Digital Sanskrit Buddhist Canon

द्वितीयः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dvitīyaḥ sargaḥ
द्वितीयः सर्गः

देवानां तुषितपुरीगमनम्



तत्रान्तरे जगति पूर्वनिमित्तमासीद्

दृष्ट्वा तदद्भुतममर्त्यगणाः समेताः।

सर्वज्ञतावसर एष तवेति वक्तुं

जग्मुः पुरीं सुरगुरोस्तुषिताभिधानम्॥१॥



उत्तुङ्गनीलमणिमन्दिरजृम्भमाण-

रोचिश्छटाच्छुरणशाद्वलितान्तरिक्षाम्।

प्रक्रीडमानमृगशावविलोलदृष्टि-

च्छायासमुच्चलनचन्द्रकिलोपकण्ठाम्॥२॥



लीलाचकोररसनाञ्चललिह्यमान-

प्रासाददन्तवलभीकिरणप्ररोहाम्।

तिर्यक्प्रवृत्तमणितोरणदीर्घरश्मि-

मालावलीगुणितवन्दनमालिकाभाम्॥३॥



शिञ्जानपञ्चशरचक्रितकार्मुकज्या-

झङ्कारवेगचलिताध्वगवामनेत्राम्।

दर्पान्धदिग्गजकपोलमदप्रवाह-

कल्लोलिनीसलिलकर्दमितप्रतोलीम्॥४॥



शम्पासहस्रचतुरस्रसरोरुहाक्षी-

देहप्रभापुनरुदीरितदीपमालाम्।

सौधस्थलोपरिसमुच्छ्रितवैजयन्ती-

चीनांशुकाकलितदिग्वनितावगुण्ठाम्॥५॥



पुष्पावचायवलमानपुरन्ध्रिवर्ग-

पीनस्तनोन्नतिविकल्पितकेलिशैलाम्।

माकन्दकोरकगलन्मकरन्दपूर-

धारानुबद्धपुनरुक्ततटाकतोयाम्॥६॥



श्रृङ्गारमण्डपशिरोनवरत्नतेजः-

सञ्चारसञ्चितशतक्रतुचापशोभाम्।

मन्दारकल्पहरिचन्दनपारिजात-

सन्तानसंहृतदरिद्रकथाप्रसङ्गाम्॥७॥



तत्र स्थितं सुरगणा ददृशस्तमेनं

सिंहासने विविधरत्नशिलानिबद्धे।

विभ्राजमानबहुधातुविचित्रवर्णे

मेरोर्मृगेन्द्रमिव सानुतटप्रदेशे॥८॥



माणिक्यमौलिवलभीसविधस्थितेन

मान्येन मङ्गलसितातपवारणेन।

पूर्वाचलस्य सुषमां मणितुङ्गश्रृङ्ग-

संलक्ष्यपूर्णशशिनः प्रतिपक्षयन्तम्॥९॥



प्रत्यग्रहाटकशिलाफलकायतस्य

फालस्थलस्य परितः प्रसृतैर्मखैः।

आशाविशालनयनाननमण्डनाना-

माकल्पयन्तमिव कान्तिसुधाविभागम्॥१०॥



आयामशालिभिरमन्ददयासमुद्र-

वेलाजलेषु विहरद्भिरपाङ्गपातैः।

आपादयन्तममराधिपराज्यलक्ष्म्याः

क्रीडासरोरुहततीरिव दिङ्मुखेषु॥११॥



आकाशकन्दरदरीषु वितायमानै-

रानन्दमन्दहसितैरधिकप्रसन्नैः

सन्धुक्षणाय निजकीर्त्तिपयःपयोधेः

सम्पादयन्तमिव शाश्वतमिन्दुलोकम्॥१२॥



अभ्यर्णवर्त्तिभिरकृत्रिमभक्तिशोभै-

रात्मीयबिम्बसदृशैः सह मित्रवर्गैः।

आभाषणेष्वधरविद्रुमरागलक्ष्या-

दन्तःस्फुरन्तमनुरागमिवोद्गिरन्तम्॥१३॥



आनन्दवाष्पजलजर्जरदृष्टिपात-

मभ्युल्लसत्पुलकभूषितगण्डरेखम्।

आकर्णयन्तमभिजातनिजापदान-

मग्रे कुशीलवगणैरभिगीयमानम्॥१४॥



कल्पद्रुमप्रसवकल्पितकर्णपूर-

रिच्छोलिकाविगलितैर्मकरन्दपूरैः।

बाहुद्वयस्य महनीयपराक्रमस्य

वीराभिषेकमहिमानमिवाचरन्तम्॥१५॥



उत्तुङ्गबाहुयुगलोदयशैलजात-

तेजोदिवाकरयशोहिमरश्मिशङ्काम्।

आतन्वतारुणसितोपलनिर्मितेन

मङ्गल्यकुण्डलयुगेन मनोज्ञगण्डम्॥१६॥



मन्दारपुष्पकलिकापरिकल्पितेन

माल्येन मान्यभुजमध्यविलम्बितेन।

कण्ठप्रणालिमुखगत्वररक्तधार-

मादर्शयन्तमिव मैत्रबलावतारम्॥१७॥



अभ्युद्गतैररुणरागमनोऽभिरामै-

रामुक्तरत्नवलयांकुररश्मिजालैः।

निर्भिद्यमाननिजशौर्यमहःप्रवाल-

सञ्छादिताविव भुजौ विटपौ दधानम्॥१८॥



अङ्गैरमन्दहरिचन्दनपङ्कलिप्तै-

रभ्यन्तरेषु कुतकुंकुमपत्रलेखैः।

पक्षीन्द्रचञ्चुपुटपाटनजर्जराङ्गां

जीमूतवाहनदशामिव दर्शयन्तम्॥१९॥



नानाविधाभरणरत्नमरीचिदण्डै-

दिङ्मण्डलेषु परितः परिजृम्भमाणैः।

आगामिबोधिपदवैभवचिह्नभूता-

मृद्धिपदर्शनधुरामिव शिक्षयन्तम्॥२०॥



आपादपद्ममभितः प्रविजृम्भिताभि

रम्भोजरागपतपतकाभरणप्रभाभिः।

तस्मात् प्रभृत्युपरिभाविमुनित्वमुद्रां

काषायधारणकलामिव शीलयन्तम्॥२१॥



संक्रान्तसौधवलभीमणिपुत्रकेण

वक्षः कवाटफलकेन मनोहरेण।

साक्षादुरःस्थलविहारिसमुद्रराज

कन्यस्य कैटभरिपोः कलयन्तमाभाम्॥२२॥



निष्यन्दमानमकरन्दनिरन्तरेण

रक्तोत्पलेन करपङ्कजलालितेन।

सद्यो विपाटनगलद्रुधिरारुणेन

नेत्रोत्पलेन शिविराजमिवोपलक्ष्यम्॥२३॥



आलेपचन्दनविसृत्वरगन्धलोभा

दालीयमानमलिनामभितो निकायम्।

अज्ञानगाढतिमिरौधमिवान्तरस्थं

तेनैव दिक्षु नितरामपसारयन्तम्॥२४॥



आशामुखप्रसृमरैररभिनन्दनीयै-

राश्चर्यसंहननकान्तिसुधाप्रवाहैः।

आप्लावयन्तमिव निर्जरराजलोक-

मात्मप्रतापतपनातुरमन्तिकस्थम्॥२५॥



आलोकबाहुवलयस्खलनारवार-

वाचालिताखिलहरिन्मुखमण्डलीभिः।

आरादमर्त्यपुरवारविलासिनीभि-

राधूयमानसितचामरचक्रवालम्॥२६॥



वक्षःस्थलेन वलमानमनोज्ञहार-

तारावलीवलयिना गगनोपमेन।

आकाशसिन्धुलहरीपरिरभ्यमाण-

माभासयन्तममराद्रितटावलेपम्॥२७॥



अम्भोरुहाकृतिमभङ्गरपद्मराग-

भङ्गीभिरारचितमद्भुतपादपीठम्।

दानाभिभूतनतपद्मनिधिप्रकाशं

सव्येतरेण चरणेन परामृशन्तम्॥२८॥



अंघ्रेरक्तलकरसद्युतिहारिणीभि-

रभ्युद्गताभिररुणांगुलिदीधितीभिः।

वन्दारुदेववदनाम्बुजबोधनाय

बालातपप्रसरवर्षमिवाचरन्तम्॥२९॥



नक्षत्रनाथकरकन्दलमांसलेन

नव्येन पादनखदीधितिजालकेन।

निष्यन्दमानसुरनिर्झरिणीमरन्द-

धाराभिरामचरणाब्जमिवाब्जनाभम्॥३०॥



संसारेघोरपरितापजुषां जनानां

संरक्षणाय किमयं समयो न वेति।

जिज्ञासया क्षणमिवावतरीतुकामं

माणिक्यकुट्टिमतलप्रतिमानिभेन॥३१॥



दृष्ट्वा जगत्त्रयगुरुं शिरसा प्रणेमु-

र्दूरानतेन तुषितालयपारिजातम्।

वाचामतीत्य पदवीमभिवर्तमान-

मारेभिरे स्तुतिभिरर्चयितुं च देवाः॥३२॥



दीनावलोकनदशान्तरजृम्भमाण-

कारुण्यपूरपरिवाहमहाप्रणालैः।

अस्मानपाङ्गय विनिद्रसरोजमुद्रा-

कर्णेजपैस्तव सुरेन्द्र ! कटाक्षपातैः॥३३॥



स्वैरोज्जिहानसुषमाभरदुग्धसिन्धु-

कल्लोलकन्दलकरम्बितगात्रयष्टे !

चूडावतंस ! तुषितालयदेवतानां

तुभ्यं नमः परमकारुणिकव्रताय॥३४॥



प्रज्ञाप्रधानमहिषीपदपट्टबन्ध-

सम्भावनातिशयसम्भृतनिर्वृताय।

सर्वोत्तराश्रमकथामृतपानलीला-

गोष्ठीपराय गुणवारिधये नमस्ते॥३५॥



मैत्रीकलत्रकुचभारपटीरपङ्क-

पत्रावलीमकरिकाङ्करमण्डिताय।

तेजस्तरङ्गितदिगन्तरकन्दराय,

त्रैलोक्यभाग्यपरिपाकभुवे नमस्ते॥३६॥



मारप्रतापबडवानलकीलजाल-

जाज्वल्यमानजननार्णवधर्मनावे।

दिवपालशेखरितशासनपत्रिकाय

दिक्यानुभाव ! जगदेकगुरो ! नमस्ते॥३७॥



निष्यन्दमाननिरपायकृपाप्रवाह-

वीचीविटङ्कवलमानविशालदृष्टे !

ध्यानामृतद्रवतरङ्गितचित्तवृत्ते !

देवादिदेव ! जगदेकदृशे नमस्ते॥३८॥



निर्व्याजकृत्तगलनिर्गलदस्रधारा-

निर्वापितक्षुधितराक्षसजाठराग्ने !

निर्वाणकेलिकृतिनिर्मितिसूत्रधार !

नेत्राभिराम ! सुरराज ! नमो नमस्ते॥३९॥



गन्धर्वराजमहिलाजनगीयमान-

कीर्त्तिप्रवाहपरिवाहितदिङ्मुखाय।

भव्यानुरक्षणपराय फलोन्मुखीन-

भाग्याधिकाय भगवन् ! भवते प्रणामः॥४०॥



नित्यप्रवृत्तनिरवद्यमहाप्रदान-

शोभापराजितसुरद्रुमकामधेनो।

शुद्धाशयाय सुचरित्रविभूषणाय

तुभ्यं नमस्तुषितलोकधुरन्धराय॥४१॥



राकासुधाकिरणबिम्बमनोऽभिराम-

वक्त्रावधूतवरवारिजवैभवाय।

शान्ताशयाय शफरध्वजबाहुवीर्य-

मुष्टिन्धयाय मुनिमान्यधिये नमस्ते॥४२॥



शृङ्गारितायतदिगन्तमदावलेन्द्र-

शुण्डारकाण्डपरिभावुकबाहुदण्डम्।

सौन्दर्यकन्दलितचारुमुखारविन्दं

वन्दामहे वरदराज ! भवन्तमेव॥४३॥



वीर ! त्वमेव विजिताखिलदिङ्मुखस्य

मीनध्वजस्य विनिपातविधौ विदग्घः।

सिंहाद् ऋते जगति कः खलु धीरचेता

दन्तावलं जयति जर्जरिताद्रिकूटम्॥४४॥



विद्वेषतापमखिलं जगतां विनेतुं

शक्तस्त्वमेव शरणागतपुण्यराशे !

धाराधरं तरलविद्युतमन्तरेण

दावानलं शमयितुं भुविः कः क्षमेत !॥४५॥



मोहान्धकारमुषितानि जगत्त्रयाणि

पुण्याधिक ! त्वमसि बोधयितुं प्रवीणः।

को वा विकासयितुमर्हति कोकबन्धुं

भानुं विना शरदि पङ्कजकाननानि॥४६॥



तृष्णाप्रवाहमवशोषयितुं जनानां

तेजस्विनामधिप ! दक्षतरस्त्वमेव।

कल्पावसानबडवानलमन्तरेण

कः पारयेज्जगति पातुमपामधीशम्॥४७॥



धीर ! त्वमेव जननाम्बुनिधेस्त्रिलोकीं

पारं परं गमयितुं पटुतामुपैषि।

को वा विहाय भुवेन कुहनावराहं

क्षोणीसमुद्धृतिविधौ कुशलः पयोधेः॥४८॥



इत्थं सुपर्वविहितां स्तुतिमादरेण

श्रुत्वा प्रसन्नहृदयस्तुषिताधिराजः।

गम्भीरवारिधरगर्जितमन्दरेण

तान् प्रत्युवाच वचसा मधुराक्षरेण॥४९॥



भो भोःपुरन्दरमुखा हरिदन्तपालाः

सम्भूय यूयमिह सादरमागताः किम् !

कार्य मया किमपि चेद् भवतामभीष्ट

मावेद्यतामलमिह स्तुतिसम्पदेति॥५०॥



तेऽपि प्रसन्नमनसः प्रणिपत्य तस्मै

व्यज्ञापयन् विनयनम्रितपूर्वकायाः।

देवाधिदेव ! जगतामवबोधनाय,

सन्तिष्ठते समुचितोऽवसरस्तवेति॥५१॥



आकर्ण्य तद्वचनमश्रुतपूर्वमेषां

कालादिचिन्तनपरः क्षणमेष भूत्वा।

निश्चित्य तत् सकलमेव निधिर्गुणानां

प्रत्यब्रवीत् पुनरमून् प्रथितापदानः॥५२॥



शुद्धोदनस्य सुततामहमेत्य सत्यं

सम्बोधनं त्रिजगतां नियतं करिष्ये।

अङ्गैर्धनैरसुभिरप्यहमेतदेव

सम्प्रार्थ्य पुण्यनिचयं कृतवान् पुरेति॥५३॥



इति कृतवति तस्मिन् सत्यसन्धे प्रतिज्ञां

परहितपरभावे पारमीपारनिष्ठे।

प्रमुदितमनसस्ते स्फीतरोमाञ्चदण्ड-

प्रचयनिचुलिताङ्गाः प्रत्यगच्छन् यथेच्छम्॥५४॥



अथ कानिचिदेव वासराणि क्षपयित्वा त्रिदिवे स देवराजः।

विदधे विविधव्रतोज्ज्वलायां प्रतिसन्धिं पृथिवीपतेर्महिष्याम्॥५५॥



इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये द्वितीयः सर्गः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project