Digital Sanskrit Buddhist Canon

19 bodhimaṇḍagamanaparivarta ekonaviṃśaḥ|

Technical Details
19 bodhimaṇḍagamanaparivarta ekonaviṃśaḥ|



iti hi bhikṣavo bodhisattvo nadyāṃ nairañjanāyāṃ snātvā ca bhuktvā kāyabalasthāma saṃjanayya yena ṣoḍaśākārasaṃpannapṛthivipradeśe mahābodhidrumarājamūlaṃ tena pratasthe vijayayā tayā ca gatyā, yāsau mahāpuruṣāṇāṃ gatiranuccalitagatirindriyeṣṭigatiḥ susaṃsthitagatiḥ merurājagatirajihmagatirakuṭilagatiranupadrutagatiravilambitagatiraluḍitagatiraskhalitagatirasaṃghaṭitagatiralīnagatiracapalagatiḥ salīlagatiḥ vimalagatiḥ śubhagatiradoṣagatiramohagatiraraktagatiḥ siṃhagatiḥ haṃsarājagatirnāgarājagatirnārāyaṇagatiḥ dharaṇitalāsaṃsṛṣṭagatiḥ sahasrāracakradharaṇītalacitragatiḥ jālāṅgulitāmranakhagatiḥ dharaṇītalanirnādagatiḥ śailarājasaṃghaṭanagatiḥ utkūlanikūlasamakaracaraṇagatiḥ jālāntarābhāraśmyutsarjanasattvasaṃspṛśanasugatigamanagatiḥ vimalapadmakramanikṣipaṇagatiḥ pūrvaśubhasucaritagamanagatiḥ pūrvabuddhasiṃhābhigamanagatiḥ vajradṛḍhābhedyāśayagatiḥ (sarvopāyagatiḥ) sarvāpāyadurgatipithitagatiḥ sarvasattvasukhasaṃjananagatiḥ mokṣapathasaṃdarśanagatiḥ mārabalābalakaraṇagatiḥ kugaṇigaṇaparapravādisahadharmanigrahaṇagatiḥ| tamaḥpaṭalakleśavidhamanagatiḥ saṃsārapakṣāpakṣakaraṇagatiḥ śakrabrahmamaheśvaralokapālābhibhavagatiḥ| trisāhasramahāsāhasraikaśūragatiḥ svayaṃbhvanabhibhūtagatiḥ sarvajñajñānābhigamanagatiḥ smṛtimatigatiḥ sugatigamanagatiḥ jarāmaraṇapraśamanagatiḥ śivavirajāmalābhayanirvāṇapuragamanagatiḥ| īdṛśyā gatyā bodhisattvo bodhimaṇḍaṃ saṃprasthito'bhūt||



iti hi bhikṣavo yāvacca nadyā nairañjanāyā yāvacca bodhimaṇḍādestasminnantare vātabalāhakairdevaputraiḥ saṃmṛṣṭamabhūt| varṣabalāhakairdevaputrairgandhodakena siktamabhūt puṣpaiścāvakīrṇamabhūt| yāvadeva trisāhasramahāsāhasralokadhātau vṛkṣāste sarve yena bodhimaṇḍastenābhinatāgrā abhūvan| ye'pi ca tadahojātā bāladārikāste'pi bodhimaṇḍaśīrṣakāḥ svapanti sma| ye'pi ceha trisāhasramahāsāhasralokadhātau sumerupramukhāḥ parvatāste'pi sarve yena bodhimaṇḍastena praṇatā abhūvan| nadīṃ ca nairañjanāmupādāya yāvadbodhimaṇḍo'sminnantare kāmāvacarairdevaputraiḥ krośavistāraikapramāṇo mārgo'bhivyūhito'bhūt| tasya ca mārgasya vāmadakṣiṇayoḥ pārśvayoḥ saptaratnamayī vedikā abhinirmitā'bhūt| saptatālānuccaistvena upariṣṭādratnajālasaṃchannā divyachatradhvajapatākāsamalaṃkṛtā iṣukṣepe saptaratnamayāstālā abhinirmitā abhūvan tasyā vedikāyā abhyudgatāḥ| sarvasmācca tālādratnasūtrā dvitīye tālamavasaktamabhūt| dvayośca tālayormadhye puṣkariṇī māpitābhūt gandhodakaparipūrṇā suvarṇavālikrāsaṃstṛtā utpalapadmakumudapuṇḍarīkasaṃchannā ratnavedikāparivṛtā vaidūryamaṇiratnasopānapratyuptā āḍibalākāhaṃsacakravākamayūropakūjitā| taṃ ca mārgamaśītyapsaraḥsahasrāṇi gandhodakena siñcanti sma| aśītyapsaraḥsahasrāṇi muktakusumairabhyavakiranti sma divyairgandhavadbhiḥ| sarvasya ca tālavṛkṣasya purato ratnavyomakaḥ saṃsthito'bhūt| sarvasmiṃśca ratnavyomake aśītyapsaraḥ sahasrāṇi candanāgurucūrṇakapuṭāparigṛhītāni kārānusāridhūpaghaṭikāparigṛhītāni sthitānyabhūvan| sarvasmiṃśca ratnavyomake pañcapañcāpsaraḥsahasrāṇi divyasaṃgītisaṃpravāditena sthitānyabhūvan||



iti hi bhikṣavo bodhisattvaḥ prakampyamānaiḥ kṣetrai raśmikoṭīniyutaśatasahasrāṇi niścārayaṃstūryaśatasahasraiḥ pravādyamānaiḥ, mahatā puṣpāḍhyena pravarṣatā, ambaraśatasahasrairbhrāmyamānaiḥ, dundubhiśatasahasraiḥ parāhanyamānaiḥ, garjadbhiḥ pragarjadbhiḥ hayagajavṛṣabhaiḥ, pradakṣiṇīkurvadbhiḥ śukasārikākokilakalaviṅkajīvaṃjīvakahaṃsakroñcamayuracakravākaśatasahasraiḥ, upanāmyamānaiḥ maṅgalyaśatasahasraiḥ| anenaivaṃrūpeṇa mārgavyūhena bodhisattvo bodhimaṇḍaṃ gacchati sma| yāṃ ca rātriṃ bodhisattvo bodhimabhisaṃboddhukāmo'bhūt, tāmeva rātriṃ vaśavartī nāma trisāhasramahāsāhasrādhipatirbrahmā sahāpatirbrahmaparṣadamāmantryaivamāha-yatkhalu mārṣā jānīyāḥ| eṣa sa bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho mahāpratijñānutsṛṣṭo dṛḍhasaṃnāhasaṃnaddho'parikhinnamānasaḥ sarvabodhisattvacaryāsu nirjātaḥ sarvapāramitāsu pāraṃgataḥ sarvabodhisattvabhūmiṣu vaśitāprāptaḥ sarvabodhisattvāśayasuviśuddhaḥ sarvasattvendriyeṣvanugataḥ sarvatathāgataguhyasthāneṣu supraviṣṭaḥ sarvamārakarmapathasamatikrāntaḥ sarvakuśalamūleṣvaparapratyayaḥ sarvatathāgatairadhiṣṭhitaḥ sarvasattveṣu pramokṣamārgadeśayitā mahāsārthavāhaḥ| sarvamāramaṇḍalavidhvaṃsanakaraḥ trisāhasramahāsāhasraikaśūraḥ| sarvadharmabhaiṣajyasamudānītaḥ mahāvaidyarājaḥ| vimuktipaṭṭābaddho mahādharmarājaḥ| mahāprajñāprabhotsarjanakaraḥ mahāketurājaḥ aṣṭalokadharmānupaliptaḥ mahāpadmabhūtaḥ sarvadharmadhāraṇyasaṃpramuṣitaḥ mahāsāgarabhūtaḥ anunayapratighāpagataḥ acalo'prakampī mahāsumerūbhūtaḥ| sunirmalaḥ supariśuddhaḥ svavadarpitavimalabuddhirmahāmaṇiratnabhūtaḥ sarvadharmavaśavartī sarvakarmaṇyacitto mahābrahmabhūto bodhisattvo bodhimaṇḍamupasaṃkramati mārasainyapradharṣaṇārthamanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ| daśabalavaiśāradyāṣṭādaśāveṇikabuddhadharmaparipuraṇārthaṃ mahādharmacakrapravartanārthaṃ mahāsiṃhanādanādanārthaṃ sarvasattvān dharmadānena saṃtarpaṇārthaṃ sarvasattvānāṃ dharmacakṣurviśodhanārthaṃ sarvaparapravādīnāṃ sahadharmeṇa nigrahārthaṃ pūrvapratijñāpāripūrisaṃdarśanārthaṃ sarvadharmaiśvaryavaśitāprāptyartham| tatra yuṣmābhirmārṣā sarvaireva bodhisattvasya pūjopasthānakarmaṇyutsukairbhavitavyam|



atha khalu vaśavartī mahābrahmā tasyāṃ velāyāmimāṃ gāthāmabhāṣata—



yasyā tejatu puṇyataśca śiriye brāhmaḥ patho jñāyate

maitrī vā karuṇā upekṣa muditā dhyānānyabhijñāstathā||

so'yaṃ kalpasahasracīrṇacarito bodhidrumaṃ prasthitaḥ

pūjāṃ sādhu karotha tasya munino āśivrate sādhanām||1||



yaṃ gatvā śaraṇaṃ na durgatibhayaṃ prāpnoti naivākṣaṇaṃ

deveṣviṣṭasukhaṃ ca prāpya vipulaṃ brahmālayaṃ gacchati|

ṣaḍvaṣāṇi caritva duṣkaracariṃ yātyeṣa bodhidrumaṃ

sādhū sarvi udagrahṛṣṭamanasaḥ pūjāsya kurvāmahe||2||



rājāsau trisahasri īśvaravaro dharmeśvaraḥ pārthivaḥ

śakrābrahmapure ca candrasuriye nāstyasya kaścit samaḥ|

yasyā jāyata kṣetrakoṭinayutā saṃkampitā ṣaḍvidhā

saiṣo'dya vrajate mahādrumavaraṃ mārasya jetuṃ camūn||3||



mūrdhnaṃ yasya na śakyamīkṣitumiha brahmālaye'pi sthitaiḥ

kāyo yasya varāgralakṣaṇadharo dvātriṃśatālaṃkṛtaḥ|

vāgyasyeha manojñavalgumadhurā brahmasvarā susvarā

cittaṃ yasya praśānta doṣarahitaṃ gacchāma tatpūjane||4||



yeṣāṃ vā mati brahmaśakrabhavane nityaṃ sukha kṣepituṃ

athavā sarvakileśabandhanalatāṃ chettuṃ hi tāṃ jālinīm|

aśrutvā parataḥ spṛśeyamamṛtaṃ pratyekabodhiṃ śivāṃ

buddhatvaṃ yadi vepsitaṃ tribhuvane pūjetvasau nāyakam||5||



tyaktā yena sasāgarā vasumatī ratnānyanantānyatho

prāsādāśca gavākṣaharmyakalikā yugyāni yānāni ca|

bhūmyālaṃkṛta puṣpadāma rucirā udyānakūpāsarāḥ

hastā pādaśirottamāṅganayanā so bodhimaṇḍonmukhaḥ||6||



iti hi bhikṣavastrisāhasramahāsāhasriko mahābrahmā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ tatkṣaṇaṃ samamadhyatiṣṭhat| pāṇitalajātamapagataśarkarakaṭhallamutsadamaṇimuktivaidūryaśaṅkhaśilāpravālarajatajātarūpyaṃ nīlamṛdukuṇḍalajātapradakṣiṇanandyāvartakācilindikasukhasaṃsparśaiśca tṛṇairimaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saṃchāditamadhyatiṣṭhat| sarve ca tadā mahāsamudrā dharaṇītalasaṃsthitā abhūvan| na ca jalacarāṇāṃ sattvānāṃ kācidviheṭhābhūt| imaṃ caiva lokadhātumalaṃkṛtaṃ dṛṣṭvā ca daśasu dikṣu śakrabrahmalokapālairbodhisattvasya pūjākarmaṇe buddhakṣetraśatasahasrāṇi samalaṃkṛtānyabhūvan| bodhisattvaiśca divyamānuṣyakātikrāntaiḥ pūjāvyūhairdaśasu dikṣvaprameyāṇi buddhakṣetrāṇi pratimaṇḍitānyabhūvan bodhisattvasya pūjākarmaṇe| sarvāṇi ca tāni buddhakṣetrāṇyekamiva buddhakṣetraṃ saṃdṛśyante sma, nānāvyūhālaṃkārālaṃkṛtāni ca| na ca bhūyo lokāntarikā na ca kālaparvatā na ca cakravālamahācakravālāḥ prajñāyante sma| sarvāṇi ca tāni buddhakṣetrāṇi bodhisattvasyābhayā sphuṭāni saṃdṛśyante sma| ṣoḍaśa ca bodhimaṇḍaparipālikā devaputrāḥ| tadyathā-utkhalī ca nāma devaputraḥ sūtkhalī ca nāma prajāpatiśca śūrabalaśca keyūrabalaśca supratisthitaśca mahiṃdharaśca avabhāsakaraśca vimalaśca dharmeśvaraśca dharmaketuśca siddhapātraśca apratihatanetraśca mahāvyūhaśca śīlaviśuddhanetraśca padmaprabhaśca| itīme ṣoḍaśa bodhimaṇḍapratipālakā devaputrāḥ sarve'vaivartyakṣāntipratilabdhāste bodhisattvasya pūjārthaṃ bodhimaṇḍaṃ maṇḍayanti sma| samantādaśītiyojanāni saptabhī ratnavedikābhiḥ parivṛtaṃ saptabhistālapaṅktibhiḥ saptabhī ratnakiṅkiṇījālaiḥ saptabhī ratnasūtraiḥ parivṛtam, saptaratnapratyuptaiśca jāmbūnadasuvarṇapaṭaiḥ suvarṇasūtrairjāmbūnadasuvarṇapadmaiścāvakīrṇaṃ sāravaragandhanirdhūpitaṃ ratnajālasaṃchannam| ye ca daśasu dikṣu nānālokadhātuṣu vividhā vṛkṣāḥ santyabhijātā abhipūjitā divyamānuṣyakāste'pi sarve tatra bodhimaṇḍe saṃdṛśyante sma| yāśca daśasu dikṣu nānāprakārā jalasthalajāḥ puṣpajātayastā api sarvāstatra bodhimaṇḍe saṃdṛśyante sma| ye'pi ca daśasu dikṣu nānālokadhātuṣu bodhisattvā bodhimaṇḍālaṃkurvantyapramāṇapuṇyajñānasaṃbhāravyūhaiste'pi tatra bodhimaṇḍe saṃdṛśyante sma||



iti hi bhikṣavo bodhimaṇḍaparipālakairdevaputraistādṛśā vyūhā bodhimaṇḍe abhinirmitā abhūvan, yān dṛṣṭvā devanāgayakṣagandharvāsurāḥ svabhavanāni śmaśānasaṃjñāmutpādayāmāsuḥ| tāṃśca vyūhān dṛṣṭvātyarthaṃ citrīkāramutpādayāmāsuḥ| evamudānaṃ codānayāmāsuḥ-sādhvaho'cintyaḥ puṇyavipākaniṣyanda iti| catvāraśca bodhivṛkṣadevatāḥ| tadyathā-veṇuśca valguśca sumanaśca ojāpatiśca| ete catvāro bodhivṛkṣadevatā bodhisattvasya pūjārthaṃ bodhivṛkṣaṃ māpayanti sma mūlasaṃpannaṃ skandhasaṃpannaṃ śākhāpatrapuṣpaphalasaṃpannaṃ ārohapariṇāhasaṃpannaṃ prāsādikaṃ darśanīyaṃ vistīrṇamaśītistālānuccaistvena tadanurūpeṇa pariṇāhena citraṃ darśanīyaṃ manoramaṃ saptabhī ratnavedikābhiḥ parivṛtaṃ saptabhī ratnatālapaṅktibhiḥ saptabhī ratnakiṅkiṇījālaiḥ saptabhī ratnasūtraiḥ samantādanuparivṛtairanuparikṣiptaṃ pārijātakakovidāraprakāśamatṛptacakṣurdarśanam| sa ca pṛthivīpradeśastrisāhasramahāsāhasralokadhātuvajreṇābhidṛḍhaḥ sāro'bhedyavajramayaḥ saṃsthito'bhūt yatra bodhisattvo niṣaṇṇo'bhūdbodhimabhisaṃboddhukāmaḥ||



iti hi bhikṣavo bodhisattvena bodhimaṇḍamupasaṃkramatā tathārūpā kāyātprabhā muktābhūt, yayā prabhayā sarve'pāyāḥ śāntā abhūvan| sarvāṇyakṣaṇāni pithitānyabhūvan| sarvadurgativedanāścopaśoṣitā anubhavan| ye ca sattvā vikalendriyā abhūvan, te sarve paripūrṇendriyatāmanuprāpnuvan| vyādhitāśca vyādhibhyo vyamucyanta| bhayārditāścāśvāsaprāptā abhūvan| bandhanabaddhāśca bandhanebhyo vyamucyanta| daridrāśca sattvā bhogavanto'bhūvan| kleśasaṃtaptāśca niṣparidāhā abhūvan| bubhukṣitāśca sattvāḥ pūrṇodarā abhūvan| pipāsitāśca tṛṣāpagatā abhūvan| gurviṇyaśca sukhena prasūyante sma| jīrṇadurbalāśca balasaṃpannā abhūvan| na ca kasyacitsattvasya tasmin samaye rāgo bādhate dveṣo va moho vā krodho vā lobho vā khilo vā vyāpādo vā īrṣyā vā mātsaryo vā| na kaścitsattvastasmin samaye mriyate sma, na cyavate sma, nopapadyate sma| sarvasattvāśca tasmin samaye maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṃjñino'bhūvan||



tatredamucyate—



yāvaccāvīciparyantaṃ narakā ghoradarśanāḥ|

duḥkhaṃ praśāntaṃ sattvānāṃ sukhaṃ vindanti vedanām||7||



tiryagyoniṣu yāvantaḥ sattvā anyonyaghātakāḥ|

maitracittā hite jātāḥ spṛṣṭā bhābhirmahāmune||8||



pretalokeṣu yāvantaḥ pretāḥ kṣuttarṣapīḍitāḥ|

prāpnuvantyannapānāni bodhisattvasya tejasā||9||



akṣaṇāḥ pithitāḥ sarve durgatiścopaśoṣitā|

sukhitāḥ sarvasattvāśca divyasaukhyasamarpitāḥ||10||



cakṣuśrotravihīnāśca ye cānye vikalendriyāḥ|

sarvendriyaiḥ susaṃpūrṇā jātāḥ sarvāṅgaśobhanāḥ||11||



rāgadveṣādibhiḥ kleśaiḥ sattvā bādhyanta ye sadā|

śāntakleśāstadā sarve jātāḥ sukhasamarpitāḥ||12||



unmattāḥ smṛtimantaśca daridrā dhaninastathā|

vyādhitā roganirmuktā muktā bandhanabaddhakāḥ||13||



na khilaṃ na ca mātsaryaṃ vyāpādo na ca vigrahaḥ|

anyonyaṃ saṃprakurvanti maitracittāḥ sthitāstadā||14||



mātuḥ pituścaikaputre yathā prema pravartate|

tathānyonyena sattvānāṃ putraprema tadābhavat||15||



bodhisattvaprabhājālaiḥ sphuṭāḥ kṣetrā hyacintiyāḥ|

gaṅgāvālikasaṃkhyātāḥ samantādvai diśo daśaḥ||16||



na bhūyaścakravālāśca dṛśyante kālaparvatāḥ|

sarve te vipulāḥ kṣetrāḥ dṛśyantyekaṃ yathā tathā||17||



pāṇitalaprakāśāśca dṛśyante sarvaratnikāḥ|

bodhisattvasya pūjārthaṃ sarvakṣetrā alaṃkṛtāḥ||18||



devāśca ṣoḍaśa tathā bodhimaṇḍopacārakāḥ|

alaṃcakrurbodhimaṇḍaṃ aśītiryojanāvṛtam||19||



ye ca kecinmahāvyūhāḥ kṣetrakoṭīṣvanantakāḥ|

te sarve tatra dṛśyante bodhisattvasya tejasā||20||



devā nāgāstathā yakṣāḥ kinnarāśca mahoragāḥ|

svāni svāni vimānāni śmaśānānīva menire||21||



tān vyūhān saṃnirīkṣyeha vismitāḥ suramānuṣāḥ|

sādhuḥ puṇyasya nisyandaḥ saṃpadyasyeyamīdṛśī||22||



karoti naiva codyogaṃ kāyavāṅbhanasā tathā|

sarvārthāścāsya sidhyanti ye'bhipretā manorathāḥ||23||



abhiprāyā yathānyeṣāṃ pūritāścaratā purā|

vipākāḥ karmaṇastasya saṃpadyāteyamīdṛśī||24||



alaṃkṛto bodhimaṇḍaścaturbhirbodhidevataiḥ|

pārijāto divi yathā tasmādapi viśiṣyate||25||



guṇāḥ śakyā na te vācā sarve saṃparikīrtitum|

ye vyūhā bodhimaṇḍasya devatairabhisaṃskṛtāḥ||26||



iti hi bhikṣavastayā bodhisattvasya kāyapramuktayā prabhayā kālikasya nāgarājasya bhavanamavabhāsitamabhūt viśuddhayā vimalayā kāyacittaprahlādaudvilyajananyā sarvakleśāpakarṣiṇyā sarvasattvasukhaprītiprasādaprāmodyajananyā| dṛṣṭvā ca punaḥ kāliko nāgarājastasyāṃ velāyāṃ svasya parivārasya purataḥ sthitvemā gāthā abhāṣat—



krakuchande yatha ābha dṛṣṭa rucirā dṛṣṭā ca kanakāhvaye

yadvatkāśyapi dharmarājamanaghe dṛṣṭā prabhā nirmalā|

niḥsaṃśayaṃ varalakṣaṇo hitakaro utpanna jñānaprabho

yenedaṃ bhavanaṃ virocati hi me svarṇaprabhālaṃkṛtam||27||



nāsmiṃ candraraviprabhā suvipulā saṃdṛśyate veśmani

no cāgnerna maṇerna vidyudamalā no ca prabhā jyotiṣām|

no vā śakraprabhā na brahmaṇa prabhā no ca prabhā āsurī

ekāntaṃ tamasākulaṃ mama gṛhaṃ prāgduṣkṛtaiḥ karmabhiḥ||28||



adyedaṃ bhavanaṃ virājati śubhaṃ madhye raviṃdīptivat

cittaṃ prīti janeti kāyu sukhito gātrādbhutā śītalā|

taptā vālika yā śarīri nipatī jātā sa me śītalā

suvyaktaṃ bahukalpakoṭicarito bodhidramaṃ gacchati||29||



śīghraṃ gṛhṇata nāgapuṣpa rucirā vastrāṃ sugandhāṃ śubhāṃ

muktāhārapinaddhatāṃśca valayāṃścūrṇāni dhūpottamā|

saṃgītiṃ prakṛrudhva vādya vividhā bherīmṛdaṅgaiḥ śubhaiḥ

hantā gacchatha pūjanā hitakaraṃ pūjārha sarve jage||30||



so'bhyutthāya ca nāgakanyasahitaścaturo diśaḥ prekṣate

adrākṣīdatha meruparvatanibhaṃ svālaṃkṛtaṃ tejasā|

devairdānavakoṭibhiḥ parivṛtaṃ brahmendrayakṣaistathā

pūjāṃ tasya karonti hṛṣṭamanaso darśenti mārgo hyayam||31||



saṃhṛṣṭaḥ sa hi nāgarāṭ sumuditaścābhyarcya lokottamaṃ

vanditvā caraṇau ca gauravakṛtastasthau muneragrataḥ|

nāgākanya udagra hṛṣṭamanasaḥ kurvanti pūjāṃ muneḥ

puṣpaṃ gandhavilepanā ca kṣipiṣustūryāṇi nirnādayan||32||



kṛtvā cāñjali nāgarāṭ sumuditastuṣṭāva tathyairguṇaiḥ

sādhurdarśitu pūrṇacandravadane lokottame nāyake|

yatha me dṛṣṭa nimitta pūrvaṛṣiṇāṃ paśyāmi tāneva te

adya tvaṃ vinihatya mārabalavāniṣṭaṃ padaṃ lapsyase||33||



yasyārthe damadānasaṃyama pure sarvā ti tyāgī abhūt

yasyārthe damaśīlamaitrakaruṇākṣāntibalaṃ bhāvitam|

yasyārthe damavīryadhyānanirataḥ prajñāpradīpaḥ kṛtaḥ

saiṣā te paripūrṇa sarva praṇidhī adyā jino bheṣyase||34||



yadvadvṛkṣa sapatrapuṣpa saphalā bodhidrumaṃ saṃnatāḥ

yadvatkumbhasahasra pūrṇasalilā kurvanti prādakṣiṇam|

yadvaccāpsaragaṇāśca saṃpramuditā snigdhaṃ rutaṃ kurvate

haṃsā kroñcagaṇā yathā ca gagane gacchanti līlānvitaṃ

kurvante sumanāḥ pradakṣiṇamṛṣiṃ bhāvi tvamadyārhavān||35||



yatha vā kāñcanavarṇa ābha rucirā kṣatrāśatā gacchate

śāntāścāpi yathā apāya nikhilā duḥkhairvimuktā prajāḥ|

yadvadvṛṣṭita candrasūryabhavanā vāyurmṛdurvāyate

adyā bheṣyasi sārthavāhu tribhave jātījarāmocako||36||



yadvatkāmaratī vihāya ca surāstvatpūjane'bhyāgatāḥ

brahmā brahmapurohitāśca amarā utsṛjya dhyānaṃ sukham|

ye kecittribhave tathaiva ca pure sarve ihābhyāgatāḥ

adyā bheṣyasi vaidyarāju tribhave jāṭījaramocako||37||



mārgaścāpi yathā viśodhitu surairyenādya tvaṃ gacchase

etenāgatu krakucchandu bhagavān kanakāhvayaḥ kāśyapaḥ|

yatha vā padma viśuddha nirmala śubhā bhittvā mahīmudgatāḥ

yasmiṃ nikṣipase kramānatibalāṃ bhāvi tvamadyārhavān||38||



mārāḥ koṭisahasra nekanayutā gaṅgā yathā vālikāḥ

te tubhyaṃ na samartha bodhiviṭapāccāletu kampetu vā|

yajñā naikavidhāḥ sahasranayutā gaṅgā yathā vālikāḥ

yaṣṭāste caratā hitāya jagatasteneha vibhrājase||39||



nakṣatrā saśaśī satārakaravī bhūmau patedambarāt

svasthānācca calenmahāgirivaraḥ śuṣyedatho sāgaraḥ|

caturo dhātava kaści vijñapuruṣo darśeya ekaikaśaḥ

naiva tvaṃ drumarājamūlupagato aprāpya bodhyutthihet||40||



lābhā mahya sulabdha vṛddhi vipulā dṛṣṭo'si yatsārathe

pūjā caiva kṛtā guṇāśca kathitā bodhāya cotsāhitaḥ|

sarvā nāgavadhū ahaṃ ca sasutā mucyemito yonitaḥ

tvaṃ yāsī yatha mattavāraṇagate gacchema evaṃ vayam||41||iti||



iti hi bhikṣavaḥ kālikasya nāgarājasyāgramahiṣī suvarṇaprabhāsā nāma, sā saṃbahulābhirnāgakanyābhiḥ parivṛtā puraskṛtā nānāratnachatraparigṛhītābhiḥ nānādūṣyaparigṛhītābhirnānāmuktāhāraparigṛhītābhiḥ nānāmaṇiratnaparigṛhītābhiḥ divyamānuṣyakamālyavilepanaguṇṭhaparigṛhītābhiḥ nānāgandhaghaṭikāparigṛhītābhiḥ nānātūryasaṃgītisaṃpravāditairnānāratnapuṣpavarṣairbodhisattvaṃ gacchantamabhyavakiranti sma||



ābhiśca gāthābhistuṣṭuvuḥ—



abhrāntā atrastā abhīrū achambhī

alīnā adīnā prahṛṣṭā dudharṣā|

araktā aduṣṭā amūḍhā alubdhā

viraktā vimuktā namaste maharṣe||42||



bhiṣaṅkā viśalyā vineyā vineṣī

suvaidyā jagasyā dukhebhyaḥ pramocī|

alenā atrāṇā ahīnā viditvā

bhavā lenu trāṇo trilokesmi jātaḥ||43||



prasannā prahṛṣṭā yathā devasaṃghāḥ

pravarṣī nabhasthā mahatpuṣpavarṣam|

mahācailakṣepaṃ karontī yatheme

jino bheṣyase'dyā kuruṣva praharṣam||44||



upehi drumendraṃ niṣīdā achambhī

jinā mārasenāṃ dhuna kleśajālam|

vibuddhya praśāntāṃ varāmagrabodhiṃ

yathā paurvakaistairvibuddhā jinendraiḥ||45||



tvayā yasya arthe bahūkalpakoṭyaḥ

kṛtā duṣkarāṇī jaganmocanārtham|

prapūrṇā ti āśā ayaṃ prāptu kālo

upehi drumendraṃ spṛśasvāgrabodhim||46|| iti||



atha khalu bhikṣavo bodhisattvasyaitadabhavat-kutra niṣaṇṇaistaiḥ pūrvakaistathāgatairanuttarā samyaksaṃbodhirabhisaṃbuddhā iti| tato'syaitadabhūt-tṛṇasaṃstare niṣaṇṇairiti||



atha khalvantarīkṣagatāni śuddhāvāsakāyikadevaśatasahasrāṇi bodhisattvasya cetobhireva cetaḥparivitarkamājñāyaivaṃ vāco bhāṣante sma-evametat satpuruṣa, evametat| tṛṇasaṃstare satpuruṣa niṣadya taiḥ pūrvakaistathāgatairanuttarā samyaksaṃbodhirabhisaṃbuddhā iti||



adrākṣītkhalvapi bhikṣavo bodhisattvo mārgasya dakṣiṇe pārśve svastikaṃ yāvasikam tṛṇāni lūnāti sma nīlāni mṛdukāni sukumārāṇi ramaṇīyāni kuṇḍalajātāni pradakṣiṇāvartāni| mayūragrīvasaṃnibhāni kācilindikasukhasaṃsparśāni sugandhīni varṇavanti manoramāṇi| dṛṣṭvā ca punarbodhisattvo mārgādapakramya yena svastiko yāvasikastenopasaṃkrāmat| upasaṃkramya svastikaṃ yāvasikaṃ madhurayā vācā samālapati sma| yāsau vāgājñāpanī vijñāpanī vispaṣṭā anekalokaikavarṇasukhā valguḥ śravaṇīyā snigdhā smaraṇīyā codanī toṣaṇī premaṇī akarkaśā agadgadā aparuṣā acapalā ślakṣṇā madhurā karṇasukhā kāyacittodbilyakaraṇī rāgadoṣamohakalikaluṣavinodanī kalaviṅkarutasvarā kuṇālajīvaṃjīvakābhinaditaghoṣā dundubhisaṃgītirutaravitanirghoṣavatī anapahatā satyā acchā bhūtā brahmasvarutaravitanirghoṣā samudrasvaraveganibhā śailasaṃghaṭṭanavatī devendrāsurendrābhiṣṭutā gambhīrā duravagāhā namucibalābalakaraṇī parapravādamathanī siṃhasvaravegā hayagajagarjitaghoṣā nāganirnādanī meghastanitābhigarjitasvarā daśadiksarvabuddhakṣetraspharaṇī vineyasattvasaṃcodanī adrutā anupahatā avilambitā sahitā yuktā kālavādinī samayānatikramaṇī dharmaśatasahasrasugrathitā saumyā asaktā adhiṣṭhitapratibhānā ekarutā sarvarutaracanī sarvābhiprāyajñāpanī sarvasukhasaṃjananī mokṣapathasaṃdarśikā mārgasaṃbhāravādinī parṣadanatikramaṇī sarvaparṣatsaṃtoṣaṇī sarvabuddhabhāṣitānukūlā| īdṛśyā vācā bodhisattvaḥ svastikaṃ yāvasikaṃ gāthābhirabhyabhāṣata—



tṛṇu dehi mi svastika śīghraṃ

adya mamārthu tṛṇaiḥ sumahāntaḥ|

sabalaṃ namuciṃ nihanitvā

bodhimanuttaraśānti spṛśiṣye||47||



yasya kṛte mayi kalpasahasrā

dānu damo'pi ca saṃyama tyāgo|

śīlavrataṃ ca tapaśca sucīrṇā

tasya mi niṣpadi bheṣyati adya||48||



kṣāntibalaṃ tatha vīryabalaṃ ca

dhyānabalaṃ tatha jñānabalaṃ ca|

puṇyaabhijñavimokṣabalaṃ ca

tasya mi niṣpadi bheṣyati adya|| 49||



prajñabalaṃ ca upāyabalaṃ ca

ṛddhima saṃgatamaitrabalaṃ ca|

pratisaṃvidaparisatyabalaṃ ca

teṣa mi niṣpadi bheṣyati adya||50||



puṇyabalaṃ ca tavāpi anantaṃ

yanmama dāsyasi adya tṛṇāni|

na hyaparaṃ tava etu nimittaṃ

tvaṃ pi anuttaru bheṣyasi śāstā||51||



śrutvā svastiku vāca nāyake suruciramadhurāṃ

tuṣṭo āttamanāśca harṣitaḥ pramuditamanasaḥ|

gṛhṇītvā tṛṇamuṣṭi sparśanavatī mṛdutaruṇaśubhāṃ

purataḥ sthitvana vāca bhāṣate pramuditahṛdayaḥ||52||



yadi tāva ṇṛkebhi labhyate padavaramamṛtaṃ

bodhī uttama śānta durdṛśā purimajinapathaḥ|

tiṣṭhatu tāva mahāguṇodadhe aparimitayaśā

ahameva prathame nu budhyami padavaramṛtam||53||



naiṣā svastika bodhi labhyate tṛṇavaraśayanaiḥ

acaritvā bahukalpa duṣkarī vratatapa vividhā|

prajñāpuṇyaupāyaudgato yada bhavi matimāṃ

tada paścājjina vyākaronti munayo bhaviṣyasi virajaḥ||54||



yadi bodhi iya śakyu svastikā parajani dadituṃ

piṇḍīkṛtya dadeya prāṇināṃ ma bhavatu vimatiḥ|

yada bodhī maya prāpta jānasī vibhajami amṛtaṃ

āgatvā śṛṇu dharmayukta tvaṃ bhaviṣyasi virajaḥ||55||



gṛhṇītvā tṛṇamuṣṭi nāyakaḥ paramasumṛdukāṃ

siṃhāhaṃsagatiśca prasthitaḥ pracalita dharaṇī|

devā nāgagaṇāḥ kṛtāñjalī pramuditamanasaḥ

adyā mārabalaṃ nihatyayaṃ spṛśiṣyati amṛtam||56||



iti hi bhikṣavo bodhisattvasya bodhivṛkṣamupasaṃkrāmato'śītibodhivṛkṣasahasrāṇi devaputraiśca bodhisattvaiśca maṇḍitānyabhūvan-iha niṣadya bodhisattvo bodhiṃ prāpsyatyabhisaṃbhotsyata iti| santi tatra kecidbodhivṛkṣāḥ puṣpamayā yojanaśatasahasrodviddhāḥ| kecid bodhivṛkṣā gandhamayā dviyojanaśatasahasrodviddhāḥ| kecidbodhivṛkṣāścandanamayāstriyojanaśatasahasrodviddhāḥ| kecidbodhivṛkṣā vastramayāḥ pañcayojanaśatasahasrāṇyuccaistvena| kecidbodhivṛkṣā ratnamayā daśayojanaśatasahasrāṇyuccaistvena| kecidbodhivṛkṣāḥ sarvaratnamayā daśayojanakoṭinayutaśatasahasrāṇyuccaistvena| kecidbodhivṛkṣā ratnamayāḥ koṭinayutaśatasahasramudviddhāḥ| sarveṣu teṣu bodhivṛkṣamūleṣu yathānurūpāṇi siṃhāsanāni prajñaptānyabhūvan nānādivyadūṣyasaṃstṛtāni| kvacidbodhivṛkṣe padmāsanaṃ prajñaptamabhūt, kvacidgandhāsanam, kvacinnānāvidharatnāsanam| bodhisattvaśca lalitavyūhaṃ nāma samādhiṃ samāpadyate sma| samanantarasamāpannasya ca bodhisattvasyemaṃ lalitavyūhaṃ nāma bodhisattvasamādhim, atha tatkṣaṇameva bodhisattvaḥ sarveṣu ca teṣu bodhivṛkṣamūleṣu siṃhāsane saṃniṣaṇṇaḥ saṃdṛśyate sma lakṣaṇānuvyañjanasamalaṃkṛtena kāyena| ekaikaśca bodhisattvo devaputraiścaivaṃ saṃjānīte sma-mamaiva siṃhāsane bodhisattvo niṣaṇṇo nānyeṣāmiti| yathā ca te saṃjānate sma-tathāsyaiva lalitavyūhasya bodhisattvasamādheranubhāvena sarvanirayatiryagyoniyamalokikāḥ sarve devamanuṣyāśca sarve gatyupapannāḥ sarvasattvā bodhisattvaṃ paśyanti sma bodhivṛkṣamūle siṃhāsane niṣaṇṇam||



atha ca punarhīnādhimuktikānāṃ sattvānāṃ matiparitoṣaṇārthaṃ bodhisattvastṛṇamuṣṭimādāya yena bodhivṛkṣastenopasaṃkrāmat| upasaṃkramya bodhivṛkṣaṃ saptakṛtvaḥ pradakṣiṇīkṛtya svayamevābhyantarāgraṃ bahirmūlaṃ samantabhadraṃ tṛṇasaṃstaraṇaṃ saṃstīrya siṃhavacchūravadbalavaddṛḍhavīryavatsthāmavannāgavadaiśvaryavatsvayaṃbhūvajjñānivadanuttara-vadviśeṣavadabhyudratavadyaśovatkīrtivaddānavacchīlavatkṣāntivadvīryavaddhyānavatprajñāvajjñānavatpuṇya-vannihatamārapratyarthikavatsaṃbhāravatparyaṅkamābhujya tasmiṃstṛṇasaṃstare nyaṣīdat prāṅmukha ṛjukāyaṃ praṇidhāya abhimukhāṃ smṛtimupasthāpya| īdṛśaṃ ca dṛḍhaṃ samādānamakarot—



ihāsane śuṣyatu me śarīraṃ

tvagasthimāṃsaṃ pralayaṃ ca yātu|

aprāpya bodhiṃ bahukalpadurlabhāṃ

naivāsanātkāyamataścaliṣyate||57||iti||



|| iti śrīlalitavistare bodhimaṇḍagamanaparivarto nāma ekonaviṃśatitamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project