Digital Sanskrit Buddhist Canon

चतुर्थः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturthaḥ sargaḥ
चतुर्थः सर्गः



सिद्धार्थविवाहप्रस्तावः



अथो कुमारस्य कुलोद्वहस्य करग्रहं कारयितुं नरेन्द्रः।

का साऽस्य योग्या भुवि कन्यकेति चिन्तयामास समेतबन्धुः॥१॥



तत्रान्तरे कोलियभूमिपालः कुमारिकां मे कुलरत्नदीपाम्।

दास्यामि सूनोस्तव सर्वथेति सन्देशपत्रं विससर्ज तस्मै॥२॥



आकर्ण्य सन्देशमुखादुदन्तमतीव सन्तुष्टमनाः क्षितीशः।

तथैव सज्जीक्रियतां त्वयेति सन्देशमस्मै प्रजिघाय भूयः॥३॥



तथेति सोऽपि प्रतिगृह्य तस्मै सन्देशपत्रं समुदीर्णहर्षः।

प्रचक्रमे कारयितुं कुमार्या विवाहदीक्षोत्सवमत्युदारम्॥४॥



आरोपिताभ्रङ्कषकेतुमालमाबद्धकौशेयवितानशोभम्।

अभ्युच्छ्रितेन्द्रायुधतोरणाङ्कमभ्यन्तरस्थापितपूर्णकुम्भम्॥५॥



आस्तीर्णमुक्तासिकताभिराममाकीर्णनानाकुसुमौपहारम्।

आरब्धवैवाहिकसंविधानमन्तःपुरं भूमिपतेर्बभूव॥६॥



अभ्यक्तगात्रीमधिवासितेन तैलेन गन्धामलकोपलिप्ताम्।

वराङ्गनास्ता मणिकुम्भमुक्तैरम्भोधरैः सादरमभ्यषिञ्चन्॥७॥



स्नानावसाने नरदेवकन्या पाथोभरार्द्रं परिमुच्य वासः।

समाददे चारुतरं दुकूलं चन्द्रातपं शारदिकेव रात्रिः॥८॥



ततः प्रकीर्णाभिनवप्रसूने चतुष्कमध्ये विनिवेश्य सख्यः।

नानाविधैराभरणैर्नरेन्द्रकन्यामलञ्चक्रुरतिप्रवीणाः॥९॥



अन्तःसमावेशितफुल्लमल्लीधम्मिल्लबन्धस्तरलेक्षणायाः।

ततान तारागणशारितस्य गाढान्धकारस्तबकस्य कान्तिम्॥१०॥



आकुञ्चिताग्रैरलकैः प्रशस्तैस्तस्या मुखाम्भोरुहमाबभासे।

तदीयसौरभ्यसमृद्धिलोभादालीयमानैरिव चञ्चरीकैः॥११॥



सिन्दूरक्लृप्त क्षितिपालपुत्र्या विवाहदीक्षातिलको विरेजे।

प्राप्ताधिपत्यस्य मनोभवस्य प्रतापबाकार्क इवोज्जिहानः॥१२॥



कर्णावसक्ताः कमलेक्षणाया यवाङ्कुराः सातिशयं विरेजुः।

त्रिलोकजिष्णोः कुसुमायुधस्य कीर्त्तिप्ररोहा इव जृम्भमाणाः॥१३॥



कस्तूरिकाकल्पितपत्रलेखस्तस्याः कपोलः शशिमण्डलश्रीः।

आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य॥१४॥



विन्यस्तकालाञ्जनदर्शनीयं विलोचनं मीनविलोचनायाः।

अत्युग्रहालाहलपङ्कदिग्धामनङ्गबाणश्रियमन्वयासीत्॥१५॥



अनन्यसाधारणपाटलिम्नस्तस्या मनोज्ञस्य रदच्छदस्य।

आकल्पिता यावकपङ्कभतिरभूतपूर्वां न चकार शोभाम्॥१६॥



अलंकृतं मौक्तिककुण्डलाभ्यामम्भोरुहाक्ष्या मुखामार्द्रहासम्।

पार्श्वद्वयावस्थितपुण्डरीककोशं शरत्कोकनदं जिगाय॥१७॥



आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे।

निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव॥१८॥



तस्या वपुश्चन्दनपङ्कलिप्तमामोदिकालागरुभक्तिचित्रम्।

कलिन्दजाकर्बुरितान्तरायाः शोभामपुष्यत् सुरशैवलिन्याः॥१९॥



पयोधरद्वन्द्वमनिन्दिताङ्ग्याः परिस्फुरन्निस्तलतारहारम्।

आकीर्णतारानिकराभिरामामस्ताद्रिशृङ्गश्रियमन्वगच्छत्॥२०॥



बलित्रयालंकृतमध्यदेशा तन्वी विलोलस्तनभारहारा।

तरङ्गिता शीकरजालिताङ्गचक्राह्वया शैवलिनीव रेजे॥२१॥



माणिक्यकाञ्चीवलयानुविद्धश्रोणीभरा क्षोणिपतेस्तनूजा।

वसुन्धरा वारिधिरत्नगर्भवेलासमालिङ्गितसैकतैव॥२२॥



रराज तस्या नवरोमराजिरारोहतस्तुङ्गपयोधराद्रिम्।

शृङ्गारयोनेरवलम्बनार्थमालम्बितेन्दीवरमालिकेव॥२३॥



अनर्घचामीकरकल्पिताभिरलंक्रियाभिः सुतनुश्चकाशे।

समुज्ज्वला नूतनमञ्जरीभिः सञ्चारिणी चम्पकवल्लरीव॥२४॥



अलक्तकासङ्गविवृद्धरागमंघ्रिद्धयं कोमलमायताक्ष्याः।

नवातपस्पर्शविशेषदृश्यां नालीकशोभां नमयाञ्चकार॥२५॥



आकल्पसौन्दर्यदिदृक्षयेयमाबिभ्रती स्फाटिकमात्मदर्शम्।

विदिद्युते पूर्णशशाङ्कविम्बसम्पर्किणी शातमखी दिशेव॥२६॥



अनन्तरं बन्धुरगात्रयष्टेः पुरोधसः पूर्णमनोरथायाः।

न केवलं कौतुकमाबबन्धुः कराम्बुजे किञ्च हदम्बुजेऽपि॥२७॥



एवं समापय्य कुमारिकाया वैवाहिकं मण्डनसंविधानम्।

कुतूहली कौलियभूमिपालस्तस्थौ वरस्यागममीक्षमाणः॥२८॥



अथ स्ववेश्मन्यधिराजसूनुः स्नातानुलिप्तो नवधौतवासाः।

उल्लासिकां लोकविलोचनानामुद्वाहभूषामुररीचकार॥२९॥



सुवर्णसूत्रग्रथितान्तरेण क्षौमोत्तरीयेण स राजसूनुः।

विद्युत्पिनद्धेन शरद्घनेन वियत्तलाभोग इव व्यराजत्॥३०॥



विशालवक्षःस्थललम्बितेन मुक्ताकलापेन बभौ कुमारः।

विराजमानेन तटोपकण्ठं छायापथेनेव सुवर्णशैलः॥३१॥



प्रसन्नगम्भीरवपुः कुमारः प्रवालमुक्तामयकुण्डलाभ्याम्।

चण्डांशुताराधिपमण्डलाभ्यामलंकृतो मेरुरिवालुलोके॥३२॥



वरश्चकाशे हरिचन्दनार्द्रो बालातपाताम्र इवोदयाद्रिः।

धातुच्छटाविच्छुरितः करीव सन्ध्यामहःसान्द्र इवामृतांशुः॥३३॥



आदर्शबिम्बे प्रतिमाशरीरमामुक्तरत्नाभरणस्य यूनः।

वैकर्तनं मण्डलमास्थितस्य पुंसः पुराणस्य पुपोष लक्ष्मीम्॥३४॥



अलंक्रियाऽजायत देहकान्तिर्नैसर्गिकी तस्य नरेन्द्रसूनोः।

एश्वर्यचिह्नानि परं बभूवुरन्यानि माणिक्यविभूषणानि॥३५॥



उक्षिप्तमुक्तातपवारणश्रीरुद्धूतबालव्यजनोपचारः।

आरुह्य वैवाहिकमौपवाह्यं जगाम सन्बन्धिगृहं कुमारः॥३६॥



तमागतं शाक्यकुलप्रदीपं क्षोणीपतिः कोलियचक्रवर्त्ती।

स्वयं पदाभ्यामभिगम्य दूरं वैवाहिकं मण्डपमानिनाय॥३७॥



ददर्श धीरः क्षितिपालपुत्रीं तत्र स्थितां तारकराजवक्त्राम्।

लीलारविन्देन करस्थितेन पयोधिकन्यामिव भासमानाम्॥३८॥



सोत्कण्ठमालोकयतः कुमारीं सुधांशुशोभापरिभावुकाङ्गीम्।

अतीत्य वेलामधिराजसूनोरानन्दसिन्धुः प्रससार दूरम्॥३९॥



यत् कार्यते तत्र पतिव्रताभिः कृत्वा तदेतत् सकलं कुमारः।

तया समं तामरसायताक्ष्या जताम वैतानिकवेदिमध्यम्॥४०॥



उदर्चिषस्तस्य हुताशनस्य हविर्भिरुच्चैर्ज्वलतः पुरस्तात्।

क्रियाकलापे कृतधीः पुरोधाः संयोजयामास वधूकुमारौ॥४१॥



आसीत् कुमारः पुलकप्ररोहैरुदञ्चितैः कञ्चुकिताङ्गयष्टिः।

वैकक्षमाल्यच्युतकेसरास्तद्गुप्त्यै बभूवुर्गुणरत्न‍राशेः॥४२॥



आविर्भवद्भिः श्रमवारिलेशैरार्द्राङ्गुलिः कोलियकन्यकाऽऽसीत्।

विवाहधाराजलशीकरास्तद्व्याजीबभूवुर्विपुलेक्षणायाः॥४३॥



आलोकलोभादभिवर्तमाना निवर्तमानास्त्रपया च शश्वत्।

तयोरपाङ्गप्रसरास्तदानीं डोलाविहारश्रियमन्वभूवन्॥४४॥



अभ्यस्तया संवरणाम्बुशेरावर्तचक्रभ्रमलीलयेव।

वरः समं वामदृशा कृशानोः प्रदक्षिणाप्रक्रममन्वतिष्ठत्॥४५॥



कन्याकुमारौ कमनीयरूपावालोक्य होमाग्निरदृष्टपूर्वौ।

प्रदक्षिणार्चिःस्फुरणच्छलेन श्लाघाशिरःकम्पमिवाचचार॥४६॥



गुरुप्रयुक्ता कुलपालिका सा लाजोपहार विससर्ज वह्नौ।

मरुद्विधूता लतिकेव पुष्पं चूतद्रमे स्यूतनवप्रवाले॥४७॥



समुद्गता धूमततिः कृशानोः समीपलग्ना मुखसारसस्य।

अम्लाननीलायतनालभङ्गीम ङ्गीचकाराम्बुजलोचनायाः॥४८॥



तस्मादुदीर्णा नवधूमराजिस्तस्या मुखे तद्ग्रहणप्रसन्ने।

क्षणं समालक्ष्यत सञ्चरन्ती सरोरुहे षट्पदमालिकेव॥४९॥



वक्त्रारविन्दं परितः प्रकीर्णा वामभ्रुवो मङ्गलधूमराजिः।

अन्यामृतांशुभ्रमतः प्रयातामधत्त साक्षात् परिवेषलक्ष्मीम्॥५०॥



वक्त्राम्बुजं वामदृशः परीता वैवाहिकी मङ्गलधूमपंक्तिः।

बभार नीलांशुकनिर्मितस्य मुहूर्तवक्त्रावरणस्य शोभाम्॥५१॥



कालाञ्जनोच्छ्वासविकूणिताक्षं धर्मोदकक्लिष्टकपोलपत्रम्।

विवर्णकर्णोत्पलमाननाब्जं बभूव धूमग्रहणान्मृगाक्ष्याः॥५२॥



इति क्रमेणाहितपाणिपीडस्तया सहैव श्वसुरौ कुमारः।

ननाम तावप्यनुमोदमानावाशीर्भिरेतावनुवर्धयेताम्॥५३॥



अन्याँश्च सर्वानपि बन्धुवर्गान् सम्भाव्य जायासहितः कुमारः।

निर्गत्य तस्मान्निजराजधानीप्रदक्षिणाय प्रवरो जगाम॥५४॥



तस्मिन् मुहूर्ते कपिलाङ्गनानां कुमारनिध्यानपरायणानाम्।

सौधेषु सौधेषु समुद्बभूवुः शृङ्गारचेष्टा मदनोपदिष्टाः॥५५॥



तथा हि काचित् करपल्लवेन कल्हारमालामवलम्बमाना।

स्वयं वरीतुं किल राजधानीसोपानमार्गं त्वरया जगाम॥५६॥



नेत्रस्य तद्दर्शननिश्चलस्य मा मूदिदं रोध इतीव मत्वा।

अपास्य कालाञ्जनमायताक्षी वातायनं सत्वरमाप काचित्॥५७॥



विभूषणैरन्तरिते मदङ्गे नैसर्गिकीं कान्तिमसौ न पश्येत्।

इतीव नैपथ्यमकल्पयन्ती काचित् प्रपेदे सहसा गवाक्षम्॥५८॥



व्याकोशमेतद् यदि कर्णपाशे निवेशयेयं सुरभि द्विरेफः।

मां पीडयेदित्यवधीर्य मन्ये कर्णोत्पलं कापि जगाम जालम्॥५९॥



तदाननालोकनहर्षजातः स्तनस्य रोमोद्गम एव भुषा।

इतीव पत्रावलिमुत्सृजन्ती वातायनाभ्यर्णमवाप काचित्॥६०॥



पतिव्रतायाः परदर्शनाय यात्रा न युक्तेति निरुन्धतीव।

नितम्बबिम्बाद् रसना गलन्ती कस्याश्चिदघ्रिं कलयाञ्चकार॥६१॥



एकावलीं काचिदनर्पयित्वा कण्ठोकण्ठं करपङ्कजेन।

समुद्वहन्ती त्वरमाणचेतास्तस्योपहारार्थमिव प्रतस्थे॥६२॥



ताभिस्तदुद्वीक्षणतत्पराभिर्निरन्तराः सौधतलप्रदेशाः।

जगज्जिगीषोर्मकरध्वजस्य सेनानिवेशप्रतिमा बभूवुः॥६३॥



वीथीषु वीथीषु विलासिनीनां तस्मिन्निपेतुस्तरलाः कटाक्षाः।

प्रासादजालान्तरिताङ्गयष्टेः प्रसूनकेतोरिव पुष्पबाणाः॥६४॥



तमायताक्ष्यः स्पृहणीयमङ्गादङ्गान्तरं गन्तुमशक्नुवानैः।

आकर्णपूरप्रसृतैरपाङ्गैरालोकयामासुरतृप्तिभाजः॥६५॥



तासां कुमारः शतपत्रमित्रैर्विलोचनैर्विस्मयनिर्निमेषैः।

अङ्गेषु सर्वत्र निषिक्तबिम्बैः साक्षात् सहस्राक्ष इवाबभासे॥६६॥



यत्रैव यत्रैव कुमारगात्रे व्यापारितं लोचनमङ्गनाभिः।

तत्रैव तत्रैव बभूव कान्तिनिर्यासनिःस्यूतमिवानुषक्तम्॥६७॥



तासां कुमाराकृतिरातुराणामस्पन्दविस्फारितलोचनानाम्।

विनेतुकामेव मनोभवार्तिं प्रत्येकमन्तर्हृदयं विवेश॥६८॥



काचित् तदा कण्टकिताङ्गयष्टिस्तदाननाम्भोरुहनिर्विशेषम्।

आजिघ्रदानन्दनिमीलिताक्षी करस्थितं विभ्रमपुण्डरीकम्॥६९॥



काचित् तदाकर्षणसिद्धमन्त्रं कामोपदिष्टं किल जप्तुकामा।

करेण मन्दं भ्रमयाञ्चकार मुक्ताक्षमालामिव हारयष्टिम्॥७०॥



शुकावचञ्चूपुटपाटलेन नखेन काचिद् विलोलेख नव्यम्।

पाणिस्थितं केतकगर्भपत्रमनङ्गसन्देशमिवास्य कर्तुम्॥७१॥



आलेख्यलीलाफलकं सतूलिमेकं दधाना करपल्लवेन।

आत्मानमालिख्य वराय तस्मै दातुं समुद्योगवतीव तस्थौ॥७२॥



चेतोभुवः पुष्पशिलीमुखानां परागवर्षैः पततामजस्रम्।

कस्याश्चिदासीत् कलुषीकृतेव दृष्टिः समुद्यद्बहुलाश्रुपूरा॥७३॥



उद्भिन्नरोमोद्गमलोभनीया रराज कस्याश्चन गण्डपालिः।

धृताङ्कुरा चित्तग्रहप्रवेशे मनोभुवो मङ्गलपालिकेव॥७४॥



आकर्णमाकृष्टशरासनस्य कामस्य कादम्बकदम्बकानाम्।

पक्षीनिलेनेव विधूयमाना काचिच्चकम्पे स्खलदुत्तरीया॥७५॥



धर्मोदबिन्दुप्रकरैरुदीर्णैः करम्बिता काचन राजते स्म।

कोदण्डवल्लीव दृढावकृष्टा निष्ठ्यूतमुक्ताङ्कुरिता स्मरस्य॥७६॥



मनः प्रतोलीं विशतः प्रकीर्णैर्मनोभुवः पादपरागजालैः।

काचिद् दृशं कर्बुरविग्रहेव विवर्णभावं प्रतिपद्यते स्म॥७७॥



कुमारमेनं कुलशैलधुर्यं भर्त्तारमाप्तुं परमाभिरूप्यम्।

बिम्बाधरेयं जननान्तरेषु किं वाऽकरोत् पुण्यमगण्यरूपम्॥७८॥



सुधानिधानं तुहिनांशुबिम्बं लक्ष्मीविमानानि च पङ्कजानि।

आतन्वता पूर्वममुष्य वक्त्रनिर्माणयोग्येव कृता विधात्रा॥७९॥



निर्माणकाले भुवनत्रयस्य सम्भृत्य सम्भृत्य समर्पितेन।

सौन्दर्यसारेण सरोजजन्मा प्रायेण चक्रे युवराजमेनम्॥८०॥



युवानमेनं युगदीर्घबाहुं द्रष्टुं त्रिलोकस्पृहणीयशोभम्।

अस्माकमक्ष्णामयुतं विरिञ्चिस्त्रिलोकवेदी न चकार कस्मात्॥८१॥



अमुष्य वक्त्रामृतभानुबिम्बसम्भूतसौन्दर्यसुधोपयोगात्।

आपद्यते दृष्टियुगं न केषामत्रैव जन्मन्यनिमेषभावम्॥८२॥



इत्यादिमासां गिरमत्युदारामाकर्णयन् कर्णसुखायमानाम्।

प्रदक्षिणीकृत्य पुरीं कुमारः प्राविक्षदन्तर्भवनं नृपस्य॥८३॥



प्रविश्य दूरावनतेन मूर्ध्ना बद्धप्रणामाञ्जलिकुड्मलेन।

तया समेतः शकवंशदीपः प्रियोत्तरङ्गं पितरं ववन्दे॥८४॥



उत्थाप्य दूरानतमूढभार्यमुदञ्चिताभ्यां भुजपञ्जराभ्याम्।

रोमोद्गमाध्यासितगात्रययष्टिरुर्वीपतिः सादरमालिलिङ्ग॥८५॥



अनन्तरं काञ्चनपात्रासंस्थैः कर्पूरदीपैः परिवारनार्यः।

अमुष्य भद्रासनमास्थितस्य नीराजनं मङ्गलमन्वतिष्ठन्॥८३॥



इति विहितविवाहं विश्वविश्रान्तकीर्त्ति

त्रिजगदवनदीक्षाबद्धकक्षं कुमारम्।

नरपतिरवलोक्य प्रीयमाणः स मेने

निजकुलमतितुङ्गं निहनुतारातिगर्वम्॥८७॥



इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये चतुर्थः सर्गः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project