Digital Sanskrit Buddhist Canon

Mahā megha sūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version महामेघ सूत्रम्
mahāmegha sūtram

oṃ namo 'cintya-sāgarebhyaḥ sarva-buddha-bodhisattvebhyaḥ| evaṃ mayā śrutam ekasmin samaye bhagavan nandopananda-nāgarājā bhavane viharati sma| śrī-maṇi-ratna-garbha-mahā-megha-maṇḍala-kūṭāgāre mahatā bhikṣu-saṃghena sārdhaṃ mahatā ca bodhisattva-saṃghena sārdhaṃ mahatā ca nāga-rāja-gaṇena sārdham, tadyathā, nandena ca nāga-rājena upanandena ca sāgareṇa ca anavataptena ca manasvinā ca varuṇena ca takṣakena ca dhṛtarāṣṭreṇa ca vāsukinā ca mucilindena ca erāvaṇena ca pauṇḍrena ca śrītejasā ca śrī-bhadreṇa ca vidyu-mālinā ca mahā-maṇi-cūḍena ca cūḍā-maṇi-dhareṇa ca avabhāsana-śikhinā ca indrāyudha-śikhareṇa ca indra-dhvajena ca indra-yaṣṭinā ca jambu-dhvajena ca svastikena ca mahā-maṇḍalikena ca mahā bhujaṅgena ca jyoti-rasena ca śaśitejasā ca śrimatā ca soma-darśanena ca su-darśanena ca supratiṣṭhitena ca maṇi-kaṇṭhena ca megha-saṃbhavena ca varṣadhāreṇa ca prasphoṭakena ca visphoṭakena ca visphūrjitena ca mahāphanakena ca gambhīra-nirghoṣena ca mahā-nirnāda-nādinā ca nāga-rājena ca vinarditena ca utpalakena ca mahā-vikrameṇa ca īṣādhāreṇa ca citra-senena ca mahā-pāśena ca elapatreṇa ca ābhāsena ca khara-karṇena ca śaṅkhena ca dardareṇa ca upa-dardareṇa ca nāga-rājena kṣemaṃ-kareṇa ca mahā-kṣemaṃ-kareṇa ca bhujaṃgamena ca mahā-bhūjaṃgamena ca mahā-balena ca phaluḍena ca apalālena ca lambureṇa ca kṛmiśena ca kṛṣṇena ca indra-senena ca nāga-rājena naḍena ca upanaḍena ca kambu-dhāreṇa ca dramidena ca sundareṇa ca hasti-karṇena ca tīkṣṇakena ca piṅgalena ca vidyujjvālena ca mahā-vidyut-prabhena ca bala-devena ca kambalena ca bharu-kacchena ca nāga-rājena amṛtena ca tīrthakena ca vaiḍūrya-prabhena ca suvarṇa-keśena ca kanaka-prabhena ca śaśiketu-prabhena ca sūrya-prabhena ca udayanena ca gave-śīrṣeṇa ca śvetakena ca nāga-rājena kālakena ca yamena ca śrāmaṇena ca masakena ca saṃhatanena ca nimin-dhareṇa ca dharaṇiṃ-dhareṇa ca sahasra-śīrṣeṇa ca maṇi-cūḍena ca amogha-darśanena ca nāga-rājena balāhakena ca su-ṣeṇena ca go-pālena ca nara-dattena ca vinītena ca jarāyanena ca kumbhīrena ca kumbhīra-mukhena ca viṣaṃ-dhareṇa ca āśiviṣeṇa ca nāga-rājena padmakena ca lāṅgulena ca pralambena ca bhīṣaṇena ca sutejasā ca pañca-śīrṣeṇa ca ballireṇa ca jarad-rathena ca uttarakena ca nāga-rājena dīrgha-pucchena ca sphāra-śīrṣeṇa ca bimbikena ca vidhureṇa ca aśvakena ca triśīrṣeṇa ca nāga-ṣeṇena ca mahā-tejasā ca nala-dattena ca bhīmakena ca dīpta-prabhena ca sapta-śīrṣeṇa ca bṛhad-drumena ca priyadarśanena ca mahā-pracaṇḍena ca vimala-tejasā ca su-netreṇa ca mahā-ghoreṇa ca arciḥ-skandhena ca mahā-caṇḍena ca nāga-rājena ugra-krodhena ca ratnāmbudena ca mahā-meghāmbudena ca indra-prabhena ca pāda-pena ca megha-candreṇa ca sāgara-megha ca mahā-gandha-kusumena ca kumudākareṇa ca ratna-netreṇa ca nāge-rājena mahā-ketu-dhvajena ca mahā-megha-garbheṇa ca himavatā ca śrī-garbheṇa ca megha-śaktikena ca rajanin-dhareṇa ca ambudena ca mahā-meghāmbudena ca mahāmbudena ca vaiśvānara-tejasā ca megheśvara-rājena ca vigata-krodhena ca kakubena ca nāgaśūreṇa ca jalan-dhareṇa ca megha-cchatreṇa ca iṅgīra-mukhena ca tejasvinā ca megha-sphūditena ca ananta-kramena ca nāga-rājena suṣeṇena ca mahā-śarīreṇa ca vṛkodareṇa ca śāntinā ca vīreṇa ca kāka-nādena ca uddhureṇa ca viṣogreṇa ca sughoṣena ca amṛtasāreṇa ca mahā-pravarṣakena ca vidyun-nadena ca saṃghaṭṭa-śabdena ca duṃdubhi-svareṇa ca amṛta-dhāreṇa ca nandikena ca garjasphoṭakena ca sūra-ṣeṇena ca nārāyaṇena ca vadavā-mukhena ca vikaṭena ca nāga-rājena, evaṃ pramukhaiḥ sarva-mahā-nāga-rāja-pūrvaṃgamaiścatur-aśityā nāgā-koṭi-niyuta-śata-sahasraiḥ sannipatitaiḥ sanniṣannaiḥ|



tena khalu punaḥ samayena sarve te nāga-rājāḥ saparivārā uttāyāsanebhya ekāṃsam-uttarā-saṅgāni kṛtvā dakṣiṇāni jānu maṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamyāprameyāsamkhyeyaiḥ parama-vividha-ruciraiḥ puṣpa-dhūpa-gandha-mālya-vilepana-cūrṇa-civara-cchatra-dhvaja-patāka-paṭṭa-dāma-vādya-tūrya-tāḍāvacāra-saṃgīti-ratnakusuma- ratnadāma-muktāhāra-nāgapuṣpa-muktajālaig garjanto guḍuguḍāyamāna mahā-vātāṃ pravāyanto mahā-nādaṃ nadanto ramaṇīyāṃś ca dharma-nādaṃ nadantaḥ, mahatā-guru-gaurava-citrī-kāreṇa bhagavantam abhicchādayantaḥ pradakṣiṇī kurvanti sma| pradakṣiṇi kṛtyaikānte tasthuḥ, ekanta-sthitāḥ praṇidhānāni kurvanti sma| sarva-loka-dhātu-samudra-paramāṇurajaḥ-samaiḥ kāya-samudraiḥ, sarva-buddha-bodhisattva-parṣan-maṇḍala-samudreṣu, sarva-loka-dhātu-prasara-samudreṣu, sarva-pṛthivy-aptejo-vāyu-paramāṇurajaḥ sarva-rūpāvabhāsa-sama-paramāṇurajaḥsu, ekaikasmiṃ, paramāṇurajasi, sarva-gaṇanā-samudra-samatikrantair asaṃkhyeyāprameyācintyātulyāmāpyānabhilāpya-samatikrantaiḥ kāya-megha-samudraiḥ, ekaikasmin kāye 'prameyāsaṃkhyeyān pāṇi-samudra-meghān adhiṣṭhāya, samanta-dik-śroto 'bhimukād ekaikasmāt paramāṇurājo-bhagāt samanta-dik-kula-sphalaṇair asaṃbhinnaiḥ sarva-pūjā-megha-samudraiḥ, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ, yadutāprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇān abhilāpyair asaṃbhinnaiḥ samantabhadra-caryā| prabhāva-samudra-meghaiḥ saṃcchannaṃ gagaṇatalam adhiṣṭhāya, yathā bodhisattvātma-bhāva-samudra-meghaiḥ, evaṃ sarva-ratna-varṇa-rasmi-dhane-sarva-sūrya-candrātma-bhāva-maṇḍala-samudra-meghaiḥ, sarva-ratna-hāra-kusuma-samudra-meghaiḥ, sarva-ratnāvabhāsa-garbha-kuṭāgāra-samudra-meghaiḥ, sarva-cūrṇa-vṛkṣa-kośasamudra-meghaiḥ sarva-gandha-dhūpa-sarva-rūpa-saṃdarśana-samudra-meghaiḥ, sarva-ruta-nigarjita-vādya-samudra-meghaiḥ, sarva-gandha-vṛkṣa-kośa-samudra-meghaiḥ, saṃcchannaṃ gagaṇatalam adhiṣṭhāya, evaṃ pramukhair aprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyaiḥ asaṃbhinnaiḥ sarva-pūjā-megha-samudraiḥ, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pujayemaḥ| sarva-vyūha-viṣaya-vidyotita-garbha-maṇi-rāja-samudra-meghaiḥ saṃcchannaṃ gagaṇatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ|



sarva-samantāvabhāsa-ratna-varṣa-vyūha-maṇi-rāja-samudra-meghaiḥ sarva-ratnārcir-jvālana-buddha-niyāma-nirghoṣa-maṇi-rāja-samudra-meghaiḥ, samanta-sphāraṇa-sarva-buddha-dharma-nirghoṣa-maṇi-rāja-samudra-meghaiḥ, samanta-mukha-ratna-raśmi-buddha-nirmāṇāvabhāsa-samudra-meghaiḥ, sarva-vyūhāsambhinna-parṣan-maṇḍala-pratibhāsa-saṃdarśana-maṇi-rāja-samudra-meghaiḥ, arciḥ-pradīpa-sarva-buddha-viṣayānusaraṇa-maṇi-rāja-samudra-meghaiḥ, acintya-buddha-kṣetra-tathāgata-vimāna-pratibhāsa-saṃdarśana-maṇi-rāja-samudra-meghaiḥ, sarva-vicitra-ratna-reṇuṃ try-adhava-buddha-kāya-pratibāsa-vairocana-maṇi-rāja-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| asaṃbhinnaiḥ sarva-ratna-gandha-vicitra-puṣpa-kūṭāgāra-samudra-meghaiḥ, ananta-varṇa-sarva-maṇi-rāja-pratimaṇḍita-kūṭāgāra-samudra-meghaiḥ, sarva-ratna-pradīpa-gandhārciḥ-kūṭāgāra-samudra-meghaiḥ, sarva-mukā-hāra-vicitra-kūṭāgāra-samudra-meghaiḥ, sarva-puṣpa-keśara-samudra-meghaiḥ, ananta-ratna-hāra-samalaṃkṛta-kūṭāgāra-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, daśa-dik-spharaṇa-samanta-raśmi-jyotir-garbha-sarva-vyūha-pratimaṇḍita-samanta-spharaṇa-kūṭāgāra-samudra-meghaiḥ, sarva-ratna-reṇu-pratimaṇḍitāneka-vyūha-saṃdarśana-kūṭāgāra-samudra-meghaiḥ, sarva-vyūha-pratimaṇḍita-samanta-spharaṇa-kūṭāgāra-samudra-meghaiḥ, samanta-mukha-puṣpa-toraṇa-ghaṇṭā-jālāvalambita-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| kañcana-ratna-vicitra-sūtra-hāra-ratna-harṣa-garbha-siṃhāsana-samudra-meghaiḥ, kusumāvabhāsa-vicitra-garbha-siṃhāsana-samudra-meghaiḥ, indra-nīla-jambūnada-padma-vicira-garbha-siṃhāsana-samudra-meghaiḥ, pradīpa-maṇi-padma-garbha-siṃhāsana-samudra-meghaiḥ, jyotir-dhvaja-maṇi-ratna-padma-vicitra-garbha-siṃhāsana-samudra-meghaiḥ, ratna-pratimaṇḍita-padma-vicitra-garbha-siṃhāsana-samudra-meghaiḥ, indra-nīla-rucira-jvalana-raśmi-padma-garbha-siṃhāsana-samudra-meghaiḥ, akṣaya-raśmi-jvalana-tejaḥ padma-garbha-siṃhāsana-samudra-meghaiḥ, sarva-ratna-jvāla-niḥsṛta-padma-garbha-siṃhāsana-samudra-meghaiḥ, buddha-ruta-nirghoṣa-raśmi-padma-garbha-siṃhāsana-samudra-meghaiḥ, asaṃbhinnaiḥ saṃcchannaṃ gaganatalam adhiṣṭhāya, sarvabuddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarva-gandha-maṇi-vicitra-vṛkṣa-samudra-meghaiḥ, samanta-mukha-patrāñjali-megha-niḥsaraṇa-gandha-vṛkṣa-samudra-meghaiḥ, sarva-vṛkṣa-rūpānanta-vyūha-saṃdarśana-vṛkṣa-samudra-meghaiḥ, sarva-kusuma-megha-pralamba-vṛkṣa-samudra-meghaiḥ, sarva-vṛkṣa-vyūha-niḥsṛtānata-kośa-vṛkṣa-samudra-meghaiḥ, sarvaratnārcir-maṇḍala-vidyotita-vṛkṣa-samudra-meghaiḥ, sarva-candana-cūrṇa-bodhisattvārdha-kāya-saṃdarśana-samudra-meghaiḥ, sarvabodhi-maṇḍalācintya-vyūha-prabhā-vṛkṣa-devatānanta-sarva-ratna-vastra-kośa-sūrya-vidyotita-vṛkṣa-samudra-meghaiḥ, sarva-ruta-nirghoṣa-nigarjana-manojñā-nirghoṣa-samanta-pramuñcana-vṛkṣa-samudra-meghaiḥ, ananta-varṇa-ratna-padma-garbha-siṃhāsana-samudra-meghaiḥ, samanta-abhimukha-maṇi-rāja-vidyotita-garbha-siṃhāsana-samudra-meghaiḥ, sarvālaṃkāra-vyūha-pratimaṇḍita-garbha-siṃhāsana-samudra-meghaiḥ, vicitra-ratnārciḥ-pradipa-mālāgarbha-siṃhāsana-samudra-meghaiḥ, samanta-nirghoṣa-ratna-varṣa-niḥsaraṇa-garbha-siṃhāsana-samudra-meghaiḥ, sarva-gandha-kusuma-padma-hāra-ratna-garbha-siṃhāsana-samudra-meghaiḥ, sarva-buddhāsana-vyūha-saṃdarśana-maṇi-rāja-garbha-siṃhāsana-samudra-meghaiḥ, sarva-vyūha-hāra-pralaṃba-toraṇa-vedikā-pratimaṇḍita-ratna-garbha-megha-siṃhāsana-samudra-meghaiḥ, sarva-druma-maṇi-ratna-śākha-cūrṇa-kośa-garbha-siṃhāsana-samudra-meghaiḥ, vicitra-gandha-ratna-kiṃkinī-jāla-samantālaṃkāra-sūrya-vidyotita-garbha-siṃhāsana-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarva-cintā-rāja-maṇi-vitāna-samudra-meghaiḥ, indra-nīla-ratna-keśara-sarva-puṣpa-vyūha-vitāna-samudra-meghaiḥ, sarva-gandha-maṇi-vitāna-samudra-meghaiḥ, ratnārciḥ-pradīpa-vigraha-vitāna-samudra-meghaiḥ, buddha-ṛddhi-vinidarśana-prabhāsa-nirghoṣa-maṇi-rāja-vitāna-samudra-meghaiḥ, vicitra-maṇi-vastra-sarva-vyūha-prabhāsa-saṃdarśana-vitāna-samudra-meghaiḥ, sarva-puṣpa-augha-jvālāvabhāsa-ratna-vitāna-samudra-meghaiḥ, vicitra-ghaṇṭa-samanta-nirghoṣa-spharaṇa-jvāla-vitāna-samudra-meghaiḥ, ananta-varṇa-padma-jvāla-vicitra-maṇi-karkaṭika-padma-jāla-vitāna-samudra-meghaiḥ, suvarṇa-keśara-raśmi-jyotir-dhvaja-vitāna-samudra-meghaiḥ, acintya-vyūha-pratibhāsa-prabhā-sarva-vyūhālaṃkāra-vitāna-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-sāgara-megha-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| vicitra-sarva-maṇi-ratna-cchatra-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, daśabhir-ratna-raśmi-jyotir-vyūha-puṣpa-cchatra-samudra-meghaiḥ, ananta-varṇa-mukti-kośa-cchatra-samudra-meghaiḥ, sarva-buddha-bodhisattva-karuṇā-mukha-nirghoṣa-maṇi-rāja-cchatra-samudra-meghaiḥ, vicitra-ratnārcir-mālā-cchatra-samudra-meghaiḥ, samanta-ratna-reṇu-prabhāsa-pratimaṇḍita-ghaṇṭā-jālāvalaṃbita-cchatra-samudra-meghaiḥ, sarva-maṇi-druma-śākālaṃkāra-cchatra-samudra-meghaiḥ, sūrya-virocanārcir-maṇi-rāja-sarva-gandha-dhūpa-cchatra-samudra-meghaiḥ, candana-cūrṇa-kośa-samanta-spharaṇa-cchatra-samudra-meghaiḥ, vipula-buddha-viṣaya-vidyotita-samanta-vyūha-spharaṇa-cchatra-samudra-meghaiḥ, asaṃbhinnaiḥ sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarvaratnāvabhāsa-maṇḍala-samudra-meghaiḥ, asaṃbhinnaiḥ sarva-ratnārcir-vigraha-prabhā-maṇḍala-samudra-meghaiḥ, kusuma-megha-vidyotita-prabhā-maṇḍala-samudra-meghaiḥ, sarva-ratna-raśmi-buddha-nirmāṇa-prabhā-maṇḍala-samudra-meghaiḥ, sarva-buddha-kṣetra-pratibhāsāntargata-prabhā-maṇḍala-samudra-meghaiḥ, samanta-mukha-buddha-viṣaya-nigarjana-ratna-śākha-prabhā-maṇḍala-samudra-meghaiḥ, sarva-vaidūrya-ratna-gotra-maṇi-rāja-raśmi-prabhā-maṇḍala-samudra-meghaiḥ, ananta-sattva-rūpa-citta-kṣaṇa-saṃdarśana-prabhā-maṇḍala-samudra-meghaiḥ, sarva-buddha-praṇidhānaṃ-saṃbhava-manojñā-nāda-pramuñcana-prabhā-maṇḍala-samudra-meghaiḥ, sarva-parṣan-maṇḍala-sattva-vinaya-nirghoṣa-maṇi-rāja-prabhā-maṇḍala-samudra-meghaiḥ, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarva-maṇi-kośa-raśmi-samudra-meghaiḥ, sarva-buddha-rūpa-śabda-gandha-rasa-spraṣṭavya-raśmi-samudra-meghaiḥ, sarva-ratnārciḥ-samudra-meghaiḥ, sarva-buddha-dharma-nigarjana-spharaṇa-raśmi-samudra-meghaiḥ, sarva-buddha-kṣetra-vyūha-vidyotita-raśmi-samudra-meghaiḥ, sarva-puṣpa-kūṭāgāra-raśmi-samudra-meghaiḥ, sarva-ratna-reṇu-raśmi-samudra-meghaiḥ, sarva-kalpa-paraṃparā-buddha-saṃbhava-sattva-paripācana-nigarjana-raśmi-samudra-meghaiḥ, akṣayasattva-ratna-nidarśana-sarva-puṣpa-keśara-raśmi-samudra-meghaiḥ, sarvāsana-vyūha-saṃdarśana-raśmi-samudra-meghaiḥ asaṃbhinnaiḥ sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| asaṃbhinnair ananta-varṇa-ratnārciḥ-samudrameghaiḥ, samanta-prabhā-maṇi-rājārciḥ-samudra-meghaiḥ, vipula-sarva-buddha-kṣetra-vyūha-vidyotitārciḥ-samudra-meghaiḥ, sarva-gandhārciḥ-samudra-meghaiḥ, sarva-vyūhārciḥ-samudra-meghaiḥ, sarva-buddha-nirmāṇārciḥ-samudra-meghaiḥ, vicitra-ratna-druma-keśarārciḥ-samudra-meghaiḥ, sarva-vastrārciḥ-samudra-meghaiḥ, ananta-bodhisattva-caryā-nirghoṣa-maṇi-rājārciḥ-samudra-meghaiḥ, sarva-muktā-pradipārciḥ-samudra-meghaiḥ, asaṃbhinnaiḥ sarvabuddha-bodhisattva-sāgara-megha-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| acintyaiḥ sarva-gandha-puṣpa-vicitra-samudra-meghaiḥ, sarva-ratnārciḥ-padma-jāla-samudra-meghaiḥ, ananta-varṇa-maṇi-ratna-prabhā maṇḍala-samudra-meghaiḥ, sarva-ratna-varṇa-muktā-kośa-samudra-meghaiḥ, sarva-ratna-gandha-candana-curṇa-samudra-meghaiḥ, sarva-ratna-cchatra-samudra-meghaiḥ, manojña-śubha-ruta-svarṇa-keśara-raśmi-jyotir-dhvaja-vitāna-samudra-meghaiḥ, acintya-vyūha-pratibhāsa-prabhā-sarva-vyūhālaṃkāra-samudra-meghaiḥ, manojña-śubha-rucira-nirghoṣa-maṇi-rāja samudra-meghaiḥ, sūrya-jyotir-maṇi-cakra-hāra-samudra-meghaiḥ, ananta-ratna-kośa-samudra-meghaiḥ, sarva-samata-bhadrātma-bhāva-samudra-meghaiḥ, asaṃbhinnaiḥ sarva-buddha-bodhisattva-sāgara-megha-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ|



evam rūpaṃ praṇidhānaṃ kṛtvā te nāga-rājānaḥ punar api bhagavantaṃ triḥ pradakṣiṇikṛtya pādābhivadanāñ ca kṛtvā, bhagavatānujñatāḥ sveṣu svasthāsaneṣu nyaṣīdan| tena khalu punaḥ samayena ananta-parikala-sāgala-megha-vyūha-tejo-maṇḍala-chatrākāra-rājas tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatiḥ avaivartika-praṇidhāna-parikarmair jambudvīpe 'tyāgatas tathāgatasya pūjanāyai vandanāyai paryupāsanāyai dharma-śravaṇāyai ca|



atha khalv ananta-parikara-sāgara-megha-vyūha-tejo-maṇḍala-chatrākāra-rājas tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatiḥ utthāyāsanād ekāṃśam uttarā-saṅgaṃ kṛtvā dakṣiṇam jānu-maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat|



pṛccheyam ahaṃ bhagavantaṃ tathāgatam arhantaṃ samyaksambuddhaṃ kiñcid eva pradeśa-praśnaṃ sacen me bhagavān avakāśaṃ kuryāt pṛṣṭaḥ praśna-vyākaraṇāya| evam ukte bhagavān ananta-parikara-sāgara-megha-vyūha-tejo-maṇḍala-chatrākāra-rājaṃ nāgādhipatim etad avocat| pṛccha tvaṃ bhujaṅgādhipate yad yad evākāṅkṣasy ahaṃ te, tasya tasyaiva praśna-vyākaraṇena cittam ārādhayiṣye|



evam ukte 'nanta-parikara-sāgara-megha-vyūha-tejo-maṇḍala-chatrākāra-rājas tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatir bhagavantam etad avocat| kataṃ bhagavan sarva-nāgānāṃ sarvanāga-duḥkāni prati-praśraṃbhyeyuḥ, praharṣitāḥ sukha-samanvitāś ceha jambu-dvīpe kālānukālaṃ varṣa-dhārā utsṛjeyuḥ, sarva-tṛṇa-gulmauṣadhi-vanaspatīn virohayeyuḥ, sarva-śasyāny utpādayeyuḥ, sarva-rasān saṃjanayeyuḥ, yena jaṃbudvīpakā manuṣyāḥ sukhasamarpitā bhaveyuḥ|



evam ukte bhagavān ananta-parikara-sāgara-megha-vyūha-tejomaṇḍala-chatrākāra-rājaṃ tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatim etad avocat| sādhu sādhu bhujaṅgādhipate yat tvaṃ sarvasattvānāṃ hita-sukhāya pratipannaḥ tathāgatam etad arthaṃ paripraṣṭavyaṃ manyase| tena hi bhujaṅgādhipate śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'han te| eka-dharmena bhujaṅgādhipate samanvāgatānāṃ sarva-nāgānāṃ sarva-duḥkhāni praśraṃbhyeyuḥ, sukha-samarpitāś ca bhaveyuḥ| katamenaika-dharmeṇa, yaduta maitryā tatra bhujaṅgādhipate maitrī-vihāriṇo deva-manusyāḥ, agninā na dahyante, śastreṇa na kṣaṇyante, udakena nohyante, viṣeṇa na hanyante, para-cakreṇa-nābhibhūyante, sukhaṃ svapyanti, sukhaṃ ca pratibuddhyante, svapuṇya-parirakṣitāś ca bhavanti, mahā-puṇyatejas tejitāḥ, anavamardanīyāś ca bhavanti, sa-devakena lokena prasādikāś ca bhavanti, priya-darśanāś ca sarvatrāpratihata-gatayaś ca bhavanti, sarva-duḥkha-pratipraśrabdhāḥ saṃpraharṣitāś ca bhavanti| sarva-sukha-samarpitāḥ uttare ca manuṣya-dharma-pratividhya-kāyasya bhedād brahma-loke upapadyante| ete bhujaṅgādhipate anuśaṃsā maitrī-vihāriṇāṃ deva-manuṣyānāṃ, tasmāt tarhi bhujaṅgādhipate maitreṇa kāya-karmaṇā maitreṇa vāk-karmaṇā maitreṇa manas-karmaṇā vihartavyaṃ| punar-aparaṃ bhujaṅgādhipate sarva-sukhaṃ-dadā-nāma-dhāraṇī pravarttayitavyā, sā sarva-nāgānāṃ sarva-nāga-duḥkhāni pratiprasrambhyati sarva-sukhāni ca dadāti, yeneha jambudvīpe kālena kālaṃ varṣa-dhārā utsṛjati, sarva-tṛna-gulmauṣadhi-vanaspati-śasyāni ca virohayanti, tatra bhujaṅgādhipate katamā sā sarva-sukhaṃ-dadā-nāma-dhāraṇī| tadyathā, dhāraṇi dhāraṇi uttāraṇi saṃpratiṣṭhitā vijaya-varṇa satyapratijñā sahā-jñānavati utpādani vināśani abhiṣecani abhivyāhāraśubhāvati ajīmatāmahi kumbāla-nivāhā, hara kleśān, dhunu pāpaṃ, śodhaya mārgān, nirīhaka-dharmatā, śuddhāloka, vitimirā-rajasa, duḥkha-śamana, sarva-buddhāvalokanādhiṣṭhite, sahā-prajñā, jñānābhe, svāhā|



imāni tāni bhujaṅgādhipate dhāraṇī-mantra-padāni dhārayitavyāni parivarttayitavyāni sarva-sādhanāni dharma-praveśanāni sarvabuddhādhiṣṭhitāni sarva-sukha-pradānāni|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project