Digital Sanskrit Buddhist Canon

23 saṃstavaparivartastrayoviṃśaḥ

Technical Details
23 saṃstavaparivartastrayoviṃśaḥ|



atha khalu śuddhāvāsakāyikā devaputrā bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ pradakṣiṇīkṛtya divyaiścandanacūrṇavarṣairabhyavakīrya ābhiḥ sārūpyābhirgāthābhirabhituṣṭuvuḥ—



utpanno lokapradyoto lokanāthaḥ prabhaṃkaraḥ|

andhabhūtasya lokasya cakṣurdātā raṇaṃjahaḥ||1||



bhavān vijitasaṃgrāmaḥ puṇyaiḥ pūrṇamanorathaḥ|

saṃpūrṇaḥ śukladharmaiśca jagattvaṃ tarpayiṣyasi||2||



uttīrṇapaṅko hyanighaḥ sthale tiṣṭhati gautamaḥ|

anyāṃ sattvāṃ mahoghena prodgatastārayiṣyasi||3||



udgatastvaṃ mahāprājño lokeṣvapratipudgalaḥ|

lokadharmairaliptastvaṃ jalasthamiva paṅkajaḥ|| 4||



ciraprasuptamimaṃ lokaṃ tamaskandhāvaguṇṭhitam|

bhavān prajñāpradīpena samarthaḥ pratibodhitum||5||



cirāture jīvaloke kleśavyādhiprapīḍite|

vaidyarāṭ tvaṃ samutpannaḥ sarvavyādhipramocakaḥ||6||



bhaviṣyantyakṣaṇā śūnyā tvayi nāthe samudgate|

manuṣyāścaiva devāśca bhaviṣyanti sukhānvitāḥ||7||



yeṣāṃ tvaddarśanaṃ saumya eṣyase puruṣarṣabha|

na te kalpasahasrāṇi jātu yāsyanti durgatim||8||



paṇḍitāścāpyarogāśca dharmaṃ śroṣyanti ye'pi te|

gambhīrāścopadhīkṣīṇā bhaviṣyanti viśāradāḥ||9||



mokṣyante ca laghuṃ sarve chittvā vai kleśabandhanam|

yāsyanti nirupādānāḥ phalaprāptivaraṃ śubham||10||



dakṣiṇīyāśca te loke āhutīnāṃ pratigrahāḥ|

na teṣu dakṣiṇā nyūnā sattvānirvāṇahetukī||11||



evaṃ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāstathāgatamabhiṣṭutyaikānte prāñjalayastasthuḥ, prāñjalayastathāgataṃ namasyantaḥ||



atha khalu cābhāsvarā devaputrāstathāgataṃ bodhimaṇḍaniṣaṇṇaṃ divyairnānāprakāraiḥ puṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ saṃpūjya tripradakṣiṇīkṛtya cābhirgāthābhirabhyastāviṣuḥ—



gambhīrabuddhe madhurasvarā mune

brahmasvarā munivaragīta susvaram|

varāgrabodhi paramārthaprāptā

sarvasvare pāragate namaste||12||



trātāsi dīpo'si parāyaṇo'si

nātho'si loke kṛpamaitracittaḥ|

vaidyottamastvaṃ khalu śalyahartā

cikitsakastvaṃ paramaṃ hitaṃkaraḥ||13||



dīpaṃkarasya sahadarśanaṃ tvayā

samudānitaṃ maitrakṛpābhrajālam|

pramuñca nāthā amṛtasya dhārāṃ

śamehi tāpaṃ suramānuṣāṇām||14||



tvaṃ padmabhūtaṃ tribhaveṣvaliptaṃ

tvaṃ merukalpo vicalo hyakampyaḥ|

tvaṃ vajrakalpo hyacalapratijña

tvaṃ candramā sarvaguṇāgradhārī||15||



evaṃ khalu bhikṣava ābhāsvarā devāstathāgatamabhisaṃstutyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ||



atha khalu subrahmadevaputrapramukhā brahmakāyikā devāstathāgataṃ bodhimaṇḍaniṣaṇṇamanekamaṇiratnakoṭīnayutaśatasahasrapratyuptena ratnajālenābhichādya tripradakṣiṇīkṛtya cābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ—



śubhavimalaprajña prabhatejadharā|

dbātriṃśallakṣaṇavarāgradharā|

smṛtimaṃ matimaṃ guṇajñānadharā

akilāntakā śirasi vandami te||16||



amalā vimalā trimalairvimalā

trailokyaviśruta trividyagatā|

trividhāvimokṣavaracakṣudadā

vandāmi tvāṃ trinayanaṃ vimalam||17||



kalikaluṣa uddhṛta sudāntamanā

kṛpakaruṇa udgata jagārthakarā|

muni mudita udgata praśāntamanā

dvayamativimocaka upekṣaratā||18||



vrata tapasa udgata jagārthakarā|

svacarīviśuddhacaripāragatā|

catusatyadarśaka vimokṣaratā

mukto vimocayasi cānyajagat||19||



balavīrya āgatu ihā namuci

prajñāya vīrya tava maitrya jito|

prāptaṃ ca te padavaraṃ amṛtaṃ

vandāma te śaṭhacamūmathanā||20||



evaṃ khalu bhikṣavaḥ subrahmadevaputrapramukhā brahmakāyikā devāstathāgatamābhirgāthābhirabhiṣṭutya ekānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ||



atha khalu te śuklapākṣikā māraputrā yena tathāgatastenopasaṃkrāman| upasaṃkramya mahāratnachatravitānaistathāgatamabhicchādya prāñjalayastathāgatamābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ—



pratyakṣe'smi bale tavātivipule mārasya ghorā camū

yatsā māracamū mahāpratibhayā ekakṣaṇe te jitā|

na ca te utthitu naiva kāyu trasito no vā girā vyāhṛtā

tvāṃ vandāmahi sarvalokamahitaṃ sarvārthasiddhaṃ munim||21||



mārā koṭisahasranekanayutā gaṅgāṇubhiḥ saṃmitāḥ

te tubhyaṃ na samartha bodhisuvaṭā saṃcālituṃ kampitum|

yajñā koṭisahasranekanayutā gaṅgā yathā vālikā

yaṣṭā bodhivaṭāsitena bhavatā tenādya vibhrājase||22||



bhāryā ceṣṭatamā sutāśca dayitā dāsyaśca dāsāstathā

udyānā nagarāṇi rāṣṭranigamā rājyāni sāntaḥpurāḥ|

hastā pādaśirottamāṅgamapi vā cakṣūṃṣi jihvā tathā

tyaktā te varabodhicarya caratā tenādya vibhrājase||23||



uktaṃ yadvacanaṃ tvayā subahuśo buddho bhaviṣyāmyahaṃ

tāriṣye bahusattvakoṭinayutā duḥkhārṇavenohyatā|

dhyānādhīndriyabuddhibhiḥ kavacitaḥ saddharmanāvā svayaṃ

sā caiṣā pratipūrṇa tubhya praṇidhistāriṣyase prāṇinaḥ||24||



yatpuṇyaṃ ca stavitva vādivṛṣabhaṃ lokasya cakṣurdadaṃ

sarve bhūtva udagrahṛṣṭamanasaḥ prārthema sarvajñatām|

samudānītva varāgrabodhimatulāṃ buddhaiḥ susaṃvarṇitāṃ

evaṃ tadvinihatya mārapariṣāṃ buddhema sarvajñatām||25||



evaṃ khalu bhikṣavo māraputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ||



atha khalu paranirmitavaśavartī devaputro'nekairdevaputraśatasahasraiḥ parivṛtaḥ puraskṛto jāmbūnadasuvarṇavarṇaiḥ padmaistathāgatamabhyavakīrya saṃmukhamābhirgāthābhirabhyastāvīt—



apīḍita aluḍita avitathavacanā

apagatatamaraja amṛtagatigatā|

arahasi divi bhuvi śriyakriyamatulā

atidyutismṛtimati praṇipati śirasā||26||



ratikara raṇajaha rajamalamathanā

ramayasi suranara suviśadavacanaiḥ|

vikasita suvipula varatanu kiraṇaiḥ

suranarapatiriva jayasi jagadidam||27||



paragaṇipramathana paracarikuśalā

priyu bhava naramaru paramati dhunatā|

paracari vibhajasi sunipuṇamatimān

pathi iha vicaratu daśabalagamane||28||



tyaji pṛthu bhavagrahi vitathadukha mahā

vinayasi suranara yathamati vinaye|

vicarasi catudiśa śaśiriva gagane

cakṣu bhava parāyaṇa iha bhuvi tribhave||29||



priyu bhava naramaru na ca khali viṣaye

ramayasi śubharati kāmarativirato|

dinadarśi pariṣadi na ti samu tribhave

nāthu gati parāyaṇu tvamiha hi jagataḥ||30||



evaṃ khalu bhikṣavo vaśavartidevapramukhāḥ parinirmitavaśavartino devaputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ||



atha khalu sunirmito devaputro devasaṃghaparivṛtaḥ puraskṛto nānāratnapaṭṭadāmaistathāgatamabhichādya saṃmukhamābhirgāthābhirabhyastāvīt—



dharmāloka bhavān samudgata trividhamalanucchido

mohādṛṣṭiavidyaghātako hiriśiribharitaḥ|

mithyāmārgaratāmimāṃ prajāmamṛte thapayito

utpanno iha loki cetiyo divi bhuvi mahitaḥ||31||



tvaṃ vaidyo kuśalacikitsako hyamṛtasukhadado

dṛṣṭikleśamavidyasaṃcayaṃ purimamanuśayam|

sarvavyādhyapanesi dehināṃ purimajinapathe

tasmādvaidyatamo'si nāyakā vicarasi dharaṇīm||32||



candrāsūryaprabhāśca jyotiṣā maṇi tatha jvalanā

śakrabrahmaprabhā na bhāsate puratu śirighane|

prajñālokakarā prabhaṃkarā prabhasiribharitā

pratyakṣāstava jñāti adbhute praṇipati śirasā||33||



satyāsatyakathī vināyakā sumadhuravacanā

dāntā śāntamanā jitendriya praśamitamanasā|

śāstā śāsaniyāṃ praśāsase naramarupariṣāṃ

vande śākyamuniṃ nararṣabhaṃ suranaramahitam||34||



jñāniṃ jñānakathāgradhārakā jñapayasi tribhave

traividyatrivimokṣadeśakā trimalamalanudā|

bhavyābhavya mune prajānase yathamati vinaye

vande tvāṃ trisahasri adbhutaṃ divi bhuvi mahitam||35||



evaṃ khalu bhikṣavaḥ sunirmito devaputraḥ saparivārastathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṃ namaskurvan||



atha khalu saṃtuṣito devaputraḥ sārdhaṃ tuṣitakāyikairdevairyena tathāgatastenopasaṃkrāmat| upasaṃkramya mahatā divyavastrajālena bodhimaṇḍaniṣaṇṇaṃ tathāgatamabhisaṃchādya saṃmukhamābhirgāthābhirabhyastauṣīt—



tuṣitālayi yadvasitastvaṃ

tatra ti deśitu dharma udāro|

na ca chidyati sā anuśāsti

adyapi dharmacarī suraputrā||36||



na ca darśana tṛpti labhāmo

dharma śṛṇotu na vindati tṛptim|

guṇasāgara lokapradīpā

vandima te śirasā manasā ca||37||



tuṣitālaya yaccalitastvaṃ

śoṣita akṣaṇa sarvi tadā te|

yada bodhivaṭe upaviṣṭaḥ

sarvajagasya kileśa praśāntāḥ||38||



yasya kṛtena ca bodhi udārā

eṣa ti prāpti jinitvana māram|

tvā praṇidhī tapasā paripūrṇā

kṣipra pravartaya cakramudāram||39||



bahu dikṣiṣu prāṇisahasrā

dharmaratā kṣuṇiyāmatha dharmam|

kṣipra pravartaya cakramudāraṃ

mocaya prāṇisahasra bhaveṣu||40||



evaṃ khalu bhikṣavaḥ saṃtuṣito devaputraḥ saparivārastathāgatamabhiṣṭatyaikānte'sthāt prāñjalīkṛtastathāgataṃ namasyamānaḥ||



atha khalu suyāmadevaputrapramukhāḥ suyāmā devā yena tathāgatastenopasaṃkrāmat| upasaṃkramya nānāpuṣpadhūpagandhamālyavilepanairbodhimaṇḍaniṣaṇṇaṃ tathāgataṃ saṃpūjya saṃmukhamābhiḥ sārūpyābhirgāthābhistuṣṭavuḥ—



sadṛśo'sti na te kutontare

śīla samādhi tathaiva prajñayā|

adhimuktivimuktikovidā

śirasā vandima te tathāgatam||41||



dṛṣṭā sa viyūha śobhanā

bodhimaṇḍasmi marubhi yā kṛtā|

na tamarhati anya kaścanā

yatha tvaṃ devamanuṣyapūjitaḥ||42||



na mudhāya bhavān samudgato

yasya arthe bahu cīrṇa duṣkarā|

vijito hi śaṭhaḥ sasainyakaḥ

prāptā bodhi anuttarā tvayā||43||



āloka kṛto daśādiśe

prajñādīpena triloka jvālitaḥ|

timiraṃ apanāyayiṣyase

dāsyasi cakṣuranuttaraṃ jage||44||



bahukalpa stuvanti bhāṣato

romarūpasya na cāntu asti te|

guṇasāgara lokaviśrutā

śirasā vandima te tathāgatam||45||



evaṃ khalu te suyāmadevaputrapramukhā devāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalastathāgataṃ namasyantaḥ||



atha khalu śakro devānāmindraḥ sārdhaṃ trāyatriṃśakāyikairdevairnānāpuṣpadhūpadīpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvyūhaistathāgataṃ saṃpūjya ābhirgāthābhirabhyastāvīt—



askhalitā anavadyā sadā susthitā merukalpā mune

daśadiśi suvighuṣṭa jñānaprabhā puṇyatejānvitā|

buddhaśatasahasra saṃpūjitā pūrvi tubhyaṃ mune

tasya viśeṣu yena bodhidrume mārasenā jitā||46||



śīlaśrutasamādhiprajñākarā jñānaketudhvajā

jaramaraṇanighāti vaidyottamā lokacakṣurdadā|

trimalakhilaprahīṇa śāntendriyā śāntacittā mune

śaraṇu tavamupema śākyarṣabhā dharmarājā jage||47||



bodhicarī anantatulyā abhūdvīryasthāmodgatā

prajñābala upāya maitrābalaṃ brāhmapuṇyaṃ balam|

eti balamanantatulyā bhavaṃ bodhi saṃprasthite

daśabalabaladhārī adyā punarbodhimaṇḍe bhuto||48||



dṛṣṭva camu anantasattve surā bhītatrastābhavan

mā khu śramaṇarāju bādhiṣyate bodhimaṇḍe sthitaḥ|

na ca bhavatu babhūva tebhyo bhayaṃ no ca kāyeñjanā

karahata gurubhāra saṃkampanā mārasenā jitā||49||



yatha ca purimakebhi siṃhāsane prāpta bodhi varā

tatha tvayā anubuddha tulyā samā anyathā tvaṃ na hi|

samamanasa samacitta sarvajñatā sthāma prāptaṃ tvayā

tena bhava svayaṃbhu lokottamo puṇyakṣetraṃ jage||50||



evaṃ khalu bhikṣavaḥ śakro devānāmindraḥ sārdhaṃ devaputraistrāyatriṃśaistathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṃ namaskurvan||



atha khalu catvāro mahārājānaḥ sārdhaṃ caturmahārājakāyikairdevaputrairyena tathāgatastenopasaṃkrāmat| upasaṃkramyābhimuktakacampakasumanāvārṣikadhānuskārimālyadāmaparigṛhītā apsaraḥśatasahasraparivṛtā divyasaṃgītisaṃpravāditena tathāgatasya pūjāṃ kṛtvā ābhiḥ sārūpyābhirgāthābhistuṣṭuvuḥ—



sumadhuravacanā manojñaghoṣā

śaśi va praśāntikarā prasannacittā|

prahasitavadanā prabhūtajihvā

paramasuprītikarā mune namaste||51||



rutaravita ya asti sarvaloke

sumadhura premaṇiyā narāmarūṇām|

bhavata svaru pramukta mañjughoṣo

abhibhavate ruta sarvi bhāṣamāṇāṃ||52||



rāgu samayi doṣamohakleśā

prīti janeti amānuṣāṃ viśuddhām|

akaluṣahṛdayā niśāmya dharmaṃ

ārya vimukti labhanti te hi sarve||53||



na ca bhava atimanyase avidvāṃ

na ca puna vidvamadena jātu mattaḥ|

unnatu na ca naiva conatastvaṃ

giririva susthitu sāgarasya madhye||54||



lābha iha sulabdha mānuṣāṇāṃ

yatra hi tādṛśu jātu sattva loke|

śrīriva padumo dhanasya dātrī

tatha tava dāsyati dharmu sarvaloke||55||



evaṃ khalu caturmahārājapramukhā mahārājakāyikā devā bodhimaṇḍaniṣaṇṇaṃ tathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ||



atha khalvantarikṣā devāstathāgatasyāntikamupasaṃkramyābhisaṃbodheḥ pūjākarmaṇe sarvamantarīkṣaṃ ratnajālena kiṅkiṇījālena ratnachatrai ratnapatākābhī ratnapaṭṭadāmai ratnāvataṃsakairvividhamuktāhārapuṣpadāmārdhakāyikadevatāparigṛhītairardhacandrakaiśca samalaṃkṛtya tathāgatāya niryātayanti sma| niryātya ca saṃmukhamābhirgāthābhirabhyastāviṣuḥ—



asmāku vāsaṃ gagane dhruvaṃ mune

paśyāma sattvā cariyā yathā jage|

bhavataścariṃ prekṣiya śuddhasattva

skhalitaṃ na paśyāma tavaikacitte||56||



ye āgatā pūjana bodhisattvā

gaganaṃ sphuṭaṃ tairnaranāyakebhiḥ|

hānirvimānāna na cābhavanta

tathā hi te vai gaganātmabhāvāḥ||57||



ye antarīkṣātu pravarṣi puṣpāṃ

syāccūḍabandhā hi mahāsahasrā|

te tubhya kāye patitā aśeṣā

nadyo yathā sāgari saṃpraviṣṭāḥ||58||



paśyāma chatrāṇyavataṃsakā ca

mālāguṇāṃ campakapuṣpadāmāṃ|

hārāṃśca candrāṃśca tathārdhacandrāṃ

kṣipanti devā na ca saṃskaroti||59||



vālasya nābhūdavakāśamasmin

devaiḥ sphuṭaṃ sarvata antarīkṣam|

kurvanti pūjāṃ dvipadottamasya

na ca te mado jāyati vismayo vā||60||



evaṃ khalvantarīkṣadevā bodhimaṇḍe niṣaṇṇaṃ tathāgatamabhiṣṭutyaikānte'vatasthivantaḥ prāñjalayastathāgataṃ namasyantaḥ||



atha khalu bhaumā devāstathāgatasya pūjākarmaṇe sarvāvantaṃ dharaṇītalaṃ suśodhitopaliptaṃ gandhodakapariṣiktaṃ puṣpāvakīrṇaṃ ca kṛtvā nānādūṣyavitānavitataṃ ca tathāgatāya niryātayanti sma| ābhirgāthābhirabhituṣṭuvuḥ—



vajramiva abhedyā saṃsthitā triḥsahasrā

vajramayapadenāyaṃ sthito bodhimaṇḍe|

iha mama tvacamāṃsaṃ śuṣyatāmasthimajjā

na ca ahu aspṛśitvā bodhi uttheṣya asmāt||61||



savibhava narasiṃhā sarviyaṃ triḥsahasrā

na kariṣu adhisthānaṃ syādvidīrṇaśeṣā|

tādṛśa mahavegā āgatā bodhisattvā

yeṣa kramatalebhiḥ kampitā kṣetrakoṭyaḥ||62||



lābha iha sulabdhā bhūmidevairudārā

yatra paramasattvaścaṃkramī medinīye|

yatra ku raju loke sarva obhāsitāste

cetibhu trisahasraḥ kiṃ punastubhya kāyaḥ||63||



hesti śatasahasraṃ yāvataścāpaskandho

dharaṇitalu jagasyā yāvataścopajīvyaḥ|

sarva vayu dharemo medinī triḥsahasrāṃ

sarva tava dadāmo bhuṅkṣvimāṃ tvaṃ yatheṣṭam||64||



yatra bhava sthihedvā caṃkramedvā śayedvā

ye'pi sugataputrāḥ śrāvakā gautamasya|

dharmakatha kathentī ye'pi vā tāṃ śṛṇonti

sarvakuśalamūlaṃ bodhiye nāmayāmaḥ||65||



evaṃ khalu bhaumā devā bodhimaṇḍaniṣaṇṇaṃ tathāgatamabhiṣṭatyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ||



|| iti śrīlalitavistare saṃstavaparivarto nāma trayoviṃśatitamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project