Digital Sanskrit Buddhist Canon

27 nigamaparivartaḥ saptaviṃśaḥ

Technical Details
27 nigamaparivartaḥ saptaviṃśaḥ|



atha khalu devaputrā yaistathāgato'dhīṣṭo'bhūdasya dharmaparyāyasya saṃprakāśanāya saha maheśvaranandasunandacandanamahitaśāntapraśāntavinīteśvarapramukhā aṣṭādaśaḥ śuddhāvāsakāyikā devaputrasahasrāṇi ye tathāgatasya dharmacakrapravartane'pi saṃnipatitā abhūvan| tatra bhagavāṃstān maheśvaradevaputrapramukhān śuddhāvāsakāyikān devaputrānāmantrayate sma-ayaṃ sa mārṣā lalitavistaro nāma dharmaparyāyasūtrānto mahāvaipulyabodhisattvavikrīḍitaḥ buddhaviṣaye lalitapraveśa ātmopanāyikastathāgatena bhāṣitaḥ| taṃ yūyamudgṛhṇīdhvaṃ dhārayata vācayata ca| evamiyaṃ dharmanetrī vaistārikī bhaviṣyati| bodhisattvayānikāśca pudgalā imaṃ dharmaparyāyaṃ śrutvā dṛḍhataraṃ vīryamālapsyante| anuttarāyāṃ samyaksaṃbodhāvudārādhimuktikāśca sattvā mahādharmavarṣavegaṃ saṃjānayiṣyanti| mārapakṣaśca nigṛhīto bhaviṣyati| sarvaparapravādinaścāvatāraṃ na lapsyante| yuṣmākaṃ ca taddharmadeśanādhyeṣaṇā kuśalamūlaṃ mahārthikaṃ bhaviṣyati mahāphalaṃ mahānuśaṃsam||



yaḥ kaścinmārṣā asya lalitavistarasya dharmaparyāyasyāñjaliṃ saṃpragṛhītaṃ kariṣyati, so'ṣṭāvutkṛṣṭān dharmān pratilapsyate| katamānaṣṭau? tadyathā-utkṛṣṭa rūpaṃ pratilapsyate| utkṛṣṭabalaṃ pratilapsyate| utkṛṣṭaparivāraṃ pratilapsyate| utkṛṣṭapratibhānaṃ pratilapsyate| utkṛṣṭanaiṣkramyaṃ pratilapsyate| utkṛṣṭacittapariśuddhiṃ pratilapsyate| utkṛṣṭasamādhipadaṃ pratilapsyate| utkṛṣṭaprajñāvabhāsaṃ pratilapsyate| imānyaṣṭāvutkṛṣṭān dharmān pratilapsyate||



yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ bhāṣitukāmasya dharmabhāṇakasya dharmāsanaṃ prajñāpayiṣyati, tasyāṣṭāvāsanapratilambhāḥ pratikāṅkṣitavyāḥ sahaprajñapte āsane| katame'ṣṭau? tadyathā-śreṣṭhyāsanapratilambhaḥ| gṛhapatyāsanapratilambhaḥ| cakravartyāsanapratilambhaḥ| lokapālāsanapratilambhaḥ| śakrāsanapratilambhaḥ| vaśavartyāsanapratilambhaḥ| brahmāsanapratilambhaḥ| bodhimaṇḍavarāgragatasya bodhisattvabhūtasyāpratyudāvartyanihatamārapratyarthikasiṃhāsanapratilambhaḥ| anuttarāsamyaksaṃbodhimabhisaṃbuddhasya ato'nuttaradharmacakrapravartanāsanapratilambhaśca pratikāṅkṣitavyaḥ| ime'ṣṭāvāsanapratilambhāḥ pratikāṅkṣitavyāḥ||



ya kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ bhāṣamāṇāya sādhukāraṃ dāsyati, so'ṣṭau vākpariśuddhīḥ pratilapsyate| katamā aṣṭau? tadyathā-yathāvāditathākāritāṃ satyānuparivartivākkarmapariśuddhyā| ādeyavacanatāṃ parṣadabhibhavanatayā| grāhyavacanatāṃ anuddhuratayā| ślakṣṇamadhuravacanatāṃ apāruṣyasattvasaṃgrahaṇatayā| kalaviṅkarutasvaratāṃ kāyacittodbilyakaraṇatayā| taduktavacanatāṃ sarvasattvairanabhibhavanatayā| brahmasvaratāṃ sarvasvarābhibhavanatayā| siṃhaghoṣābhigarjitasvaratāṃ sarvaparapravādibhiranabhibhavanatayā| buddhasvaratāṃ sarvasattvendriyaparitoṣaṇatayā| imā aṣṭau vākkarmapariśuddhīḥ pratilapsyate||



yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ pustakalikhitaṃ kṛtvā dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, amātsaryacittatayā caturdiśamasya dharmaparyāyasya varṇanāṃ bhāṣiṣyate varṇanāṃ coccārayiṣyati-āgacchatemaṃ dharmaparyāyaṃ likhitaṃ dhārayata vācayata cintayata svādhyāyateti, so aṣṭau mahānidhānāni pratilapsyate| katamānyaṣṭau mahānidhānāni? yaduta smṛtinidhānaṃ asaṃmoṣaṇatayā| matinidhānaṃ buddhiprabhedanatayā| gatinidhānaṃ sarvasūtrāntārthagatyanurāgatayā| dhāraṇīnidhānaṃ sarvaśrutādhāraṇatayā| pratibhānanidhānaṃ pratilabhate sarvasattvasubhāṣitasaṃbhāṣaṇatayā| dharmanidhānaṃ pratilabhate saddharmapratilakṣaṇatayā| bodhicittanidhānaṃ triratnavaṃśānupacchedanatayā| pratipattinidhānaṃ cānutpattikadharmakṣāntipratilambhatayā| imānyaṣṭau nidhānāni pratilapsyate||



yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ supravartitaṃ kṛtvā dhārayiṣyati, so'ṣṭau saṃbhārān paripurayiṣyati| katamānaṣṭau? tadyathā-yaduta dānasaṃbhāraṃ paripūrayiṣyati amātsaryacittatayā| śīlasaṃbhāraṃ paripūrayiṣyati sarvakalyāṇābhiprāyaparipūraṇatayā| śrutasaṃbhāraṃ paripūrayiṣyati asaṅgaprajñāsamudānayanatayā| śamathasaṃbhāraṃ paripūrayiṣyati sarvasamādhisamāpattyāmukhīkaraṇatayā| vidarśanāsaṃbhāraṃ paripūrayiṣyati traividyavidyāpratipūryā| puṇyasaṃbhāraṃ paripūrayiṣyati lakṣaṇānuvyañjanabuddhakṣetrālaṃkāraviśuddhyā| jñānasaṃbhāraṃ paripūrayiṣyati sarvasattvayathādhimuktisaṃtoṣaṇatayā| mahākaruṇā saṃbhāraṃ paripūrayiṣyati sarvasattvaparipācanāparikhedatayā| imānaṣṭau saṃbhārān paripūrayiṣyati||



yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ parebhyaśca vistareṇa saṃprakāśayiṣyati, evaṃcitto yaduta kathamamī sattvā eṣāmevarūpāṇāṃ dharmāṇāṃ lābhino bhaveyuriti, sa tena kuśalamūlenāṣṭau mahāpuṇyatāḥ pratilapsyate| katamā aṣṭau? tadyathā-rājā bhavati cakravartī, iyaṃ prathamā mahāpuṇyatā| caturmahārājakāyikānāṃ devānāmādhipatyaṃ kārayiṣyati, iyaṃ dvitīyā mahāpuṇyatā| śakro bhaviṣyati devendraḥ iyaṃ tṛtīyā mahāpuṇyatā| suyāmo bhaviṣyati devaputraḥ, iyaṃ caturthī mahāpuṇyatā saṃtuṣito bhaviṣyati, iyaṃ pañcamī mahāpuṇyatā| sunirmito bhaviṣyati, iyaṃ ṣaṣṭhī mahāpuṇyatā| vaśavartī bhaviṣyati devarājaḥ, iyaṃ saptamī mahāpuṇyatā| brahmā bhaviṣyati mahābrahmā, iyaṃ aṣṭamī mahāpuṇyatā| ante ca tathāgato bhaviṣyati arhan samyaksaṃbuddhaḥ sarvākuśaladharmaprahīnaḥ sarvakuśaladharmasamanvāgataḥ| imā aṣṭau mahāpuṇyatāḥ pratilapsyate||



yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ bhāṣyamāṇamavahitaśrotaḥ śroṣyati, so'ṣṭau cittanirmalatāḥ pratilapsyate| katamā aṣṭau? tadyathā-yaduta maitrīṃ pratilapsyate sarvadoṣanirghātāya| karuṇāṃ pratilapsyate sarvavihiṃsotsargāya| muditāṃ pratilapsyate sarvāratyapakarṣaṇatāyai| upekṣāṃ pratilapsyate anunayapratighotsargāya| catvāri dhyānāni pratilapsyate sarvarūpadhātuvaśavartitāyai| catasra ārūpyasamāpattīḥ pratilapsyate cittavaśavartitāyai| pañcābhijñāḥ pratilapsyate anyabuddhakṣetragamanatāyai| sarvavāsanānusaṃdhisamuddhāraṃ pratilapsyate śūraṃgamasamādhipratilambhāya| imā aṣṭau cittanirmalatāḥ pratilapsyate||



yasmiṃśca mārṣā grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā caṃkrame vā vihāre vā ayaṃ lalitavistaro dharmaparyāyaḥ pracariṣyati, tatrāṣṭau bhayāni na prabhaviṣyanti sthāpayitvā pūrvakarmavipākam| katamānyaṣṭau? tadyathā-yaduta rājasaṃkṣobhabhayaṃ na bhaviṣyati| caurasaṃkṣobhabhayaṃ na bhaviṣyati| vyālasaṃkṣobhabhayaṃ na bhaviṣyati| durbhikṣakāntārasaṃkṣobhabhayaṃ na bhaviṣyati| anyonyakalahavivādavigrahasaṃkṣobhabhayaṃ na bhaviṣyati| devasaṃkṣobhabhayaṃ na bhaviṣyati| nāgasaṃkṣobhabhayaṃ na bhaviṣyati| yakṣasaṃkṣobhabhayaṃ na bhaviṣyati| sarvopadravasaṃkṣobhabhayaṃ na bhaviṣyati| imāni mārṣāstatrāṣṭau bhayāni na bhaviṣyanti (sthāpayitvā pūrvakarmavipākam)||



saṃkṣepānmārṣā yadi tathāgataḥ kalpasthitikenāyuṣpramāṇena rātriṃdivamadhiṣṭhamāno'sya dharmaparyāyasya varṇaṃ bhāṣate, naivāsya dharmaparyāyasya varṇaparyanto bhavenna ca tathāgatapratibhānasya kṣayo bhavet| api tu khalu punarmārṣā yathaiva tathāgatasya śīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṣā ya imaṃ dharmaparyāyamudgrahīṣyati dhārayiṣyati vācayiṣyati likhiṣyati lekhayiṣyati paryavāpsyati pravartayiṣyati, parṣanmadhye ca vistareṇa saṃprakāśayiṣyati-anena cittena kathamamī sattvā evamudārasya dharmasya lābhinaḥ syuriti, teṣāmapi nāsti puṇyaparyantaḥ||



tataḥ khalu bhagavānāyuṣmantaṃ mahākāśyapamāmantrayate sma āyuṣmantaṃ cānandaṃ maitreyaṃ ca bodhisattvaṃ mahāsattvam-imāmahaṃ mārṣā asaṃkhyeyakalpakoṭinayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste paridāmyanuparindāmi paramayā parindanayā, svayaṃ caivamimaṃ dharmaparyāyaṃ dhārayata, parebhyaśca vistareṇa saṃprakāśayata||



ityuktvā ca bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayānuparindanārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata—



sattvā dṛṣṭā ye mayā buddhadṛṣṭyā

syuste'rhantaḥ śariputreṇa tulyāḥ|

tāṃścetkaścitpūjayetkalpakoṭī

tulyāṃ gaṅgāvālikābhiyathaiva||1||



pratyekabuddhāya tu yaśca pūjāṃ

kuyādahorātramapi prahṛṣṭaḥ|

mālyaiḥ prakāraiśca tathāparaiśca

tasmādayaṃ puṇyakṛto viśiṣyate||2||



syuḥ sarvasattvā yadi pratyayairjinā

tāṃ pūjayetkaścidihāpramattaḥ|

puṣpaiśca gandhaiśca vilepanaiśca

kalpānanekāṃ satataṃ hi tatparam||3||



ekasya yaścaiva tathāgatasya

kuryātpraṇāmaṃ api caikaśo'pi|

prasannācitto'tha vadennamo'rhate

tasmādidaṃ śreṣṭhataraṃ ca puṇyam||4||



buddhā bhaveyuryadi sarvasattvā

tāṃ pūjayedyaśca yathaiva pūrvam|

divyaiśca puṣpairatha mānurṣairvaraiḥ

kalpānanekāṃ bahubhiḥ prakāraiḥ||5||



yaścaiva saddharmavilopakātle

tyaktvā svakāye ca tathaiva jīvitam|

vadyādahorātramidaṃ hi sūtraṃ

viśiṣyate puṇyamidaṃ hi tasmāt||6||



yasyepsitaṃ pūjayituṃ vināyakāṃ

pratyekabuddhāṃśca tathaiva śrāvakāṃ|

dṛḍhaṃ samutpādya sa bodhicitta

idaṃ sadā sūtravaraṃ dadhātu||7||



rājā hyayaṃ sarvasubhāṣitānāṃ

yo'bhyudgataḥ sarvatathāgatānām|

gṛhe sthitastasya tathāgataḥ sadā

tiṣṭhedidaṃ yatra hi sūtraratnam||8||



pratibhāṃ sa prāpnoti śubhāmanantāṃ

ekaṃ padaṃ vakṣyati kalpakoṭī|

na vyañjanā bhraśyati nāpi cārthā

dadyācca yaḥ sūtramida parebhyaḥ||9||



anuttaro'sau naranāyakānāṃ

sattvo na kaścitsadṛśo'sya vidyate|

bhavetsamudreṇa samaśca so'kṣayaḥ

śrutvā hi yo dharmamimaṃ prapadyate||10||iti||



idamavocadbhagavānāttamanāḥ| te maheśvaradevaputrapūrvaṃgamāḥ śuddhāvāsakāyikā devaputrā maitreyapūrvaṃgamāśca sarvabodhisattvā mahāsattvā mahākāśyapapūrvaṃgamāśca sarvamahāśrāvakāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||iti||



|| iti śrīlalitavistare nigamaparivarto nāma saptaviṃśatitamo'dhyāyaḥ||



samāptaṃ cedaṃ sarvabodhisattvacaryāprasthānam||

|| śrīlalitavistaro nāma mahāyānasūtraṃ ratnarājaṃ parisamāptam||



* * * * *



ye dharma hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat|

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project