Digital Sanskrit Buddhist Canon

21 māragharṣaṇaparivarta ekaviṃśaḥ

Technical Details
21 māragharṣaṇaparivarta ekaviṃśaḥ|



iti hi bhikṣavo bodhisattvaiścema evaṃrūpā vyūhā bodhisattvasya pūjākarmaṇe bodhimaṇḍe'bhisaṃkṛtā abhūvan| svayaṃ ca bodhisattvo yāvanto daśasu dikṣvatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvabuddhakṣetreṣu bodhimaṇḍālaṃkāravyūhāstān sarvāṃstasmin bodhimaṇḍe saṃdarśayati sma||



atha khalu bhikṣavo bodhimaṇḍaniṣaṇṇasya bodhisattvasyaitadabhavat-iha khalu kāmadhātau māraḥ pāpīyānadhipatirīśvaro vaśavartī| naitanmama pratirūpaṃ bhavedyadahaṃ tenāvidito'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam| yannvahaṃ mārasya pāpīyasaḥ saṃcodanaṃ kuryām| tasmin vijite sarve kāmāvacarā devādayo nigṛhītā bhaviṣyanti| tataśca māraparṣadaḥ pūrvāvaropitakuśalamūlā mārakāyikā devaputrāste mama siṃhavikrīḍitaṃ dṛṣṭvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanti||



atha khalu bhikṣavo bodhisattva evamanuvicintya tasyāṃ velāyāṃ bhrūvivarāntarādūrṇākośāt sarvamāramaṇḍalavidhvaṃsanakarīṃ nāmaikāṃ raśmimudasṛjat| yayā raśmyā sarvasmiṃstrisāhasramahāsāhasralokadhātau sarvamārabhavanānyavabhāsya jihmīkṛtāni saṃprakampitāni cābhūvan| sarvaścāyaṃ trisāhasramahāsāhasralokadhāturmahatāvabhāsena sphuṭo'bhūt| tasyāśca prabhāyā māraḥ pāpīyānidamevaṃ rūpaṃ śabdamaśrauṣīt—



kalpaughacīrṇacarito hyabhiśuddhasattvaḥ

śuddhodanasya tanayaḥ pravijahya rājyam|

so nirgato hitakaro hyamṛtābhilāṣī

bodhidrumaṃ hyupagato'dya kuru prayatnam||1||



so tīrṇa ātmana parānapi tārayeyā

moceṣyate sa ca parāṃ svayameva muktaḥ|

āśvāsaprāpta sa parānapi cāśvaseyā

nirvāpayiṣyati parāṃ parinirvṛtaśca||2||



śūnyāṃ kariṣyati āpāyatrayo'pyaśeṣāṃ

pūrṇāṃ kariṣyati purāṃ suramānuṣāṇām|

dhyānānabhijña paramaṃ amṛtaṃ sukhaṃ ca

dāsyatyasau hitakaro amṛtaṃ spṛśitvā||3||



śūnyaṃ kariṣyati puraṃ tava kṛṣṇabandho

abalo balo balavihīnu apakṣyapakṣyo|

na jñāsyase kva nu vrajāmi karomi kiṃ vā

yada dharmavarṣamabhivarṣi svayaṃ svayaṃbhūḥ||4||iti||



iti hi bhikṣavo māraḥ pāpīyānābhiḥ saṃcodanābhirgāthābhiḥ saṃcoditaḥ san dvātriṃśadākāraṃ svapnamapaśyat| katamad dvātriṃśadākāram? tadyathā-tamasākulaṃ ca svabhavanamapaśyat| rajasākulaṃ cākīrṇaśarkarakaṭhalyaṃ ca svabhavanamapaśyat| bhītatrastodvignaṃ diśo daśa prapalāyamānaṃ cātmānamapaśyat| vibhraṣṭamakuṭamapaviddhakuṇḍalaṃ cātmānamapaśyat| śuṣkoṣṭhagalatālukaṃ cātmānamapaśyat| saṃtaptahṛdayaṃ cātmānamapaśyat| śīrṇapatrapuṣpaphalāni codyānānyapaśyat| apagatajalāḥ pariśuṣkāśca puṣkariṇīrapaśyat| haṃsakroñcamayūrakalaviṅkakuṇālajīvaṃjīvakādīṃśca pakṣigaṇātrchīrṇapakṣānapaśyat| bherīśaṅkhamṛdaṅgapaṭahatuṇavavīṇāvallakītāḍasampādīṃśca vādyabhāṇḍāṃśchinnavichinnān bhūmau nipatitānapaśyat| priyajanaparivārāśca māramutsṛjya dīnamukhā ekānte gatvā pradhyāyantamapaśyat| agramahiṣīṃ ca māriṇīṃ śayanabhraṣṭāṃ dharaṇyāmubhābhyāṃ pāṇibhyāṃ śīrṣamabhipīḍayantīmapaśyat| ye ca te māraputrā vīryavattamāśca balavattamāśca tejavattamāśca prajñāvattamāśca taṃ bodhisattvaṃ bodhimaṇḍavarāgragataṃ namasyanta evamapaśyat| ātmanīyāśca duhitrīrhā tāta hā tāteti krandantyo'paśyat| malinacailagātraṃ cātmānamapaśyat| avakīrṇapāṃśuśiraskaṃ ca pāṇḍudurvarṇamojopahṛtaṃ cātmānamapaśyat| harmyakūṭāgāragavākṣatoraṇāṃśca rajasāvakīrṇān patato'paśyat| ye cāsya te senāpatayo yakṣarākṣasakumbhāṇḍagandharvādhipatayaḥ, tān sarvān hastāñśirasi kṛtvā rodantaḥ krandantaḥ palāyamānāṃścāpaśyat| ye ca te kāmāvacareṣu deveṣu devādhipatayaḥ, tadyathā-dhṛtarāṣṭravirūḍhakavirūpākṣavaiśravaṇaśakrasuyāmasaṃtuṣitasunirmitavaśavartiprabhṛtayaḥ, tān sarvāñśuśruṣamāṇān māraḥ pāpīyān sabodhisattvābhimukhānapaśyat| raṇamadhye cāsyāsirvikośo na bhavati sma| vikrośantamaśivaṃ cātmānamapaśyat| svena ca parivāreṇātmānaṃ parityaktamapaśyat| maṅgalapūrṇakumbhāṃśca patitān dvāre'paśyat| nāradaṃ ca brāhmaṇamamaṅgalyaśabdaṃ śrāvayantamapaśyat| ānanditaṃ ca dauvārikamanānandaśabdaṃ śrāvayantamapaśyat| tamasākulaṃ ca gaganatalamapaśyat| kāmabhavananivāsinīṃ ca śriyaṃ rudantīmapaśyat| svamaiśvaryaṃ cānaiśvaryamapaśyat| svapakṣaṃ cāpakṣamapaśyat| maṇimuktājālāni ca tūṣṇībhūtāni chinnabhinnapatitānyapaśyat| sarvaṃ ca mārabhavanaṃ pracalitamapaśyat| vṛkṣāñchidyamānānniryūhāṃśca patato'drākṣīt| sarvaṃ ca mārasenāvyūhamabhimukhaṃ pātyamānamapaśyat||



iti hi bhikṣava evaṃ dvātriṃśadākāraṃ māraḥ pāpīyān svapnamapaśyat| sa pratibuddhaḥ san bhītastrastaḥ saṃvignaḥ sarvamantarjanaṃ saṃnipātya sabalapārṣadyasenāpatidauvārikasaṃnipatitāṃśca tān viditvā ābhirgāthābhiradhyabhāṣat—



dṛṣṭvāna tāṃ sa supināṃ namucī dukhārto

āmantrayāti suta ye'pi ca pāriṣadyā|

senāpatiṃ namuci siṃhahanuśca nāmnā

sarveṣa teṣa paripṛcchati kṛṣṇabandhuḥ||5||



gāthābhi gītaracito'dya śruto'ntarīkṣā-

cchākyeṣu jātu varalakṣaṇacitritāṅgaḥ|

ṣaḍvarṣa duṣkaravratāni caritva ghorā

bodhidrumaṃ hyupagataḥ prakuruṣva yatnam||6||



so cedvibuddha svayameva hi bodhisattvo

bahusattvakoṭinayutāni vibodhayeta|

śūnyaṃ kariṣyati sa me bhavanaṃ hyaśeṣaṃ

yada lapsyate hyamṛtu sparśanaśītibhāvam||7||



hanta vrajāma sahitā mahatā balena

ghātema taṃ śramaṇu eku drumendramūle|

udyojayadhva caturaṅgiṇi śīghra senāṃ

yadi icchathā mama priyaṃ ma ciraṃ karotha||8||



pratyekabuddhabhi ca arhabhiḥ pūrṇa loko

nirvāyamāṇu na balaṃ mama durbalaṃ syāt|

so bhūyu eku jinu bheṣyati dharmarājo

gaṇanātivṛttu jinavaṃśu na jātu chidyet||9||



atha khalu bhikṣavaḥ sārthavāho nāma māraputraḥ, sa māraṃ pāpīyāṃsaṃ gāthābhiradhyabhāṣat—



kiṃ tāt bhinnavadano'si vivarṇavaktro

hṛdayaṃ samutplavati vedhati te'ṅgamaṅgam|

kiṃ te śrutaṃ athava dṛṣṭu bhaṇāhi śīghraṃ

jñāsyāma tattvatu vicintya tathā prayogam||10||



nirmāṇu māru avacī śṛṇu mahya vatsa

pāpaṃ mi dṛṣṭu supinaṃ paramaṃ sughoram|

bhāṣeya sarvamiha parṣadi adya śeṣaṃ

saṃmūrchitā kṣititale prapateyu yūyam||11||



sārthavāha āha—



raṇakāli prāpti yadi nāma jayo na doṣaḥ

tatraiva yastu nihato bhavate sa doṣaḥ|

svapnāntare tu yadi īdṛśa te nimittā

śreyo upekṣa ma raṇe paribhāvu gacchet||12||



māro'bravīt—



vyavasāyabuddhi puruṣasya raṇe prasiddhi

avalambya dhairya sukṛtaṃ yadi no jayaṃ syāt|

kā tasya śakti mama dṛṣṭi sapāriṣadyaṃ

notthātu mahya caraṇe śirasā prapattum||13||



sārthavāha āha—



vistīrṇamasti hi balaṃ ca sudurbalaṃ ca

astyeka śūru balavāṃśca raṇaṃjahaśca|

khadyotakairyadi bhavettrisahasra pūrṇā

eko ravirgrasati niṣprabhatāṃ karoti||14||



api ca|

yasya mānaśca mohaśca mīmāṃsā ca na vidyate|

viloma yadi vidvāṃso nāsau śakyaścikitsitum||15||



iti hi bhikṣavo māraḥ pāpīyān sārthavāhasya vacanamakṛtvā mahatīṃ caturaṅginīṃ senāmudyojayati sma mahābalaraṇaśauṇḍāṃ bhīṣaṇāṃ romaharṣaṇīmadṛṣṭāśrutapūrvāṃ devamanuṣyairbahuvidhamukhavikārakoṭinayutaśatasahasravikāraprakārāṃ bhujagaśatasahasrakaracaraṇakuṭilapariveṣṭitaśarīrāṃ asidhanuśaraśaktitomarakuṭhārapaṭṭisabhuśuṇḍimusaladaṇḍapāśagadācakravajrakaṇayadharāṃ varavarmakavacavarmitaśarīrāṃ viparītaśiraḥkaracaraṇanayanāṃ jvalitaśironayanavadanāṃ duḥsaṃsthitodarapāṇipādamugratejovadanāṃ paramavikṛtavadanadarśanāṃ vikarālavikṛtadaṃṣṭrāṃ ghanabahuvipulapralambajihvāṃ suṇḍikakiliñjasadṛśajihvāṃ jvalanasadṛśakṛṣṇasarpaviṣapūrṇaraktanetrām| keciddhi tatrāśīviṣān vamanti sma| kecitkaratalairāśīviṣān parigṛhya bhakṣayanti sma| garuḍā iva sāgarādabhyutkṣipya kecinnaramāṃsarudhirakaracaraṇaśiroyakṛdantrapurīṣādīṃśca bhakṣayanti sma| kecijjvalitapiṅgalakṛṣṇanīlaraktakadrukarālavicitrarūpāḥ| kecidvikṛtakūpaprajvalitotpāṭitavikṛtakaṭākṣāḥ| kecitparivṛttajvalitavikṛtanayanāḥ| kecijjvalitān parvatān parigṛhya salīlamapareṣu parvateṣu abhirūḍhā āgacchanti sma| kecitsamūlān vṛkṣānutpāṭya bodhisattvābhimukhā abhidhāvanti sma| kecidajakaṇaśūrpakarṇahastikarṇalambakarṇavarāhakarṇāḥ| kecid vṛkakarṇāḥ| keciddakodariṇo durbalakāyā asthikaṅkālasaṃghāṭamabhinirmāya bhagnanāsāḥ kumbhodarāḥ karoṭapādā ucchuṣkatvagmāṃsarudhirāḥ chinnakarṇanāsākaracaraṇanayanottamāṅgāḥ| kecidrudhirapipāsayā śirāṃsi parasparaṃ nikṛntanti sma| keciddhrinnavikṛtabhairavarūkṣasvarāḥ phutphutkārapicutkāraphuluphuluprakṣveḍitāni kurvanti sma| kecidāhuḥ-āharata haratābhihanata hanata bandhata gṛhṇata chindata bhindata mathayatotkṣipata nāśayatemaṃ śramaṇaṃ gautamaṃ sārdhaṃ drameṇeti bruvanti sma| kecidbheruṇḍakaśṛgālasūkaragardabhagohastyaśvoṣṭrakharamahiṣaśaśacamarakhaḍgaśarabhanānāpratibha-yaraudravikṛtavaktrāḥ| kecitsiṃhavyāghraṛkṣavarāhavānaradvīpibiḍālachāgalorabhrasarpanakulamatsyamakaraśiśumārakūrmakāka-gṛghrolūkagaruḍādisadṛśātmabhāvāḥ| kecidvirūparūpāḥ| kecidekaśīrṣā dviśīrṣā yāvacchatasahasraśīrṣāḥ| kecidaśīrṣāḥ| kecidekabhujā yāvacchatasahasrabhujāḥ| kecidabhujāḥ| kecidekapādakāḥ| kecidyāvacchatasahasrapādāḥ| kecidapādakāḥ| kecitkarṇamukhanāsikākṣinābhisrotobhirāśīviṣānniścārayanti sma| kecidasidhanuśaraśaktipaṭṭiśaparaśucakratomarakaṇayavajrabhuśuṇḍibhindipālādīni nānāpraharaṇāni bhrāmayanto nṛtyanto bodhisattvaṃ saṃtarjayanti sma| kecinnarāṅgulīśchitvā mālāguṇān kṛtvā dhārayanti sma| kecicchirobhirasthikarakāñchīrṣakaṭāhakāṃśca mālāguṇamiva kṛtvā dhārayanti sma| kecidāśiviṣapariveṣṭitaśarīrāḥ| kecicchīrṣakaṭāhakān parigṛhya hastyaśvoṣṭragogardabhamahiṣārūḍhāḥ| kecidadhaḥśirasa ūrdhvapādāḥ| kecitsūcīromāṇaḥ| kecidgogardabhavarāhanakulachāgalorabhrabiḍālakapivṛkaśṛgālaromāṇaḥ āśīviṣān vamanto'yoguḍāni nirgaranto dhūmaketūnutsṛjanto jvalitatāmralohavarṣaṃ pravarṣanto vidyudvarṣān kṣipanto vajrāśaniṃ pramuñcantastaptāmayovālikāṃ pravarṣantaḥ kālameghān saṃjanayanto vātavṛṣṭimutpādayantaḥ śarameghavarṣānutsṛjantaḥ kālarātriṃ darśayanto rāvaṃ saṃjanayanto bodhisattvamabhidhāvanti sma| kecitpāśān bhrāmayanto mahāparvatān prapātayanto mahāsāgarān kṣobhayanto laṅghayanto mahāparvatāṃścālayanto meruṃ parvatarājaṃ vidhāvantaḥ palāyamānā vikṣipanto'ṅgapratyaṅgāni bhrāmayantaḥ śarīrāṇi hasanto mahāhāsyāni urāṃsi prasphoṭayantaḥ urāṃsi tāḍayantaḥ keśāṃsi dhunvantaḥ pītamukhāni ca nīlaśarīrā jvalitaśirasa ūrdhvakeśā itastato vegena paridhāvanto bherūṇḍākṣāśca bodhisattvaṃ vibhīṣayanti sma| jīrṇāḥ striyaśca rudantyo bodhisattvamupasaṃkramyaivaṃ vadanti sma-aho putra, hā mama putra, uttiṣṭhottiṣṭha, śīghraṃ prapalāyasva| rākṣasarūpāḥ piśācarūpāḥ kāṇakhañjadurbalāśca pretāḥ kṣutkṣāmākṣā urdhvabāhavo vikṛtāsyāḥ krandanto bhayamupadarśayantastrāsaṃ saṃjanayanto bodhisattvasya purato'bhidhāvanti sma| tayā caivarūpayā mārasenayā samuditayā samantādaśītiryojanānyāyāmena vistāreṇa sphuṭamabhūt| yathā caikasya mārasyaivaṃ koṭīśatānāṃ trisāhasraparyāpannānāṃ mārāṇāṃ pāpīyasāṃ senābhistiryagūrdhvaṃ ca parisphuṭamabhūt||



tatredamucyate—



yakṣakumbhāṇḍamahoragarūpāḥ

rākṣasapretapiśācakarūpāḥ|

yattaka loki virūpa suraudrāḥ

sarvi ta nirmita tatra śaṭhebhiḥ||16||



ekaśirā dviśirā triśirāśca

yāvatsahasraśirā bahuvaktrāḥ|

ekabhujā dvibhujā tribhujāśca

yāvatsahasrabhujā bahubhujāḥ|

ekapadā dvipadā tripadāśca

yāvatsahasrapadā bahu anye||17||



nīlamukhāni ca pītaśarīrā

pītamukhāni ca nīlaśarīrā|

anyamukhāni ca anyaśarīrāḥ

ekamupāgatu kiṃkarasainyam||18||



vātu pravāyati varṣati varṣaṃ

vidyusahasraśatāni patanti |

deva guḍāyati vṛkṣa luḍanti

bodhivaṭasya na īryati patram||19||



varṣati deva pravarṣati varṣaṃ

ogha vahanti jalākulabhūmim|

īdṛśa bhīṣaṇikā bahurāśī

yatra acetana vṛkṣa patanti||20||



dṛṣṭva ca tānatibhīṣaṇarūpāṃ

sarvi visaṃsthita rūpavirūpāṃ|

śrīguṇalakṣaṇatejadharasyā

cittu na kampati meru yathaiva||21||



māyasamāṃstatha svapnasamāṃśca

abhranibhāṃ samudīkṣati dharmāṃ|

īdṛśa dharmanayaṃ vimṛṣanto

susthitu dhyāyati saṃsthitu dharme||22||



yasya bhaveta ahaṃ ti mameti

bhāva samucchrayi tattvaniviṣṭāḥ|

so bibhiyādabuddheḥ sthitu grāhe

ātmani saṃbhrami gaccha nirīkṣya||23||



śākyasutastu svabhāvamabhāvaṃ

dharma pratītya samutthita buddhā|

gaganopamacittu suyukto

na bhramate sabalaṃ śaḍha dṛṣṭvā||24||



iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram| tatra ye māraputrā bodhisattve'bhiprasannāḥ sārthavāhapūrvaṃgamāḥ, te mārasya dakṣiṇe pārśve sthitā abhūvan| ye mārapākṣikāḥ, te vāme pārśve sthitā abhuvan mārasya pāpīyasaḥ| tatra māraḥ pāpīyāṃstān svān putrānāmantrayate sma-kīdṛśena balena vayaṃ bodhisattvaṃ dharṣayiṣyāmaḥ? tatra dakṣiṇe pārśve sārthavāho nāma māraputraḥ| sa pitaraṃ gāthayā pratyabhāṣat—



suptaṃ prabodhayitumicchati pannagendraṃ

suptaṃ prabodhayitumicchati yo gajendram|

suptaṃ prabodhayitumicchati yo mṛgendraṃ

suptaṃ prabodhayitumicchati so narendram||25||



vāme pārśve durmatirnāma māraputraḥ sa evamāha—



saṃprekṣaṇena hṛdayānyabhisaṃsphuṭanti

lokeṣu sāra mahatāmapi pādapānām|

kā śaktirasti mama dṛṣṭihatasya tasya

saṃjīvituṃ jagati mṛtyuhatasya vāstu||26||



dakṣiṇe madhuranirghoṣo nāmāha—



vṛkṣeṣu sāra ka ihāsti tato bravīṣi

dṛṣṭvā bhinanmi manujeṣvatha kā avasthā|

meruṃ giriṃ yadi bhinatsi nirīkṣaṇena

naivāsya tubhya nayanebhi hatonmiṣeran||27||



api ca|

yaḥ sāgaraṃ taritumicchati vai bhujābhyāṃ

toyaṃ ca tasya pibituṃ manujeṣvasantu|

śakyaṃ bhavedidamatastu vadāmi duḥkhaṃ

yastasya vaktramabhito'pyamalaṃ nirīkṣet||28||



vāme śatabāhurnāmāha—



mameha dehesmi śataṃ bhujānāṃ

kṣipāmi caikena śataṃ śarāṇām|

bhinanmi kāyaṃ śramaṇasya tāta

sukhī bhava tvaṃ vraja mā vilamba||29||



dakṣiṇe subuddhirāha—



śataṃ bhujānāṃ yadi ko viśeṣo

bhujā kimarthaṃ na bhavanti romāḥ|

bhujaikamekena tathaiva śūlāḥ

taiścāpi kuryānna hi tasya kiṃcit||30||



kiṃ kāraṇam?



maitrāvatastasya muneḥ śarīre

viṣaṃ na śastraṃ kramate na cāgniḥ|

kṣiptāni śastrāṇi vrajanti puṣpatāṃ

maitrī hi lokottarabhāvi tasya||31||



api ca|



divi bhuvi ca jale ca ye balāḍhyāḥ

asiparaśugharāśca guhyakā narā vā|

kṣamabalamimu prāpya te narendraṃ

prabalabalālpabalā bhavanti sarve||32||



vāme ugratejā āha—



antargato'haṃ dhakṣyāmi praviśyāsya tanuṃ śubhām|

vṛkṣaṃ sakoṭaraṃ śuṣkaṃ dāvāgniriva sūkṣmataḥ||33||



dakṣiṇe sunetra āha—



meruṃ dahestvaṃ yadi vāpi kṛtsnaṃ

praviśya cāntargatu medinīṃ vā|

dagdhuṃ na śakyaḥ sa hi vajrabuddhiḥ

tvatsaṃnibhairvālikagaṅgatulyaiḥ||34||



api ca|



caleyurgirayaḥ sarve kṣayaṃ gacchenmahodadhiḥ|

candrasūryau patedbhūmau mahī ca vilayaṃ vrajet||35||



lokasyārthe kṛtārambhaḥ pratijñākṛtaniścayaḥ|

aprāpyaiṣa varāṃ bodhiṃ notthāsyati mahādrumāt||36||



vāme dīrghabāhurgarvita āha—



ālayaṃ candrasūryāṇāṃ nakṣatrāṇāṃ ca sarvaśaḥ|

pāṇināhaṃ pramardāmi taveha bhavane sthitaḥ||37||



caturbhyaḥ sāgarebhyaśca jalaṃ gṛhṇāmi līlayā|

taṃ gṛhya śramaṇaṃ tāta sāgarasya paraṃ kṣipe||38||



tiṣṭhatāṃ tāta seneyaṃ mā tvaṃ śokārdito bhava|

sabodhivṛkṣamutpāṭya kṣepsye pāṇyā diśo daśa||39||



dakṣiṇe prasādapratilabdha āha—



sadevāsuragandharvāṃ sasāgaranagāṃ mahīm|

tvaṃ marditāṃ prakuryāśca pāṇibhyāṃ madagarvitaḥ||40||



tvadvidhānāṃ sahasrāṇi gaṅgāvālikayā samāḥ|

romaṃ tasya na cāleyurbodhisattvasya dhīmataḥ||41||



vāme bhayaṃkara āha—



bhayaṃ hi te tāta bhṛśaṃ kimarthaṃ

senāya madhye kimavasthitasya|

senā na tasyāsti kutaḥ sahāyāḥ

kasmādbhayaṃ te bhavatīha tasmāt||42||



dakṣiṇa ekāgramatirāha—



yūthaṃ na loke'sti śaśīravīnāṃ

na cakravartī na ca kesarīṇām|

na bodhisattvāniha tāta yūthaṃ

ekaḥ samartho namuciṃ nihantum||43||



vāme'vatāraprekṣyāha—



na śaktiśūlā na gadā na khaṅgāḥ

na hastino'śvā na rathā na pattiḥ|

taṃ śauṇḍamekaṃ śramaṇaṃ niṣaṇṇaṃ

hansye'dya mā saṃbhrama tāta kiṃci||44||



dakṣiṇe puṇyālaṃkāra āha—



nārāyaṇasya yatha kāya achedyabhedyo

kṣāntibalaiḥ kavacito dṛḍhavīryakhaṅgaḥ|

trivimokṣavāhanasi prajñadhanuḥ sa tāta

puṇyābalena sa hi jeṣyati mārasenām||45||



vāme'nivartyāha—



na nivartate tṛṇagataḥ pradahan davāgniḥ

kṣiptaṃ śaro na ca nivartati śikṣitena|

vajraṃ nabhe nipatitaṃ na nivartate ca

na sthānamasti mama śākyasutaṃ hyajitvā||46||



dakṣiṇe dharmakāma āha—



ārdraṃ tṛṇaṃ prāpya nivartate'gniḥ

girikūṭamāsādya nivartate śaraḥ|

vajraṃ mahīṃ prāpya adhaḥ prayāti

aprāpya śāntamamṛtaṃ na nivartate ayam||47||



kiṃ kāraṇam?



śakya tāt antarīkṣe lekhyacitra citrituṃ

yāvanti keci sarva sattva ekacitta sthāpitum|

candrāsūrya mārutaṃ ca śakya pāśa bandhituṃ

na bodhisattva śakya tāta bodhimaṇḍi cālitum||48||



vāme'nupaśānta āha—



dṛṣṭīviṣeṇa mahatā pradahāmi meruṃ

bhasmīkaromi salilaṃ ca mahodadhīnām|

bodhiṃ ca paśya śramaṇaṃ ca ahaṃ hi tāta

dṛṣṭyā yathādya ubhayaṃ hi karomi bhasmam||49||



dakṣiṇe siddhārtha āha—



viṣeṇa pūrṇo yadi vaiṣa sarvo

bhavettrisāhasravaraḥ pradīptaḥ|

nirīkṣaṇādeva guṇākarasya

sunirviṣatvaṃ viṣamabhyupeyāt||50||



viṣāṇamugraṃ tribhaveha yacca

rāgaśca doṣaśca tathaiva mohaḥ|

te tasya kāye ca tathaiva citte

nabhe yathā paṅkarajo na santi||51||



* * * *

tasmānnivartāmaha tāta sarve||52||



vāme ratilolo nāmāha—



ahu tūryasahasra pravāditaiḥ

apsarakoṭisahasra alaṃkṛtaiḥ|

lobhayitvana neṣyi purottamaṃ

kāmaratiṃ hi karomi vaśe tava||53||



dakṣiṇe dharmaratirāha—



dharmaratī sada tasya ratīhā

dhyānaratī amṛtārtharatiśca|

sattvapramokṣaṇa maitraratiśca

rāgaratiṃ sa ratiṃ na karoti||54||



vāme vātajavo nāmāha—



javenahaṃ candraravī graseyaṃ

pravāyamānaṃ gagane ca vāyum|

adyaiva tāta śramaṇaṃ gṛhītvā

prāsasya muṣṭiṃ vikirāmi vāyum||55||



dakṣiṇe'calamatirnāma māraputraḥ, sa evamāha—



yathā tavaiṣo javavega ugraḥ

tadvadyadi syātsuramānuṣāṇām|

sarve samagrāpi na te samarthāḥ

kartuṃ rujāmapratipudgalasya||56||



vāme brahmamatirāha—



syāttādṛśānāmapi vṛndamugraṃ

kuryānna kiṃcittava mānaghātam|

prāgeva saikaḥ prakaroti kiṃ te

vṛndena sādhyanti hi sarvakāryā||57||



dakṣiṇe siṃhamatirāha—



na siṃhavṛndaṃ bhuvi dṛṣṭapūrvaṃ

dṛṣṭīviṣāṇāṃ api nāsti vṛndam|

tejasvināṃ satyaparākramāṇāṃ

puruṣarṣabhāṇāṃ api nāsti vṛndam||58||



vāme sarvacaṇḍālo nāmāha—



na te śrutā tāta giro'bhidīptā

yathā nadante tanayāstaveme|

vīryeṇa vegena balena yuktā

vrajāma śīghraṃ śramaṇaṃ nihantum||59||



dakṣiṇe siṃhanādī nāmāha—



bahavaḥ śṛgālā hi vanāntareṣu

nadanti nādānna satīha siṃhe|

te siṃhanādaṃ tu niśāmya bhīmaṃ

trastā palāyanti diśo daśāsu||60||



māraurasāstadvadamī apaṇḍitāḥ

aśrutva nādaṃ puruṣottamasya|

nadanti tāvatsvamatā'tighṛṣṭā

manuṣyasiṃhe nadite na santi||61||



vāmātpārśvādduścintitacintyāha—



yaccintayāmi tadihāśu bhoti

kathaṃ na eṣo ima vīkṣate ca|

mūḍho na eṣo anabhijña kiṃ vā

yadutthihitvā na palāyate laghum||62||



dakṣiṇātpārśvātsucintitārtho nāmāha—



mūḍho na vāyaṃ aparākramo vā

yuṣmaiva mūḍhāśca asaṃyatāśca|

na yuṣmi jānātha imasya vīryaṃ

prajñābalenāsya jitāḥ stha sarve||63||



mārātmajānāṃ yatha gaṅgavālikā

etena vīryeṇa yathaiva yūyam|

romasya ekaṃ na samartha cālituṃ

prāgeva yaścintayi ghātayiṣye||64||



mā yūyamatra kṣiṇuyāta mānasaṃ

prasannacitā bhavathā sagauravāḥ|

nivartayā mā prakarotha vigrahaṃ

bhaviṣyate'sau tribhavesmi rājā||65||



peyālam| evaṃ te sarve māraputrāḥ paripurṇaṃ putrasahasraṃ śuklapākṣikāśca kṛṣṇapākṣikāśca māraṃ pāpīyāṃsaṃ pṛthakpṛthaggāthābhiradhyabhāṣanta||



atha khalu bhadraseno nāma mārasya pāpīyasaḥ senāpatiḥ, sa māraṃ pāpīyasaṃ gāthābhiradhyabhāṣata—



ye te tavānuyātrāḥ śakro lokapālāśca kinnaragaṇāśca|

asurendrā garuḍendrāḥ kṛtāñjalipuṭāḥ praṇata tasmai||66||



kiṃ punaranānuyātrā brahmā ābhāsvarāśca suraputrāḥ|

devāśca śuddhāvāsakāste'pi ca sarve praṇata tasmai||67||



ye ca taveme putrāḥ prajñāmeghāvinaśca balinaśca|

te bodhisattvahṛdayaṃ anupraviṣṭā namasyanti||68||



yāpyeṣa mārasenā aśīti sphuṭa yojanāni yakṣādyaiḥ|

bhūyiṣṭha sarvaprekṣī prasannamanaso hi nirdoṣam||69||



dṛṣṭvā yathā subhīmāṃ raudrāṃ vikṛtāṃ camūmimāṃ ghorām|

na ca vismito na calito dhruvamasya jayo bhavatyadya||70||



sthita yatra ca seneyaṃ tatra ulūkāḥ śivāśca viruvanti|

vāyasagardabharuditaṃ nivartitavyaṃ kṣamaṃ śīghram||71||



vīkṣasva bodhimaṇḍe paṭukroñcā haṃsa kokīla mayūrāḥ|

abhidakṣiṇaṃ karonti dhruvamasya jayo bhavatyadya||72||



yatra sthita seneyaṃ tatra masiḥ pāṃśavaśca varṣanti|

mahimaṇḍi kusumavṛṣṭiḥ kuruṣva vacanaṃ nivartasva||73||



yatra sthita seneyaṃ utkūlanikūla śalyakaṇṭakākīrṇam|

mahimaṇḍa kanakanirmalu nivartitavyaṃ kṣamaṃ prājñaiḥ||74||



dṛṣṭā ti supini pūrve bheṣyasi pratyakṣu yadi na gacchāsi|

bhasmaṃ camūṃ ca kariṣyati ṛṣibhirdeśā kṛtā yathā bhasmam||75||


rājā yato ṛṣivaro roṣitu āsīt sa brahmadattena|

uddagdhadaṇḍakavanaṃ varṣairbahubhistṛṇa na jātā||76||



ye keci sarvaloke ṛṣayo vratacāriṇastapoyuktāḥ|

teṣāmayaṃ pradhāno hyahiṃsakaḥ sarvabhūtānām||77||



kiṃ te na śrutapūrvaṃ kāye dīptā sulakṣaṇā yasya|

niṣkrāmati cāgārātsa bhavati buddho jitakleśaḥ||78||



ima īdṛśī vibhūtiṃ pūjārthaṃ nirmitā jinasutebhiḥ|

taṃ nūnamagrasattvo hyagrāhutisaṃpratigrāhī||79||



ūrṇā yathā suvimalā virājate kṣetrakoṭinayuteṣu|

jihmīkṛtāḥ sma ca tayā nisaṃśayaṃ eṣa mārabalahantā||80||



mūrdhnaṃ yathāsya devairdraṣṭu na śakyaṃ na vai bhavāgrasthaiḥ|

nūnaṃ sarvajñatvaṃ prāpsyatyanyairanupadiṣṭam||81||



yatha merucakravālāścandrāsūryaśca śakrabrahmāṇaḥ|

vṛkṣāśca parvatavarāḥ praṇate sarve mahīmaṇḍam||82||



niḥsaṃśayu puṇyabalī prajñābalavāṃśca jñānabalavāṃśca|

kṣāntibalavāṃśca vīryabalavānabalaṃkartā namucipakṣāṃ||83||



hastī yathāmabhāṇḍaṃ pramardate kroṣṭukān yathā siṃhaḥ|

khadyotaṃ vādityo bhetsyati sugatastathā senām||84||



etacchutvā paro māraputro'tīva roṣātsaṃraktanayano'bravīt—



ekasya varṇānatiapremayāṃ

prabhāṣase tasya tvamekakasya|

eko hi kartuṃ khalu kiṃ samartho

mahābalā paśyasi kiṃ na bhīmā||85||



atha dakṣiṇātpārśvānmārapramardako nāma māraputra āha—



sūryasya loke na sahāyakṛtyaṃ

candrasya siṃhasya na cakravartinaḥ|

bodhau niṣaṇṇasya ca niścitasya

na bodhisattvasya sahāyakṛtyam||86||



atha bodhisattvo mārasya durbalīkaraṇahetorvikasitaśatapatranibhaṃ vadanaṃ saṃcārayati sma| yaṃ dṛṣṭvā māraḥ pāpīyān prapalāyāno'bhūt| mama camū bodhisattvasya vadanaṃ pratiṣṭheti manyamānaḥ prapalānaḥ punareva pratinivṛtya saparivāro vividhāni praharaṇāni bodhisattvasyoparyutsṛjati sma sumerumātrāṃśca parvatān| te ca bodhisattvasyopari prakṣiptāḥ puṣpavitāne vimānāni saṃtiṣṭhante sma| ye ca dṛṣṭiviṣā āśīviṣāḥ śvāsaviṣāścāgnijvālānutsṛjanti sma, taccāgnimaṇḍalaṃ bodhisattvasya prabhāmaṇḍalamiva saṃtiṣṭhate sma||



atha punareva bodhisattvo dakṣiṇena pāṇinā śīrṣaṃ pramārṣṭi sma| māraśca paśyati sma| bodhisattvasya haste khaṅga iti dakṣiṇāmukhaḥ prapalāyate sma| na kiṃciditi punareva pratinivartate sma| nivṛtya ca bodhisattvasyopari nānāvidhāni praharaṇānyutsṛjati sma asidhanuśaraśaktitomaraparaśvadhabhuśuṇḍimusalakaṇayagadācakravajramudgarapādapaśilāpāśāyoguḍānatibhayānakān| te cotkṣiptamātrā nānāvidhāni puṣpadāmāni puṣpavitānāni iva saṃtiṣṭhante sma| muktasukusumāni ca mahīmavakiranto mālyadāmāni cāvalambamānāni bodhivṛkṣaṃ vibhūṣayanti sma| tāṃśca vyūhān vibhūtiṃ dṛṣṭvā bodhisattvasya māraḥ pāpīyānīrṣyāmātsaryopahatacetā bodhisattvamabravīt-uttiṣṭhottiṣṭha he rājakumāra, rājyaṃ bhuṅkṣva, tāvattava puṇyam, kutaste mokṣaprāptiḥ?



atha bodhisattvo dhīragambhīrodāraślakṣṇamadhurayā vācā māraṃ pāpīyasametadavocat-tvayā tāvatpāpīyannekena nirgaḍena yajñena kāmeśvaratvaṃ prāptam| mayā tvanekāni yajñakoṭīniyutaśatasahasrāṇi nirgaḍāni yaṣṭāni| karacaraṇanayanottamāṅgāni ca nikṛtya nikṛtyārthibhyo dattāni| gṛhadhanadhānyaśayanavasanaṃ caṃkramodyānāni cānekaśo yācanakebhyo nisṛṣṭāni sattvānāṃ mokṣārthinā|



atha khalu māraḥ pāpīyān bodhisattvaṃ gāthayā pratyabhāṣat—



yajño mayeṣṭastvamihātra sākṣī

nirargaḍaḥ pūrvabhave'navadyaḥ|

taveha sākṣī na tu kaścidasti

kiṃcitpralāpena parājitastvam||87||



bodhisattva āha-iyaṃ pāpīyan mama bhūtadhātrī pramāṇamiti||



atha bodhisattvo māraṃ māraparṣadaṃ ca maitrīkaruṇāpūrvaṃgamena cittena sphuritvā siṃhavadabhīto'nuttrasto'stambhī adīno'līnaḥ asaṃkṣubhito'lulito vigatabhayalomaharṣaḥ śaṅkhadhvajamīnakalaśasvastikāṅkuśacakrāṅkamadhyena jālāvitānāvanaddhena suruciratāmranakhālaṃkṛtena mṛdutaruṇasukumāreṇānantakalpāparimitakuśalamūlasaṃbhāropacitena dakṣiṇena pāṇinā sarvakāyaṃ parimārjya salīlaṃ mahīṃ parāhanati sma| tasyāṃ ca velāyāmimāṃ gāthāmabhāṣat—



iyaṃ mahī sarva jagatpratiṣṭhā

apakṣapātā sacarācare samā|

iyaṃ pramāṇā mama nāsti me mṛṣā

sākṣitvamasmiṃ mama saṃprayacchatu||88||



saṃspṛṣṭamātrā ceyaṃ mahāpṛthivī bodhisattvena ṣaḍvikāramakampat prākampat saṃprākampat| araṇat prāraṇat saṃprāraṇat| tadyathāpi nāma māgadhikānāṃ kāṃsapātrī kāṣṭhenābhyāhatā raṇatyanuraṇati, evameveyaṃ mahāpṛthivī bodhisattvena pāṇitāḍitā raṇatyanuraṇati sma||



atha khalu yasyāṃ trisāhasramahāsāhasralokadhātau sthāvarā nāma mahāpṛthivīdevatā sā koṭiśatapṛthivīdevatāparivārā sarvāṃ mahāpṛthivīṃ saṃprakampya nātidūre bodhisattvasya pṛthivītalaṃ bhittvārdhakāyābhyunnāmya sarvālaṃkārapratimaṇḍitā yena bodhisattvastenāvanatakāyā prāñjalīkṛtā bodhisattvametadavocat-evametanmahāpuruṣa evametat yathā tvayābhihitam| vayamatra pratyakṣāḥ| api tu bhagavaṃstvameva sadevakasya lokasya paramasākṣībhūtaḥ pramāṇabhūtaśceti| evamuktvā sthāvarā mahāpṛthivīdevatā māraṃ pāpīyāṃsamanekaprakāraṃ nirbhartsya bodhisattvaṃ cābhyabhistutya vividhaṃ ca svakaṃ prabhāvaṃ saṃdarśya saparivārā tatraivāntaradhāt||



taṃ śrutva mediniravaṃ sa śaṭhaḥ sasainyaḥ

uttrasta bhinnahṛdayo prapalāna sarve|

śrutveva siṃhanaditaṃ hi vane śṛgālāḥ

kākā va loṣṭupatane sahasā praṇaṣṭāḥ||89||



atha khalu māraḥ pāpīyān duḥkhito durmanā anāttamanā apatrapamāṇarūpo mānābhibhavānna gacchati sma| na nivartate sma| na palāyate sma| paścānmukhaṃ sthitvā uttari senāmāmantrayate sma-sahitāḥ samagrāstāvadbhavantastiṣṭhantu muhurtaṃ yāvadvayaṃ jñāsyāmo yadi tāvacchakyetāyamanunayenotthāpayitum| mā khalvevaṃrūpasya sattvaratnasya sahasā vināśo bhūditi||



atha khalu māraḥ pāpīyān svā duhitṝrāmantrayate sma-gacchadhvaṃ yūyaṃ kanyakāḥ, bodhimaṇḍamupasaṃkramya bodhisattvasya jijñāsanāṃ kuruta-kiṃ sarāgo'tha vītarāgaḥ| kiṃ mūko'tha prajñaḥ| kimandho'tha deśajño'rthaparāyaṇaḥ| dīno vā dhīro veti| idaṃ khalu vacanaṃ śrutvā tā apsaraso yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāman| upasaṃkramya bodhisattvasya purataḥ sthitvā dvātriṃśadākārāṃ strīmāyāmupadarśayanti sma| tadyathā| katamā dvātriṃśadākārā ? kāścittatrārdhavadanaṃ chādayanti sma| kāścidunnatān kaṭhinān payodharān darśayanti sma| kāścidardhavihasitairdantāvaliṃ darśayanti sma| kāścidbāhūnutkṣipya vijṛmbhamāṇān kākṣān darśayanti sma| kāścidbimbaphalopamānoṣṭhān darśayanti sma| kāścidardhanimīlitairnayanairbodhisattvaṃ nirīkṣante sma, dṛṣṭvā ca śīghraṃ nimīlayanti sma| kāścidardhaprāvṛtān payodharān darśayanti sma| kāścicchithilāmbarāṃ samekhalāṃ śroṇīṃ darśayanti sma| kāścitsamekhalāṃ tanudukūlanivāsitāṃ śroṇīṃ darśayanti sma| kāścijjhaṇajhaṇāśadbānnūpuraiḥ kurvanti sma| kāścidekāvalīṃ stanāntareṣūpadarśayanti sma| kāścidvinagnānarghorūnupadarśayanti sma| kāścicchiraḥsvaṃseṣu ca patraguptāñśukaśārikāṃścopaviṣṭānupadarśayanti sma| kāścidardhakaṭākṣairbodhisattvaṃ nirīkṣante sma| kāścitsunivastā api durnivastāḥ kurvanti sma| kāścijjaghanarasanāḥ kampayanti sma| kāścitsaṃbhrāntā iva savilāsamitastataścaṃkramyante sma| kāścinnṛtyanti sma| kāścidrāyanti sma| kāścidvilasanti sma, lajjante ca| kāścitkadalya iva vāyuvidhūtā urū kampayanti sma| kāścidgambhīrāḥ stananti sma| kāścidaṃśukaprāvṛtāḥ saghaṇṭārasanā vihasyantyaścaṃkramyante sma| kāścidvastrāṇyābharaṇāni ca pṛthivyāṃ chorayanti sma| kāścidguhyaprakāśāni sarvābharaṇānyupadarśayanti sma| kāścidgandhānuliptān bāhūnupadarśayanti sma| kāścidgandhānulepanakuṇḍalānyupadarśayanti sma| kāścidavaguṇṭhikayā vadanāni chādayanti sma, kṣaṇekṣaṇā copadarśayanti sma| kāścitpūrvahasitaramitakrīḍitā anyonyaṃ smārayanti sma| punarapi lajjitā iva tiṣṭhanti sma| kāścitkumārīrūpāṇyaprasūtirūpāṇi madhyastrīrūpāṇi copadarśayanti sma| kāścitkāmopahitena bodhisattvaṃ nimantrayante sma | kāścinmuktakusumairbodhisattvamavakiranti sma | purataśca sthitvā bodhisattvasyāśayaṃ mīmāṃsante sma| vadanaṃ ca nirīkṣante sma-kimayaṃ raktendriyaiḥ paśyatyāhosviddūrīkaroti, nayane īryate vā na veti| tāḥ paśyanti bodhisattvasya vadanaṃ śuddhaṃ vimalaṃ candramaṇḍalamiva rāhuvinirmuktaṃ sūryamiva prodayamānaṃ yūpamiva kanakamayaṃ vikasitamiva sahasrapatraṃ havyāvasiktamivānalaṃ merumivācalaṃ cakravālamivābhyudrataṃ gupteindriyaṃ nāgamiva sudāntacittam||



atha tā māraduhitaro bhūyasyā mātrayā bodhisattvasya saṃlobhanārthamimā gāthā abhāṣanta—



suvasantake ṛtuvara āgatake

ramimo priya phullitapādapake|

tava rūpa surūpa suśobhanake

vaśavartisulakṣaṇacitritake||90||



vaya jāta sujāta susaṃsthitikāḥ

sukhakāraṇa devanarāṇa susaṃtutikāḥ|

utthi laghuṃ paribhuñja suyauvanikaṃ

durlabha bodhi nivartaya mānasakam||91||



prekṣasi tāva imā marukanya sulaṃkṛtikā

tava kāraṇa sajjita bhūṣita āgatikā|

ko rūpamimaṃ samavekṣya na rajyati rāgarato

api jarjara kāṣṭha va śoṣitajīvitako||92||



keṣa mṛdū surabhī varagandhinikā

makuṭākuṇḍalapatravibodhitaānanikā|

sulalāṭa sulepanaānanikā

padmaviśuddhaviśālasulocanikā||93||



paripūritacandranibhānanikā

bimbasupakvanibhādharikā|

śaṅkhakundahimaśuklasudantinikā

prekṣa kānta ratilālasikām||94||



kaṭhinapīnapayodhara udgatikāṃ

trivalīkṛtamadhyasusundarikām|

jaghanāṅgaṇacārusuvittharikāṃ

prekṣasu nātha sukāminikām||95||



gajabhujasaṃnibhaūruṇikāṃ

valayanirantarabāhanikām|

kāñcīvaraśroṇisamaṇḍitikāṃ

prekṣahi nātha imā tava dāsinikām||96||



haṃsagatīsuvilambitagāminikāṃ

maññumanojñasumanmathabhāṣiṇikām|

īdṛśarūpasubhūṣiṇikāṃ

divyaratīṣu supaṇḍitikām||97||



gītakavāditanṛtyasuśikṣitikāṃ

ratikāraṇajātisurūpiṇikām|

yadi necchasi kāmasulālasikāṃ

suṣṭu suvañcitako'si bhṛśaṃ khalu loke||98||



nidhi dṛṣṭa yathā hi palāyati ko ci naro

dhanasaukhyamajānaku mūḍhamano|

tvamapi tathaiva hi rāgamajānanako

yaḥ svayamāgatikāṃ na hi bhuñjasi kāminikām||99||iti||



atha khalu bhikṣavo bodhisattvo'nimiṣanayanaḥ prahasitavadanaḥ smitamukho'vikopitairindriyairanabhisaṃskṛtairgātrairajihmo'rakto'duṣṭo'mūḍhaḥ śailendravadaprakampyo'navalīno'navadīrṇo'saṃpīḍitaḥ susaṃsthitayā buddhyā svādhīnena jñānamukhenātyantasuprahīṇatvātkleśānāṃ ślakṣṇayā madhurayā vācā brahmātirekeṇa ghopeṇa karaviṅkarutena svareṇa valgunā manojñena tāṃ māraduhitṝn gāthābhiḥ pratyabhāṣat—



kāmā bho bahuduḥkhasaṃcayā duḥkhamūlā

dhyānarddhītapasaṃ ca bhraṃsanī abudhānām|

na strīkāmaguṇebhi tṛptitāṃ vidumāhuḥ

prajñātṛptikaro bhaviṣyahaṃ abudhānām||100||



kāmāṃ sevayato vivardhate puna tṛṣṇā

pītvā vai lavaṇodakaṃ yathā naru kaści|

nātmārthe ca parārthi bhotihā pratipanno

ātmārthe ca parārtha utsuko bhavitāham||101||



phenābudbudatulyasaṃnibhaṃ tava rūpaṃ

māyāraṅgamivā vithāpitaṃ svamatena|

krīḍā vai supineva adhruvā apinityā

bālānāṃ sada cittamohanā abudhānām||102||



netrā budbudatulyasādṛśā tvacanaddhāḥ

kaṭhinaṃ śoṇitapiṇḍamudrataṃ yatha gaṇḍam|

udaro mūtrapurīṣasaṃcayo asucokṣaḥ

karmakleśasamutthito dukhayantraḥ||103||



saṃmūḍhā yahi bālabuddhayo na tu vijñāḥ

śubhato kalpayamāna āśrayaṃ vitathena|

saṃsāre bahukāla saṃsarī duḥkhamūle

anubhoktā nirayeṣu vedanā bahuduḥkhā||104||



śroṇi prasravate vigandhikā pratikūlā

urūjaṅghakramāśca saṃsthitā yatha yantram|

bhūtaṃ yuṣmi ahaṃ nirīkṣamī yatha māyā

hetupratyayataḥ pravartathā vitathena||105||



dṛṣṭvā kāmaguṇāṃśca nirguṇāṃ guṇahīnāṃ

āryajñānapathasya utpathāṃ vipathāṃśca|

viṣapatrāgnisamāṃ mahoragāṃ yatha kruddhāṃ

bālā atra hi mūrchitā sukhasaṃjñāḥ||106||



kāmādāsu bhavīti yo nara pramadānāṃ

śīle utpathi dhyāyi utpathi matihīno|

jñāne so hi sudūri tiṣṭhate ratilolo

yo'sau dharmaratiṃ jahitvanā rami kāmaiḥ||107||



no rāgeṇa sahī vasāmyahaṃ na ca doṣaiḥ

no nairnityaaśubhaanātmabhirvasi sārdham|

ārātīyaratīyasaṃvaśena ca sārdhaṃ

nirmuktaṃ mama cittu māruto gagane vā||108||



pūrṇaṃ sarvajagattvamīdṛśairyadiha syāt

kalpaṃ tābhi sahā samosṛto vihareyam|

no vā mahya khilaṃ na rajyanā na ca moho

ākāśaḥsamatulyamānasā jina bhonti||109||



yadyapīha rudhirāsthivarjitāḥ

devaapsara sunirmalāḥ śubhāḥ|

te'pi sarvi sumahadbhaye sthitāḥ

nityabhāvarahitā aśāśvatāḥ||110||



atha khalu tā māraduhitaraḥ suśikṣitāḥ strīmāyāsu bhūyasyā mātrayā rāgamadadarpaṃ saṃjanayya ceṣṭāmupadarśya gātrāṇi vibhūṣayitvā strīmāyāmupadarśya bodhisattvaṃ pralobhayanti sma||



tatredamucyate—



tṛṣṇaratī ratiśca sahitā pramadavara madhurā

mārasamīritāḥ sulalitā tvaritamupagatāḥ|

vāyusamīhitā kisalayāstaruṇatarulatā

nṛttata lobhayaṃ nṛpasutaṃ drumaviṭapagatam||111||



eṣa vasantakālasamayaḥ pravara ṛtuvaro

nārinarāṇa harṣaṇakaro nihatatamarajaḥ|

kokilahaṃsamoraraviśā dvijagaṇakalilaḥ

kāla upasthito'nubhavituṃ madanaguṇaratim||112||



kalpasahasraśīlanirato vratatapacarito

niścala śailarājasadṛśastaruṇaravivapuḥ|

meghaninādavalguvacano mṛgapatininado

vacanamuvāca so'rthasahitaṃ jagati hitakaraḥ||113||



kāmavivāda vaira kalahā maraṇabhayakarā

bālajanopasevita sadā budhajanarahitā|

prāptayu kālu yatra sugatairamṛtamadhigataṃ

adya bhaviṣya māru jiniyā daśabalu arahān||114||



māya nidarśayantiya vadaṃ śṛṇu kamalamukhā

rāju bhaviṣyaseśvaravaraḥ kṣitipati balavān|

tūryasahasrasaṃprabhaṇite pramadavaragaṇe

kiṃ muniveṣakena bhavato virama rati bhajā||115||



bodhisattva āha—



bheṣyi ahaṃ hi rāju tribhave divi bhuvi mahito

īśvaru dharmacakracaraṇo daśabalu balavān|

śaikṣyaaśaikṣyaputranayutaiḥ satatasamitamabhinato

dharmaratī ramiṣyi viṣayairna rami ramati manaḥ||116||



tā āhuḥ—



yāva ca yauvanaṃ na galitaṃ prathamavayadharo

yāva ca vyādhi nākramati te na ca jara asitā|

yāva ca rūpayauvanadharo vayamapi ca sukhī

tāva nu bhuṅkṣva kāmaratayaḥ prahasitavadanaḥ||117||



bodhisattva āha—



yāva ca durlabho'dya labhitaḥ kṣaṇavara amṛto

yāva ca varjitā kṣaṇadukhā asurasurapure|

yāva jarā ca vyādhimaraṇaṃ na kupitarūpavaṃ

tāvahu bhāvayiṣyi supathaṃ abhayapuragamam||118||



tā āhuḥ—



devapurālaye'psaravṛtastridaśapatirivā

yāmasuyāmasaṃtuṣitake amaravarastuto|

mārapure ca kāmaratayaḥ pramadavaśagataḥ

krīḍyanubhuṅkṣva asmabhi sahā vipularatikaraḥ||119||



bodhisattva āha—



kāma tṛṇosabinducapalā śaradaghanasamā

pannagakanyaroṣasadṛśā bhṛśabhayakaraṇā|

śakrasuyāmadevatuṣitā namucivaśagatāḥ

ko'tra rameta naryabhilaṣite vyasanaparigate||120||



tā āhuḥ—



puṣpita paśyimāṃ taruvarāṃ taruṇakisalayāṃ

kokilajīvajīvakarutā madhukaravirutā|

snigdhasunīlakuñcitamṛduṃ dharaṇitalaruhe

kiṃ narasiṃha sevita vane ramasu yuvatibhiḥ||121||



bodhisattva āha—



kālavaśātpuṣpita ime kisalaya taravo

bhukṣapipāsitā madhukarāḥ kusumamabhigatāḥ|

bhāskaru śoṣayiṣyati yadā dharaṇitalaruhāṃ

pūrvajinopabhuktamamṛtaṃ vyavasitamiha me||122||



māraduhitara āhuḥ—



prekṣahi tāva candravadanā navanalininibhā

vāca manojña ślakṣṇa daśanā himarajatanibhā|

īdṛśa durlabhā surapure kuta manujapure

te tvaya labdha ye suravarairabhilaṣita sadā||123||



bodhisattva āha—



paśyami kāyamedhyamaśuciṃ kṛmikulabharitaṃ

jarjaramitvaraṃ ca bhiduraṃ asukhaparigatam|

yatsacarācarasya jagataḥ paramasukhakaraṃ

tatpadamacyutaṃ pratilabhe budhajanamahitam||124||



tā catuṣaṣṭikāmalalitāni camanubhaviyā

nūpuramekhalā abhihanī vigalitavasanā|

kāmaśarāhatāḥ samadanāḥ prahasitavadanāḥ

kiṃ tava āryaputra vikṛtaṃ yadi na bhajase||125||



sarvabhaveṣu doṣa vidito'vaci vidhutarajā

kāmasiśaktiśūlasadṛśāḥ samadhukṣurasamāḥ|

sarpaśirognikarṣusadṛśāḥ suvidita iha me

tenahu nārisaṃgha tyajamī guṇahara pramadāḥ||126||



tā bahubhiḥ prakāranayutaiḥ pramadaguṇakaraiḥ

lobhayituṃ na śeku sugataṃ gajakarabhagatim|

lajjihirotrapāttu munina prapatiṣu caraṇe

gauravu tuṣṭa prema janiyā staviṣu hitakaram||127||



nirmalapadmagarbhasadṛśā śaradiśaśimukhā

sarpihutārcitejasadṛśā kanakagirinibhā|

sidhyatu cintitā ti praṇidhi bhavaśatacaritā

svāmupatīrya tāraya jagadvyasanaparigatam||128||



tā karṇikāracampakanibhaṃ staviya bahuvidhaṃ

kṛtva pradakṣiṇaṃ atiśayaṃ giririva acalam|

gatva piturnipatya śirasā idamavaci giraṃ

sādhvasa naṃ hi tāta pratighaṃ amaranaraguroḥ||129||



paśyati padmapatranayanaḥ prahasitavadano

nāpi saraktu prekṣati janaṃ na pi ca sabhṛkuṭiḥ|

meru caleya śuṣya udadhiḥ śaśiravi prapate

naiva sa doṣadarśi tribhave pramadavaśa gamiyā||130||



atha khalu māraḥ pāpīyānidaṃ vacanaṃ śrutvā bhūyasyā mātrayā duḥkhito durmanā anāttamanāḥ praduṣṭamanāstāṃ svaduhitṝnāmantrayate sma— kathaṃ bho na śakyate sa bodhimaṇḍādutthāpayitum? mā khalu mūḍhaḥ ajño'tha yuṣmākaṃ rūpākṛtiṃ na paśyati?



atha khalu tā māraduhitaraḥ svapitaraṃ gāthābhiḥ pratyabhāṣanta—



ślakṣṇā madhuraṃ ca bhāṣate na ca rakto

guru guhyaṃ ca nirīkṣate na ca duṣṭaḥ|

īryāṃ caryāṃ ca prekṣate na ca mūḍhaḥ

kāyā sarva paneti āśayo sugabhīraḥ||131||



niḥsaṃśayena viditāḥ pṛthu istridoṣāḥ

kāmairviraktamanaso na ca rāgaraktaḥ|

naivāstyasau divi bhuvīha naraḥ suro vā

yastasya cittacaritaṃ parijānayeyā||132||



yā istrimāya upadarśita tatra tāta

pravilīyu tasya hṛdayaṃ bhaviyaḥ sarāgaḥ|

taṃ dṛṣṭa ekamapi kampitu nāsya cittaṃ

śailendrarāja iva tiṣṭhati so'prakampyaḥ||133||



śatapuṇyatejabharito guṇatejapūrṇaḥ

śīle tapasmi carito bahukalpakoṭyaḥ|

brahmā ca deva śubhateja viśuddhasattvā

mūrdhnā nipatya caraṇeṣu namanti tasmai||134||



niḥsaṃśayena vinihatya sa mārasenāṃ

pūrve jinānumata prāpsyati agrabodhim|

tātā na rocati hi no va raṇe vivāde

balavatsu vigrahu sukṛcchra ayaṃ prayogaḥ||135||



prekṣasva tāta gagane maṇiratnacūḍā

saṃbodhisattvanayutāḥ sthita gauraveṇa|

ratnākarā kusumadāmavicitritāṅgā

saṃprekṣitā daśabalairiha pujanārtham||136||



ye cetanā api ca ye ca acetanā ca

vṛkṣāśca śaila garūḍendrasurendrayakṣāḥ|

abhyonatā abhimukhā guṇaparvatasya

śreyo bhave pratinivartitumadya tāta||137||



api ca|



na taṃ taredyasya na pāramuttare

na taṃ khanedyasya na mūlamuddharet|

na kopayettaṃ kṣamayetpunopi taṃ

kuryānna taṃ yena bhavecca durmanāḥ||138||



atha khalu bhikṣavastasmin samaye'ṣṭau bodhivṛkṣadevatāḥ| tadyathā-śrīḥ vṛddhiḥ tapā śreyasī viduḥ ojobalā satyavādinī samaṅginī ca| tā etā bodhisattvaṃ saṃpūjya ṣoḍaśabhirākārairbodhisattvaṃ śriyā vardhayanti sma, abhiṣṭuvanti sma—



upaśobhase tvaṃ viśuddhasattva candra iva śuklapakṣe|

abhivirocase tvaṃ viśuddhabuddha sūrya iva prodayamānaḥ||139||



praphullitastvaṃ viśuddhasattva padmamiva vārimadhye|

nadasi ttvaṃ viśuddhasattva kesarīva vanarājāvanucārī||140||



vibhrājase tvaṃ agrasattva parvatarāja iva sāgaramadhye|

abhyudgatastvaṃ viśuddhasattva cakravāla iva parvataḥ||141||



duravagāhastvaṃ agrasattva jaladhara ivra ratnasaṃpūrṇaḥ|

vistīrṇabuddhirasi lokanātha gaganamivāparyantam||142||



susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ|

akaluṣabuddhirasi agrasattva anavatapta iva saraḥ sadā prasannaḥ||143||



aniketabuddhistvaṃ agrasattva māruta iva sarvaloke sadāprasaktaḥ|

durāsadasttvaṃ agrasattva tejorāja iva sarvamanyunā prahīnaḥ||144||



balavānasi tvaṃ agrasattva nārāyaṇa iva durdharṣaḥ|

dṛḍhasamādānastvaṃ lokanātha anutthātā bodhimaṇḍā||145||



anivartyastvaṃ agrasattva indrakarotsṛṣṭa iva vajraḥ|

sulabdhalābhastvaṃ agrasattva daśabalasamagyo'cirādbhaviṣyasi||146||iti||



evaṃ khalu bhikṣavo bodhivṛkṣadevatāḥ ṣoḍaśākāraṃ bodhisattvaṃ śriyā vardhayanti sma||

tatra bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṃ pāpīyāṃsaṃ durbalaṃ kurvanti sma| katamaiḥ ṣoḍaśabhiḥ? tadyathā—



dhvastastvaṃ pāpīyaṃ jīrṇakroñca iva dhyāyase|

durbalastvaṃ pāpīyaṃ jīrṇagaja iva paṅkamagraḥ||147||



ekākyasi tvaṃ pāpīyaṃ nirjita iva śūrapratijñaḥ|

advitīyastvaṃ pāpīyaṃ aṭavyāṃ tyakta iva rogārtaḥ||148||



abalastvaṃ pāpīyaṃ bhārakliṣṭa iva balīvardaḥ|

apaviddhastvaṃ pāpīyaṃ vātakṣipta iva taruḥ||149||



kupathasthitasvaṃ pāpīyaṃ mārgabhraṣṭa iva sārthikaḥ|

dīnahīnastvaṃ pāpīyaṃ matsariṇa iva daridrapuruṣaḥ||150||



mukharastvaṃ pāpīyaṃ vāyasa iva pragalbhaḥ|

mānābhibhūtastvaṃ pāpīyaṃ akṛtajña iva ḍhurvinītaḥ||151||



palāyiṣyase tvamadya pāpīyaṃ koṣṭuka iva siṃhanādena|

vidhuneṣyase tvamadya pāpīyaṃ vairambhavāyuvikṣipta iva pakṣī||152||



akālajñastvaṃ pāpīyaṃ puṇyaparikṣīṇa iva bhaikṣukaḥ|

vivarjiṣyase tvamadya pāpīyaṃ bhinnabhājanabhiva pāṃśupratipūrṇam||153||



nigṛhīṣyase tvamadya pāpīyaṃ bodhisattvena mantreṇevoragāḥ|

sarvabalaprahīṇo'si pāpīyaṃ chinnakaracaraṇa ivoruṇḍaḥ||154||



evaṃ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṃ pāpīyāṃsaṃ durbalamakārṣuḥ||



tatra bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśabhirākārairmāraṃ pāpīyāṃsaṃ vichacdayanti sma| katamaiḥ ṣoḍaśabhiḥ? tadyathā—



adya tvaṃ pāpīyaṃ nirjeṣyase bodhisattvena parasainya iva śūreṇa|

nigṛhīṣyase tvamadya pāpīyaṃ bodhisattvena durbalamalla iva mahāmallena||155||



abhibhaviṣyase tvamadya pāpīyaṃ bodhisattvena khadyotakamiva sūryamaṇḍalena|

vidhvaṃsayiṣyase tvamadya pāpīyaṃ bodhisattvena muñjamuṣṭimiva mahāmārutena||156||



vitrāsiṣyase tvamadya pāpīyaṃ bodhisattvena kesariṇeva śṛgālaḥ|

prapātiṣyase tvamadya pāpīyaṃ bodhisattvena mahāsāla iva mūlachinnam||157||



vilopsyase tvamadya pāpīyaṃ bodhisattvenāmitranagaramiva mahārājena|

viśoṣiṣyase tvamadya pāpīyaṃ bodhisattvena goṣpadavārīva mahātapena||158||



palāyiṣyase tvamadya pāpīyaṃ bodhisattvena vadhyavimukta iva dhūrtapuruṣaḥ|

udbhrāmiṣyase tvamadya pāpīyaṃ bodhisattvena agnidāheneva madhukaravṛndam||159||



roṣiṣyase tvamadya pāpīyaṃ bodhisattvena rāṣṭrabhraṣṭa iva dharmarājaḥ|

dhyāyiṣyase tvamadya pāpīyaṃ bodhisattvena jīrṇakroñca iva lūnapakṣaḥ||160||



vibhartsyase tvamadya pāpīyaṃ bodhisattvena kṣīṇapathyādana ivāṭavīkāntāre|

vilapiṣyase tvamadya pāpīyaṃ bodhisattvena bhinnayānapātra iva mahārṇave||161||



āmlāyiṣyase tvamadya pāpīyaṃ bodhisattvena kalpadāha iva tṛṇavanaspatayaḥ|

vikiriṣyase tvamadya pāpīyaṃ bodhisattvena mahāvajreṇeva girikūṭam||162||



evaṃ khalu bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśākārairmāraṃ vicchandayanti sma| na ca māraḥ pāpīyān vinivartate sma||



tatredamucyate—



bhūtāṃ codana śrutva devatagaṇā na nivartate so'ntako

ucchethā hanathā vilumpatha imāṃ mā dāsyathā jīvitam|

eṣottīrṇa svayaṃ mamāpi viṣayāṃ tāriṣyate cāparāṃ

nānyaṃ mokṣa vademi kiṃci śramaṇe utthāpayetprakramet||163||



bodhisattva āha—



meruḥ parvatarāja sthānatu cale sarvaṃ jaganno bhavet

sarve tārakasaṃgha bhūmi prapate sajyotiṣendurnabhāt|

sarvā sattva kareya ekamatayaḥ śuṣyenmahāsāgaro

na tveva drumarājamūlupagataścālyet asmadvidhaḥ||164||



māra āha—



kāmeśvaro'smi vasitā iha sarvaloke

devā sadānavagaṇā manujāśca tiryā|

vyāptā mayā mama vaśena ca yānti sarve

uttiṣṭha mahya viṣayastha vacaṃ kuruṣva||165||



bodhisattvaḥ āha—



kāmeśvaro'si yadi vyaktamanīśvaro'si

dharmeśvaro'hamapi paśyasi tattvato mām|

kāmeśvaro'si yadi durgati na prayāsi

prāpsyāmi bodhimavaśasya tu paśyataste||166||



māra āha—



ekātmakaḥ śramaṇa kiṃ prakaroṣi raṇye

yaṃ prārthayasyasulabhaḥ khalu saṃprayogaḥ|

bhṛgvaṅgiraprabhṛtibhistapaso prayatnā

prāptaṃ na tatpadavaraṃ manujaḥ kutastvam||167||



bodhisattva āha—



ajñānapūrvaku tapo ṛṣibhiḥ pratapto

krodhābhibhūtamatibhirdivalokakāmaiḥ|

nityaṃ na nityamiti cātmani saṃśrayadbhiḥ

mokṣaṃ ca deśagamanasthitamāśrayadbhiḥ||168||



te tatvato'rtharahitāḥ puruṣaṃ vadanti

vyāpiṃ pradeśagata śāśvatamāhureke|

mūrtaṃ na mūrtamaguṇaṃ guṇināṃ tathaiva

kartā na karta iti cāpyapare bruvanti||169||



prāpyādya bodhi virajāmiha cāsanasthaḥ

tvāṃ jitva māra vihataṃ sabalaṃ sasainyam|

varteṣyi asya jagataḥ prabhavodbhavaṃ ca

nirvāṇa duḥkhaśamanaṃ tatha śītibhāvam||170||



māraḥ kruddho duṣṭo ruṣṭaḥ paruṣagira puna tu bhaṇate gṛhāṇa sugautamaṃ

eṣo hyeko'raṇye nyasto grahiya mama puratu vrajathā laghuṃ vaśu kurvathā|

śīghraṃ gatvā mahyaṃ gehe haḍinigaḍayugalavikṛtaṃ karotha duvārikaṃ

svā maṃ drakṣye duḥkhenārtaṃ bahuvividhajavitaravitaṃ marūṇa va ceṭakam||171||



bodhisattva āha—



śakyākāśe lekhyaṃ citraṃ bahuvividhavikṛta padaśaḥ prakartu pṛthakpṛthak

śakyo vāyuḥ pāśairbaddhuṃ diśavidiśagamanajavito nareṇa suyatnataḥ|

śakyā kartuṃ candrādityau tamatimiravitimirakarau nabho'dya mahītalaṃ

śakyo nāhaṃ tvatsādṛśyairbahubhirapi gaṇanavirutairdrumātpraticālitum||172||



abhyutthitā balavatī namuceścamū sā

hākāraśaṅkharavabherimṛdaṅgaśabdaiḥ|

ha putra vatsa dayitā kimasi pranaṣṭo

dṛṣṭvā imāṃ namucisenamatīva bhīmām||173||



jāmbūnadākanakacampakagarbhagaurā

sukumāra devanarasaṃstuta pūjanīya|

adya prayāsyasi vināśu mahāraṇesmiṃ

mārasya eṣyasi vaśaṃ asurasya venduḥ||174||



brahmasvareṇa karaviṅkarutasvareṇā

tān yakṣarākṣasagaṇāṃ sugato babhāṣe|

ākāśu trāsayitumicchati yo hyavidvān

so'smadvidhaṃ drumavarād grahaṇāya icchet||174||



bhittvā ca yo raju gaṇeya mahāsahasra

lomnā ca sāgarajalaṃ ca samuddharedyaḥ|

vajrāmayāṃ girivarāṃ vikiretkṣaṇācca

so cāpi māṃ tarugataṃ na viheṭhayeta||175||



yugamantarasmi sthita māru praduṣṭacitto

niṣkoṣa pāṇinamasiṃ pragṛhītva tīkṣṇam|

uttiṣṭha śīghra śramaṇāsmamatena gaccha

mā veṇuyaṣṭi haritāṃ va chinadmi te'dya||176||



bodhisattva āha—



sarveyaṃ trisahasra medini yadi māraiḥ prapūrṇā bhavet

sarveṣāṃ yatha meru parvatavaraḥ pāṇīṣu khaṅgo bhavet|

te mahyaṃ na samartha loma calituṃ prāgeva māṃ ghātituṃ

mā dūṣī nativela saṃpranadahe smāremi te'nadṛḍham||177||



vidhyanti śailaśikharāṃ jvalitāgnivarṇāṃ

vṛkṣāṃ samūlaka kṣipī tatha tāmraloham|

uṣṭrāśca gogajamukhāstatha bhairavākṣā

āśīviṣā bhujaga dṛṣṭiviṣāśca ghorāḥ||178||



megheva utthita caturdiśa garjamānā

vajrāśanī tatha ayoguḍa varṣamāṇāḥ|

asiśaktitīṣṇaparaśuṃ saviṣāṃśca bāṇāṃ

bhindanti medinitalaṃ pramathanti vṛkṣāṃ||179||



bāhūśataiḥ śaraśatāni kṣipanti keci

āśīviṣāṃ hutavahāṃśca mukhā sṛjanti|

makarādikāṃśca jalajānudadhergṛhītvā

vidhyanti keci bhujagāṃ garuḍāśca bhūtvā||180||



kecitsumerusadṛśānayasā guḍāni

taptāgnivarṇaśikharā nikṣipanti ruṣṭāḥ|

āsādya medinitalaṃ kṣubhayanti corvīṃ

heṣṭhā paskandha salilasya viloḍayanti||181||



kecitpatanti puratastatha pṛṣṭhato'sya

vāme ca dakṣiṇa patanti aho ti vatsa|

viparītahastacaraṇā jvalitottamāṅgā

netrebhi niścarati vidyudiva pradīptā||182||



dṛṣṭvā vikāravikṛtā namucestu senā

māyākṛtaṃ ca yatha prekṣati śuddhasattvaḥ|

naivātra māru na balaṃ na jaganna cātmā

udacandrarūpasadṛśo bhramati trilokaḥ||183||



cakṣurna istri puruṣo napi cātmanīyaṃ

srotaṃ ca ghrāṇa tathā jihva tathaiva kāyaḥ|

adhyātmaśūnya bahiśūnya pratītya jātā

dharmā ime karakavedakavītivṛttāḥ||184||



so satyavākyamakarotsada satyavādī

yeneha satyavacanenima śūnya dharmāḥ|

ye keci saumya vinaye anukūlapakṣāḥ

te śastra pāṇiṣu nirīkṣiṣu puṣpadāmāṃ||185||



so dakṣiṇe karatale racitāgrajāle

tāmrairnakhaiḥ suruciraiḥ sahasrāracakre|

jāmbūnadārcisadṛśaiḥ śubhapuṇyajuṣṭe

mūrdhnātu yāva spṛśate caraṇāṃ salīlam||186||



bāhuṃ prasārya yatha vidyudivā nabhasthā

ābhāṣate vasumatīniya mahya sākṣī|

citrā mi yajña nayutānapi yaṣṭa pūrve

na mi jātu yācanaka bandhakṛtā nu dāsye||187||



āpo mi sākṣi tatha teja tathaiva vāyu

brahmā prajāpati sajotiṣa candrasūryāḥ |

buddhā mi sākṣi daśasu sthita ye diśāsu

yatha mahya śīlavrataudgata bodhiaṅgāḥ||188||



dānaṃ mi sākṣi tatha śīlu tathaiva kṣāntiḥ

vīryāpi sākṣi tatha dhyāna tathaiva prajñā|

catura pramāṇa mama sākṣi tathā abhijñā

anupūrvabodhicari sarva mameha sākṣī||189||



yāvanti sattva nikhilā daśasu diśāsu

yatteṣu puṇya bala śīlu tathaiva jñānam|

yajñā nirargaḍa ya yaṣṭa śaṭhaḥ kalībhiḥ

te mahya roma śatimāṃ kala nopayanti||190||



so pāṇinā dharaṇi āhanate salīlaṃ

raṇate iyaṃ vasumatī yatha kaṃsapātrī|

māro niśamya ravu mediniye nirastaḥ

śṛṇute vacaṃ hanata gṛhṇatu kṛṣṇabandhum||191||



prasvinnagātru hatateju vivarṇavaktro

māro jarābhihatu ātmanu saṃprapaśyī|

uratāḍa krandatu bhayārtu anāthabhūto

bhrāntaṃ mano namucito gatu citta moham||192||



hastyaśvayānaratha bhūmitale nirastāḥ

dhāvanti rākṣasa kubhāṇḍa piśāca bhītāḥ|

saṃmūḍha mārga na labhanti alenatrāṇāḥ

pakṣī davāgnipataneva nirīkṣya krāntāḥ||193||



mātā svasā pitara putra tathaiva bhrātā

pṛcchanti tatra kahi dṛṣṭa kahiṃ gatā vā|

anyonya vigraha karonti tathaiva heṭhāḥ

prāptā vayaṃ vyasana jīvita nāvakāśaḥ||194||



sā mārasena vipulā mahatī akṣobhyā

vibhraṣṭa sarva viralīkṛta naiva saṃdhiḥ|

divasāni sapta abhijāni paraspareṇa

ābhāsi dṛṣṭa yadi jīvasi taṃ khu prītāḥ||195||



sā vṛkṣadevata tadā karuṇāṃ hi kṛtvā

vārīghāṭaṃ grahiya siñcati kṛṣṇabandhum|

uttiṣṭha śīghra vraja he ma puno vilamba

evaṃ hi teṣa bhavate guruuddharāṇām||196||



māra āha—



duḥkhaṃ bhayaṃ vyasana śoka vināśanaṃ ca

dhikkāraśabdamavamānagataṃ ca dainyam|

prāpto'smi adya aparādhya suśuddhasatve

aśrutva vākya madhuraṃ hitamātmajānām||197||



devatā āha—



bhayaṃ ca duḥkhaṃ vyasanaṃ ca dainyaṃ

dhikkāraśabdaṃ vadhabandhanaṃ ca|

doṣānanekāṃ labhate hyavidvān

nirāparādheṣvapi rādhyate yaḥ||198||



devāsurā garuḍa rākṣasa kinnarendrā

brahmātha śakra paranirmita sākaniṣṭhāḥ|

bhāṣanti tasya vijayaṃ jaya lokavīra

yatredṛśī namucisena tvayā nirastā||199||



hārārdhacandra dhvaja chatrapatāka dentī

puṣpāgarū tagaracandanacūrṇavarṣāṃ|

tūryā parāhaniya vākyamudīrayante

acchā drume tuva ca śūra jitārisiṃhā||200||



atraiva cāsanavare labhase'dya bodhiṃ

āveṇikāṃ daśabalāṃ pratisaṃvidaṃ ca|

sarvaṃ ca buddhaviṣayaṃ labhase'dya śūra

maitrā vijitya vipulāṃ śaṭhamārapakṣāṃ||201||



iha māradharṣaṇakṛte ca raṇe pravṛtte

saṃbodhisattvabalavikrama yebhi dṛṣṭam|

ṣaṭtriṃśakoṭinayutā cature ca viṃśā

yebhirmanaḥ praṇihitaṃ varabuddhabodhau||202||iti||



|| iti śrīlalitavistare māradharṣaṇaparivarto nāmaikaviṃśatitamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project