न व्यस्तिकाकृतायाग्लानाय धर्मं देशयिष्यामः। ८६ न पर्यस्तिकाकृतायाग्लानाय धर्मं देशयिष्यामः। ८७ नोष्णीषशिरसे धर्मं देशयिष्यामः। ८८ न खोलशिरसे धर्मं देशयिष्यामः। ८९ न मौकीशिरसे धरं देशयिष्यामः । ९० न वेष्टितशिरसे धर्मं देशयिष्यामः। ९१ न हस्त्यानूढात्य धर्मं देशयिष्यामः। ९२ नाश्वानूढाय धर्मं देशयिष्यामः। ९३ न शिविकानूढाय धर्मं देशयिष्यामः। ९४ न पानानूढाय धर्मं देशयिष्यामः। ९५ न पादुकानूढय धर्मं देशयिष्यामः। ९६ न दण्डपाणपे धर्मं देशयिष्यामः। ९७ न छत्रपाणये धर्मं देशयिष्यामः। ९८ न शस्त्रपाणये धर्मं देशयिष्यामः। ९९ न खङ्गपाणये धर्मं देशयिष्यामः। १०० नायुधपाणये धर्मं देशयिष्यामः। १०१ न संनद्धाय धर्मं देशयिष्यामः। १०२ नाग्लाना उत्थिता उच्चारप्रस्रावं करिष्यामः। १०३ नाग्लाना उदक उच्चारप्रस्रावं खेटं सिङ्गाणकं वात्तं विरिक्तं छोरयिष्यामः। १०४ नाग्लानाः सहरितप्रदेशे उच्चारप्रस्रावं खेटं शिङ्गाणकं वात्तं विरिक्तं छोरयिष्यामः। १०५ नासाधिकं पौरुष्यं वृक्षमधिरोक्ष्याम अन्यत्रापद इति शिक्ष करणीया। १०६

॥२६४॥

संमुखविनयः। १ स्मृतिविनयः। २ अमूढविनयः। ३ पद्भूयसिकीयः। ४ तत्स्वभवैषीयः। ५ तृणस्तारकः।६ प्रतिज्ञाकारकः। ७

॥२६५॥

विनयातिसारिणी। १ देशना करणीया। २ संवरकरणीया। ३ तर्जनीयं। ४ निगर्हणीयं।५ प्रवासनीयं। ६ प्रतिसंहरणीयं। ७ उत्क्षेपणीयं। ८ नाशनीयं। ९ आपत्तिव्युत्थानं। १० परिवासः। ११ मूलपरिवासः। १२ मूलापकर्षपरिवासः। १३ मानाप्यं। १४ मूलमानाप्यं। १५ मूलापकर्षमानाप्यं। १६ चीर्णमानाप्यं। १७ आबर्हणं। १८ छन्दपरिशुद्धिः। १९

॥ २६६॥

मुक्तिकाज्ञाप्तिः। १ ज्ञाप्तिकर्म। २ ज्ञाप्तिद्वितीयं। ३ ज्ञाप्तिचतुर्थं। ४ कर्मवाचना। ५ प्रथमा कर्मवाचना। ६ द्वितीया कर्मवाचना। ७ तृतीया कर्मवाचना। ८ छापा। ९ पञ्च समयाः। १० चत्वारो निश्रयाः। ११ वृक्षमूलं। १२ पिण्डपातः। १३ पांसुकूलं।१४ पूतिमुक्तभैषज्यं। १५ पतनीया धर्माः। १६ श्रमणकारकाः। १७ पोषधः। १८ मङ्गलपोषधं। १९ आपत्योषधं। २० शलाका। २१ उपगतिः। २२ वर्षोपनायिका। २३ प्रवारणं। २४ प्रवारिकः। २५ प्रवारितं। २६ कठिनास्तरणं। २७ कठिनं। २८ कठिनास्तारकः। २९

॥ २६७॥

बुद्धं। शरणं। गच्छामि द्विपादानामप्यं। १ धर्मं शरणं। गच्छामि विरागाणामप्यं। २ संघं शरणं गच्छामि गणानामप्यं। ३

॥ २३८॥

प्राणातिपातविरतिः। १ अदत्तादानविरतिः। २ अब्रह्मचर्यविरतिः। ३ मृषावादविरतिः। ४ मद्यपानविरतिः। ५ गन्धमाल्यविलेपनवर्णकधारणविरतिः। ६ उच्चशयनमहाशयनविरतिः। ७ विकालभोजनविरतिः। ८ समन्वाहर आचार्य। ९ शृणोतु बह्दत्ता संघः। १० यावज्जीवं। ११ उछुम्पतु मां।१२ अनुशिक्षे। १३ अनुविधीये। १४ अनुकरोमि। १५

॥२६९॥

आक्रुष्टेन न प्रत्याक्रोष्तव्यं। १ रोषितेन न प्रतिरोषितव्यं। २ भण्डितेन न प्रतिभण्डितव्यं। ३ ताडितेन न प्रतिताडितव्यं। ४

॥२७०॥

प्रव्रजितः। १ उपसंपन्नः। २ श्रमणः। ३ भिक्षुः। ४ भिक्षुणी। ५ श्रामणेरः। ६ श्रामणेरिका। ७ शिक्षमाणः। ८ महछाकः। ९ शिक्षादत्तकः।१० उपासकः। ११ उपासिका। १२ पोषधिकः। १३ उपाध्यायः। १४ आचार्यः। १५ कर्मकारः। १६ रहोऽनुशासकः। १७ निश्रयदायकः। १८ पाठाचार्यः। १९ स्थविरः। २० दह्रः। २१ नवकर्मिकः। २२ वैपावृत्यकरः। २३ शिष्यः। २४ प्रशिष्यः। २५ अत्तेवासी। २६ पश्चाच्छ्रमणः। २७ मध्यः। २८ नवकः। २९ वृद्धात्तः। ३० नवात्तः। ३१ नैवासिकः। ३२ आगत्तुकः। ३३ गमिकः। ३४ आगमिकः। ३५ कालपात्रिकः।३६ संज्ञाभिक्षुः। ३७ प्रतिज्ञाभिक्षुः।३८ भिक्षुत इति भिक्षुः। ३९ भिन्नक्लेशत्वाद्भिक्षुः। ४० ज्ञाप्तिचतुर्थकर्मणोपसंपन्नो भिक्षुः। ४१

॥२७१॥

स्तेयसंवासिकः। १ नानासंवासिकः। २ असंवासिकः। ३ तीर्थिकावक्रात्तकः। ४ मातृघातकः। ५ पितृघातकः। ६ अर्हद्घातकः।७ संघभेदकः। ८ तथागतस्यात्तिके दुष्टचित्तरुधिरोत्पादाः। ९ भिक्षुणिदूषकः। १० पुरुषः। ११ स्त्री। १२ पण्डकः। १३ जातिपडकः। १४ पक्षपण्डकः। १५ आसक्तप्रादुर्भावी पण्डकः। १६ रीर्ष्यापण्डकः।१७ आपत्पण्डकः। १८ षण्ढः। १९ उभयव्यञ्जनकः। २० अङ्गुलिफणहस्तकः। २१ अनोष्ठकः। २२ चित्राङ्गः। २३ अतिवृद्धः। २४ अतिबालकः। २५ खञ्जः। २६ खेलः। २७ काण्डरिकः। २८ काणः। २९ कुणिः। ३० कुब्जः। ३१ वामनः। ३२ गलगण्डः। ३३ मूकः। ३४ बधिरः। ३५ पीठसर्पिः। ३६ श्लीपदी। ३७ स्त्रीच्छिन्नः। ३८ भारच्छिन्नः ३९ मार्गच्छिन्नः। ४० तालमुक्तः। ४१ कन्दलीच्छिन्नः। ४२ राजभटः। ४३ चौरो ध्वजबधकः। ४४ हारिद्रकेशः। ४५ हरितकेशः। ४६ अवदातकेशः। ४७ नागकेसह्ः। ४८ हरिकेश। ४९ कपिलकेशः। ५० अकेशकः। ५१ चत्तुशिरः। ५२ वन्दुशिराः। ५३ अतिस्थूलः। ५४ अतिह्रस्वः। ५५ अतिदीर्घः। ५६ कृशलकः। ५७ विकटकः। ५८ नीलच्छविवर्णः। ५९ पीतच्छविवर्णः। ६० लोहितच्छविवर्णः। ६१ अवदातच्छविवर्णः। ६२ विपाटकः। ६३ खरशीर्षः। ६४ सूकरशीर्षः। ६५ श्वशीर्षः। ६६ द्विशीर्षः। ६७ अशीर्षकः। ६८ हस्तिकर्णः। ६९ अश्वकर्णः। ७० गोकर्णः। ७१ मर्कटकर्णः। ७२ खरकर्णः। ७३ सूकरकर्णः। ७४ एककर्णः। ७६ अकर्णः। ७७ अतिवत्राक्षः। ७८ चुछाक्षः । ७९ अतिपिङ्गलाक्षः। ८० काचाक्षः।८१ स्कन्धाक्षः। ८२ बुद्बुदाक्षः। ८३ एकाक्षः। ८४ अनक्षकः। ८५ अश्वनासः। ८६ हस्तिनास्ः। ८७ गोणनासः। ८८ मर्कटनासः। ८९ खरनासः। ९० सूकरनासः। ९१ एकनासः। ९२ अनासः। ९३ हस्तिजोडः। ९४ अश्वजोडः। ९५ गोणजोडः। ९६ मर्कटजोडः। ९७ खरजोडः। ९८ सूकरजोडः। ९९ लिङ्गजोडः।१०० एकजोडः। १०१ अजोडः। १०२ हस्तिदत्तः। १०३ गोणदत्तः। १०४ अश्वदत्तः।१०५ खरदत्तः। १०६ मर्कटदत्तः। १०७ सूकरदत्तः। १०८ एकदत्तः। १०९ अदत्तः। ११० अतिग्रीवः। १११ अग्रीवः। ११२ लाङ्गुलछिन्नः। ११३ वाताण्डः। ११४ एकाण्डः। ११५ अनण्डकः। ११६ अतिकिलासी। ११७ अन्धलः।११८ जात्यन्धः। ११९ कुण्डः। १२० फक्कः।१२१ पङ्गुः। १२२ चिपिटनासः ।१२३ विरलदत्तः। १२४ दत्तुरः। १२५ केकरः।१२६ टोरक्षः। १२७ पिच्चडः। १२८ वक्रनितम्बः।१२९ तुन्दिलः।१३० संकुचितः।१३१ खक्खलः। १३२ जडः। १३३ गिछापेट्टः। १३४ लम्बोदरः। १३५ पुरुषानुकृतिस्त्री। १३६ ख्यनुकृतिपुरुषः। १३७ पापलक्षणं। १३८ श्वमुखः। १३९ भिन्नकल्पद्वीपात्तरजह्।१४० कर्णप्रावरणः। १४१ एकनखः। १४२ समुद्रकलेखः। १४३ पक्षहतः। १४४ लिङ्गशिरा। १४५ गुल्मकेशः। १४६ अत्तःकुब्जः। १४७ बहिकुब्जः। १४८ द्विकुब्जः। १४९ सहिताङ्गुलिः। १५० अनङ्गुलिः। १५१ षडङ्गुलिः।१५२ पक्ष्माक्षः। १५३ नकुलाक्षः। १५४ किम्पिलाक्षः। १५५ विपराताक्षः। १५६ मिलिताक्षः। १५७ शिक्षाक्षः। १५८ अक्षाक्षः। १५९ अक्षिशालाः। १६० अक्षिशस्त्रः। १६१ अक्षिविचर्चिकः। १६२ अक्षिदर्द्रुः। १६३ राजीकर्णः। १६४ अण्डलाङ्गुलप्रतिच्छन्नः। १६५ मूढः। १६६ एकपादः। १६७ एकहस्तः। १६८ अहस्तः। १६९ अपादः। १७० कष्मीलिताक्षः। १७१ संभिन्नव्यञ्जना। १७२ सदाप्रस्रवणी। १७३ अलोहिनी। १७४ नैमित्तिकी। १७५ व्यञ्जनं परिवर्तते। १७६

॥२७२॥

संघाटौ। १ उत्तरासङ्गः। २ अत्तर्वासः। ३ संकक्षिका। ४ प्रतिसंकक्षिका। ५ निवासनं। ६ प्रतिनिवासनं। ७ केशप्रतिग्रहणं। ८ स्नात्रशाटकं। ९ निषदनं। १० कण्डूप्रतिच्छदनं। ११ वर्षाशाटिचीवरं। १२ परिष्कारचीवरं। १३

॥२७३॥

पात्रं। १ कुपात्रं। २ शिक्यं। ३ पात्रपोणिकः। ४ पात्रकाटकं। ५ चकोरकं। ६ त्रयुमण्डलकं। ७ खक्खरं। ८ सरकं। ९ भैषज्यसरावकं।१० कलाचिका। ११ पात्रवश्यापकं। १२ मुखपोच्छवं। १३ कुण्डिका। १४ वर्धनिका। १५ प्रतिग्रहः। १६ क्षम्पणं। १७ मेलन्दुक। १८ पूला। १९ मन्डपूलः। २० उपानत्। २१ पादवेष्तनिका। २२ सूची। २३ सूचीगृहकं। २४ मुद्रा। २५ जिह्वानिर्लेखनिका। २६ शस्त्रकं। २७ काकचञ्चुकं। २८ कुक्कुटपक्षकं। २९ छत्रं। ३० सूर्यकात्तः। ३१ चन्द्रकात्तः। ३२ नमतं। ३३ कोचवकं। ३४ प्रवारकं। ३५ चिलिमिनिका। ३६ विरन्निका। ३७ विधननं । ३८ मशकवरणं। ३९ बिम्बोपधानं। ४० तूलिका। ४१ चतुरश्रकं। ४२ कायबन्धनं। ४३ पट्टिका। ४४ लोठका। ४५ अष्टुञ्चकं। ४६ गुरुचिका। ४७ वेणिः। ४८ लम्पकं। ४९ कुसुलकं। ५० कायोद्घर्षणं। ५१ मशककुटी। ५२ खोल। ५३ कोलाहलस्थविकः। ५४ चीवरवृसिका। ५५ करकं। ५६ कुण्डलकं। ५७ कटाहकं। ५८ अपोद्रोणिकः। ५९ अङ्गारस्थापनशकटिका। ६० पचनिका। ६१ कफलिका। ६२ कटच्छुः। ६३ भैषज्याञ्जननालिका। ६४ शुक्तिः। ६५ कुतुपं। ६६ कच्छपुटं। ६७ लवणपातलिका। ६८ श्लेष्मकटाहकं। ६९ परिस्रावणं। ७० खछाकं। ७१ कुण्डिका। ७२ पर्मकनकं। ७३ रवणकं। ७४ मोचनपट्टकं। ७५ दण्डपोणां। ७६ धारणपात्रं। ७७ सरकं। ७८ पानीयस्थालकं। ७९ धनुपारपट्टकं। ८० अयस्पिण्डं। ८१ शृङ्गलिक। ८२ नेत्रिकं। ८३ नस्तकरणं। ८४ कठिनं। ८५ कत्तारिकः। ८६ चर्पटकं। ८७ कुठारिका। ८८ अञ्जनशलाका। ८९ चीवरवंशः। ९० खट्टा। ९१ पीठिका। ९२ प्रतिपादकं। ९३ अजपदकदण्डः। ९४ नागदत्तक। ९५ दर्विका। ९६ स्फिजं। ९७ कर्मारभण्डिका। ९८ नापितभाण्डं। ९९ घटभेदनकं। १०० कर्परः। १०१ उदकभाण्डः। १०२ पादाधिष्ठानं। १०३

॥२७४॥

विहारोद्देशकः। १ भक्तोद्देशकः। २ यवागूचारकः। ३ खाद्यकचारकः। ४ फलचारकः। ५ यत्किञ्चिच्चारकः। ६ भाण्डगोपकः। ७ भाण्डभाजकः। ८ वर्षाभाटीगोपकः। ९ चीवरगोपकः। १० चीवरभाजकः। ११ उपधिवारिकः १२ प्रेषक। १३ भाजनवारिकः। १४ पानीयवारिकः। १५ प्रासादिवारिकः। १६ परिषण्डावारिकः। १७ शयनासनवारिकः। १८ मुण्डशयनासनवारिकः। १९ छण्डिकावारिकः। २०

॥२७५॥

आर्यसर्वास्तिवादाः। १ मूलसर्वास्तिवादाः। २ काश्यपीयाः। ३ महीशासकाः। ४ धर्मगुप्तः। ५ बाहुश्रुतीयाः। ६ ताम्रशाटीयाः। ७ विभज्यवादिनः। ८ आर्यसंमतीयाः। ९ कौरुकुछाकाः। १० आवत्तकाः। ११ वात्सीपुत्रीयाः। १२ महासंघिकाः। १३ पूर्वशैलाः। १४ अपरशैलाः। १५ हैमवताः। १६ लोकोत्तरवादिनः। १७ प्रज्ञाप्तिवादिनः।१८ आर्यस्थाविराः।१९ महाविहारवासिनः। २० जेतवनीयाः। २१ अभयगिरिवासिनः। २२

॥२७६॥

प्रव्रज्यावस्तु। १ पोषधवस्तु। २ वर्षावस्तु। ३ प्रवारणवस्तु। ४ कठिनवस्तु। ५ चीवरवस्तु। ६ चर्मवस्तु। ७ भैषज्यवस्तु। ८ कर्मवस्तु। ९ प्रतिक्षयावस्तु। १० कालाकालसंपद्वस्तु।११ भूम्यत्तरस्थचरणवस्तु। १२ परिकर्मणवस्तु।१३ कर्मभेदवस्तु। १४ चक्रभेदवस्तु। १५ अधिकरणवस्तु।१६ शयनासनवस्तु। १७

॥२७७॥

संघकल्पः। १ पुद्गलकल्पः। २ परिस्रावकल्पः। ३ अहोरात्रकल्पः। ४ उदपानकल्पः। ५

॥२७८॥

अभिक्षुः। १ अश्रमणः। २ अशाक्यपुत्रीयः। ३ ध्वस्यते भिक्षुभावात्। ४ हतमस्य भवति श्रामण्यं। ५ ध्वस्तं। ६ मथितं। ७ पतितं। ८ परजितं। ९ अप्रत्युद्वार्यमस्य भवति श्रामण्यं। १० तद्यथा तालो मस्तकच्छिन्नः। ११ अभव्यो हरितत्वाय। १२ दुःशीलः। १३ पापधर्मः। १४ अत्तपूति अवस्रुतः। १५ कशंबकजातः। १६ शङ्खस्वरसमाचारः। १७ अश्रमणः श्रमणप्रतिज्ञाः। १८ अब्रह्मचारी ब्रह्मचारीप्रतिज्ञाः। १९ शीलविपन्नः। २० दृष्टिविपन्नः। २१ आचारविपन्नः। २२ आजीवविपनः। २३ शिक्षाभ्रष्टः। २४

॥२७९॥

गन्धकुटी। १ विहारः। २ लयनं। ३ वर्षकः। ४ गण्डी। ५ गण्डीकोटनकं। ६ वेलास्क्रं। ७

॥२८०॥

और्णकवासः। १ शाणकं। २ क्षौमकं। ३ दीकूलकं। ४ कोटम्बकं। ५ कर्पास्कं। ६ कौशेयकं। ७ अंशुकं। ८ पट्टकं। ९ पटः। १० पटकः। ११ शाटकं। १२ प्रवरः । १३ अमिलः। १४ कृमिलिकः। १५ कृमिवर्णा। १६ सौमिलिका। १७ काशिकसूक्ष्म। १८ समवर्णः। १९ दुर्वर्णः। २० अपरात्तकः। २१एरकं। २२ मेरकं। २३ स्यन्दरकः। २४ मन्दुरकं। २५ मृतपरिष्कारः। २६ शमसामत्तकं। २७ युग्म। २८ द्विपुटसंघाटी। २९ त्रिपुटसंघाटी। ३० वटिक। ३१ चीवरश्रेणी। ३२ आनन्दपट्टिकः। ३३ फलकः। ३४ कण्डूमिक। ३५ उपनिश्रवः। ३६ आश्रयणीयं। ३७ कल्पिकं। ३८ उत्कचः। ३९ प्रकचः। ४० रोमपादः। ४१

॥२८१॥

जानत्तं पृच्छत्ति। १ जानतोऽपि न पृच्छत्ति। २ काले पृच्छति। ३ कुलपर्यायेन शलकचर्या ते। ४ कालातिक्रात्ते न पृच्छति। ५ अर्थोपसंहितं। पृच्छति। ६ अनर्थोपसंहितं न पृच्छति। ७ शिक्षापदप्रज्ञाप्तिः। ८ अस्यामुत्पत्ती। ९ अस्मिन्निदाने। १० अस्मीं प्रकरणे। ११ अस्मिं वस्तुनि। १२ प्रज्ञाप्तिः। १३ अनुप्रज्ञाप्तिः। १४ प्रतिक्षेपः। १५ अभ्यनुज्ञा। १६ प्रातिमोक्षः। १७ दक्षिणीयः। १८ सब्रह्मचारी। १९ भदत्तः। २० आयुष्मान्। २१आपत्तिः। २२ पापत्तिका। २३ स्थूलात्ययः। २४ दुष्कृतं। २५ प्रविष्टः स्पर्शस्वीकृती। २६ प्रस्रावकरणे प्रस्रावकरणस्य मुखे वर्चोमार्गे वा। २७ अदत्तस्य। २८ पञ्चमाषकादेः। २९ स्तेयचित्तेन। ३० मनुष्यगतिपरिगृहीतस्य। ३१ तत्तत्संज्ञाः। ३२ हरणहारणयोर्दूतेनापि। ३३ जीवितोपरोधे तच्चित्तेन। ३४ मनुष्यगतेः। ३५ मानुष्यविग्रहः। ३६ विनिधायसंज्ञा। ३७ तत्संज्ञायाः। ३८ उत्तरमनुष्यधर्मयुक्ततोक्तवर्तमानः। ३९ परावगमे। ४० अनापत्तिः। ४१ आदिकर्मिकः। ४२ उन्मत्तकः। ४३ विक्षिप्तचित्तः। ४४ वेदनाभिन्नः। ४५ प्रयोगिकः। ४६ गुर्वी। ४७ लघ्वी। ४८ सावशेषा। ४९ निरवशेषः। ५० आसप्तमं युगमुपादाय। ५१ पात्रनिकुब्जनं। ५२ साशङ्कं। ५३ सप्रतिभयभैरवसंमतं। ५४ षड्वार्गिकाः। ५५ विचटनं। ५६ आकोटनं। ५७ धावयेत्। ५८ रञ्जयेत्। ५९ आकोटयेत्। ६० गृहव्याकुलिका। ६१ पूरणद्वितीया। ६२ घण्टावघोषणं। ६३ कार्षापणं। ६४ माषकं। ६५ संप्रजानमृषावादः। ६६ आगमकः। ६७ आज्ञापकः। ६८ समग्रः। ६९ व्यग्रः। ७० प्र्वचरमः। ७१ मृतवैभवाद्रुक्। ७२ सार्धविहारी। ७३ प्रतिबन्धः। ७४ उत्कुटुकस्थः। ७५ अत्तःसीम। ७६ कृतेदंवेषां। ७७ पञ्चमण्डलकेन वन्दनं कृत्वा। ७८ प्रगृहीताञ्जलिः।७९ संघादीनः। ८० पुराकल्पः। ८१ हैमत्तिकः। ८२ ग्रीष्मः। ८३ वार्षिकः। ८४ मितवार्षिकः। ८५ दीर्घवार्षिकः। ८६ पोषधस्थापनं। ८७ चूर्णं। ८८ जोत्तकः। ८९ उदकभ्रमः। ९० कुरुविन्दः। ९१ लयनपरिहारः। ९२ उत्थकारकः। ९३ दत्तकाष्ठं। ९४ आरोचनं। ९५ अरुणः। ९६ नीलारुणः। ९७ पीतारूणः। ९८ ताम्रारुणः। ९९ नेपवृयं। १०० तीर्थिकावमथः। १०१ अर्वाक्। १०२ निमित्तविपर्यायः। १०३ प्रणिधिकर्म। १०४ कलहकारः। १०५ अवसारणं। १०६ प्रापश्चित्तिकः। १०७ शुद्धपापत्तिकः। १०८ नैः सर्गिकापत्तिः। १०९ काकोत्तारसमर्थः। ११० चतुष्कुम्भिकया सर्पति। १११ परिभावितं। ११२ संकारः। ११३ संमार्जनी। ११४ सेचनं। ११५ भृकुटिः। ११६ विलोमप्रतिलोम। ११७ परित्रनः। ११८ षड् धर्मः। ११९ षडनुधर्माः। १२० प्रतिग्रहः। १२१ अनुषङ्गः। १२२ अत्तरायिकधर्माः। १२३ उत्थानं। १२४ अविगोपितः। १२५ प्रकृतिस्थः। १२६ रथकारः। १२७ संबाधप्रदेशः । १२८ व्रणसामत्तकः। १२९ न गोलोमकं केशश्छेदयेत्। १३० मुण्डना। १३१ द्यङ्गुलवर्तः। १३२ प्रतिबलो भवति। १३३ आ त्रयात्। १३४ सातिसारो भवति। १३५ शौटीरः। १३६ उच्छर्करः। १३७ करण्डकः। १३८ वहिःसंवृतः। १३९ अत्तर्विशालः। १४० जालवातायनं। १४१ चक्रिका। १४२ कपोतमला। १४३ कटुकतैलं।१४४ आयसदर्विका। १४५ पादधावनिका। १४६ कूर्माकृतिखरः। १४७ कुत्तयलका। १४८ तलकोपरि। १४९ ज्येष्ठः। १५० मध्यः। १५१ कनीयान्। १५२ जनपदचारिका। १५३ कर्वटका। १५४ उपनिमत्रणं। १५५ अवध्यापति। १५६ क्षिपति। १५७ विपाचयति। १५८ शुल्कः। १५९ कर्मदानं। १६० संवरनूढह्। १६१ ओशटुकं। १६२ मौनल। १६३ एहि स्वागतः। १६४ बलादुपक्रात्तः। १६५ आमृशति। १६६ परामृशति। १६७ आलम्भनं। १६८ तरपुटः। १६९ प्रतिस्रोतः। १७० आलिङ्गमं। १७१ कपर्दक। १७२ काकणि। १७३ माषकः। १७४ कार्षापणः। १७५ चीवरभण्डिकः। १७६ चीवरकरण्डकं। १७७ गर्भपातनं। १७८ अधिवासनं। १७९ मञ्चः। १८० पीठः। १८१ घटः। १८२ घटिका। १८३ करकिणी। १८४ कुण्डिका। १८५ कल्पिकः। १८६ परिष्वजनं। १८७ घट्टनं। १८८ भार्या। १८९ प्रणयः। १९० प्रकटः। १९१ परिपाटिः। १९२ हरति प्रत्याहरति। १९३ आकर्षणं। १९४ पाटपाटिकः। १९५ व्यामः। १९६ हस्तः। १९७ वितृस्तिः। १९८ अङ्गुलिः। १९९ अन्यथाभागीयः। २०० छन्दपोषधमारोचयति आरोचितं च प्रवेदयते। २०१ अनुध्वंसनं। २०२ प्रतिवस्तु। २०३ उधृतकठिनं। २०४ कठिनास्तारः। २०५ संकल्पितमार्गणं। २०६ छन्ददायकः। २०७ अधिकरणं। २०८ संनिहितं। २०९ अप्ररोहणधर्मकः। २१० कुलप्रतिसंवेदकः। २११ ओशिरिकः। २१२ गोलः। २१३ टिव्यकः। २१४ पणितकं वध्नत्ति। २१५ अह्रासः। २१६ सांयमनिकः। २१७ क्रियाकारः। २१८ परिमार्जनं। २१९ प्रस्फोटनं। २२० कोटकः। २२१ अत्तर्वर्षा। २२२ छिन्नवार्षिकः। २२३ अवार्षिकः। २२४ खण्डफुछाः। २२५ लीलायितत्वं। २२६ संतानबाहुल्यं। २२७ धर्मपणनं। २२८ विप्रवादनं। २२९ पुटकं। २३० उपनिमत्रणं। २३१ पूतिमुक्तः। २३२ कालिक्ः। २३३ यामिकः। २३४ सप्ताहिकं। २३५ यावजीविकं। २३६ खेटकटाहकं। २३७ कुञ्चिका। २३८ शूर्पकः। २३९ कुण्डलकं। २४० वरत्त्वं। २४१ पैलोत्तिकं।२४२ फुप्फुसः। २४३ वलेन अनुप्रस्क्रन्द्य। २४४ उदकदत्तः। २४५ धनक्रीतं। २४६ ध्वजहूता। २४७ छन्दवासिनी। २४८ पटवासिनी। २४९ समजीविकः। २५० पितृरक्षिता। २५१ मातृरक्षिता। २५२ भ्रातृरक्षिता। २५३ भगिनीरक्षिता। २५४ श्वशुररक्षिता। २५५ श्वश्रूरक्षिता। २५६ जातिरक्षिता। २५७ गोत्ररक्षिता। २५८ मालगुणपरिक्षिप्तः। २५९ तत्क्षणिका। २६० आवाहः। २६१ विवाहः। २६२ कायसंसर्गः। २६३ परिध्वजमात्रं। २६४ द्वपद्वयसमापत्तिः। २६५

॥२८२॥

नन्दः। १ उपनन्दः।२ पुनर्वसुः। ३ छन्दः। ४ अश्वकः। ५ उदायो। ६

॥२८३॥

अङ्कधात्री। १ क्षीरधात्री। २ मलधात्री। ३ क्रीडनिकधात्री। ४

॥२८४॥

व्याधिरोगः। १ परिदाहः। २ व्रणं। ३ गण्डः। ४ श्राविक्ः। ५ कुष्ठं। ६ विस्फोटः।७ किटिभः। ८ दर्द्रुः। ९ किलासं। १० विचर्चिका। ११ कण्डूः। १२ पामा। १३ कच्छुः। १४ विषूचिका। १५ आध्मानः। १६ हिक्का। १७ राजपक्ष्मं। १८ क्षयव्याधिः। १९ भ्रमः। २० कासः। २१ श्वासः। २२ शोषः। २३ लोहलिङ्गः। २४ अपस्मारः। २५ वैसर्पः। २६ अङ्गभेदः। २७ गुल्मः।२८ पाण्डुरोगः। २९ क्षतः।३० संभिन्नव्यञ्जनं। ३१ अटक्करः। ३२ भगंदरः। ३३ भस्मकः। ३४ अर्शा। ३५ छर्दिः। ३६ मुत्ररोधः। ३७ श्लीपदः। ३८ क्लमः। ३९ अङ्गदाहः। ४० पार्श्वदाहः। ४१ अस्थिभेदः। ४२ संचारव्याधिः। ४३ ज्वरः। ४४ पित्तं। ४५ रुधिरं। ४६ प्रज्वरः। ४७ एकाहिकः। ४८ द्वैतीयकः। ४९ त्रैतीयकः। ५० चातुर्थकः। ५१ नित्यज्वरः। ५२ विषमज्वरः। ५३ संनिपातः। ५४ अतिसारः। ५५ प्रमेहः। ५६ रजतं। ५७ उत्फिका। ५८ उव्यधः। ५९ सिध्म। ६० सितपुष्पिकं। ६१ श्वित्रं। ६२ कम्पः। ६३ बहिरायाम। ६४ वातप्रतोदः। ६५ मन्दस्तम्भः। ६६ कामला। ६७ काचपटलं। ६८ संन्यास। ६९ ईतिः। ७० उपसर्गः। ७१ पिटकः। ७२ मूत्रकृच्छ्रं। ७३ टुकोदरः। ७४ जलोदरः। ७५ आसिकापण्दकः। ७६ गन्थानं। ७७ नेत्रं। ७८ कुतपं। ७९ गोणी। ८० विशदं। ८१

॥महाव्युत्पत्तिसमाप्ततेति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project