Digital Sanskrit Buddhist Canon

Mahāparinirvāṇa sūtram

Technical Details
mahāparinirvāṇa sūtram

1|1 evaṃ mayā śrutam |

2 ekaṃ samayaṃ bhagavā ( n) rāja gṛhe vihara (ti) gṛdhrakūṭe parvate | tena khal(u samayena rājā māgadho 'jātaśatrur vaidehīpu)tro vṛjibhiḥ sārdhaṃ prativiruddhaḥ |

3 sa evaṃ pariṣa di vācaṃ (bhāṣate ) | aham imān vṛjīn ṛddhāṃś) ca sphī(tāṃśca kṣemāṃś ca subhikṣāṃś cākīrṇabahujanama) nuṣyāṃś cotsādayiṣyāmi vināśayiṣyāmy anayena vyasanam) āpādayiṣyāmi |

4 atha rājā mā(gadho 'jātaśatrur vaidehīputro varṣākāraṃ br )āhamaṇamagadhamahāmātram āmantrayate |

5 ehi tvaṃ varṣākāra yena bhagavāṃs tenopasaṃkrama | upetyāsmā (kaṃ vacanena) bhagavataḥ pādau śirasā vandasvā) | pābādhatāṃ ca pṛcchālpātaṇkatāṃ ca laghūttahānatāṃ ca yā trāṃ ca balaṃ ca (su)khaṃ cānavadya(tāṃ ca sparśavihāratāṃ ca | )

1|6 ( evaṃ ca vada | rājā) māgadho 'jātaśatrur vaidehīputro vṛjibhiḥ sārdhaṃ prativiruddhaḥ | sa evaṃ pariṣadi vācaṃ bhāṣ(ate | aham imān vṛjīn ṛddhāṃś ca sphītāṃś ca kṣemāṃś ca ) subhikṣāṃś cākīrṇabahujanamanu(syāṃ)ś co (tsā)day(i)ṣyām(i) vināśayiṣyām(y) anayena vyasan(am āpādayiṣyāmi | )

7 (kiṃ) bhagavān āmantrayate | yathā varṣā)kāra sa bhagavāṃ vyākaroti tathaiv(odgṛhāṇa | tat kasmād)dhetoḥ | ) (a) vitathāvā(d)i(n)o hi bha(va)nti (tathāgatāarhantaḥ samyaksaṃbuddhāḥ | )

8 (evaṃ) deveti varṣākāro brāhma)ṇamagadhamahāmātro rājño mā(gadhasyājātaśatror vaidehīputrasya pratiśrutya) sarvaśvetaṃ vaḍab(ā)ratham abh(i)ruhy (a) .. .. .. .. .. .. .. .. .. ... .. .. .. ... .. (rājagṛhān niryāti bhagavato 'ntikenopadarśanāya bhagava) ntaṃ paryupāsanāyai | tasya yāv(ad yānasya bhūmis tāvad yānena gatvā yānād avatīrya padbhyām eva gṛdhrakūṭaṃ parvatam abhiruhya yena bhagavāṃs tenopajagāmopetya) bhagavatā sārdhaṃ (saṃmukhaṃ saṃmodanīṃ saṃraṃjanīṃ vividhāṃ kathāṃ vyatisāryaikānte nyaṣīdat | )

1|9 (ekānte niṣaṇṇo varṣākāro brāhmaṇamagadhamahāmā)tr(o) bhagava(n)tam ida(mavocat |)

10 (rājā)māgadho 'jātaśatrur vaidehīputro bhagavataḥ pādau śirasā vandaty alpābādhatāṃ ca pṛcchaty alpātaṇkatāṃ ca) pūrvavad yāv(at sparśa)vihāratāṃ ca |

11 su(khī bhavatu varṣākāra rājā māgadho 'jātaśatrur vaidehīputras tvaṃ ca | )

12 (rājā) bhadanta māgadho 'jātaśatrur vaidehīputro vṛjibhiḥ sārdhaṃ) prativiru(ddhaḥ | sa evaṃ) pariṣadi vācaṃ bh(āṣate | aham imān vṛjīn ṛddhāṃś ca sphītāṃś ca kṣemāṃś ca subhikṣāṃś cākīrṇabahujanamanusyāṃś cotsādayiṣyāmi vināśayi) ṣyāmy an (anyena vya)sanam āpādayiṣ(y)ā(mi)

13 (kiṃ) bhagavāṅ gautama āmantrayate | )

14 (ekam ahaṃ varṣākāra samayaṃ vṛjiṣu janapadeṣu viharāmi cāpāle) (c)aitye) | tatra ma(yā vṛjīnāṃ) saptāparihā(ṇīyā) dharmā deśitāḥ | yāvac) ca varṣākāra vṛjaya imān saptāparihāṇīyān dharmān samādāya vartīṣyante vṛjiṣu ca saptāparihā) ṇīyā (dha)rmāḥ sandrakṣy(ante vṛddhir eva vṛjīnāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ |)

1|15 (evam) ahaṃ bhadantāsya bhagavato gautamasya saṃkṣiptena) bhā(ṣi)tasyāvi(bhaktasya vistareṇārthaṃ nājānāmi | bhagavān gautamo saṃkṣiptena bhāṣitasyārthaṃ vibhaktaṃ vistareṇa bhāṣeta | evam ahaṃ bhagavato gautama) sya saṃkṣiptena bhāṣitasya vibha(aktaṃ vistareṇārthaṃ sādhu evājñāsyāmi | )

16 (tena ) khalu samayenāyuṣmān ānando bhagavataḥ pṛṣṭhataḥ sthito bha)gavantaṃ vījayamānaḥ | tatra bhaga (vān āyuṣmantam ānandam āmantrayate | )

17 (kiṃ nu tvayānanda śrutaṃ vṛjayo 'bhīkṣṇasannipātā abhīkṣṇaṃ sannipātabahulāviharanti | )

18 (śrutaṃ me bhadanta vṛjayo 'bhikṣṇasannipātā abhīkṣṇaṃ sannipātabahulā viharanti | )

19 (yāvac) ca varṣākāra vṛjayo 'bhīkṣṇasannipātā abhīkṣṇaṃ sannipātabahulā vihariṣyanti vṛddhir eva vṛjīnāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

20 (kiṃ nu tvayānanda śrutaṃ vṛjayaḥ samagrāḥ sannipatanti samagrā vyuttiṣṭhanti samagrā vṛjikaraṇīyāni kurvanti | )

21 (śrutaṃ me bha) danta vṛjayaḥ sama(grāḥ sannipatanti samagrā vyutthiṣṭhanti samagrā vṛjikaraṇīyāni kurvanti | )

1|22 (yāvac) ca varṣākāra vṛjayaḥ samagrāḥ sannipatiṣyanti sama ) grā vyutthāsyanti (samagrā vṛjikaraṇīyāni kariṣyanti vṛddhir eva vṛjīnāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

23 (kiṃ nu tvayānanda śrutaṃ vṛjayo 'pra) ṇihitaṃ na praṇi(dadhati praṇihitaṃ ca na samucchindanti yathāprajñaptaṃ vṛjidharmaṃ samādāya vartante | )

24 (śrutaṃ me bhadanta vṛjayo 'praṇihitaṃ na praṇidadhati praṇihi) taṃ ca na samucchin(da)n(ti yathāprajñaptaṃ vṛjidharmaṃ samādāya vartante | )

25 (yāvac) ca varṣākāra vṛjayo 'praṇihītaṃ na praṇidhāsyanti praṇihitaṃ ca na samucchetsyanti yathāprajñaptaṃ) vṛjidharmaṃ samādā(ya vartiṣyante vṛddhir eva vṛjīnāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

26 ( kiṃ nu) tvayānanda śrutaṃ yās tā vṛjīnāṃ vṛjiprajāpatyo) vṛjikumārikāś) ca pitṛrakṣitā mātṛrakṣitā bhrātṛrakṣitā bhaginīrakṣitāḥ śvaśurarakṣitāḥ śvaśrurakṣitā jñātirakṣitā gotrarakṣitāḥ saparidaṇḍāḥ sasvāmikāḥ kan)yāḥ paraparigṛ(hītā antaśo) mālāguṇaparikṣiptā api tadrūpāsu) na sa (hasā cāritram āpadyante | )

1|27 (śrutaṃ me bhadanta vṛjayo yā)s tā vṛjīnāṃ vṛji(p)r(ajāpatyo vṛjikumārikāś ca pitṛrakṣitā mātṛrakṣitāḥ pūrvavad yāvad antaśo mālāguṇaparikṣiptā a ) pi tadrūpā( su na sahasā) cāritram āpadya(nte | )

28 (yāvad)ca varṣākāra vṛjayo yās tā) v(ṛ)jīnāṃ vṛji(prajāpatyo vṛjikumārikāś ca pūrvavad yāvad antaśo mālāguṇaparikṣiptāapi) tadrūpāsu na sa (hasā cāritram āpatsyante vṛddhir eva ) vṛjīnāṃ (pratikāṃkṣitavyā kuśalāṇāṃ dharmāṇāṃ na parihāṇiḥ | )

29 (kiṃ nu tvayānanda śrutaṃ vṛjayo ye) te vṛjīnāṃ vṛjimah(allakās tān satkurvanti gurukurvanti mānayanti pūjayanti teṣāṃ vacanaṃ śrotavyaṃ manyante |)

30 (śrutaṃ me bhadanta vṛja) yo ye te vṛ(jīnāṃ vṛjimahallakās tān satkurvanti gurukurvanti mānayanti pūjayanti teṣāṃ vacanaṃ śrotavyaṃ manyante | )

1|31 (yāvac) ca varṣākāra vṛjayo ye te vṛjīnāṃ vṛjimahallakās tān satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti teṣāṃ vacanaṃ śrota)vyaṃ ma (ṃ)sy(ante) v(ṛ)ddhir eva vṛjīnāṃ prati(kāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ |)

32 (kiṃ nu tvayānanda śrutaṃ vṛjayo ye te ) vṛjīnāṃ caturdikṣu vṛjicaityās tān satkurvanti gurukurvan)ti mānayanti pūjayanti teṣāṃ ca pau(rāṇaṃ cihnavṛttaṃ na samucchindanti | )

33 (śrutaṃ me bhadanta vṛjayo ye te vṛjīnāṃ caturdikṣu vṛjicaityās tān satkurvanti gurukurvanti mānayanti pūjayan) ti teṣāṃ ca paurāṇaṃ cih(n)avṛttaṃ (na samucchindanti | )

34 (yāvac) ca varṣākāra vṛjayo ye te vṛjīnāṃ caturdikṣu vṛjicaityās tān satkari)ṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti teṣāṃ ca paurāṇaṃ cihnavṛttaṃ na ) samu(cchet)sya (n)ti vṛddhir eva vṛjīnāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇā(ṃ) na parihāṇi(ḥ) |

35 (kiṃ nu tvayānanda) śrutaṃ vṛjīnām arhatā( m anti)ke tīvracetasa ārakṣāsmṛtiḥ pratyupasthitā kaccid anāgatāś cārhanta āgaccheyur āgatāś cābhirameraṃs te ca na vihanyerañ cīvarapiṇḍapā(taśayanāsanaglā) napratyayabhaiṣajyapariṣkāraiḥ |

1|36 śrutaṃ me bhadanta vṛjīnām arhatām antike tīvracetasa ārakṣāsmṛtiḥ pratyupasthitā kaccid anāgatāś cārhanta āra (ccheyur āgatāś cā)bhirameraṃs te ca na vihanyerañ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ |

37 yāvac) ca varṣākāra vṛ(jī)nām arhatām antike tīvra cetasa (ārakṣāsmṛtiḥ) pratyupasthitā bhaviṣyati kaccid anāgatāś cārhanta āgaccheyur āgatāś cābhiramera(ṃ)s te ca na vihanyerañ cīvara piṇḍapātaśayanāsanaglānapratyayabhai ṣajyapariṣkā(rair vṛddhir eva vṛjī) nāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ |

38 yāvac) ca varṣākāra vṛjaya imān saptāparihāṇīyān dharmān samādāya vartiṣyante vṛjiṣu ca saptāparihā(ṇīyādharmāḥ sandrakṣyan)te vṛddhir eva vṛjīnāṃ pratikāṃkṣi tavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ |

1|40 ekaikena tāvad bho gautamāṅgena samanvāgatā | vṛjayo 'gamanīyāḥ syū rājño māga(dhasyājātaśa)tror vaidehīputrasya kaḥ punar vādaḥ sarvaiḥ |

41 hanta bho gautama gamiṣyāmo bahukṛtyāḥ smo bahukaraṇīyāḥ |

42 yasyedānīṃ varṣākāra kāla(ṃ) manyase |

43 atha varṣākāro brāhmaṇa magadhamahāmātro bhagavato bhāṣitam abhinandyānumodya bhagavato 'ntikāt prakrāntaḥ |

2|1 tatra bhagavān (āyuṣmantam ānandam āmantrayate | yāvanto bhikṣavo gṛdhra) kūṭaparvatam upaniśritya) viharanti tān sarvān upasthānaśālāyāṃ (sannipātaya | )

2 (evam bhadantety) āyuṣmān ānando bhagavataḥ pratiśrutya yāvanto bhikṣavo gṛdhrakūṭaṃ parvata(m upaniśritya) viharanti tān sarvān upasthānaśālāyāṃ sannipātayitvā yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte 'sthāt | ekānt(a) sthit(a)ā(yuṣmān ānando) bhagavantam idam avocat |

3 yāvanto bhadanta bhikṣavo gṛdhrakūṭaṃ parvatam upaniśritya viharanti 'te sarva upasthānaśālāyāṃ sannipatitāḥ | yasyedānīṃ bhagavāṅ kālaṃ man(yate | )

2|4 (atha bhagavān ye) nopasthānaśālā tenopajagāma | upetya purastād bhikṣusaṃghasya prajñapta evāsane nyaṣī(dat) | niṣadya bhagavān bhikṣūn āmantra(ya)te sma |

5 saptāhaṃ) vo bhikṣavo 'parihā(ṇīyān dharmān deśayiṣyā) m(i)tāñ śṛṇuta sādhuca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāpa(rihāṇīyā dharmāḥ katame | )

6 (yāvac) ca bhikṣavo 'bhīkṣṇasannipātā a) bhīkṣṇaṃ sannipātabahulā vihariṣyanti vṛddhir eva bhikṣūṇāṃ pratikāṃ (kṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

7 (yāvac) ca bhikṣavaḥ samagrāḥ) sannipatiṣyanti samagrā vyutthāsyanti samagrāḥ saṃghakaraṇīyā (ni kariṣyanti vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

8 (yāva)c (ca) bhikṣavo 'praṇihitaṃ na praṇidhāsyanti praṇihitaṃ ca na (samucchetsyanti yathā) prajñap(t)i(kāṃ śi) kṣāṃ samādāy(a vartiṣyante vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā) k(u)śalānāṃ dharmā(ṇ)āṃ na parihāṇīḥ |

9 yāvac ) ca bhik(ṣavas tṛṣṇāyāḥ paunarbhavi) kyā (nandirāga)sahagatāyās ta(tratatrābhinandinyā vaśaṃ na gacchanti vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

2|10 (yāvac) ca bhikṣavo ye te bhikṣavaḥ) sthavirā rāt(r)ijñāś cirapravrajitā (tān satkariṣyanti gurukariṣyanti mānayiṣyanti pūja) yiṣyanti teṣāṃ vacanaṃ (ś)r(ota)v(y)aṃ ma (ṃsyante vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

11 (yāvac) ca bhikṣavo 'raṇyavanaprasthāni) prāntāni śayanāsanāny adhyāvasiṣyan(ti vṛddhir eva bhikṣūṇāṃ pratikāṃ kṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ |)

12 (yāvac) ca bhikṣavaḥ sabrahmacāriṇām antike tī) vracetasa ārakṣāsmṛtiḥ pratyupasth(itā kaccid anāgatāś ca sabrahmacāriṇa āgaccheyur āgatāś cābhirameraṃs te ca na vihanyerañ cīvarapiṇḍapātaśayanāsanaglā) napratyayabhaiṣajyapariṣkārair vṛddhir eva bhikṣūṇāṃ pr(atikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

13 (yāvac) ca bhikṣava i(mān saptāparihāṇīyān dharmān samādāya vartiṣyante bhikṣuṣu ) ca saptāparihāṇīyā dharmāḥ sandrakṣyante vṛd(dh)i(r eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśa) lānāṃ dharmāṇāṃ na parihā(ṇiḥ|)

14 (aparān) api saptāparihāṇīyān dharmān deśayiṣyāmi tāñ śṛṇuta) sādhu casuṣṭhu ca manasi kuruta bhā(ṣiṣye | saptāparihāṇīyā dha) rmāḥ katame |

2|15 (yāvac) ca bhikṣavaḥ śā(stāraṃ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti śāstāraṃ satkṛtvā gurukṛtvā mānayitvā pū(jayitvopaśri)tya vihariṣyanti dharmaṃ śikṣām anuśā (sanam apramādaṃ pratisaṃstaraṃ samādhiṃ satkariṣyanti gurukariṣyanti mānayiṣya)nti pūjayiṣyanti samādhiṃ satkṛtvā (gurukṛtvā) māna(yitvā pūjayitvopaśritya vihariṣyanti vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

17 (aparā)n api saptāparihāṇīyān dharmān de(śa) yiṣyāmi (tāñ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāparihāṇīyā dharmāḥ katame | )

18 (yāvac ca bhikṣavo na karmārāmā bhaviṣyanti na bh) āṣyārāmā na nidrār(āmā) na sa (ṃ)gaṇi(kārāmā) (vi) śeṣādhigamenā (nta)rāvasā(n) (vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

20 (aparān) api saptāparihā) ṇī yān dharmān deśayiṣyāmi tāñ śṛṇuta (sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāparihāṇīyā dharmāḥ katame | )

21 (yāvac ca bhikṣavaḥ śrāddhā ) bhaviṣyanti hrīmanto bhaviṣyanty) avatrāpiṇa ārabdhavīryā u(pasthitasmṛtayaḥ samāhitāḥ prajñāvanto bhaviṣyanti vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

23 (aparā)n api saptāparihāṇīyān dharmān deśa (yiṣyāmi tāñ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāparihāṇīyā dharmāḥ katame | )

24 (yāvac ca bhikṣavo dharmajñā artha jñā)ḥ kālajñā mātraj(ñ)ā ātmajñāḥ pariṣ(ajjñāḥ pudgalavarāvarajñā) vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

26 (aparān) api saptāparihāṇīyān dharmān deśayiṣyāmi tāñ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāparihāṇīyā dharmāḥ katame | )

27 (yāvac ca bhikṣavaḥ smṛtisaṃbodhyaṅgaṃ) bhāvayiṣyanti vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ dharmavicayavīryaprītiprasrabdhisamādhyupekṣāsaṃbodhyaṅgaṃ bhāvayiṣyanti vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇata vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

28 (yāvac) ca bhikṣava imān saptāparihāṇīyān dharmān samādāya vartiṣyante bhikṣuṣu ca saptāparihāṇīyā dharmāḥ sandrakṣyante vṛddhir eva bhikṣūṇāṃ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

29 (ṣaḍ) ahaṃ vo bhikṣavaḥ saṃraṃjanīyān dharmān deśayiṣyāmi tāñ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | ṣaṭ saṃraṃjanīyā dharmāḥ katame | )

30 maitraṃ me kāyakarma pratyupasthitaṃ bhaviṣyati śāstu(r a)ntike vijñ(ā)nāñ ca sabrahmacār(i)ṇām | ayaṃ dharmaḥ saṃraṃjanīyaḥ priyakaraṇo gurukaraṇo manāpakaraṇaḥ priyatvāya gurutvāyagauravāya bhāvanāya saṃgrahāya samādhaye'vigrahāyāvivā dāya ekotībhāvāya saṃvartate |

2|31 maitraṃ vākkarma

32 maitraṃ manaskarma

33 ye te lābhā dhārmikā dharmalabdhā antataḥ pātragatāḥ pātraparyāpannās tadrūpeṣu lābheṣu sādhāraṇaparibhojino bhaviṣyāmo 'pratiguptabhojin(aḥ) sārdhaṃ vijñaiḥ sabrahmacāribhiḥ |
ayaṃ dharmaḥ saṃraṃjanī(yaḥ) pūrvavat ) |

2|34 yāni tāni śīlā (n)y akhaṇḍāny acchidrāṇy aśabalāny akalmāṣāṇi bhujiṣyāṇy aparāmṛṣṭāni susamāptāni susamādattāni vi(jña)praśastāny agarhitāni vijñais tadrūpaiḥ śīlaiḥ śīlasāmānyagatā bhaviṣyāmaḥ sārdhaṃ vijñaiḥ sa(b)r(a)hmac(ā)ribhiḥ | a yaṃ dharmaḥ saṃraṃjanīyaḥ pūrvavat |

35 yeyaṃ dṛṣṭir āryā nairyāṇikā )nairvedhik(ā) niryāti tatkarasamyagduḥkhakṣayāya duḥkhasyāntakriyāyai tadrūpayā dṛṣṭyā dṛṣṭi(sā)mānyagatā bhaviṣyāmaḥ sārdhaṃ vijñaiḥ sabrahmacāribhiḥ | ayaṃ dharmaḥ saṃraṃjanīyaḥ pūrvavad yāvad ekotībhāvā(ya saṃ) vartate |

36 (yāvac) ca bhikṣava imān ṣaṭ saṃraṃjanīyān dharmān samādāya vartiṣyante bhikṣu ṣu ca ṣaṭ saṃraṃjanīyā dharmāḥ sandrakṣyante vṛddhir eva bhikṣūṇāṃ pratikāṃ kṣitavyā kuśalānāṃ dharmāṇāṃ na parihāṇiḥ | )

3|1 (tatra) bhagavān āyuṣmantam ānandam āmantrayate | āgamayānanda yena pāṭaligrāmakaḥ | )

2 (evaṃ ) bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt | atha bhagavān sārdhaṃ bhikṣusaṅghena magadheṣu janapadeṣu cāryāṃ caraṇ antarā ) ca pāṭaligrāmakaṃ antarā ca rājagṛhaṃ rājāgārake rātrīṃ viharati veṇuyaṣṭikām upaniśritya | )

3 (atha bhagavān bhikṣūn āmantrayate sma | caturṇāṃ ) bhikṣava āryasatyānām ajñānād adarśanād anavabodhād aprativedhād idam dīrgham adhvānaṃ) saṃdhāvitaṃ saṃsṛtaṃ mayā yuṣmābhir eva ca | katameṣāṃ caturṇām | )

4 ( duḥkhasya duḥkhasamudayasya duḥkhanirodhasya duḥkhanirodhagāminyāḥ pratipado 'jñānād adarśanād anavabodhād aprativedhād idaṃ dīrgham adhvānaṃ saṃdhāvitaṃ saṃsṛtaṃ mayā yuṣmā) bhir eva ca |

3|5 tad idaṃ duḥkha (m āryasatyam anuviddhaṃ p)r (ati ) viddham ucch(i)nnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānī(ṃ)punarbhavaḥ |

6 duḥkhasamudayo ) duḥkhanirodho duḥkha nirodhagāminī prati(pad āryasatyam anuviddhaṃ) p(ra)t(i)viddham ucchin (n)ā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ |

8 caturṇām āryasatyānāṃ
yathābhūtam adarśanāt |
saṃsṛtaṃ (d)īrgha(m adhvānaṃ)
mayā yu)ṣmābhir eva ca ||1||

9 tāni satyāni dṛṣṭāni
bhavanetrī samuddhṛtā |
vikṣīṇo jātisaṃsāro
nāstīdānīṃ punarbhavaḥ ||2||

4|1 tatra bha(gavān āyuṣmantam ānan )dam (ā) mantrayate | āgamayānanda yena pāṭaligrāmakaḥ |

2 evaṃ bhadantety āyuṣmā(n ā) nan (d)o bhagavataḥ pratyaśrauṣīt | atha bha(gavā)n (magadheṣu janapadeṣu caryāṃ caran pāṭa)ligrāmakam anuprāptaḥ pāṭaligrāmake viharati pāṭalake caitye |

3 aśrau(ṣu)ḥ pāṭa (ligrāmī)y(ak)ā brāhmaṇagṛhapata(y)o (bhagavān gautamo magadheṣu janapadeṣu caryāṃ caran pāṭa)ligrāmakam anuprāptaḥ pāṭaligrāmake viharati pā(ṭa)lake caitye |

4|4 (śrutvā) ca punaḥ saṃ) ghāt saṃghaṃ pūgāt pūgaṃ saṃ (gamya samāgamya pāṭaligrāmakān niṣkramya yeṇa) bhagavāṃs tenopajagmur upetya bhagavatpādau śirasā va (ndi) tvaikānt(e nyaṣīdan | )

5 ekānt(ani)ṣaṇṇān pāṭaligrāmīya (kān brāhmaṇagṛhapatīn bhagavān i )dam a (vo)cat |

6 pañceme) brāhmaṇagṛhapataya ādīnavāḥ pramāde | katame pañca |

7 iha) br(āhma)ṇag(ṛha)patayaḥ pramattaḥ pramād(ādhikaraṇahetor) mahatīṃ bhogajyāniṃ nigacchati | yad brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇah(eto)r manatī(ṃ) bhogajyāniṃ nigacchati | ayaṃ prath(ama) ād(īnavaḥ pramāde | )

8 punar) aparaṃ brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇa hetor yāṃ yām eva pariṣadam upasaṃkrā mati yadi vā kṣatriyapa(r)i(ṣadaṃ yadi vā brāh) maṇapariṣadaṃ yadi vā gṛhapatipariṣadaṃ yadi vā śramaṇapariṣadaṃ tatra tatra madgur upasaṃkrāmaty anudagro 'viśāradaḥ | yad brāhmaṇagṛhapata(yaḥ) p(ra)mattaḥ pramādādhikaraṇahetor yāṃ yām eva pariṣadam upasaṃkrāmati pūrvavad yāvad aviśāradaḥ | ayaṃ dvitīya ādīnavaḥ pramāde |

9 punar) aparaṃ brāhmaṇagṛhapatayaḥ pramattasya pramādādhikaraṇahetor digvidikṣu (pā)pako 'va(rṇo) '(kīrtiśa)bdaśl(o) ko 'bhyudgacchati | yad brāhmaṇagṛhapatayaḥ pramattasya pramādādhikaraṇahetor digvidikṣu pāpako 'varṇo 'kīrtiśabdaśloko 'bhy(ud)g(ac)cchati | ayaṃ tṛtīya ādīnavaḥ pramāde |

4|10 punar) aparaṃ brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇahetor vipratisārī kālaṃ karoti | yad brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikara ṇahetor vipratisārī kālaṃ karoti | ayaṃ caturtha ādīnavaḥ pramāde |

11 punar) aparaṃ brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇahetoḥ kāyasya bhedān narakeṣūpapadyate | yad brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇahetoḥ kāyasya bhedān narakeṣūpapadyate | ayaṃ pañcama ādīnavaḥ pramāde |

12 pañca ) tv ime brāhmaṇagṛhapa taya ānuśaṃsā apramāde | katame pañca |

13 iha) brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetor na mahatīṃ bhogajyānīṃ nigacchati | yad br(ā)hmaṇagṛhapayo 'pramatto 'pramādādhikaraṇahetor na mahatī(ṃ) bhogajyāniṃ nigacchati | ayam prathama ānuś(aṃ) so 'pramāde |

4|14 punar) aparam brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetor yāṃ yām eva pariṣadam upasaṃkrāmati yadi vā kṣatriyapariṣadaṃ yadi vā brāhmaṇapariṣadaṃ yadi vā gṛhapatipariṣadaṃ yadi vā śramaṇapariṣadaṃ tatra tatrāmadgur upasaṃkrāmaty udagro viśāradaḥ | yad brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetor yāṃ yām eva pariṣadam upasaṃkrāmati pūrvavad yāvad viśāra daḥ | ayaṃ dvitīya ānuśaṃso 'pramāde |

15 punar) aparaṃ brāhma ṇagṛhapatayo 'pramattasyāpramādādhika raṇahetor digvidikṣūdāraḥ kalyāṇaḥ kīrtiśabdaśloko 'bhyudgacchati | yad brāhmaṇagṛhapatayo 'pramattasyāpramādādhikaraṇahetor digvidikṣūdāraḥ kalyāṇaḥ kī rtiśabdaśloko 'bhyudgacchati | ayaṃ tṛtīya ānuśaṃso 'pramāde |

16 punar) aparaṃ brāhmaṇagṛhapatayo 'pramatto 'pramādādhika raṇahetor na vipratisārī kālaṃ karoti | yad brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetor na vipratisārī kālaṃ karoti | ayaṃ caturtha ānu śaṃso 'pramāde |

17 punar ) aparaṃ brāhmaṇagṛha patayo 'pramatto 'pramādādhikaraṇahetoḥ kāyasya bhedāt sugatau svargaloke deveṣūpapadyate | ya d brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetoḥ k(āyasya) bhedāt sugatau sv(a)rgaloke deveṣūpadadyate | ayaṃ pañcama ānuśaṃso 'pramāde |

4|18 (atha) bhagavān pāṭaligrāmīyakān brāhmaṇagṛhapatīn dhārmyā kathayā sandarśayati samādāpayati samuttejayati saṃpraharṣayati | anekaparyāyeṇa dhārmyā kathayā sandarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā tūṣṇīm abhūt | )

19 atha pāṭali grāmīya kā brāhmaṇagṛhapataya utthāyāsanād ekāṃsam uttar(āsa)ṅgaṃ kṛtvā ye (na) bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocan | adhivāsayatv asmākaṃ bhagavān āvasathe rātriṃ vāsāya | adhivāsayati bhagavān pāṭaligrāmīyak(ā)nāṃ brāhmaṇagṛhapatīnāṃ tūṣṇīṃbhāvena |

20 atha pāṭaligrāmīyakā brāhmaṇagṛhapatayo bhagava tas tūṣṇīṃbhāvenā dhivāsanāṃ viditvā bhagavatpādau śiraṣā vanditvā bhagavato 'ntikāt prakrānt(āḥ) |

5|1 atha bhagavān aciraprakrāntān pāṭaligrāmīyakān brāhmaṇagṛhapatīn viditvā bahir āvasathasya pādau prakṣālyāvasathaṃ praviśya nyaṣīdat | )

5|2 (tena) samayena varṣākāro brāhmaṇamagadhamahāmātra udyuktaḥ pāṭaligrāmakaṃ nagaraṃ māpayituṃ vṛjīnāṃ pratighātārtham | tadā pāṭaligrāmake mahāśakyamahā śakyā devatā vastūni pratigṛhṇanti | )

3 paryaṅkam ābhujyarjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtiṃ upasthāpyādrākṣīd bhagavān āvasathe divāvihāropagato divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa pāṭaligrāmake mahāśakyamahāśakyā devatā vastūni pratigṛhnānti | dṛṣṭvā ca punaḥ sāyāhne)pratisaṃlayanād vyutthāyāvasathād avatīryāvasathapracchā(yā)yā(ṃ) p(u)rastā d bhikṣusaṅghasya prajñapta evāsane nyaṣīdat |

4 niṣadya bhagavān āyuṣmantam ānandam āmantrayate |
ka ānandodyuktaḥ pāṭaligrāmakaṃ n(agara)ṃ māpayitum |

5 varṣākāro bhadanta brāhmaṇamagadhamahāmātra udyuktaḥ pāṭaligrāmakaṃ nagaraṃ māpayituṃ vṛjīnāṃ pratighātārtham |

6 sādhu sādh(ānanda) varṣākāro brāhmaṇamagadhamahāmātro yathā (devais trāyastrīṃśaiḥ sārdham)

5|7 (atrāham āna)ndādrākṣam āvasathe divāvihāropagat(aḥ pāṭaligrāmake mahāśakyamahāśa)kyā devatā vas(tū)ni p(rat)i(gṛhṇatīḥ | )

8 (yasminn ānanda pradeśe mahāśakyamahāśakyā de )vatā vastūni pratigṛhṇanti m(ahāśakyānāṃ) manuṣyāṇāṃ tasmin pradeśe ) c(i)tt(aṃ) krāmati yad uta vā(sāya) |

9 yasmin prad(e)śe madhyā devatā v(astū)ni pratigṛhṇanti madhyānāṃ manuṣyāṇāṃ tasmin pradeśe cittaṃ krāmati yad uta vāsāya |

10 yasmi(n pra)d(e)śe nīcā devatā vastūni pratigṛhṇanti nīcānāṃ manuṣyāṇāṃ tas(min) pradeśe cittaṃ krāmati yad uta vāsāya |

11 asminn ānanda pāṭaligrāmake mahāśakyamahā(śa)kyā devatā vastūni pratigṛhṇanti | asmin pradeśe mahāśakyānāṃ ) manuṣyāṇāṃ cittaṃ kramiṣyati yad utavāsāya |

12 yāvad evānandāryā āvāsā ā(ryā) vyavahārā āryā vāṇir ) yathaitad agraṃ bhaviṣyati puṭabh(edanā)nāṃ yad uta pāṭaliputraṃ nagaraṃ |

13 tasya trayo 'ntarāyā veditavyā agnito 'pyudakato ('py a ) bhyantarato 'pi mitho bhedāt |

6|1 aśrauṣīd) varṣākāro brāhmaṇamagadhamahām (ātraḥ | bhagav)ān gautamo magadheṣu janapadeṣu caryāṃ caran pāṭaligrāmakam anuprāptaḥ pā(ṭa)ligrāmake viharati pāṭalake caitye | (paryu)pā (sate) ta)ṃ pā(ṭa) ligr(āmīyakā brāhmaṇagṛha)patayaḥ |

2 śrutvā ca punaḥ pāṭaligrāmakān niṣkramya yena bha(ga)vāṃs t(e)nopajagāma | upetya bhagavat(ā) sā(r)dh(aṃ) s(aṃ)mukh(aṃ saṃ)m(o)dan(īṃ)saṃra(ṃ)j(anīṃ vividhāṃ kathāṃ vyatisā)ryaikānte nyaṣīdat |

3 ekāntaniṣaṇṇaṃ varṣākāraṃ brāhmaṇamagadha (ma)hāmātraṃ bhagavān dhārmyā kathayā sandarśayati samādāpayati samutte(jayati saṃ) praharṣayati | anekaparyāyeṇa dhārmyā kathayā sandarśayitvā) samādāpa (yi)tvā samuttejayitvā saṃpraharṣayi(t)vā tūṣṇīm abhūt |

4 atha v( arṣākā)ro brāhmaṇamagadhamahāmātra utthāyāsanād) ekāṃsam uttarāsaṅgaṃ kṛtvā ye (na) bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat |

5 adhivāsayatu) me bhavāṅ gautama śvo bhaktena sārdhaṃ bhikṣusaṅghena | adhivāsayati bha(ga)vān varṣākārasya brāhmaṇamagadhamahāmātrasya tūṣṇīṃ bhāvena |

6|6 atha) varṣākāro brāhmaṇamagadhamahāmātro bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā (bhagava)to bhāṣitama bhinandyānumodya bhagavato 'ntikāt prakrāntaḥ |

7 atha) varṣākāro brāhmaṇamagadhamahāmātras tām eva rātriṃ śuciṃ praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyam evotthāyāsanakāni prajñapyodakamaṇiṃ pratiṣṭhāpya bhagavato dūtena kālam ārocayati | samayo bho gautama sadyo bhaktaṃ yasye dānīṃ bhavāṅ gautamaḥ kālaṃ manyate |

8 atha) bhagavān pūrvāhṇe nivasya pātracīvaram ādāya bhikṣusaṅghaparivṛto bhikṣusaṅghapuraskṛto yena varṣākārasya brāhmaṇamagadhamahāmātrasya bhaktābhisāras tenopajagāma | upetya purastād bhikṣusaṅghasya prajñapta evāsane nyaṣīdat |

9 atha) varṣākāro brāhmaṇamagadhamahāmātraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpayati) saṃpravārayati | śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpayitvā) saṃpravārayitvā bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ sauvarṇaṃ bhṛṅgāraṃ gṛhītvā bhagavataḥ purato 'sthāt | āyācamāna evaṃ cāha |

6|10 ito dānād yaḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ sa bhavatu pāṭaliputravāstavyānāṃ devatānāṃ dīrgharātram arthāya hitāya sukhāya | teṣāñ ca nāmnā dakṣiṇām ādiśasva | )

11 atha) bhagavān varṣākārasya brāhmaṇamagadhamahāmātrasya tad dānam anayā(bhyanu)modana yābhyanumodate |

12 yo devatāḥ pūjayati śrāddhaḥ puruṣapudgalaḥ |
śāstur vākyakaro bhavati
buddhair etat praśaṃsitam ||1||

13 yasmin pradeśe medhāvī
vāsaṃ kalpayati paṇḍ(i)taḥ |
śīlavantaṃ bhojayitvā
dakṣiṇām ādiśet tataḥ ||2||

14 te mānitā mānayanti
pūjitāḥ pūjayanti ca |
athainam anukampanti
mātā putram ivaurasam |
devā nukampitappoṣaḥ )
sukhī bhadrāṇi paśyati ||3||

7| 1 atha) bhagavān varṣākāraṃ brāhmaṇamagadhamahāmātraṃ dhārmyā kathayā sandarśayitvā) samādāpayitvā samuttejayi tvā saṃpraharṣayitvotthāyāsanāt prakrāntaḥ |

2 atha varṣākāro brāhmaṇamagadhamahāmātro yat) tatrotsīdanadharmaṃ ) tad sarvaṃ visarjanadharmam iti kṛtvā bhagavantaṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ | )

3 atha varṣākārasya brāhmaṇamagadhamahāmātrasyaitad abhavat |
yena dvāreṇa śramano gautamaḥ prathamato niṣkramiṣyati tam) ahaṃ gautamadvāraṃ māpayiṣyāmi yena(t)īrthena śramaṇo gautamaḥ prathamato nadīṃ gaṅgām uttariṣyati tam) ahaṃ gautama(tī)rthaṃ māpayiṣyāmi |

4 atha bhagavān varṣākārasya brāhmaṇamagadhamahāmātrasya cetasā cittam ājñāya paścimena dvāreṇa niṣkramyottareṇānvāvṛtto yena nadī gaṅgā |

5 tena khalu sa mayena māgadhakā manuṣyā nadīṃ gaṅgām uttaranty api pratyuttaranty apy ekatyāḥ śalmaliphaleśv ekatyā alābuniḥśrayaṇikābhir ekatyāstūlabimbopanair) ekatyāś chāgalakaira dṛtibhiḥ |

7|6 atha bhagavata etad abhavat | kiṃ nu nadīṃ gaṅgām asajyamānaḥ srotaso gacchā my āho svid apārime tīre 'ntarhitaḥ pāri me tīre pratitiṣṭh(āmi | atha) bhagavāṃs tadrūpaṃ samādhiṃ samāpanno yathā samāhite cite 'pārime tīre 'ntarhitaḥ pārime tīre pratyasthāt | )

7 atha varṣākāro brāhmaṇama(ga) dhamahāmātro yena dvār(eṇa bhagav)ā(n) niṣkrā(n)tas tad gautamadvāraṃ māpayati yena tīrthena bhagavān nadīṃ gaṅgām uttīrṇas tad gautamatīrthaṃ māpayati |

8 athānyataro bhikṣus tasyāṃ velāyāṃ gāthāṃ babh(āṣe) ||)

9 ye taranti h(y) ā(rṇavaṃ sa)raḥ
setuṃ kṛtvā visṛjya palvalāni |
kolaṃ hi ja(nā)ḥ prabadhnate )
tīrṇā medhāvino jan(āḥ ||1||)

10 (u)ttīrṇo bhagavān buddho
brāhmaṇas tiṣṭhati sthale |
bhikṣavaḥ parisnāy(an)ti
kolaṃ ba(dhnanti śrāva)kāḥ ||2||

7|11 kiṃ kuryād udapānena )
āpaś cet sarvato yadi |
ch(i)ttveha mūlaṃ tṛṣṇā(yā)ḥ
kasya) (paryeṣa)ṇāṃ caret ||3||

8|1 tatra bhagavān āyuṣmantam ānanda(m)āmantrayate |

2 āgamay(ānanda yena ku)ṭ(i)grāmakaḥ |

3 evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrau ṣīt |

4 atha bhagavāṃ yena (ku)ṭi(grā) makas tena caryāṃ prakrāntaḥ | anupūrveṇa caryāñ (caraṅ kuṭigrāmakam a)nuprāptaḥ kuṭigrāmake viharaty uttareṇa grāmasya śiṃśapāvane | )

5 tatra bhagavā(n bhikṣūn) āman trayate | )

6 itī māni bhikṣavaḥ śīlāny ayaṃ s(amādhir iyaṃ prajñā | ) śīlaparibhāvitaḥ samādhiścirasthitiko bhavati | prajñāparibhāvitaṃ cittaṃ samyag eva vim(u)cyate rāgadveṣamohebhyaḥ |

7 evaṃ saṃyaksuvimuktacitta āryaśrāvakaḥ saṃyag (eva) praj(ānāti | ) kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ ) prajānāmi |

9|1 tatra bhagavān āyuṣmantam ānandam āmantrayate |

2 āgamayānanda yena nādi(k)ā |

3 evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt |

4 atha bhagavān vṛjiṣu janapadeṣu caryāñ caran nā(dikām) anuprāpto nādikāyāṃ viharati kuñjikāvasathe | )

5 (tena) samayena nādikāyā mahato janakā yasya māry utthitābhūt | tathā hi karkaṭaka) upāsakaḥ kālagataḥ |)

6 (nikaṭa) upāsakaḥ kaḍaṅgaraḥ kātyarṣabhaś cārur upacārur ariṣṭa upāriṣṭo bhadraḥ subhadro yaśo yaśodatto yaśottaro 'pi kālagataḥ |)

7 (atha) saṃbahulā bhikṣavaḥ pūrvāhṇe ni vasya pātracīvaram ādāya nādikāṃ piṇḍāya prāvikṣan) | )

9|8 (aśrauṣuḥ saṃbahulā bhikṣavo nādikāṃ piṇḍāya carantaḥ | ) asyāṃ nādikāyāṃ mahāñ janakāyo mṛtaḥ | tathā hi karkaṭaka upāsakaḥ kālagato nikaṭo kaḍaṅgaraḥ kātyarṣabhaś cārur upacārur ariṣṭa upāriṣṭo bhadraḥ subhadro yaśo yaśodatto yaśottaraḥ kālagataḥ | )

9 ( śrutvā) ca punar nādikāṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścād bhaktapiṇḍapātāḥ pratikrāntāḥ | pātracīvaraṃ pratiśāmya pādau prakṣālya yena bhagavāṃs tenopajagmuḥ | upetya bhagavataḥ pādau śirasā vanditvaikānte nyaṣīdan | )

10 (aikante ) niṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantam idam avocan | )

11 (iha) vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvāhṇe nivasya pātracīvaram ādāya) nādikāṃ piṇḍāya prāviśāma | aśrauṣma) (vayam ) asyāṃ nādikāyāṃ ka(rkaṭaka upāsakaḥ kālagataḥ ) pūrvava(d yāvad yaśodatto yaśottaraḥ kālagataḥ) teṣāṃ bhadanta kā gatiḥ kopapattiḥ ko 'bhisaṃparāyaḥ |

9|12 karkaṭaka up(āsakaḥ pañcānām avarabhāgīyā)nāṃ ) saṃ(yojanānāṃ prahāṇād aupapādukās tatra parinirvāyy anāgāmy anāvṛttidharmā pu)nar imaṃ lokam |

13 nikaṭaḥ kaḍaṅgaraḥ pūrvavad yāvad yaśottara upāsakaḥ pañ(cānām avarabhāgīyānāṃ pūrvavad) yāvat punar imaṃ lo(kam| )

14 (santi) bhikṣavo nādikā) yām ardhatṛtīyāny upāsakaśatāni kālagatāni yāni pañcānām a(varabhāgīyānāṃ saṃyojanān)āṃ prahāṇād aupapādukās tatra parinirvāyiṇo 'nāgāmino 'nāvṛttidharmāṇaḥ punar imaṃ lokam |

15 sāti (rekāṇi) bhikṣavo nādikāyāṃ tryupāsa)kaśatāny abhyatītāni kālagatāni yāni trayāṇāṃ saṃyojanānāṃ prahāṇād rāgadveṣamohānāṃ ca tanutvā(t kālaṃ kṛtvā sakṛdāgāminaḥ sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ ka)riṣyanti |

16 sātirekāṇy asyāṃ nādikāyāṃ pañcopāsakaśatāny abhyatītān(i)kālagatāni) yāni (trayāṇāṃ) saṃyojanānāṃ prahāṇāc chrotaāpannā avinipā) tadharmāṇo niyataṃ saṃbodhiparāyaṇāḥ saptakṛtvaḥ paramāḥ sap(takṛtvo de) vāṃś ca manuṣyāṃ(ś ca saṃdhāvya saṃsṛtya duḥkhasyāntaṃ kariṣyanti | )

9|17 (kālagatāḥ kā) lagatā iti yūyaṃ bhikṣavas) tathāgataṃ prakṣyatha viheṭha yiṣyatha tathāgataṃ (na puna)r anena tathā(gat) (jātasyā vaśyaṃ kālakr)iyā |

18 kim) atr(ā)ścaryam | utpādād) vā tathā gatānām anutpādād vā sthitaiveyaṃ dharmatā dharma(sthitaye dhātūṃs tāṃs tathāgataḥ ) svayam abhijñāyābhisaṃ (buddhyā)khyāti prajñ(ā)payati pra(sth)āpay(ati vibha)jati vivaraty uttānīka(roti de)śayati saṃ(prakāśayati | )

19 (yad utāsmin) satīdaṃ bhavaty asyotpādād idam utpadyate yad utāvidyāpratyayāḥ saṃskārā yāvat samudayo nirodha)ś ca bhavati |

21 api (dharmādarśaṃ nāma dharmapa) ryāyaṃ deśayiṣye | ) (taṃ sṛṇ)utas (ā)dhu cā su(ṣṭhu) ca manasi kuruta bhāṣiṣye | dharmāda(r)ś(o dharmapa)ryāyaḥ (katamaḥ | buddhe dharme saṅghe 'vetyaprasā)dena) samanvā(gato bhavaty ā) ryakāntaiḥ śīlaiḥ samanvāgato bhavati | ayam ucyate dharmādarśo dharmaparyāyaḥ | dharmādarś(o dharmaparyāyai )ti me yad ukt(aṃ yuṣmākaṃ bhikṣavas tad uktam | )

10|1 ( tatra bhagavān ā) yuṣmantam ānandam āmantrayate | ) āgamayānanda yena vaiśālī |

2 (evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt | )

3 (atha bhagavān vṛjiṣu jana pade)ṣu caryāṃ caran vaiśālīm anuprāpto vaiśālyāṃ viharaty āmra(pālivane | )

4 (aśrauṣīd) āmrapālir gaṇikā | bhagavāṅ gautamo vaiśālīm anu) prāpto vaiśālyāṃ viharaty asmākam evāmravane |

5 śrutvā ca puna sarvā(aṅkārair alaṅkṛtā strīgaṇam anvāhiṇḍayitvā ) bhadraṃ yānam adhiruhya) vaiśālyā niryāti bhagavato 'ntikeno padarśa)nāya bhagavantaṃ paryupāsanāyai |

6 tasyā) yāvad yānabhūmis tāvad yānena g(atvā yānād avatīrya padbhyām eva yena bhagavāṃs tenopasaṃkrāntā | )

7 (adrākṣīd) bhagavān anekaśatabhikṣuparivāre sanniṣaṇṇa āmrapāliṃ dūrād āgacchantīṃ ) dṛṣṭv(ā) ca puna(r) bh(i)kṣūn āmantrayate |

8 ātāpino) bhikṣavo viha(rata saṃprajānāḥ pratismṛtāḥ | āmrapālir gaṇikātrāgatā | )

10|9 (kathañ) ca bhikṣur ātā) pī bhavati |

10 iha bhikṣur utpannānāṃ pādakānām akuśalānāṃ dharmāṇ(āṃ)prahāṇāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti pradadhāti | )
(a)nutpannānāṃ) pāpakānām akuśalānāṃ dharmāṇām anutpād(āya cchandaṃ janayati pūrvavat | )
(anutpannānāṃ ) kuśalānāṃ dharmāṇām utpādāya cchandaṃ jana) yati pūrvavat |
utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye (bhūyobhāvatāyā) asaṃpramoṣāya paripūraṇāya vaipulyāya cchandaṃ janayati pūrvavat | ayaṃ) bh(i)kṣur ātāpī bhavati |

11 kathañ ca bhikṣuḥ saṃprajāno bhavati |

12 iha bhi(kṣur abhikrānte) pratikrānte saṃprajāno bhavaty ālokite vilokite saṃmiñjite prasāri) t(e) saṃghāṭīcīvarapātradhāraṇe gate sthite niṣaṇṇe śayite jāgarite) (bhāṣite tūṣṇīṃbhāve supte śrame) viśrame saṃprajāno bhavati | ayaṃ bhikṣur saṃprajāno bhavati |

10|13 kathañ ca bhikṣuḥ pratismṛto bhavati |

14 iha) bhikṣur adhyātmaṃ kā(ye kāyānupaśyī viharaty ātāpī saṃprajānaḥ smṛtimān vinīyābhidhyā loke daurmanasyam | bahirdhā kā) ye 'dhyātmabahirdhā kāye 'dhyātmaṃ vedanāsu bahirdhā vedanāsv(adhyātmabahirdhā vedanāsv adhyātmaṃ citte bahirdhā citte 'dhyātmabahirdhā citte 'dhyātmaṃ dharme) ṣu bahirdhā dharmeṣv adhyātmabahirdhā dharmeṣu dharmānupaśyī vi(haraty ātāpī saṃprajānaḥ smṛtimān vinīyābhidhyā loke daurmanasyam |
ayaṃ bhikṣur prati) smṛto bhavati |

15 ātāpino) bhikṣavo viharata saṃprajānāḥ pra(tismṛtāḥ | āmrapālir gaṇikātrāgatety eva mayākhyāta) m |

16 ath(ā)mrap(ā)lir yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śi(rasā vanditvaikānte nyaṣidat | )

17 (ekāntaniṣaṇṇām ) āmrapāliṃ bhagavān dhārmyā kathayā) pūrvavad yāvat saṃpraharṣayitvā tūṣṇīm abhūt |

10|18 atha āmrapāli(r) utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat | )

19 (adhivāsa) yatu) me bhagavā(ñ) śvo bhaktena sārdh(aṃ) bhikṣu(saṃghena | )

20 (adhivāsayati) bhagavāṃ tūṣnīṃbhāvena | atha āmrapālir bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā) bhagavatpādau śirasā vanditvā bhagavato ('ntikāt prakrāntā |)

11|1 ( āsrauṣur ) vaiśālakā licchavayaḥ | bhagavān vṛjiṣu janapadeṣu caryāṃ caran vaiśālīm anuprā) p(t)o vai(śā)lyāṃ viharaty āmrapālivane |

2 (śrutvā) pratyekapratyekaṃ bhadreṣu yāneṣv adhiruhya) māṇābhir

3 e(ka)tyā nīlāśvā nīlarathā nī(lapragrahapratodā) nīloṣṇīṣā nīlacchatrakhaḍgakośā nīlamaṇidaṇḍakacāmarā nīlavastrālaṅkāravilepanā nīlaparivārā)

4 ekatyāḥ (pītā)śvāḥ pītarathāḥ pītapragrah (apratodāḥ pītoṣṇīṣāḥ pītaccha trakhaḍgakośāḥ pītamaṇidaṇḍakacāmarāḥ pītavastrālaṅkāravilepanāḥ pītaparivārā)

11|5 (ekatyā lohitāśvā lohitarathā lohitapragrahapratodā l(ohitoṣṇīṣā lohitacchatrakhaḍgakośā lohitamaṇidaṇḍakacāmarā lohitavastrālaṅkāravilepanā lohitaparivārā )

6 (ekatyāḥ śvetāśvāḥ ś)v(eta)r(a)thāḥ śvetapragrahapratodāḥ śv(e)toṣṇīṣ(āḥ śvetacchatrakhaḍgakośāḥ śvetamaṇidaṇḍakacāmarāḥ śvetavastrālaṅkāravilepanāḥ śvetaparivārā)

7 (uccaśabdaṃ prakṣveḍayanto mahāśabdaṃ prakṣveḍayanto) vaiśālyā niṣkramya yena bhagavāṃs tenopajagmur bhaga) vaddarśanāy(a bha)gavantaṃ paryupāsanāyai) |

8 (adrākṣīd ) bhagavān vaiśālakāī licchavīn dūrād evāgacchato dṛṣṭvā ca punar bhikṣūnāmantrayate | )

9 vaiśālakā licchavīn paśyatha | anayard(dhyā) y |

11|10 teṣāṃ) yāvad yānabhūmis tāv(ad yānena gatvā yānād avatīrya padbhyām eva yena bhagavāṃs tenopajagmur upe )tya bhagavatpādau śirasā vanditvaikānte n(yaṣidan |)

11 (ekāntaniṣaṇṇān) vaiśālakāi licchavīn bhagavān dhārmyā kathayā sandarśayati samādāpayati samuttejayati saṃpraharṣayati |)

12 ( tena kha) lu samayena paiṅgiko māṇavas t(asmin samāje) sanniṣaṇṇo 'bhūt sannipātitaḥ | a(tha) paiṅgiko māṇava utthāyāsanād ekāṃsaṃ cīvaraṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat | )

13 (prati) bhāti me bhagavan pratibhāti me s(ugata| )

14 (pratibhātu te paiṅgiketi bhagavān avocat | )

15 (atha paiṅgiko māṇavo gāthā babhāṣe |)

16 dhāriṇo lābhā sulabdhā magadhe |

11|17 (phu )llam upetagandham | aṅgīrasaṃ ||2||

18 (cakṣu) ṣkarālokakarā bhavanti ya u ||3||

20 taiḥ pañcottarāsaṅgaśatāni so

21 (atha) bhagavān vaiśālakāi licchavīn dhārmyā kathayā sandarśayitvā samādāpayitvāsamuttejayitvā saṃpraharṣayitvā tūṣṇīm abhūt | )

22 (atha) vaiśālakā licchavaya utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñja)liṃ praṇamya bhagavantam idam avo(can | )

11|23 (adhivāsayatu) no bhagavāñ śvo bhaktena sārdhaṃ bhikṣusaṃghena | )

24 ( nimantrito ) 'smi vāsiṣṭhās tatprathamata āmrapālyā | )

25 (bha)dantāmrapālyāmbakayā a (punar vayaṃ bhadantopasthāsyāmo bhagavantaṃ bhikṣusaṃ) ghaṃ ca | )

26 kalyāṇam idaṃ vāsiṣṭhā u(ktam | )

27 (atha ) vaiśālakā licchavayo bhagavato bhāṣitam abhinandyānumodya bhagavat pādau śirasā vandi) tvā bhagavato 'ntikāt pr(a)krāntāḥ | )

12|1 (athāmrapālis tām ) eva rātriṃ śuciṃ praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyam evotthāya āsanakāni prajña) pyodakamaṇiṃ pratiṣṭhāpya bha(gavato dūtena kālam ārocayati | )

2 (samayo bho gautama sadyo bhaktaṃ yasyedāṇīṃ bhavāṅ gautamaḥ kālaṃ manyate | )

12|3 (atha bhagavān pūrvāhṇe nivasya pā) tracīvaram ādāya bhikṣusaṃghapa( rivṛto bhikṣusaṃghapuraskṛto yenāmrapālyā gaṇikāyā bhaktābhisāras tenopajagāma | upetya purastād bhikṣusaṃghasya prajñapta evāsane nya)ṣīdat |

4 athāmrapāliḥ sukhopaniṣaṇṇam buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śu(cin)ā praṇīte(na khādanī)yabhojanīyena svahastaṃ santarpayati saṃpravārayati | śucinā praṇītena khādanīyabhojanī yena svahastaṃ santarpayitvā) saṃpravārayitvā

5 bhagavantaṃ bhuktav(antaṃ) viditvā dhautahastam apanītapātraṃ nīcatarakam āsanaṃ gṛhītvā bhagavataḥ purato niṣaṇṇā dharmaśravaṇāya |

6 atha) bhagavān āmrapālyās tad dānam anayābhyanumodanayābhyanumodate ||)

7 dadat priyo bhavati bhajanti taṃ janāḥ
kīrtiṃ samāpnoti yaśas ca vardhate |
ama(d)gu (bhū)taḥ pariṣadaṃ vigāhate
viśārado bhavati naro hy amatsarī ||1||

12|8 tasmād dhi dānāni dadati paṇḍitā
vinī ya mātsaryamalaṃ sukhaiṣiṇaḥ |
te dīrgharātaṃ tridaśe pratiṣṭhitā devānāṃ svabhāvagatā ramantite ||2||

9 kṛtāyuṣāḥ kṛtakuśalā itaś cyutāḥ svayaṃprabhā anuvicaranti na ndane |
( te) tatra krīḍanti ramanti cobhayaṃ)
samarpitāḥ kāmaguṇais tu pañcabhiḥ |
śrutveha vākyam asitasya tāyinaḥ
svarge ramante sugatasya śrāvakāḥ ||3||

10 atha bhagavān āmrapāli(ṃ) dhārmy(ā) kathayā sandarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvo tthāyāsanāt prakrāntaḥ |

13|1 tatra bhagav(ā)n āyuṣmantam ānandam āma(n)trayat(e) |

2 āgamayānanda yena veṇugrāmakaḥ |

3 evaṃ bhadantety āyuṣmān ānando bhagavata(ḥ prat)y(a)śrauṣīt |

4 atha bhagavān vṛjiṣu janapadeṣu caryāṃ caran veṇugrāmakam anuprāpto veṇugrāmake viharaty uttareṇa grāmasya śiṃśapāvane |

5 tena) khalu samayena durbhikṣam abhūt kṛcchraḥ kāntāro durlabhaḥ piṇḍako yācanakena |

6 tatra bhagavān bhikṣūn āmantrayate |

13|7 etarhi bhikṣavo durbhikṣaṃ kṛcchraḥ kāntāro durlabhaḥ piṇḍako yācanakena |

8 eta yūyaṃ bhikṣavo yathāsaṃstutikayā yathāsaṃlaptikayā yathāsaṃpremikayā vaiśālīsama(n)takena vṛjigrāmakeṣu varṣām upagacchata |

9 aham apy asminn eva veṇugrāmake varṣām upagamiṣyāmy ānandena bhikṣuṇopasthāyakena | mā sarva eva piṇḍakena k(lāma)tha |

10 evaṃ bh(adanteti) te bhikṣavo bhagavataḥ pratiśrutya

11 yathāsaṃstutikayā yathāsaṃlapt(i)ka(y)ā y(athāsaṃpremikayā vaiśālīsamantakena vṛjigrāmakeṣu varṣām upagatāḥ | )

14|1 (bhagavān tatraiva veṇugrāmake varṣām upagata ānandena bhikṣuṇopasthāya) k(e)na |

2 t(asya) kh(al)u (varṣopagatasyotpannaḥ khara ābādhaḥ pragāḍhā vedanā māraṇāntikā | )

3 (atha) bhagavata etad abhavat | )

4 (utpanno me khara ābādhaḥ pragāḍhā ve) danā māraṇāntikā viprakrānta(śca bhikṣusaṃghaḥ | )

5 (na) mama pratirūpaṃ syād yad ahaṃ viprakrānte bhikṣusaṅghe parinirvāyām | yannv ahaṃ tata ekatyā vedanā vīryeṇa pr(a)ti prasrabhya sarvanimi(ttānām amanasikārād animittaṃ cetaḥsamādhiṃ ) kāyena sākṣīkṛtvopasampadya vihareyam | )

14|6 (atha bhagavān tata e)katyā) vedanā vīryeṇa pratiprasra(bhya) sarvanimittā (nām amanasikārād animittaṃ cetaḥsamādhiṃ kāyena sākṣīkṛtvopasampadya vyahārṣīt | tena tathāgatasya kṣemaṇī) yatarañ ) cābhūd yāpanīyatara(ñ ca | )

7 (athāyuṣmān ā) nandaḥ s(ā)yāhn(e) pratis(aṃlayanād vyutthāya yena ) bhagavāṃs tenopajagāma | upetya bhagavataḥ pādau śirasā va) nditvaikānte 'sthāt |

8 ekāntasthit(a āyusmān ānando bhagavantam idam a ) vocat |

9 api me bhada (n)tam lapante ) bhagavata) imam evaṃ (ā)śvāsamātram | na tāvad bhagav(ān parinirvā)syati yāvad bhagavān bhikṣusaṃgh

14|10 (ya) syānandaivaṃ syāt | (mamāsti) bhikṣu) saṃgh(aḥ | ahaṃ)bhikṣ(u) saṃghaṃ pari(hariṣyāmīti )

11 (mama)khalvānanda naivaṃ bha(vati | mamāsti bhikṣu) s(a)ṃghaḥ | a(ha)ṃ (bhikṣusaṃghaṃ parihariṣyāmīti )

13 (tadyathā) catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāny āryāṣṭāṅgo mārgaḥ | )

14 (na) tatrānanda tathāgatasya dharmeṣvācāryamu) ṣṭi(r)yaṃ tathāgataḥ praticchādayitavyaṃ manyeta | kaccin me ) pare na vi(dyur iti | )

15 (utpannaḥ ) kadāpi tathāgatasya khara ābādhaḥ pragāḍhā vedanā māraṇā) ntik(ā | )

16 tasya) ma etad abhavat | utpanno me khara ābādhaḥ pragāḍhā veda(nāmāraṇāntikā viprakrāntaś ca bhikṣusaṃghaḥ | )

14|17 (na) mama pratirūpaṃ syād yad ahaṃ vi)prakrānte bhikṣusaṃghe parinirvāyām | yannv ahaṃ tata ekatyā vedanā vīryeṇa pratipra(s)r(abhya sarvanimittānāṃ amanasikārād animittaṃ cetaḥsamā) dhiṃ kāyena sākṣīkṛtvopasaṃ padya vihareyam |

18 so 'haṃ tata) ( ekatyā ve ) danā vīryeṇa pratiprasr(abhya sarvanimittānām amanasikārād animittaṃ cetaḥsamādhiṃ kāyena) sākṣīkṛtvopasa(ṃ)padya vyahārṣam | tena tathāgatasya (kṣemaṇīyatarañ cā bhūd yāpanīyatarañ (ca | )

19 (punar) aparam ānanda tathāgato vṛddho jīrṇatāṃ) prāpto 'śī) tike vayasi vartate dvaidhāniśrayeṇa yāpy(ate | tadyathā jīrṇaṃ śakaṭaṃ dvaidhāniśraye ) ṇay(ā)pyata evam eva (tathāgato vṛddho jīrṇatāṃ ) prāpto 'śītike vayasi vartate dvaidhāniśrayeṇa yā(pyate | )

20 (mā) tasmāt tvam ānanda śoca mā klāma | kasmā) d eva tat | kuta etal labhy(aṃ yat taj jātaṃ bhūtaṃ kṛtaṃ saṃskṛtaṃ vedayi ) taṃ pratītyasamutpannaṃ kṣayadharmaṃ vyayadharmaṃ vi(rodhadharmaṃ pralokadharmaṃ na prarujya) te | nedaṃ sthānaṃ vidyate |

14|21 prāg (eva bhi) kṣavo mayākhyātaṃ sarvair iṣṭaiḥ kāntaiḥ priyair manāpai(rnānābhāvo bhaviṣyati vinābhāvo viprayogo visaṃyogaḥ | )

22 (tasmād) ānandaitarhi mam(a vā) tyayād ātmadvīpair vihartavyam ātmaśaraṇair dharmadvīpair dha(rmaśaraṇair ananyadvīpair ananyaśaraṇaiḥ | tat kasmād dhetoḥ | )

23 ( ye kecid ānandaitarhi mama vāt)yayād ātmadvīpā ātmaśaraṇā ḍharmadvīpā dharmaśaraṇā ananyadvīpā a(nanyaśaraṇās te 'graṃ ) bhaviṣyanti yad utamama śr) āvak(ānāṃ śikṣākāmānām | )

24 (kathaṃ cānanda bhi) kṣ(u)r ātmadvīpo bhavaty ātmaśaraṇo dharmadvīpodharmaśaraṇo 'nanyadvīpo 'nanyaśaraṇaḥ |

25 iha) bhikṣur (a)dhy(ā)tm(aṃ) kāy(e) kāyānupaśyī viha(raty) ātāpī saṃprajānaḥ smṛtimān vinīyābhidhyā loke daurmanasyam | bahirdhā kāye dhyātmabahirdhā kāye 'dhyātmaṃ vedanāsu bahirdhāvedanāsv adhyātmabahirdhā vedanāsvadhyātmaṃ citte bahirdhā citte 'dhyātmabahirdhā citte 'dhyātmaṃ dharmeṣu bahirdhā dharmeṣv adhyātmabahirdhā dharmeṣu dharmānupaśyī viharaty ātāpī saṃprajānaḥ smṛtimān vinīyā bhidhyā loke daurmanasyam |

14|26 evaṃ hi bhikṣur ātmadvīpo bhavaty ātmaśaraṇo dharmadvīpo dharmaśaraṇo 'nanyadvīpo 'nanyaśaraṇaḥ |

15|1 tatra bhagavān āyuṣmantam ānandam āmantrayate ) |

2 āgamayānanda yena vaiśālī |

3 evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt |

4 atha bhagavān vṛjiṣu janapadeṣu caryāṃ caran vaiśālīm anuprāpto vaiśālyāṃ viharati markkaṭahrad(atīre) kūṭāgāraśālāyām |

5 atha bhagavān p(ū)rvāhṇe nivasya pātracīvaram ādāya vaiśāliṃ piṇḍāya prāviśad) āyuṣmatā nandena paścācchramaṇena |

6 a(tha bhagavān) vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścād bhaktapiṇḍapātaḥ pratikrāntaḥ ) |

15|7 (pātracīvaraṃ pratiśamayya) | yena cāpālaṃ caityaṃ ) tenopajagāma | upetyānyataraṃ vṛkṣamū(laṃ niśritya niṣa)ṇṇo di(vā)vihārāya |

8 tatra bhagavān āyuṣmantam ānandam āmantrayate |

9 ramaṇīyānanda vaiśālī vṛjibhūmiś cāpālaṃ caityaṃ ) saptāmrakaṃ bahupattrakaṃ) g(autamanya) grodhaḥ śālavanaṃ) dhurānikṣepaṇaṃ mallānāṃ makuṭabandhanaṃ caityam | citro jaṃbudvīpo madhuraṃ jīvitaṃ manuṣyāṇām |

10 yasya kasyacic) catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtā ākaṅkṣamāṇaḥ ) sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | tathā gatasyānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇas tathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśesaṃ vā |

11 evam ukta) āyuṣmān ānandas tūṣṇīm abhūt ) | dvir api trir api bhagavān āyuṣmantam ānandam āmantrayate |

12 ramaṇīyānanda vaiśālī vṛjibhūmiś cāpālaṃ cai(t)yaṃ saptāmrakaṃ bahupattrakaṃ ) gautamanyagrodhaḥ śālavanaṃ) dhurānikṣepaṇaṃ mallā(nāṃ makuṭabandhanaṃ caityam | citro jambudvīpo madhuraṃ jīvitaṃ manuṣyāṇām | )

15|13 (yasya) kasyacic catvāra ṛddhipādā āsevitā bhāvitā bahulikṛtā ākāṅkṣamāṇaḥ sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | tathā gatasyānanda cat)vāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇas tathāgataḥ kal(paṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | )

14 (dvir api trir apy āyuṣmān ānandas tūṣṇīm | )

15 (atha bhagavata etad a) bhavat | sph(u)ṭo batāyam ) ānando bhikṣur māreṇa pāpīyasā yatredānīṃ yāvat trir apy au(dārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittam ājñātuṃ yathāpi tataḥ sphu ) ṭo m(ā)reṇa pāpīyasā |

16 iti viditvāyuṣmantam ) ānandam āmantrayate |

17 gacchā(nandānyataravṛkṣamūlam) niśritya vihara mā ubhāv apy ākīrṇa) vihāriṇau bhaviṣyāvaḥ |

18 evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratiśru(tyānyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya | )

16|1 ( sa māraḥ pāpīyān yena bhagavāṃs tenopasaṃkrāntaḥ | ) upetya) bhagavat pādau śirasā vanditvaikānte 'sthāt | ekāntasthito māra(ḥ pāpīyān bhagavantam idam avocat | )

16|2 (parinirvāhi) bhagavan parinirvāṇasamayaḥ ) sugatasya | )

4 (kasmāt tvaṃ pāpīya) nn evaṃ vadasi | parinirvāhi ) | bhagavan parinirvāṇasamayaḥ ) sugatasya |

5 (eko 'yaṃ bhadanta samayaḥ | bhagavān uruvilvāyāṃ viharati nadyā nairañjanāyās tīre bodhimūle 'cirābhisaṃbuddhaḥ | ) so 'haṃ yena bhagavāṃs tenopasaṃkrāntaḥ|

6 upetya) bhagavantam evaṃ vadā(mi | parinirvāhi) bhagavan parinirvāṇasamayaḥ ) sugatasya | )

7 (bhagavān evam āha | )

8 (na tāvat pāpīyan parinirvāsyāmi yāvan na ) me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā medhāvinaḥ ) | alam u(tpannot pannānāṃ parapravādināṃ saha dharmeṇa nigrahītāraḥ | alaṃ svasya vādasya pa) ryavadātāro) bhikṣavo bhikṣuṇya upāsakā upāsikā
vaistārikaṃ ca me bra(hmacaryaṃ cariṣyanti bahujanyaṃ pṛthubhūtaṃ yāvad devamanuṣyebhyaḥ samyaksaṃpra) kāśitam |

16|9 etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā medhāvinaḥ ) | a(lam utpannotpannānāṃ parapravādināṃ saha dharmeṇa nigrahītāraḥ) svasya vādasya pa) ryavadātāro ) bhikṣavo bhikṣuṇya upāsakā upāsikā
vaistārikaṃ ca te brahma (caryaṃ bāhujanyaṃ pṛthubhūtaṃ yāvad devamanuṣyebhyaḥ samyaksaṃprakāśitam | )

10 (tasmād aham e) vaṃ vadāmi parinirvāhi) bhagavan parinirvāṇasamayaḥ) sugatasya |

11 alpotsukas tvaṃ pāpīyan bhava na cirasyedānīṃ tathāgatasya trayāṇāṃ )māsānām atyayāde anupadhiśeṣe) ni(r)v(ā)ṇadhātau parin(i)rvāṇaṃ bhaviṣyati |

12 atha mārasya pāpīyasa etad abhavat | parinirvāsy(ate) śramaṇo gautama | iti viditvā hṛṣṭas tuṣṭa )udagraḥ prītisaumanasyajātas tatraivāntarhitaḥ | )

13 atha bhagavata etad abhavat | yannvah(aṃ) tadrūpān ṛddhy(a)bhisaṃskārān abhisa(ṃ)skuryāṃ (ya)thā samāhite citte jīvitasaṃskārān adhiṣṭhāyāyuḥsaṃskārān utsṛjeyam |

16|14 atha bhagavāṃs tadrūpān ) ṛdhyabhisaṃskārān abhisaṃskaroti yathā samāhite citte jīvita (saṃskārān adhi)ṣṭhāyāyuḥsaṃskārān utsṛjati) | samananta (r)ots(ṛ)ṣṭāyuḥsaṃskāreṣv atyarthaṃ tasmin samaye mahāpṛthivīcālaś cābhūd ) ulkāpā(tā) d(i)śodā(h)ā (antarīkṣe devadun) dubhayo 'bhinadanti |

15 atha bhagavāṃs tasmāt samādher vyutthā (ya ta)syāṃ velāyāṃ (gā)thāṃ babhāṣe | )

tulyam atulyaṃ ca saṃbhavaṃ
(bhavasaṃskāram apotsṛjan muniḥ |
adhyātmarataḥ samāhi ) to
h(y abhinat ko)śam ivāṇḍa(saṃbhavaḥ ||)

17|1 (athāy)uṣmān ānando yena bh(agavāṃstenopaja)gām(a) | upetya bhagava(taḥ pādau) śirasā (vanditvaikānte 'sthāt | ekāntasthita āyuṣmān ānando bha) ga(vantam ida)m avocat |

2 ko bh(adanta hetuḥ kaḥ pra)tyayo) yenaitarhy a (bhūd mahāpṛthivī)cāla ulkāpātā di (śodāhā antarīkṣe devadundubhayo 'bhinadanti | )

3 (aṣṭāv ime) h(e)tavo 'ṣṭau pratyayā) (ma)hataḥ pṛthiv(īc)ālasya | katame 'ṣṭau |

4 (i)yaṃ) mahāpṛ(thivy)apsu pratiṣṭhitā | āpovā (yau) pratiṣṭhitā v(āy)u(r ākāśe pratiṣṭhitaḥ | bhavaty) ān(anda sama)yo yad)ākāśe viṣamā vāyavo vānty āpaḥ (k)ṣ(o)bhayanti | āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti |

17|5 ayaṃ prathamo hetuḥ prathamaḥ praty(ayo) mahataḥ pṛthivīcālasya |

6 punar aparaṃ bhikṣur maharddhiko bhavati mahānubhāvaḥ sa parīttāṃ pṛthivīsaṃjñāṃ adhitiṣṭhaty apramāṇāṃ cāpsaṃjñāṃ sa āk(āṅ)kṣamāṇaḥ pṛthivīṃ cālayati |

7 bhikṣuṇī) devatā vā maharddhikā bhavati mahānubhāvā sā) parīttāṃ pṛthivīsaṃjñām adhitiṣṭhaty apramāṇāṃ cāpsaṃjñām) ākāṅkṣamāṇā pṛthivīṃ cālayati |

8 ayaṃ dvītīyo hetur dvitīyaḥ pratyayo mahataḥ pṛthivīcālasya |

9 punar aparaṃ) yasmin samaye bodhisattvas tuṣitād devanikāyāc cyutvā) mātuḥ kukṣāv) avakrāmaty atyarthaṃ) tasmin samaye mahāpṛthivīcālaś ca) bhavati s(arvaś cāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | )

10 api tā) lokasya lokāntarikā andhatamā) andhakāratamisrā yatremau) sūryā candr(amasāv) evaṃmaharddhi(k)āv (evaṃmahānubhāvāv ābhayābhāṃ na pratyanubhavatas tā a)pi tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti |

17|11 tatra ye (sattvā upa)pan(nā)s te tay(ā)bha(y)āny(onyaṃ) sattvaṃ dṛṣṭvā saṃjānante | anye 'pi bhavantaḥ sattvā ihopa) pannāḥ | anye 'pi bhavantaḥ sattvā ihopapannāḥ |)

12 ayaṃ) tṛtīyo he(tus tṛtīyaḥ pratya)yo mah(ataḥ p)ṛ(thivīcālasya | )

13 (punar aparaṃ) yasmin samaye bodhisattvo mātuḥ ku) kṣer niṣkrāmaty atyarthaṃ) tasmin samaye mahāpṛthivīcālaś ca) bhavati pūrvavad) yāvad anye ('pi bha)vantaḥ sattvā (ihopapannāḥ |)

14 (ayaṃ) caturtho hetuś caturthaḥ pratyayo ma) hataḥ pṛthivīcālasya |

15 punar aparaṃ) yasmin samaye bodhisattvo 'nuttarāṃ samyaksaṃbo(dhim) adhigacchaty atyarthaṃ) tasmin samaye mahāpṛthivī) cālaś ca) bhavati pūrvavat | )

16 ayaṃ pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthiv(īcālasya | )

17( punar aparam ānanda yasmin samaye tathāgatas tripariva)rtaṃ) dvādaśākāraṃ dhārmyaṃ dharmacakraṃ pravartayaty atyarthaṃ tasmin samaye mahāpṛthivīcālaś ca) bhava(ti pūrvavat | )

17|18 (ayaṃ) ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivī) cālasya |

19 punar aparaṃ) yasmin samaye tathāgato jīvitasaṃskārān adhiṣṭhāyāyuḥsaṃs(k)ā(rān utsṛjaty atyarthaṃ) tasmin samaye mahāpṛthivīcālo bha)vaty ulk(āpātā diśodāhā antarikṣe) d(e)vadundubhayo 'bhinadanti | )

20 ay(aṃ) saptamo hetuḥ sap)t(a)m(a)ḥ pratyayo mahataḥ pṛthivīcālasya |

21 punar) aparaṃ) na cirasyedānīṃ tathāgatasyānu(padhiśeṣe) nirvā)ṇadhātau parinirvāṇaṃ bhaviṣy(ati | atyarthaṃ) tasmin) samaye mahāpṛthivīcālaś ca) bhavaty ulkāpātā diśodāhā antarīkṣe devadundubhayo 'bhina(dan)t(i) |

22 ayam) aṣṭamo hetur aṣ(ṭamaḥ pratyayo mahata)ḥ pṛthivīcālasya |

18|1 athāyuṣmān ānando bhagavantam idam avocat |

2 yathā khalv ahaṃ bhadanta bhagavato) bhāṣitasyārtham ājān(āmi bhagava)taitarhi) jīvitasaṃskārān adhiṣṭhāyāyuḥsaṃskārā utsṛṣṭāḥ |)

18|3 evam etad ānandaivam etad ānanda | e(tarhy ānanda) tathāgatena jīvitasaṃskārān (adhiṣṭhāyāyuḥsaṃskār)ā utsṛṣṭāḥ |

4 saṃmukhaṃ me bhadanta bhagavato 'ntikāc chrutaṃ saṃmukham udgṛhītam | yasya kasyacic catvāra ṛ(ddhipādā) āsevitā bhāvitā bahul(īkṛtā ākāṅkṣamāṇaḥ) k(a)lpam api) ti(ṣṭh)e(t ka)lpāva(ś)e(ṣa)m api | )

5 (bhagavato) bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtā ākāṅkṣamāṇas tathāgatas kalpaṃ vā) tiṣṭhet kalpāvaśeṣam vā )| )

6 tiṣṭhatu bhagavān kalpaṃ tiṣ(ṭha) t(u) sugataḥ kalpāvaśeṣam) |

7 tavaiv(ānandāpa)r(ā)dhas tav(ai)va duṣkṛ(ta)ṃ yas tv(aṃ tathāgatasya yāvat trirapy audā)r(e) 'vabhās(animi)tt(e p)rāviṣkriyamāṇe) na 'saknoṣi taṃ nimittaṃ prativ(e)ddhuṃ) yathāpi tat sphuṭo māreṇa (pāpī)yasā |

8 k(iṃ) manyasa ānanda bh(āṣeta tathāgatas tāṃ vā) caṃ yā syād dvaidhavipākyā) | no bhadanta |

9 sādhu sādhv ānanda | asthānam) anavakāśo yat tathāgatas tāṃ vācaṃ bhāṣeta yā syād dvaidhavipā(kyā)) |

19|1 (gaccha) tvam ānanda yāvanto bhikṣavaś cāpālaṃ caityam upaniśritya viharanti tān sarvān upasthānaśālāyāṃ sannipātaya |

2 evaṃ bhadanta | āyuṣmān ānando bhagavataḥ pratiśrutya yāvanto bhikṣavaś cāpālaṃ caityam upaniśritya viharanti tān sarvān upasthānaśālāyāṃ sannipātya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt |

3 ekāntasthita āyuṣmān ānando bhagavantam idam avocat |

4 yāvanto bhadanta bhikṣavaś cāpālaṃ caityam upaniśritya viharanti sarve ta upasthānaśālāyāṃ niṣaṇṇāḥ sannipatitāḥ | yasyedānīṃ bhagavān kālaṃ manyate|

5 atha bhagavān yenopasthānaśālā tenopasaṃkrāntaḥ | upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane nyaṣīdat | niṣadya bhagavān bhikṣūn āmantrayate sma |

6 anityā) bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvad alam eva bhikṣavaḥ sarvasaṃskārān saṃskaritum alaṃ virantum | )

7 tasmāt) tarh(i) bhikṣavo) ye te dharm(ā) dṛṣṭadharmahitāya saṃva(r)tante dṛṣṭadha rmasukhāya saṃparāy(ahitāya saṃpa)rāyasukhāya te bhikṣubhir udgṛhya paryavāpya (tathā ta)th(ā) dhārayitavyā grāhayitavyā) vācayitavyāyathedaṃ) brahmacaryaṃ cirasthitikaṃ syāt) tad bhaviṣ(yati bahu)janahitāya bahujanasukhāya lo(kānukam) pāyārthāya hitāya sukhāya devamanuṣyāṇāṃ

19|8 katame) te dharmā dṛṣṭadharmahitāya (saṃvartante dṛ)ṣṭadharmasukhāya sa(ṃ)parāyahitāy(a saṃparā)y(a)s(u)khāya te) bhikṣubhir udgṛhya pūrvavad) yāvad devamanuṣyāṇām |

9 tadyathā) catvāri smṛtyup(asthānani catvāri) s(a)myakprahāṇāni catvāra ṛddhipādāḥ pañcendri(yāṇi pañca ba)lāni sapta bodhyaṅgāny āryāṣṭ(āṅ)go mārgaḥ |

10 ime te) dharmā dṛṣṭadharmahitāyasaṃvart(ante pūrvavad) yāvad devamanu)ṣyāṇām |

20|1 tatra) bhagavān āyuṣmantām ānandam āmantrayate | )

2 āgamayānanda yena kuṣṭhagrāmakaḥ | )

3 evaṃ bhad(ant)e(ty āyu)ṣmān ānando bhagava(taḥ pratyaśrauṣīt | )

4 (bha)gavān vaiśālīsāmantakenātikraman) dakṣiṇena sarvakāyena nāgāva lokitenāvalok(ayati | )

5 (adrākṣīd ā)yuṣmān ānando bhagavantaṃ da(kṣiṇena sarvakāye)na nāgāvalokitena vyavalokayantaṃ dṛṣṭvā punar bhagavantam idam avocat | )

6 nā(h)e(tv apratyayaṃ bhadanta tathāga)tā arhantaḥ samyaksaṃbuddhā) nā(gāvalokitam ava)lokayanti | ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitas(ya |)

7 (e)v(am e)tad ānandaivam etad ānanda ) | nāhe(tv apratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhā dakṣiṇena sarvakāyena nāgāvalokitenā valokayanti | ))

8 (idam ānanda tathāgatasya vaiśā)lyāḥ paścimaṃ da(r)śanaṃ) na bhūya iha sa(ṃ) buddho (vaiśālīm āgamiṣyati | parinirvāṇāya gamiṣyati mallānām upavartanaṃ yamakaśālavanam | )

20|9 (athānyataro bhi)kṣus tasyāṃ velāyāṃ gāthāṃ babhāṣe | )

10 i(dam apaścimakaṃ nātha
vaiśālyās tava darśanam |
na bhūyaḥ sugato buddho)
vaiśālīm āgamiṣyati |
nirvāṇāya) prayāto 'yaṃ )
mallānām upavartane | )

21|1 atha bhaga(vān vṛjiṣu janapadeṣu caryāṃ caraṅ kuṣṭhagrāmakam anuprāptaḥ kuṣṭhagrāmake viharaty uttareṇa grāma)sya śiṃśapāvane | )

2 tatra bhagavān bhikṣūn āmantrayate | )

3 itīmāni bhikṣ(avaḥ śīlāni | ayaṃ samādhiḥ | iyaṃ prajñā śīlaprabhāvitaḥ samādhiś cirasthitiko bhavati | prajñāparibhāvitaṃ cittaṃ samyag eva vimucyate rāgadveṣa mohebhyaḥ | )

4 (evaṃ samyaksuvimuktacitta āryaśrāvakaḥ samyag eva prajānāti | )

21| 5 (kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānāmi || )

6 (yathā ku)ṣṭhagrāmaka evaṃ gaṇḍagrāmako droṇagrāmakaḥ śūrpagrāmaka) ā(mragrāmako jambugrāmako hastigrāmakaḥ | )

7 (vṛjigrāmakād mallagrāmakād bhoganagarakam anu)prāptaḥ | bhoganagarake viharaty uttareṇa grāmasya śiṃśapāvane |

8 ta(t)r(a bhagavān bhikṣūn āmantrayate | ))

9 (itīmāni bhikṣavaḥ śīlāni pūrvavad yāvad nāpa)raṃ asmād bhāvaṃ prajānāmi |

22|1 tena khalu samayena mahāpṛthivīcā(laś cābhūd ulkāpātā diśodāhā antarīkṣe devadundubhayo 'bhinadanti | ))

2 (athāyuṣmān ānandaḥ) sāyāhne pratisaṃlayanād vyutthāya yena (bhaga)vā(ṃst)e(nopajagāma | upetya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt |))

3 (ekāntasthita āyuṣmān āna)ndo bhagavantam idam avocat |

22|4 ko bhadanta he(tuḥ kaḥ pratyayo yenaitarhy abhūd mahāpṛthivīcāla ulkāpātā diśodāhā antarīkṣe devadundubhayo 'bhinda)nti |

5 traya ime ānanda hetavas trayaḥ pratyayā (mahataḥ pṛthivīcālasya | )

6 (katame trayaḥ | )

7 (iyaṃ mahāpṛthivy apsu pratiṣṭhitā pūrvavad yāvac cālayanti | )

8 (ayaṃ prathamo hetuḥ pra)th(amaḥ) pratyayo mahataḥ pṛthivīcāl(asya | )

9 (punar aparaṃ bhikṣur maharddhiko bhavati pūrvavad yāvac cālayati | )

11 (ayaṃ dvitīyo hetur dvitīyaḥ pratyayo mahataḥ pṛthivīcālasya | )

12 (punar a)paraṃ na cirasyedānīṃ tathāgatasyānu(padhi)ś(e)ṣ(e) n(irvāṇa) dhātau pari(n)i(rvāṇaṃ bhaviṣyati | atyarthaṃ tasmin samaye mahāpṛthivīcā)l(a)ś ca bhavaty ulk(āpātā diśo) dāhā antarīkṣe devadundubhayo 'bhinadanti | )

13 ayaṃ tṛtīyo (hetu)s tṛtīy(aḥ pratyayo mahataḥ pṛthivīcālasya | ))

23|1 (athāyuṣmān ānando bhagavantam idaṃ avocat | )

2 (āśca)ryādbhutadharmasa(manvāgatā)s tathāgatā arhantaḥ samyaksaṃbuddhāḥ | yatredānīṃ na cira(sya) tathāgatasyānupadhiśeṣa nirvāṇadhātau parinirvāṇaṃ bhavi)ṣyaty aty(a)rthaṃ tasmi(n samaye) mahāpṛthivīcālaś ca bhavaty ulkāpātā diśodāhā (antarīkṣe devadundubhayo 'bhinadanti | )

3 (evam) etad ānanda evam e)tad ānanda | āścaryādbh(utadharma) samanvāgatā eva tathāgatā a(rhanta)ḥ samyaksaṃbuddhāḥ |

4 abhijān(āmi khalu punar aham anekaśataṃ kṣatriyapariṣadaṃ darśanāyopasaṃkrami)tum) upasaṃkrāntasya (ca me yā) d(ṛ)śas teṣām ārohapariṇā(h)o (bhava)ti mamāpi tādṛśa āro(hapariṇāho bhavati | yādṛśī teṣāṃ varṇapuṣkalatā bhavati mam)āpi tādṛśī varṇ(apu)ṣkalatā bhavati | yādṛśī teṣāṃ sv(aragupti)r bhavati mamāpi t(ā)dṛś(ī) s(varaguptir bhavati |)

5 (te yam arthaṃ mantrayanty aham api tam arthaṃ mantrayāmi | te yam a)rtha(ṃ) na mantrayanty (aha)m api tam arthaṃ (na) mantrayāmi | uttare vai (tān dhā)rmyā kathayā) sandarśayāmi (samādāpayāmi samuttejayāmi saṃpraharṣayāmi tato) 'ntardhāpayāmi | antarhi(tasya) me na jānanti ka eṣa antarhito devo vā manuṣyo vā |

23|6 e(vam api brāhmaṇapariṣadaṃ gṛhapatipariṣadaṃ) ś(r)amaṇapariṣadaṃ cā(turmahā)rājikān) devāṃs trāyastriṃśānyāmāṃs tuṣitān nirmāṇara(tīn parinirmita vaśavartino brahmakāyikān brahmapāriṣadyān brahmapuro)hitān mahābrahma(ṇaḥ pa)rittābhān apramāṇābhān ābhāsvarān parīttaśubhān a(pra)m(ā)ṇaśu(bhāñśubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛ)hān atapān sudṛś(ān sudarśa)nān akaniṣṭhān devān darśanāyo pasaṃkr(amitu)m

7 (u)pa(saṃkrā)ntasya ca me (yādṛśas teṣām ārohapariṇāho bhavati pūrvavad) yāvad de)vo vā manuṣyo vā |

8 (evam) āścaryā) dbhutadharmasamanvāga(tās tathāgatā ar)h(a)ntaḥ samyaksaṃbuddhāḥ |

24|1 tatra bhagavān āyuṣmantam ā(nandam āmantra)yate |

2 tasmāt ta(r)h(i) ta ānanda bhi(kṣubhiḥ) sūtrāntapratisaraṇair) bhavitavyaṃ na pudgala(p)r(atisaraṇaiḥ |)

3 (kathaṃ) bh(i)kṣuḥ sūtrāntapratisaraṇo bhavati na (pudgalapratisa)raṇaḥ |

4 ihān(a)nda bhikṣur āgacch(et sa evaṃ)) vadet |

5 saṃmukham) me bhagavato 'ntikācchrutaṃ saṃmukh(am udgṛhītam ayaṃ dha)rmo 'yaṃ vinaya idaṃ śāstuḥ śāsanam |

6 t(asya bhikṣavas) tan)notsāhayit(a)vyaṃ nāvasādayitavyam | anutsāhayitvānavasādayitvā śrotram avadhā(ya tāni pa)davyaṃjanāny udgṛhya sūtre 'vatār(ayitavyaṃ vina)y(e) saṃdarśayitavyaṃ | yadi sūtr(e) 'vatāryamāṇā vinaye saṃdarśyamānāḥ sūtre nāvataran(ti vinaye) na saṃdṛśyante dharmatāṃ ca vilomayanti (sa eva)ṃ syād vacanīyaḥ |

7 addhāyuṣmann) ime dharmā na bhagavatā bhāṣitāḥ | āyuṣmatā vā ime) dharmā du(rgṛhītās tathā) hīme) dharmāḥ sūtre 'vatāryamāṇā vinaye saṃd(arśyamānāḥ sūtre nāvataranti vinaye na saṃdṛśyant)e dharmatāṃ ca vilomayanti |

24|8 nāyaṃ) dharmo nāyaṃ vi(nayo nedaṃ śās)tuḥ śāsanam iti viditvā chorayitavyāḥ |

9 puna(r apa)ram) (ānanda) bhikṣur āgacchet sa evaṃ vadet |

10 amuṣminn) āvāse mahān bhikṣusaṃgha(ḥ prativasati sasthaviraḥ sapramokṣaḥ | )

11 (saṃmukhaṃ) me tasya mahato bhikṣusaṃ ghasyāntikāc chrutaṃ saṃmukham udgṛhītam ayaṃ dharmo) 'yaṃvinaya idaṃ śāstuḥ śāsanam |

12 tasya (bhikṣavas) ta(n notsāhayitavyaṃ nāvasādayitavyam | anutsāhayitvānavasādayitvā śrotram avadhāya tāni padavyaṃja)nāny udgṛhya sūtre 'vatārayitavyaṃ vinaye saṃ(darśayitavyaṃ | yadi sūtre 'vatāryamāṇā vinaye saṃdarśyamānā sūtre nāvataranti vinaye na saṃ)dṛśyante dharmatāṃ ca vilomayanti sa evaṃ syād va(canīyaḥ | )

13 (addhāyuṣmaṃs) tena mahatā bhikṣusaṃghena dharmasaṃjñinā ca vinayasaṃjñinā cādharmaś cāvinaya)ś ca bhāṣitaḥ) | āyuṣmatā vā ime) dharmā durgṛ(hītās tathā hīme dharmā sūtre 'vatāryamāṇā vinaye saṃdarśyamānāḥ sūtre nāvataranti vinaye na saṃdṛśyante dharma) tāṃ ca vilomayanti |

14 nāyaṃ) dharmo nāyaṃ vinayo (nedaṃ śāstuḥ śāsanam iti viditvā chorayitavyāḥ | )

24|15 (punar aparam ānanda) bhikṣur āgacchet sa evaṃ vadet | )

16 (amuṣminn) āvāse saṃba)hulā bhikṣavaḥ prativasanti sūtradharā vina(yadharā mātṛkādharāḥ | )

17 (saṃmukhaṃ) me teṣāṃ saṃbahulānāṃ bhikṣūṇām antikāc chrutaṃ saṃmukhaṃ udgṛhītam ayaṃ dharmo 'yaṃ vinaya idaṃ śāstuḥ śāsanaṃ )

18 (tasya bhikṣavas) tan notsāhayitavyaṃ pūrvavad yāvat sa) evaṃ syād vacanīyaḥ |

19 addhāyuṣmaṃs) (tair) bhikṣubhir dha(rmasaṃjñibhiś ca vinayasaṃjñibhiś cādharmaś cāvinayaś ca bhāṣitaḥ) | pūrvavad )

20 (yāvad) iti viditvā chorayitavyāḥ | )

21 (punar aparam ānanda)) bhikṣur āgacchet sa evaṃ vadet

24|22 amuṣminn) āvāse (bhikṣuḥ prativasati sthaviraḥ )

23 (saṃ)mukhaṃ) me tasya bhikṣor antikāc chrutaṃ saṃmukha(m udgṛhītam ayaṃ dharmo 'yaṃ vinaya idaṃ śāstuḥ śāsanaṃ | )

24 (tasya bhikṣavas) tan notsāhayitavyaṃ pūrvavad yāvat sa evaṃ syād vacanīyaḥ | )

25 (addhāyuṣmaṃs) tena bhi)kṣuṇā) dharmasaṃjñinā ca vinayasaṃjñinā cā(dharmaś cāvinayaś ca bhāṣitaḥ) | pūrvavad )

26 (yāvad) iti viditvā chorayitavyāḥ | )

27 (punar aparam āna)nda) bhikṣur āgacchet sa evaṃ vadet |

28 saṃmukhaṃ) me bhagava(to 'ntikāc chrutaṃ saṃmukham udgṛhītam ayaṃ dharmo 'yaṃ vinaya idaṃ śāstuḥ śāsanam | )

24|29 (tasya bhikṣavas) tan notsāhayitav)y(aṃ) nāvasādayitavyam | anutsāhayitvā navasā(dayitvā śrotram avadhāya tāni padavyañjanāny udgṛhya sūtre 'vatārayitavyaṃ vinaye sandarśayi)tavyaṃ | yadi sūtre 'vat(ā)ryamā(ṇā vina)ye sandarśy(amā)nāḥ sūtre ('vataranti vinaye saṃdṛśyante dharmatāṃ ca na vilomayanti sa evaṃ syād vacanīyaḥ | )

30 (addhāyuṣman)n) (i)me dharmā bhagavatā bhāṣitāḥ | āyu(ṣmat)ā ceme dh(ar)m(ā)ḥ sugṛhītā(s tathā hīme dharmāḥ sūtre 'vatāryamāṇā vinaye saṃdarśyamānāḥ sūtre 'vataranti vina)ye saṃdṛśyante dharmatāṃ ca na vilomayanti |

31 ayaṃ) dharmo 'yaṃ vi(naya idaṃ śāstuḥ śāsanam iti viditvā dhārayitavyāḥ | )

32 (punar aparam ānanda) bhikṣur āgacchet sa) evaṃ vadet |

33 amuṣminn) āvāse mahān bhikṣusaṃghaḥ prati(va)sati sa(sthaviraḥ sapramokṣaḥ | )

34 (saṃmukham) me tasya mahato bhikṣusaṃghasyāntikāc chrutaṃ saṃmukham udgṛhītam ayaṃ dharmo') yaṃ vinaya idaṃ śāstuḥ śāsanam |

35 (tasya bhikṣavas) tan n)otsāha(yitavyaṃ pūrvavad yāvat sa evaṃ syād vacanīyaḥ | )

24|36 (addhāyuṣmaṃs) tena mahatā bhikṣusaṃghena dharmasaṃjñinā vinaya) saṃj(ñ)inātra dharmaś ca vinayaś ca (bhāṣitaḥ) | āyuṣmatā) ce(me dharmāḥ sugṛhītās tathā hīme dharmāḥ sūtre 'vatāryamāṇā vinaye saṃdarśyamānāḥ sūtre 'vataranti vinaye saṃd)ṛśy(ante) dharmatāñ ca na vi(lomayanti | )

37 (ayaṃ) dharmo) 'yaṃ vi(naya idaṃ śāstuḥ śāsanam iti viditvā dhārayitavyāḥ | )

38 (punar aparam ānanda) bhikṣur āgacchet sa evaṃ vadet | )

39 (amuṣmin) n)āvāse s(aṃ)bahulā bhikṣavaḥ prati(vasanti sūtradharā vi)nayadha(rāmātṛkādharāḥ |)

40 (saṃmukhaṃ) me teṣāṃ saṃbahulānāṃ bhikṣūṇām antikāc chrutaṃ saṃmukham udgṛhītam ayaṃ dha)rmo 'yaṃ vinaya idam śāstuḥ śāsanaṃ |

41 (tasya) bhikṣavas) tan notsāhayitavyaṃ) pūrvava(d) y(ā)vat sa evaṃ (syād vacanīyaḥ | )

42 (addhāyuṣmaṃs) tair bhikṣubhir dharmasaṃjñibhiś ca vinayasaṃjñibhiś ca dharmaś ca vina) yaś ca bhāṣitaḥ) | āyuṣmatāceme dharmāḥ sugṛhītās tathā hī(me dharmāḥ sūtre 'vatāryamāṇāḥ pūrvavad yāvad )

24|43 (ayaṃ) dharmo 'yaṃ vinaya idaṃ śāstuḥ śāsanam iti viditvā dhārayitavyāḥ | )

44 punar aparam (ānanda) bhikṣur āgacchet sa e(va)ṃ (vade)t |

45 amuṣminn) āvāse bhikṣuḥ prati(vasatisthaviraḥ )

46 (saṃmukhaṃ) me ta)sya bhikṣor antikāc chrutaṃ saṃmukha(m udgṛhī)tam ayaṃ (dharmo 'yam vinaya (idaṃ śāstuḥ śāsanaṃ | )

47 (tasya bhikṣavas) tan no)tsāha(yitavyaṃ pūrvavad yāvat) s(a) evaṃ syād vacan(ī)y(aḥ | )

48 (addhāyuṣmamṣ) tena bhikṣuṇā) dharmasaṃjñinā ca vinayasaṃjñinā ca dharmaś ca vinayaś ca bhāṣitaḥ) pūrvavad | )

49 (yāvad ) i)t(i) viditvā dhā(rayitavyāḥ | )

50 (tatr)ānanda ye te pūrvakāś ca(t)v (nāyaṃ dharmo nāyaṃ vinayo nedaṃ) śāstuḥ (śāsanam iti) viditvā chorayitavyāḥ |

51 ta(trānanda ye te) (a)yaṃ dharmo ('yaṃ vinaya) idaṃ śāst(uḥ) śāsana(m iti viditvā dhārayitavyāḥ | )

52 (evam) evānanda bhikṣubhiḥ sūtrāntapratisaraṇair bhavitavyaṃ na pudgalapratisaraṇaih | ))

26 |1 (tatra) bhagavān āyuṣmantam ānandam āmantrayate | )

2 (āgamayānanda) yena pāpāgrāmakaḥ | evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt | )

3 (atha) bhagavān malleṣu janapadeṣv anupūrveṇa) caryāṃ caran pāpām anuprāptaḥ pāpāyāṃ viharati jalūkāvanaṣaṇḍe | )

4 (aśrauṣuḥ) pāpīyakā mallā bhagavān malleṣu janapadeṣv anupūrveṇa caryāṃ caranpāpām anuprāptaḥ pāpāyāṃ viharati jalūkāvanaṣaṇḍe | )

26|5 (śrutvā) ca punaḥ saṃghāt saṃghaṃ pūgāt pūgaṃ saṃgamya samāgamya pāpāyā niṣkramya yena bhagavāṃs tenopajagmuḥ | )

6 (upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdan | ekāntaniṣaṇṇān) bhagavān dhārmyā kathayā sandarśayati samādāpayati samuttejayati saṃpraharṣayati | )

7 (tena) khalu samayena cundaḥ karmāraputras tasmin samāje sanniṣaṇṇo 'bhūt sannipatitaḥ | atha) bhagavān pāpīyakān mallān anekaparyāyeṇa dhārmyā kathayā sandarśayitvā samādāpayitvā samutejayitvā saṃpraharṣayitvā tūṣṇīm abhūt | atha pāpīyakā mallā bhagavato bhāṣitam abhinandyānumodya bhagavatpādau śirasā vanditvā prakrāntāḥ | )

8 (cundaḥ) karmāraputras tatraivāsthāt | atha cundaḥ karmāraputro 'ciraprakrāntān) pāpīyakān mallān viditvotthāyāsanād) ekāṃ sam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat | )

9 (adhivāsayatu) me bhagavāñ śvo bhaktena sārdhaṃ bhikṣusaṃghena | )

10 (adhivāsayati bhagavāñ cundasya karmāraputrasya tūṣṇīṃbhāvena | )

11 (atha cundaḥ karmāraputro bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavato bhāṣitam abhinandyānumodya bhagavatpādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ | )

12 (atha cundaḥ karmāraputras tām eva rātriṃ śuciṃ praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyam evotthāyāsanakāni prajñapyodakamaṇiṃ pratiṣṭhāpya bhagavato dūtena kālam ārocayati | )

13 (samayo bho gautama sadyo bhaktaṃ yasyedānīṃ bhavāṅ gautamaḥ kālaṃ manyate | )

14 (atha bhagavān pūrvāhṇe nivasya pātracīvaram ādāya bhikṣusaṅghaparivṛto bhikṣusaṅghapu)raskṛ(to) yena cundasya ka(r)māraputrasya bh(aktābhisāras tenopajagāma | upetya purastād bhikṣusaṃghasya prajñapta evāsane nyaṣīda)t |

15 atha cundaḥ karmāraputraḥ sukh(opa)niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ vidi(tvā) bhagavantaṃ praṇītena khādanīyena lohakaroṭakāt svahastaṃ santarpayati saṃpravāra)yati | bhikṣusaṅghaṃ) ca śucinā praṇītena khādanīyabhojanīyena sva(hastaṃ santarpayati saṃpravārayati | )

16 (tena samayena anyatamaḥ pāpabhikṣur) lohakaroṭakaṃ kakṣeṇāpahṛtavāṃs taṃ khalu pāpabhikṣuṃ bhaga(vān) adrākṣīc cundaś ca buddhānubhāvena | )

17 (atha) cundaḥ karmāraputro buddhapra)mukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyabhojanīyena svaha(staṃ saṃtarpayitvā saṃpravārayitvā bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcata)r(a)k(a)m āsanaṃ gṛhītvā bhagavataḥ p(u)rato niṣadya bhagavantaṃ gā(thābhir) gītābhiḥ papraccha) | )

18 (sā)r(a)th(i)pr(a)varaṃ vināyakāgraṃ kat(i) lok(e) śramaṇās tad aṅga brūhi ||1||

19 bha(gavān āha |) (mārgajñaś ca mārga) daiśiko mārg(e) jīvati yaś ca mārgadūṣī ||2||

20 cunda(ḥ) prāha | keṃ mārgajinaṃ vad(anti)

21 bhagavān āha | yaś chinnakathaṃkatho viśalyo nirvāṇā

22 paramapravaraṃ hi yo viditvā ākhyātā vibhajet tathaiva dha

23 (dha)rmapade sudeśite mārge jīvati saṃyataḥ smṛtaś ca | anavadyapadeṣu s

24 praskandī kuladūṣakaḥ pragalbhaḥ | māyāvī h(y a)saṃyataḥ pralāpī p(ra)tir(ū)pe cara

25 (sarve) n(ā)py evaṃvidhā bhavanti jñātvaitān ti tasya śraddhām ||8||

26 kathaṃ nu duṣṭeṣu (hy a)sa(ṃ)praduṣṭaṃ śuddhān aśuddh

28 pakaṃ dhūpitā karṇikeva lohārdhamāṣa iva hiraṇyanaddhaḥ | (bahi)r ārya(biṃbaḥ) |

29 (atha) bhagavāñ cundasya karmārapu)trasya tad dānam anayābhyanumodanayābhy(anumodate | )

30 (dadataḥ) puṇyaṃ prarāgadveṣamohakṣayāt sunirvṛtiḥ |

31 atha) bh(agavāṃś cundaṃ karmā)raputraṃ dhārmyā kath(ayā sandarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣa) yitvotthāyāsanāt prakrāntaḥ |

27|1 tatra) bhagavān āyuṣmant(am ānandam āmantra)yate |

2 āgamayān(anda yena kuśinagarī | )

3 (evaṃ bhadantety āyuṣmān ānando bhagavataḥ pra)tyaśrauṣīt |

4 atha bhagavān malleṣu janapadeṣu caryāṃ caran ta(trāntarā) ca pāpām) ant(a)rā canadīṃ hi(raṇyavatīm adhvapratipanno mārgād avakramy )-

5 (āyuṣmantam ānandam āmantraya) te |

6 prajñāpayānanda tathāgatasya caturguṇam uttarāsa(ṅgaṃ pṛṣṭhī ma āvi)lāyati tā(ṃ) t(āvad āyāmayiṣye | )

7 (evaṃ bhadantety āyuṣmān ānando) bhagavataḥ pratiśrutya) laghu laghv eva caturguṇam uttarāsaṅgaṃ prajñapya bhag(avantam idam avoca)t |

8 prajñaptas tathāga(tasya caturguṇa uttarāsaṅgaḥ | yasyedānīṃ bhagavāṅ kālaṃ manyate | )

9 atha bhagavāṅ gaṇaguṇāṃ saṃghāṭiṃ śira(si pratiṣṭhāpya dakṣi)ṇena pārśvena śayyāṃ (kalpayati) pāde pādam ādhāyālo kasaṃjñī pratismṛtaḥ saṃprajāna) utthānasaṃjñāṃ manasi kurvāṇaḥ | tatra bhaga(vān āyuṣman)t(am āna)ndam āmantra(yate | )

10 (gacchānanda) nadyāḥ kukustāyāḥ) pātreṇa udakam āhara ya)to 'haṃ pānī yaṃ pāsyāmi gātrāṇi ca pariṣekṣyāmi |

11 evaṃ bhadaṇte(ty āyuṣmān ānando) bhagava(taḥ pratiśrutya pātraṃ) gṛhītvā jagāma yena nadī kukustā | )

12 (tena kha)lu samayena nadyāḥ kukustāyāḥ pañcamātrāṇi śakaṭaśatā(ny aciravyatikrāntāni) | tair udakaṃ viloḍitaṃ luṭhitam āvilam | )

13 (atha āyuṣmān ānando nadyāḥ kukustāyāḥ pātreṇa) pānīyam ādāya yena bhagavāṃs tenopajagāma | upetya bhagavantam idam avocat | )

14 (atra) bhadanta nadyāḥ kukustāyāḥ pañcamātrāṇi śakaṭaśatāny aciravyatikrāntāni | tair udakaṃ viloḍitaṃ luṭhitam āvilam | )

15 (tena) bhadantodakena bhagavān mukhaṃ pariṣiñcatu pādau prakṣālayatu | asmād bhadantāvidūre nadī hiraṇyavatī | tatra bhagavān pānīyaṃ pāsyati gātrāṇi ca pariṣekṣyati | )

16 (atha) bhagavāṃs tena pātrodakena pādau prakṣālayati mukhaṃ pariṣiñcati | atoviśrāntaḥ sukhita utthāya) nyaṣīdat paryaṅkam ābhujyarjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya | )

28|1 (tena) khalu samayena putkaso mallamahāmātras tatraivādhvapratipannaḥ | )

2 (adrākṣīt) putkaso mallamahāmātro bhagavantaṃ prāsādikaṃ) prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ paracittadamakam) upaśāntopaśamanaṃ suvarṇayaṣṭisadṛśaprabham) anyatamasmin vṛkṣamūle niṣaṇṇam | )

3 (dṛṣṭvā) ca punar yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdat | )

4 (ekāntaniṣaṇṇaṃ) pūtkasaṃ mallamahāmātraṃ bhagavān āmantrayate | )

5 (putkasa) rocayasi tvaṃ kāñcic chramaṇasya vā brāhmaṇasya śauceyān dharmān | )

6 (bhadantārāḍasya kālāmasya śauceyān dharmān rocayāmi | )

7 (kasmāt putkasa rocayasi tvam ārāḍasya kālāmasya śauceyān dharmān | )

8 (eko) 'yaṃ bhadanta samaya ārāḍaḥ kālāmo 'dhvapratipanno mārgād avakramyān yatamasmin vṛkṣamūle divāvihāropagataḥ ) | )

9 (tena) khalu samayena tatraiva mārgasya pañcamātrāṇi śakaṭaśatāny aciravyatikrāntāni | )

10 (athānyatamaḥ puruṣas teṣāṃ śakaṭānāṃ pṛṣṭhato 'vaśiṣṭo yenārāḍaḥ kālāmas tenopajagāma | upetyārāḍaṃ kālāmam idam avocat | )

11 ( kiṃ bhavān pañcamātrāṇi śakaṭaśatāni vyatikramamāṇāny adrākṣīt | )

12 ( na bhoḥ) puruṣādrākṣam | )

13 (kiṃ) nu bhavān pañcamatrāṇāṃ śakaṭa)ś(a)tānā(ṃ) vy(atikrama)m(āṇānāṃ) ś(a)bd(aṃ nāśrauṣīt | )

14 (na bhoḥ puruṣāśrauṣam | )

15 k(iṃ) nu bhavāñ) śaye (sup)t(aḥ | )

16 (na bhoḥ puruṣāhaṃ śaye suptaḥ | )

17 (kiṃ nu bhavān saṃjñy eva samāno jāgran nāśrauṣīt pañcānāṃ śakaṭaśatānāṃ vyatikramamāṇānāṃ śabdam | )

18 saṃjñī) evāhaṃ bhoḥ puruṣa samāno jāgran nāśrauṣaṃ pañcānāṃ śakaṭaśatānāṃ vyat(i)kramamāṇānāṃ śabdam |

19 atha tasya puruṣasyaita(d abhavat | )

20 (āścaryaṃ bata pravrajitānāṃ śāntavihārināṃ yatredānīṃ) saṃjñī) samāno jāgran nāśrauṣīt pañcānāṃ śakaṭaśatānāṃ vyatikramamāṇā(nāṃ śabdam | tathāpi) āvaraṃ rajasāvakīrṇam | )

21 (prasannaś) cāsya sa puruṣo vaśīkṛtaḥ | evam evāhaṃ) bhadantārāḍasya kālāmasya śauceyān dharmān rocayāmi |

22 kiṃ manyase (putkasa katara uttamo yaḥ pañcānāṃ śakaṭaśatānāṃ vya)tikramamāṇānāṃ śabdo yo vā devasya garjato 'śanyāś ca sphoṭatyāḥ |

23 kiṃ bhadanta kari(ṣyanti pañcamātrāṇi daśa vā sahasraṃ vā śakaṭaśatāni) | uttamaḥ) śabdo yo devasya garjato 'śanyāś ca sphoṭatyāḥ |

24 eko 'yaṃ putkasa samaya ādum(ā)y(āṃ) vihar(āmi bhūtāgāre) | pūrvāhṇe) nivasya pātracīvaram ādāyādumāṃ piṇḍā) yapraviśāmi | ādumāṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścād bhaktapiṇḍapātaḥ pra(tikramya pātracīvaraṃ pratiśamayya) pādau prakṣālya bhūtāgāre niṣaṇṇaḥ pratisaṃla)yanāya |

25 tena khalu samayenādumāyāṃ devena garjatāśanyā (ca) sph(o)ṭatyā) c(atvāro) balivardakā hatā dvau ca kārṣakau bhrātarau | tadādumāyā uccaśabdo mahāśa)bdo mahājanakāyasya nirghoṣaḥ |

26 so 'haṃ sāyāhne) pratisaṃlayan(ād vyutthāya bhūtāgārasya cchāyāyām abhyavakāśe) caṅkrame caṅkramye | )

27 (athānyatamaḥ pu)ruṣas tasmān mahājanakāyād yenāhaṃ tenopasaṃkrāntaḥ | upetya mam(a pādau śirasā vanditvā māṃ) caṅkramamāṇam anucaṅkramyate | )

28 (tam aham evam ā)mantraye) |

29 kim etad bhoḥ puruṣādumāyā uccaśabdo mahāśabdo mahājanakāyasya nirghoṣaḥ | )

30 (sa āha | idānīṃ bhadantādumāyāṃ) devena garjatāśanyā ca sph)oṭatyā c(atvāro ba)liv(ardak)ā (hatā)) dvau ca kārṣakau bhrātatrau | ta(d)aiṣa uccaśabdo mahāśab(do mahājanakāyasya nirghoṣaḥ | )

31 (kiṃ) nu bhagavān devaṃ garjantam aśaniṃ ca sphoṭatīṃ nāśrauṣīt | )

32 (na bhoḥ puruṣāśrauṣam | )

33 (āha sa) puruṣaḥ | ki(ṃ) nu bhagavāñ (śaye suptaḥ | )

34 (na bhoḥ puruṣāhaṃ śaye suptaḥ | )

35 (kiṃ nu) bhagavā(n) saṃjñy e(va) samāno j(āgran nāśrauṣīd devasya garjato 'śanyāś ca sphoṭatyāḥ śabdam | )

36 (saṃ)jñy evāhaṃ bhoḥ puruṣ(a samāno jāgran nāśrauṣaṃ devasya garjato 'śa)nyāś ca sphoṭatyāḥ śabdam |

37 atha tasy(a p)uruṣasy(aitad abhavat | āścaryaṃ bata) tathāgatānām a(rhatāṃ samyaksaṃbuddhānāṃ) śāntavihāriṇāṃ yatredānīṃ saṃ)jñy eva sam(ā)no jāgran nāśrauṣīd devasya garjato ('śanyāś ca sphoṭatyāḥ śabdam | )

38 (pra)sanaś ca me sa puru(ṣo vaśīkṛtaḥ | )

39 (sa āha | ko bhadanta bhaga)vato n(ā)bhiprasīdet | eṣāhaṃ bhadanta bhagava(taudāram) abhiprasannaḥ | )

40 atha putkaso mallamahā(mātra upakārakaṃ) puruṣam idam avocat | )

41 anuprayaccha me bhoḥ (pu)ru(ṣa) navaṃ suvarṇapītaṃ duṣya(yugaṃ tenāhaṃ bhagavantam ācchādayi)ṣy(ā)mi |

42 adād upa(k)ā(rakaḥ puruṣaḥ putkasāya mallamahāmātrā)ya navaṃ (suva)r(ṇa)pī(taṃ duṣ)yayugam |

43 atha putkaso ma(llamahāmātro navaṃ suvarṇapītaṃ duṣyayu)gam ād(ā)yabhaga(vantam idaṃ avocat | )

44 (idaṃ navaṃ suvarṇapī)taṃ duṣya(yugama)sm(ākaṃ pri)y(aṃ) manāpaṃ ca tad bhagavā(n pratigṛhṇātv) anukampām upādāya | )

45 (pra)tigṛhṇāti bhagavān putk(asasya mallamahāmātrasya navaṃ su)varṇa pītaṃ duṣyayu(ga)m anukampām upādāya |

46 atha putkaso mall(amahāmātro bhagavanta)m idam avocat |

47 pun(ar ahaṃ bhadantopasthāsyāmi) bhagavantaṃ bhi)kṣusaṃghañca

48 kalyāṇam idaṃ putkasocyate bhagavān avocat |

49 atha pu(tka)so m(alla) mahāmātro bhagav(ato) bhāṣitam abhinandyānumodya bhagavatpādau) śirasā vanditvā bha(ga)vato 'ntikāt prakrāntaḥ |

50 tatra bhagavān āyuṣmanta(m ānandam āmantra)yate |

51 anuprayaccha ma (ānanda navaṃ suvarṇapītaṃ duṣyayugaṃ śastra)lūnaṃ) kṛtvācchā dayiṣyāmi) |

52 adād āyuṣmān ānando bhagavato (navaṃ suvarṇapītam du)ṣyayugaṃ śastralūnaṃ kṛ(tvā | )

53 (tad) ācchāditaṃ bhagavataś chavivarṇā) vabhāsena hatāvabhāsam ivakhy(ā)ti |

54 athāyuṣmān ānando bhagava(n)t(am idam avocat | )

55 (ahaṃ) bhadanta viṃśatiṃ varṣāni sādhikaṃ bhagavantam) upat(i)ṣṭhā(mi)) nābh(i)jānāmy (e)v(aṃ) vidhasya cchavivarnāvabhāsasya prādurbhāvaṃ) | ko bhadanta het(uḥ kaḥ pratyayo 'syaivaṃ vidhasya cchavivarṇāvabhāsasya prādurbhāvāya |

56 evam etad ānanda | evam etad ānanda | dvāv) imau hetū dvau pratyayāv asyaivaṃvidhasya (cchavivarṇāvabhāsasy prādurbhāvāya | )

57 (katamau dvau | )

58 (yasyāṃ rātrau bodhisat)tvo) 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddho yasyāṃ ca rātrau tathāgato) 'nupadhiśeṣe nirvāṇ(adhātau parinirvāsyate | )

59 (imau dvau hetū dvau pratyayāv evaṃvidhas)ya cchavivarṇāvabhāsasya prādurbhāvāya |

29|1 tatra bhagavān āyu(ṣ)m(a)ntam ānandam āmantrayate |

2 āga(mayānanda yena nadī hiraṇyavatī | )

3 (evaṃ bhadantety āyuṣmā)n ānando bhagavataḥ pratyaśrauṣīt |

4 atha bhagavān yena nadī hiraṇyavatī tenopajagām(opetya) nadyā hiraṇyavatyās tīre nivāsanaṃ ekānte sthāpayitvā nadīṃ hiraṇ)y(a)vatīm abhyavagāh yagātrāṇi pariṣicya nadīṃ hiraṇyavatīṃ pratyu(tth)ā(ya nyaṣīdad gātrāṇi) viśoṣayan | )

5 (atha bhagavān āyuṣmantam ānandam āmantrayate | )

6 syād ānanda cundasya karmāraputrasya vipratisāraḥ pare(ṣām āpāditaḥ) | tasya) te cunda na labdham alābhā tasya te durlabdhaṃ na sulabdhaṃ ya)sy(a) te śāstā p(a)śc(i)maṃ piṇḍapātaṃ paribhujyānupadhiśeṣe nirvāṇadhātau pa(rinirvṛtaḥ | )

7 (dvividhānanda) cundasya karmāraputrasya vipratisāriṇo kaukṛtyaṃ) v)inodayitavyam |

8 saṃmukhaṃ) ma āyuṣmaṃś cunda bhagavato 'ntikāc chrutaṃ saṃmukh(am udgṛhītaṃ dvau piṇḍapātau samasamau vipākena |)

9 (yaṃ ca piṇḍapātaṃ) bhuktvā bodhisattvo) 'nuttarāṃ samya(ksa)ṃbodhim abhisaṃbuddhaḥ |

10 yaṃ ca piṇḍa(pātaṃ bhuktvā tathāgato) 'nupadiśeṣe nirvāṇadhātau parinirvāsyate | )

11 (imau dvau piṇḍapātau) samasamau vipākena |

12 tad idam ānanda cundena karmāraputreṇāyuḥsaṃ (vartanīyaṃ karma) kṛtaṃ varṇasaṃvartanīyaṃ balasaṃvartanīyaṃ bhoga)saṃvartanīyaṃ svargasaṃvar(ta)nīyam aiś(va)ryasaṃvartanīyaṃ karma kṛtaṃ bhaviṣya(ti | )

13 (athāyuṣmān ānando bhagavantam idam avocat | )

14 (ayaṃ) āyuṣmāñ chandaś caṇḍo rabhasa paruṣo roṣita ākrośa) k(o) bhikṣū(ṇāṃ | ta)sy(ā)sm(ābhir) bhada(n)ta (bha)gavat(o) 'tyay(ā)t kath(aṃ p)r(a)t(i)p(atta)vy(aṃ | )

15 ch(an)d(a)) ā(nanda bhikṣur mamātyayād brahmadaṇḍena tarjanīyaḥ | brahmadaṇḍena tarjitaś ced vipratīsāra) vaś(a)māpatsyate tathā saṃvignaś ca kātyāyanāvavādenāvavāditavyaḥ | )

30|1 tatra bhag(av)ā(n āyuṣmantam ānandam āmantrayate | )

2 (āgamayānanda yena kuśinagarī | )

3 (evaṃ bhadantety āyuṣmān ānando) bhagavataḥ praty(a)śrauṣīt |

4 atha) bhagavān antar(ā) ca nadī(ṃ) hiraṇyavatīm antarā ca kuśi(nagarīṃ malleṣu janapadeṣu caryāṃ carann atrāntarādhvapratipanno mārgād avakramyāyuṣmantam ānandam āmantrayate | )

5 (prajñāpayā) nanda tathāgatasya caturguṇam uttarāsaṅgaṃ pṛṣṭhī) ma āvilāyati t(ā)ṃ tāvad āyāmayiṣye | )

6 (evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratiśrutya laghu laghv eva caturguṇam utta)rāsa(ṅ)gaṃ prajñapya bhagavantam idam avocat |

7 (p)rajñaptas tathāgatasya caturguṇa) (u)tt(arāsaṅgaḥ | yasyedānīṃ bhagavāṅ kālaṃ manyate | )

8 (atha bhagavāṅ gaṇaguṇāṃ saṃghāṭiṃ śirasi pratiṣṭhāpya) dakṣiṇena pārśvena śay(y)āṃ kalpayati pāde pādam ādhāyālokasaṃjñī (pratismṛtaḥ saṃprajāna utthānasaṃjñāṃ manasi kurvāṇaḥ | )

9 (tatra bhagavān āyuṣmantam ānandam āmantrayate | )

10 (pratibhāntu) ta ānanda bodhyaṅg(ā)ni |

11 smṛtisaṃbodhyaṅgaṃ) bhadanta bhagavatā sv(ayam abhijñātaṃ samyagadhigataṃ suvyākhyātaṃ vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam | )

12 (dharmavica)yo vīryaṃ p(r)īti(ḥ) p(rasrabdhiḥ) sam(ā)dhi(r u)pe(kṣā ca saṃb)odh(ya)ṅgaṃ (bhadanta bhagavatā svayam abhijñātaṃ samyagadhigataṃ suvyākhyātaṃ vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam | )

13 (pratibhātaṃ) ta ānanda vīryaṃ | )

14 (pratibhātaṃ bhagavan vīryam |)

15 (vīryam) ānandāsevitaṃ bhāvitaṃ bahulīkṛtam anuttarasamyaksaṃbodhaye saṃvartate | )

16 (evam uktvā bhagavān utthāya nya)ṣīdat) p(ar)y(aṅka)m ābhujyarjuṃ kāyaṃ praṇīdhāya pratimukha(ṃ) smṛtiṃ up(as)th(āpya | )

17 (a)thāny(atamo bhikṣus tasyāṃ ve)lāyāṃ g(ā)thā babhāṣe |

18 madhur(aṃ) dharma(ṃ) śrotuṃ glāny | śās(t)ā bhikṣo 'vadad bodhyaṅgāni vartante ||1||

20 sādhv ity avadat sthaviro
'py (ā)nandaḥ pa
śuklā hy ete dharmāḥ
santi virajasa(ḥ) pravacanen(a) ||2||

21 smṛtivicayau) vīryaṃ ca
prītiḥ pra(srabdh)i(r ya)th(ā) samādhiś ca |
sopekṣāṇy etāni hi bodhya(ṅgāni) ||3||

22 bodhyaṅgakathāṃ śrutvā
bodhyaṅgānāṃ rasaṃ sa vijñāya |
bāḍhdhātv utthita ||4||

23 so 'pi hi dharmasvāmī
dharmasyā ā |
icchati dharmaṃ śrotuṃ
na śrotavyaḥ kathaṃ so 'nyaiḥ ||5||

24 yo 'py (agro) bhikṣuś ca
prajñāvān daśa) bale(na ni)rdiṣṭaḥ |
so 'pi jagāma glāno
dharmaśravaṇārtham upatiṣyaḥ) ||6||

25 śṛṇvanti te 'pi (sūtradha)rā
(vinaya) dharā mātṛk(ā)dharāś caiva | kuśalān ay
(na śrotavyaḥ kathaṃ so 'nyaiḥ)) ||7||

26 śṛṇvanti yathādharmam
ājñācit(t)aṃ upasthāpya |
prītiṃ t(a)thā labha(n)te
(nirāmiṣ)eṣu (buddhavacaneṣu) ||8||

27 pr(ī)timanaḥ) p(r)asrabdhiḥ
kāye 'smin sa su(kha) |
(samā) dhiṃ )
pi saṃsp) ||9||

28 c(i)tte samāhite viśve
saṃskā(ra)śaraṇa(ṃ na gacchanti) |
(saṃsāra) bh(a)v(a)g(a)ti(bh)y(o)
v(i)raktacittā vimucyante ||10||

29 (deveṣ)u manuj(e)ṣu |
nirupādāna iva śikhī
p(arinirvāsyati bhūtvārhan) ||11||

30 m iha dharmaśravaṇaṃ jinena nirdiṣṭa(m |)

stu ||12||

32|1 (tatra) bhagavān āyuṣmantam ānandam āmantrayate | )

2 (āgamayānanda yena kuśinagarī | )

3 (evaṃ bhadante) (t)y (ā)yuṣmān (ā)nando (bhagavataḥ pratyaśrauṣīt | )

4 (atha bhagavān malleṣu janapadeṣu caryāṃ caraṅ kuśinagarīm anuprāptaḥ | kuśi)nagaryāṃ viharati mallānām upavartane yamakaśālavane |

5 atha bhagavāṃs tadaiva (parinirvāṇakālasamaya) āyuṣmantam ānandam āmantrayate sma | )

6 (prajñāpayānanda tathā) gatasyāntareṇa yamakaśālayor uttarāśīrṣaṃ mañcam adya tathāgatasya rātryā (madhyame yāme 'nupadhiśeṣe) nirvāṇadhātau parinirvāṇaṃ bhaviṣyatīti | )

7 (evaṃ bhadan)tety āyuṣmān ānando bhagavataḥ pratiśrutyāntareṇa yamakaśā(layor uttarāśīrṣaṃ mañcaṃ prajñapya yena bhagavāṃs tenopajagāma | )

8 (upetya bhaga)vatpādau śirasā vanditvaikānte 'sthāt |

9 ekānte sthita āyuṣmān ānand(o bhagavantam idam avocat | prañapto bhadanta tathāgatasyāntareṇa yamakaśālayor) uttarāśīrṣo mañcaḥ |

10 atha bhagavān yena mañcas tenopajagāma | upetya dakṣiṇena pārśve(na śayyāṃ) kalpayati pādaṃ pādenopadhāyālokasaṃjñī pratismṛtaḥ saṃprajāno nirvāṇasaṃjñām) eva manasi kurvāṇaḥ | )

11 athāyuṣmān ānando bhagavataḥ pṛṣṭhataḥ) sthito mañcam avalaṃbya prārodīd aśr(ū)ṇi vartayamān(a evam āha | )

12 (atikṣipraṃ) bhagavān pariṇirvāty atikṣipraṃ sugataḥ) parinirvāty atikṣipraṃ cakṣur lokasyāntardhīyate | )

13 pūrve ca bhikṣavas tābhyas t(ā)bhy(o digbhyas tebhyas tebhyo) janapadebhya āgacchanti bhagavato 'ntikenopadarśa) nāya bhagavantaṃ paryupāsanāyai | teṣām upasaṃkrāntānāṃ bhagavān dharmaṃ deśay(aty ādau) kalyā) ṇ(aṃ) ma(dh)ye kalyāṇ(aṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ) paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati |

14 yato ('nukā)l(aṃ) gaṃbhīragaṃbhī(rāṃ dharmakathāṃ) ye śrotum āgatās te bhaga)vān parinirvṛta iti śrutvā nāgamiṣyanti | mahato dharmasaṃbhogasy(aiva loke 'ntardhānaṃ) bhaviṣyati) | )

15 (atha) bhagav(ā)n bhikṣūn āman(t)r(ayate |)

16 (kva) ca nu sthita ānando) bhikṣuḥ |

17 eṣa bhadantāyuṣmān ānando bhagavataḥ pṛṣṭhataḥ) sthito mañcam avalaṃbya prāro(dīd aśrūṇi pravartaya) mānaḥ

18 pūrv(avad )

19 (yāvad antardhānaṃ bha)viṣyati |

20 tatra bhaga(v)ān āyuṣmantam ānandam āmantrayate |

21 mā) tvam ānanda śoca mā klā(ma | tad) kasmād dhetoḥ | )

22 (ta)th(āga)ta upasthitas ta (ānanda) maitreṇa) kāyakarmaṇā hitena sukhenādvayenāpramāṇena | maitreṇa vākkarmaṇā maitreṇa manaskarmaṇā hitena sukhenā dvayenā) pramāṇena |

23 ye te '(tīte 'dhvani tathāgatā arhantaḥ samya) ks(aṃ) buddhās teṣ(ām) buddhānāṃ bhagavatāṃ sadṛśam upasthānaṃ kariṣyate tadyathā tvayā mahyam etarhi | )

24 (ye) 'pi te bhaviṣyanty a(nāgate 'dhvani tathāgatā arhantaḥ) samyaksaṃbuddhās te(ṣā)m api buddh(ānāṃ) bhagavatāṃ sadṛśam upasthānaṃ kariṣyate tadyathā tvayā mahyam eta)r(h)i |

25 (mā)) tasmāt tvam ān(anda śoca mā klāma | kasmād eva tat | kuta etal labhyaṃ ya)t taj jātaṃ bhūtaṃ kṛtaṃ saṃskṛtaṃ pūrv(avad ))

26 (yāvad visaṃyogaḥ | )

27 (atha bhagavān āyuṣmantam ā)nandaṃ saṃhar(ṣayituṃ) bhikṣūn āmantrayate | )

28 (catvāro bhikṣava āścaryā adbhutā dha)rmā rājñaś cakravartinaḥ | katame ca(tvāraḥ |)

29 (saced kṣatriyapariṣad rājānaṃ cakravartinaṃ darsa)nāyopa (saṃkrāmaty āptamanaskā bhavati darśanena | saced upasaṃkrāntāyāṃ dharmaṃ deśa) yaty āptamanaskā bhavati dharmaśr(avaṇena | )

30 (saced brāhmaṇapariśad )

31 (gṛhapatipariṣac )

32 (chramaṇapariṣad rājānaṃ) cakravartinaṃ da(r)ś(anāyopasaṃkrāmaty āptamanaskā bhavati darśa)nena | saced upasaṃkrāntāyāṃ dharm(a)ṃ (deśayaty āptamanaskā bhavati dharmaśrava)ṇena) |

33 evam eva (bhikṣavaś catvāra āścaryā adbhutā dharmā ānandasya bhikṣoḥ | katame catvā)raḥ |

34 saced bhikṣupariṣad ānan(da)ṃ (darśanāyopasaṃkrāmaty ā)ptama naskābhavati (darśanena | saced upasaṃkrāntāyāṃ dharmaṃ deśayaty āptamanaskābhavati dha)rm(a)śravaṇena |

35 sa(c)e(d) bhikṣu(ṇīpariṣad )

36 (upāsakapariṣad )

37 (upā)sikāpari(ṣad ānandaṃ darśanāyopasaṃkrāmaty āptamanaskā bhavati darśanena | saced upasaṃkrāntāyāṃ dharmaṃ deśayaty āptamanaskā bhava)ti dharmaśrava(ṇena | )

38 (apare 'pi) catvāro bhikṣava āścaryā adbhutā dharmā ānandasya bhikṣoḥ | katame catvāraḥ | )

39 (saced ānanda bhikṣur bhikṣupariṣade dharmaṃ deśayati) satkṛtya deśa) yati nāsatkṛtya (deśayati tato bhikṣusaṅghasyaivaṃ bhavati | aho batāyuṣmān ānando dharmam eva bhāṣeta na tūṣṇīṃ syāt | atṛptaiva bhavati bhikṣupariṣad ānandasya) bh(i)kṣor dharmaśravaṇena | (punar ānando bhikṣus) tūṣṇīṃ bhavati |

40 saced bhikṣuṇīpariṣada

41 upāsakapariṣ(ada)

42 upāsikāpariṣade dharmaṃ deśa(yati) satkṛtya deśayati nās(atkṛtya deśayati tata upāsakasaṅghāder e)vaṃ bhavati | aho batāyuṣmān ānando dharmam eva bhāṣeta na tūṣṇīm syāt | atṛptaiva bhavaty upāsikāpariṣad ānandasya bhikṣor dharma(śravaṇena |) punar ānando bhikṣu(s)t(ūṣṇīṃ bha)vati |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project