Digital Sanskrit Buddhist Canon

17 duṣkaracaryāparivartaḥ saptadaśaḥ

Technical Details
17 duṣkaracaryāparivartaḥ saptadaśaḥ|



tena khalu punarbhikṣavaḥ samayena rudrako nāma rāmaputro rājagṛhaṃ nāma mahānagaramupanisṛtya viharati sma mahatā śiṣyagaṇena sārdhaṃ saptabhiḥ śiṣyaśataiḥ| sa tebhyo naivasaṃjñānāsaṃjñāyatanasahavratāyai dharmaṃ deśayati sma| adrākṣīt khalvapi bhikṣavo bodhisattvo rudrakaṃ rāmaputraṃ saṃghegaṇinaṃ gaṇācāryaṃ jñātamabhīpsitaṃ bahujanapūjitaṃ paṇḍitasaṃmatam| dṛṣṭvā cāsyaitadabhūt-ayaṃ khalvapi rudrako rāmaputraḥ saṃghegaṇī gaṇācāryaḥ jñāto'bhīpsito bahujanapūjitaḥ paṇḍitasaṃmataḥ| sacedahamasyāntikamupasaṃkramya vratatapamārabheyam, naiṣa mamāntike viśiṣṭasaṃjño bhavennāpi pratyakṣajñānena jñāto bhavennāpi saṃskṛtānāṃ sāśravānāṃ sopādānānāṃ dhyānasamādhisamāpattīnāṃ doṣo datto bhavet| yannvahaṃ tathārupamupāyamupasaṃdarśayeyaṃ yenaite ca pratyakṣā bhaveyuḥ| dhyānagocarāṇāṃ ca samāpattyārambaṇānāṃ laukikasamādhīnāmaniḥsaraṇatā darśitā bhavet | yannvahaṃ rudrakasya rāmaputrasya sakāśamupasaṃkramya svasamādhiguṇaviśeṣodbhāvanārthaṃ śiṣyatvamabhyupagamya saṃskṛtasamādhīnāmasāratāmupadarśayeyamiti||



atha khalu bhikṣavo bodhisattva idamarthavaśamadhikṛtya yena rudrako rāmaputrastenopasaṃkrāmat| upasaṃkramya rudrakaṃ rāmaputrametadavocat-kaste mārṣa śāstā, kasya vā dharmaṃ deśitamājānāsi?



ityevamukte rudrako rāmaputro bodhisattvamevamāha-na me mārṣa kaścicchāstā| api tu khalu punaḥ svayameva mayedaṃ samyagadhigatamiti| bodhisattva āha-kiṃ bhavatādhigatam? āha-naivasaṃjñānāsaṃjñāyatanasamāpattermārgaḥ| bodhisattva āha-labhemahi vayaṃ bhavataḥ sakāśādavavādānuśāsanīyasya samādhermārgam? āha-vāḍhamastviti| yāvaddatto'vavādo'bhūt||



tato bodhisattva ekāntaṃ gatvā paryaṅkamābhujyopaviśati sma| samanantaropaviṣṭasya ca bodhisattvasya puṇyaviśeṣeṇa ca jñānaviśeṣeṇa ca pūrvasucaritacaryāphalaviśeṣeṇa ca sarvasamādhiparicayaviśeṣeṇa ca dhyānapramukhāni sarvāṇi laukikāni lokottarāṇi samāpattiśatānyāmukhībhavanti sma sākārāṇi soddeśāni yathāpi taccittavaśavartitvāt| atha ca bodhisattvaḥ smṛtaḥ saṃprajānan utthāyāsanādyena rudrako rāmaputrastenopasaṃkrāmat| upasaṃkramya rudrakaṃ rāmaputramevamāha astyanyo'pi mārṣa kaściduttare naivasaṃjñānāsaṃjñāyatanasamāpattermārgaḥ? so'bravīt-nāstīti||



tato bodhisattvasyaitadabhavat-na khalu rudrakasyaivāsti śraddhā vīryaṃ smṛtiḥ prajñā| mamāpyasti śraddhā vīryaṃ smṛtiḥ samādhiḥ prajñā|



atha bodhisattvo rudrakaṃ rāmaputramevamāha-mayāpyeṣa mārṣa dharmo'dhigato yatra tvaṃ niryātaḥ| so'vocat-tena hyāgaccha, tvaṃ cāhaṃ cemaṃ gaṇaṃ pariharāva iti| samānārthe ca bodhisattvaṃ sthāpayati sma ācāryasthāne ca| bodhisattva āha-naiṣa mārṣa mārgo nirvṛtaye na virāgāya na nirodhāya nopaśamāya nābhijñāyai na saṃbodhaye na śrāmaṇāya na brāhmaṇāya na nirvāṇāya saṃvartate||



iti hi bhikṣavo bodhisattvo rudrakasya rāmaputrasya saśiṣyasyāvarjanīkṛtva yāvadalamiti kṛtvā prakrāmat-alaṃ mamāneneti||



tena khalu punaḥ samayena pañcakā bhadravargīyā rudrake rāmaputre brahmacaryaṃ caranti sma| teṣāmetadabhūt-yasya khalu vayamarthāya dīrgharātraṃ ghaṭāmahe udyujyāmahe, na ca śaknumo'ntaṃ vā paryantaṃ cādhigantum, tacchramaṇena gautamenālpakakṛcchaṇādhigantuṃ sākṣātkṛtam| taccāsya na rocate| tathā cottari paryeṣate| niḥsaṃśayameṣa śāstā loke bhaviṣyati| yaccaiṣa sākṣātkariṣyati, tadasmabhyaṃ saṃvibhakṣyatīti| evaṃ vimṛṣya pañcakā bhadravargīyā rudrakarāmaputrasakāśādapakramya bodhisattvamanvabadhnan||



iti hi bhikṣavo bodhisattvo yathābhipretaṃ rājagṛhe vihṛtya magadheṣu cārikāṃ prakrāmat sārdhaṃ pañcakairbhadravargīyaiḥ||



tena khalu punaḥ samayenāntarācca rājagṛhasya antarācca gayāyā yo'nyatamo gaṇa utsavaṃ karoti sma, tena ca gaṇena bodhisattvo'bhinimantrito'bhūt vāsena bhaktena ca sārdhaṃ pañcakairbhadravargīyaiḥ||



atha khalu bhikṣavo bodhisattvo magadheṣu caryāṃ caran yena māgadhakānāṃ gayā tāmanusṛtya tāmanuprāpto'bhūt| tatra khalvapi bhikṣavo bodhisattvaḥ prahāṇārthī viharati sma gayāśīrṣe parvate| tatrāsya viharatastisra upamāḥ pratibhānti sma aśrutapūrvā anabhijñātapūrvāḥ| katamāstisraḥ? ye kecitte khalvapi śramaṇabrāhmaṇāḥ kāmebhyo'navakṛṣṭakāyā viharanti sma| kāmebhyo'navakṛṣṭacittāśca viharanti sma| yāpi caiṣāṃ kāmeṣu nandiḥ kāmeṣu rāgaḥ kāmeṣu chandaḥ kāmeṣu tṛṣṇā kāmeṣu pipāsā kāmeṣu mūrchā kāmeṣu paridāhaḥ kāmeṣvadhyavasānatā, sāpyanupaśāntā| kiṃ cāpi te ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayante| atha tarhi abhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum| tadyathāpi nāma puruṣo'gnyarthī jyotirgaveṣī jyotiṃ paryeṣamāṇaḥ sa ārdraṃ kāṣṭhamādāya ārdrāṃ cottarāraṇīmudake prakṣipya mathnīyāt, abhavyo'sāvagnimutpādayituṃ tejaḥ prāduṣkartum| evameva ya ime śramaṇabrāhmaṇāḥ kāmebhyo'navakṛṣṭakāyā anavakṛṣṭacittāśca viharanti, yāpyeṣāṃ kāmeṣu nandiḥ kāmeṣu rāgaḥ kāmeṣu chandaḥ kāmeṣu tṛṣṇā kāmeṣu pipāsā kāmeṣu mūrchā kāmeṣu paridāhaḥ kāmeṣvadhyavasānaṃ tadapyanupaśāntam| kiṃ cāpi te ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante| atha tarhi abhavyā evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum| iyaṃ bodhisattvasya prathamā upamā pratibhāti sma||



bhūyaścāsyaitadabhūt-ya ime śramaṇabrāhmaṇāḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṃ kāmeṣu nandīti sarvaṃ kartavyaṃ yāvajjyotiṃ paryeṣata iti| sa ārdraṃ kāṣṭhamādāya sthale sthāpayitvā ārdrāṃ cottarāraṇiṃ mathnīyāt, abhavyo'sāvagnimutpādayitum| evameva ye ime śramaṇabrāhmaṇā iti sarvaṃ pūrvavatkāryaṃ yāvadabhavyā uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum| iyaṃ dvitīyā upamā pratibhāti sma pūrvamaśrutā cāvijñātā ca||



punaraparaṃ ya ime śramaṇabrāhmaṇā bhavantaḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṃ kāmeṣu nandiḥ| iti sarvaṃ peyālam| tadapyeṣāmupaśāntam| kiṃ cāpi te ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante| atha khalu punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum| tadyathāpi nāma iha syātpuruṣo'gnyarthī jyotirgaveṣī jyotiḥ paryeṣamāṇaḥ, sa śuṣkaṃ kāṣṭhamādāya śuṣkāṃ cottarāraṇiṃ sthale pratiṣṭhāpya mathnīyāt, sa bhavyo'gnimabhinirvartayituṃ tejaḥ prāduṣkartum| evameva ya ime bhavantaḥ śramaṇabrāhmaṇā iti sarvaṃ yāvadvedanāṃ vedayanta iti| atha ca punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum| iyaṃ tṛtīyā upamā pratibhāti sma aśrutapūrvā ca avijñātapūrvā ca||



atha khalu bhikṣavo bodhisattvasyaitadabhūt-ahaṃ khalvetarhi kāmebhyo vyapakṛṣṭakāyo viharāmi vyapakṛṣṭacittaśca| yāpi me kāmeṣu nandīti sarvaṃ yāvattadapi me upaśāntam| kiṃ cāpi ahamātmopakramikāṃ śarīropatāpikāṃ duḥkhāmiti peyālaṃ yāvadvedanāṃ vedmi| atha khalvahaṃ bhavya evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum||



iti hi bhikṣavo bodhisattvo yathābhipretaṃ gayāyāṃ vihṛtya gayāśīrṣe parvate jaṅgāvihāramanucaṃkramyamāṇo yenorubilvā senāpatigrāmakastadanusṛtastadanuprāpto'bhūt| tatrādrākṣīnnadīṃ nairañjanāmacchodakāṃ sūpatīrthāṃ prāsādikaiśca drumagulmairalaṃkṛtāṃ samantataśca gocaragrāmām| tatra khalvapi bodhisattvasya mano'tīva prasannamabhūt-samo batāyaṃ bhūmipradeśo ramaṇīyaḥ pratisaṃlayanānurūpaḥ| paryāptamidaṃ prahāṇārthikakulaputrasya| ahaṃ ca prahāṇārthī| yannvahamihaiva tiṣṭheyam||



iti hi bhikṣavo bodhisattvasyaitadabhut-pañcakaṣāyakāle'hamiha jambudvīpe'vatīrṇo hīnādhimuktikeṣu sattveṣvākīrṇatīrthyavargeṣu nānādṛṣṭipraskanneṣu kāyapiṇḍagrāhābhiniviṣṭeṣu nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante, prajñāpayanti ca saṃmūḍhāḥ| tadyathā- mantravicārakairhastapralehakairnayācanakairanāmantraṇakairanekamūlikairamatsyamāṃsakairavārṣikaiḥ surātuṣodakarvajanairekatripañcasaptakulabhikṣāgrahaṇairmūlaphalaśaivālakakuśapatragomayagomūtrapāyasadadhisarpiḥ phāṇitāmapiṣṭakamabhakṣaṇapānaiḥ sārasikāpotakasaṃdaṃśikotsṛṣṭasaṃprakṣālakaiḥ| grāmyāraṇyābhiśca vṛttibhiḥ| govratamṛgaśvavarāhavānarahastivrataiśca sthānamaunavīrāsanaiśca ekālāpakairyāvatsaptālāpakaiḥ| ekabhaktā ekāhorātracāturthyapañcaṣaṭkālāntarāśca pakṣakṣapaṇamāsakṣapaṇacāndrāyaṇaiśca gṛdhrolūkapakṣadhāraṇaiśca phalamuñjāsanavalkaladarbhabalbajoṣṭrakambalājakambalakeśakambalacarmaniveśanaiśca ārdrapaṭāstopakajālaśayanaiśca bhasmaśarkarāpāṣāṇaphalakakaṇṭakatṛṇamusalaśayanāvākchirotkuṭukasthaṇḍilaśayanaiśca ekavāsadvitricatuṣpañcaṣaṭsaptabahuvāsobhirnagnabhāvaiśca sthānāsthānavidhibhiśca dīrghakeśanakhaśmaśrujaṭāmakuṭadhāraṇaiśca ekakolatilataṇḍulāhāraiśca bhasmamasinirmālyoddhṛtatamorajapāṃśupaṅkaparimrakṣaṇaiśca lomamuñjakeśanakhacīvarapañjarakaraṅkadhāraṇaiśca uṣṇodakataṇḍulodakaparisrāvitakāmbalikasthālīpānīyapānaiśca aṅgāradhātukaṣāyatridaṇḍamuṇḍikakuṇḍikakapālakhaṭvāṅgadhāraṇaiśca śuddhiṃ pratyavagacchanti saṃmūḍhāḥ| dhūmapānāgnipānādityanirīkṣaṇapañcatapaikapādordhvabāhusthānaikacaraṇaiśca tapaḥ saṃcinvanti| tuṣādyaṅgāradāhanikumbhasādhanapakvaśilāpacanāgnijalapraveśanamarutīrthagamanamaraṇaiśceṣṭāṃ gatiṃ mṛgayante| oṃkāravaṣaṭkārasvadhākārasvāhākārāśīrvacanastuticayanāvāhanajapyamantrādhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti| śuddhaṃ cātmānaṃ manyamānā imānāśrayante| tadyathā-brahmendrarudraviṣṇudevīkumāramātṛkātyāyanīcandrādityavaiśravaṇavaruṇavāsavāśvinaunāgayakṣa-gandharvāsuragaruḍakinnaramahoragarākṣasapretabhūtakumbhāṇḍapārṣadagaṇapatipiśācāṃśca devarṣirājarṣibrahmarṣīśca namasyanti, teṣu ca sārasaṃjñino bhavanti| pṛthivyaptejovāyvākāśaṃ cāśrayante| girīnadīnadyutsasarohradataḍāgasāgarasaraḥpalvalapuṣkariṇīkūpavṛkṣagulmalatātṛṇasthāṇugoṣṭhaśmaśāna-catvaraśṛṅgāṭakāntarāpaṇamukhāni cāśrayante| gṛhastambhopalamusalāsidhanuparaśuśaraśaktitriśūlāṃśca namasyanti| dadhighṛtasarṣapayavapratisarādūrvāmaṇikanakarajatādibhiśca maṅgalaṃ pratyavagacchanti| evaṃvidhāni ime tīrthyāḥ kurvante, āśrayante ca saṃsārabhayabhītāḥ||



iha ca kecitparatra manyante svargāpavargāvasmākametebhyo nirvartsyeta iti mithyāmārgaprayātā aśaraṇe śaraṇasaṃjñino'maṅgalye maṅgalasaṃjñino'śuddhyā śuddhiṃ manyatoyannvahaṃ tādṛśaṃ vratatapoviśeṣamālabheyaṃ yathā sarvaparapravādinaśca nigṛhītāḥ syuḥ, karmakriyāpraṇaṣṭānāṃ ca sattvānāṃ karmakriyāvipraṇāśamādarśayeyam| dhyānagocarāṇāṃ ca rūpāvacarāṇāṃ ca devānāṃ dhyānaviśeṣopadarśanādāvarjanaṃ kuryāmiti||



iti hi bhikṣavo bodhisattva evaṃ cintayitvā ṣaḍvarṣikaṃ mahāghoraṃ vratatapaḥsuduṣkarātsuduṣkarāṃ duṣkaracaryāmālabhate sma| kena kāraṇenocyate duṣkaracaryeti? duṣkarakārikaiṣā, tenocyate duṣkaracaryeti| na sa kaścitsattvaḥ sattvanikāye saṃvidyate manuṣyo vā amanuṣyo vā, yaḥ samarthastathārūpaṃ duṣkaraṃ caritum, anyatra caramabhavikādbodhisattvāt, ya āsphānakadhyānaṃ samāpadyate sma| kena kāraṇenocyate āsphānakamiti? sa caturthadhyānamādita eva samāpadyamāna āśvāsapraśvāsānuparodhayati saṃnirodhayati| akalpaṃ tad dhyānamavikalpamaniñjanamapanītamaspandanaṃ sarvatrānugataṃ ca sarvatra cāniśritam| na ca tad dhyānaṃ jātu kenacitsamāpannaṃ pūrvaṃ śaiṣyeṇa vā aśaiṣyeṇa vā pratyekabuddhena vā caryāpratipannena vā bodhisattvena| ataścāsphānakaṃ nāmocyate | ākāśamaspharaṇamakaraṇamavikaraṇaṃ tacca sarvaṃ spharatīti hyākāśasamaṃ tad dhyānam| tenocyate āsphānakamiti||



atha khalu bhikṣavo bodhisattvo lokasyāścaryasaṃdarśanārthaṃ tīrthikānāṃ ca darpanirghātanārthaṃ parapravādināṃ ca nigrahārthaṃ devānāṃ cāvarjanārthamucchedaśāśvatavādināṃ ca sattvānāṃ krarmakriyāpraṇaṣṭānāṃ karmakriyāvatāraṇārthaṃ puṇyaphalodbhāvanārthaṃ jñānaphalasaṃdarśanārthaṃ dhyānāṅgavibhajanārtha kāyabalasthāmasaṃdarśanārthaṃ cittaśauryasaṃjananārthaṃ ca asaṃskṛtāyāṃ pṛthivyāṃ paryaṅkamābhujya niṣīdati sma| niṣadya ca svakāyaṃ cetasā nigṛhṇīte sma, niṣpīḍayati sma||



tato me bhikṣavo haimantikāsvaṣṭakarātriṣu tathā kāyaṃ nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma| lalāṭādapi svedāḥ praśravanti sma| bhūmau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ| tadyathāpi nāma balavān puruṣo durbalataraṃ puruṣaṃ grīvāyāṃ gṛhītvā niṣpīḍayet, evameva bhikṣava imaṃ kāyaṃ cetasā nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma| lalāṭādapi svedāḥ praśravanti sma| bhūbhau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ||



tasya me bhikṣava etadabhūt-yannvahamāsphānakaṃ dhyānaṃ dhyāyeyam| tato me bhikṣava āsphānakaṃ dhyānaṃ dhyāyato mukhato nāsikātaścāśvāsapraśvāsā upaniruddhāvabhūtām| karṇachidrābhyāmuccaśabdā mahāśabdā niścaranti sma| tadyathāpi nāma karmāragagayā mathyamānāyāmuccaśabdo mahāśabdo niścarati, evameva me bhikṣavo mukhanāsikābhyāmāśvāsapraśvāsāvuparuddhāvabhūtāṃ śrotachidrābhyāmuccaśabdo mahāśabdo niścarati sma||



tasya me bhikṣava etadabhūt-yannvahaṃ bhūya āsphānakaṃ dhyānaṃ dhyāyeyamiti| tato me bhikṣavo mukhanāsikāśrotrāṇyuparuddhāni cābhūvan| teṣūparuddheṣu vāyururdhvaṃ śiraḥkapālamupanihanti sma| tadyathāpi nāma bhikṣavaḥ puruṣaḥ kuṇḍayā śaktyā śiraḥkapālamupahanyād, evameva me bhikṣavo mukhanāsikāśrotreṣūparuddheṣu āśvāsapraśvāsā urdhvaṃ śiraḥkapālamupanighnanti sma||



tāṃ cāvasthāṃ dṛṣṭvā bodhisattvasya tatra keciddevā evamāhu-kaṣṭaṃ bhoḥ kālagato batāyaṃ siddhārthaḥ kumāraḥ| apare evamāhuḥ-nāyaṃ kālagataḥ| api tudhyānavihāra eṣo'rhatāmevaṃvidha iti| tasyāṃ ca velāyamimāṃ gāthāmabhāṣanta—



mā khalvayaṃ śākyanarendragarbho

hyapūrṇasaṃkalpa ihaiva raṇye|

kṛtvā trilokaṃ dukhitaṃ hyanāthaṃ

kālaṃ kariṣyatyakṛtārtha eva||1||



hā sattvasārā sadṛḍhapratijñā

saddharmayajñena nimantritābhūt|

vayaṃ purā te tuṣiteṣu nāthā

kva sā pratijñā tava śuddhasattva||2||



atha te devaputrāstrāyatriṃśeṣu deveṣu gatvā māyādevyā evamarthaṃ śrāvayanti-kālagataḥ kumāraḥ| atha māyādevī apsarāgaṇaparivṛtā ardharātrasamaye nairañjanāyāstīre yena bodhisattvastenopasaṃkrāntā| sā paśyati sma bodhisattvaṃ śuṣkagātram| kālagatamiva dṛṣṭvā bāṣpagadgadakaṇṭhā roditumārabdhā| tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata—



yadā jāto'si me putra vane lumbinisāhvaye|

siṃhavaccāgṛhītastvaṃ prakrāntaḥ sapta padā svayam||3||



diśāṃ cālokya cature vācā te pravyāhṛtā śubhā|

iyaṃ me paścimā jātiḥ sā te na paripūritā||4||



asitenābhinirdiṣṭo buddho loke bhaviṣyasi|

kṣuṇṇaṃ vyākaraṇaṃ tasya na dṛṣṭā tena nityatā||5||



cakravartiśriyaṃ putra napi bhuktā manoramā|

na ca bodhimanuprāpto yāto'si nidhanaṃ vane||6||



putrārthe kaṃ prapadyāmi kaṃ va krandāmi duḥkhitā|

ko me dadyekaputrasya kiṃcitprāṇasya jīvitam||7||



bodhisattva āha—



kaiṣā ati tvāṃ karuṇaṃ rudāsi

prakīrṇakeśā vinivṛttaśobhā|

putraṃ hyatīvā paridevayantī

viceṣṭamānā dharaṇītalasthā||8||



māyādevī āha—



mayā tu daśamāsāṃ vai kukṣau vajra ivā dhṛtaḥ|

sā te'haṃ putrakā mātā vilapāmi suduḥkhitā||9||



atha bodhisattva āśvāsayannuvāca-na bhetavyaṃ putralālase, śramaṃ te saphalaṃ kariṣyasi| amoghaṃ buddhaparityāgam| asitanirdeśaṃ ca vyaktaṃ kariṣyāmi| dīpaṃkarasya vyākaraṇaṃ vyaktīkariṣyāmi ca|



api śatadhā vasudhā vikīryeta

meruḥ plave cāmbhasi ratnaśṛṅgaḥ|

candrārkatārāgaṇa bhū pateta

pṛthajano naiva ahaṃ mriyeyam|

yasmānna śoko tvayi atra kāryo

na vai cirād drakṣyasi buddhabodhim||10||



sahaśravaṇādeva devī māyā saṃpraharṣitaromakūpajātā bodhisattvaṃ māndāravapuṣpairabhyavakirya tripradakṣiṇīkṛtvā divyatūryaiḥ saṃpravādyamānairyena svabhavanaṃ tenopajagāma||



tasya me bhikṣava etadabhūt-santyeke śramaṇabrāhmaṇā ye alpāhāratayā śuddhiṃ manyante| yannvahamalpāhāratayā pratipadyeyamiti| abhijānāmyahaṃ bhikṣava ekamevādvitīyaṃ kolamāhāramāhartum| syātkhalu punarbhikṣavo yuṣmākaṃ eṣā buddhiḥ-mahattaraṃ tatra kāle kolamāsīditi| na khalvevaṃ draṣṭavyam| atha khalviyadeva tatra kāle kolamabhūt| tasya me bhikṣava ekameva kolamāhāramāharato'dvitīyaṃ kāyo'tyarthaṃ karśito'bhūddurbalaḥ| tadyathāpi nāma bhikṣava āsītakīparvāṇi vā kālāparvāṇi vā, evameva me'ṅgapratyaṅgānyabhūvan| tadyathāpi nāma karkaṭapārśukā, evameva me pārśukā abhūvan| tadyathāpi nāma vāhanakāraśālāyāṃ vā hastiśālāyāṃ vā jīrṇāyāmubhayato vivṛtāyāṃ gopānasyāntarikāśca virājante vyavabhāsante, evameva me pārśukā antaḥkāye ubhayato virājante sma vyavabhāsante sma| tadyathāpi nāma vartanyā veṇī unnatāvanatā bhavati samaviṣamā, evaṃ me pṛṣṭhīkaṇṭako'bhūdunnatāvanataḥ samaviṣamaḥ| tadyathā tiktakālābustaruṇo lūna āmlāno bhavati saṃmlānaḥ samutpuṭakajātaḥ evameva śira āmlānamabhūtsaṃmlānaṃ samutpuṭakajātam| tadyathāpi nāma grīṣmāṇāṃ paścime māse kūpatārakā dūragatā bhavanti, kṛcchreṇa saṃprakāśyante, evameva me'kṣitārakau duragatāvabhūtāṃ kṛcchreṇa saṃprakāśyete sma| tadyathāpi nāmājapadaṃ voṣṭrapadaṃ vā, evameva me kakṣākukṣivakṣādīnyabhūvan| tato yadāhaṃ bhikṣavaḥ pāṇinā kukṣiṃ spṛśāmīti pṛṣṭhikaṇṭakamevāsprākṣam| uttiṣṭhāmīti cābhisaṃskurvaṃstathaivāvakubjaḥ prayāmeṇa prāpatam| tataḥ kṛcchreṇotthito'pi pāṃśukṛtāni gātrāṇi pāṇinā pramṛjato me pūtiromāṇi kāyācchīryante sma| yāpi me'bhūtpaurāṇī śubhavarṇatanuḥ sāpyantaradhādyathāpīdaṃ rūkṣapradhānaṃ prahitātmanaḥ| sāmantāśca me gocaragrāmavāsina evaṃ saṃjānante sma-kālako bata bhoḥ śramaṇo gautamaḥ| śyāmako bata bhoḥ śramaṇo gautamaḥ| madguracchavirbata bhoḥ śramaṇo gautamaḥ| yāpyasyābhūtpaurāṇī śubhavarṇā nibhā, sāpyantarhitā||



tasya me bhikṣava etadabhūt-yannvahaṃ bhūyasyā mātrayālpāhāratayā pratipadyeyamiti| abhijānāmyahaṃ bhikṣava ekameva taṇḍulamadvitīyamāhāramāhartum| syādbhikṣavo yuṣmākamevaṃ mahattaraṃ taṇḍulaṃ tasmin kāle'bhūditi| na khalvevaṃ draṣṭavyam| athaitāvāneva tasmin kāle taṇḍulo'bhūt| tasya me bhikṣava ekaṃ taṇḍulamāharataḥ kṣipraṃ kāyo'bhūditi pūrvavadyāvanmadguracchavirbata bhoḥ śramaṇo gautama iti| yāpyasya sābhūtpaurāṇī śubhavarṇatanuḥ sāpyantarhiteti||



tasya me bhikṣava etadabhūt-yannvahaṃ bhūyasyā mātrayālpāhāratāyai pratipadyeyamiti| abhijānāmyahaṃ bhikṣava ekameva tilamadvitīyamāhāramāhārayitum| peyālaṃ| yāvatsāpyasya śubhavarṇatanurantarhiteti||



tasya me bhikṣava etadabhut-santyeke śramaṇabrāhmaṇā ye'nāhāratayā śuddhiṃ manyante| yannvahaṃ sarveṇa sarvamanāhāratāyai pratipadyeyamiti| tato'haṃ bhikṣavo'nāhārasthito'bhūvan| tasya me bhikṣavo'nāhārasya kāyo'tīva śuṣko'bhūt kṛśo durbalaḥ, tadyathāpi nāma āsitakīparvāṇi vā kālāparvāṇi vā| tato dviguṇatriguṇacaturguṇapañcaguṇadaśaguṇaṃ me kṛśānyaṅgapratyaṅgānyabhūvan| tadyathā karkaṭakapārśukā vāhanaśālāyāṃ vā gopānasī (pārśve) dviparivartanā veṇīvatpṛṣṭhīkaṇṭakaḥ| tiktālābuvacchiraḥkapālam, kūpatārakā ivākṣitārake| so'haṃ bhikṣavaḥ sādhukamuttiṣṭhāmīti gātrāṇyabhisaṃskurvannavakubjaḥ prāpatam| kṛcchreṇāpi cotthitaḥ pāṃśukṛtāni me gātrāṇi pramṛjataḥ pūtimūlāni romāṇyaśīryanta| yāpi me sābhūcchubhavarṇatanunibhā, sāpyantaradhāt| tadyathāpi tadrūkṣapradhānaprahitātmakatvāt| sāmantāśca me gocaragrāmavāsino janā evaṃ saṃjānante sma-kālako bata bhoḥ śramaṇo gautamaḥ| śyāmako bata bhoḥ śramaṇo gautamaḥ| madguracchavirbata bhoḥ śramaṇo gautamaḥ| yāpyasya sābhūtpaurāṇī śubhavarṇanibhā sāpyantarhiteti||



rājāpi tadā śuddhodanaḥ pratipratidivasaṃ bodhisattvasyāntike dūtaṃ preṣayati sma||



iti hi bhikṣavo bodhisattvo lokasyādbhutakriyāsaṃdarśanārthaṃ pūrvavadyāvatkarmakriyāpraṇaṣṭānāṃ sattvānāṃ karmakriyāvatāraṇārthaṃ puṇyasaṃcayānāṃ codbhāvanārthaṃ mahājñānasya ca guṇasaṃdarśanārthaṃ dhyānāṅgānāṃ ca vibhajanārthamekatilakolataṇḍulena ṣaḍvarṣāṇi duṣkaracaryāmanuvartayantamupadarśayati sma| adīnamānasaḥ ṣaḍvarṣā bodhisattvo yathā niṣaṇṇa evāsthāt paryaṅkena| na ca īryāpathāccyavate sma| nātapācchāyāmagamanna chāyāyā ātapam| na ca vātātapavṛṣṭiparitrāṇamakaronna ca daṃśamaśakasarīsṛpānapanayati sma| na coccārapraśrāvaśleṣmasiṃhāṇakānutsṛjati sma| na ca samiñjanaprasāraṇamakarot| na ca pārśvodarapṛṣṭhasthānenāsthāt| ye'pi ca te mahāmeghā durdinavarṣāśaniśaradgrīṣmahaimantikāḥ, te'pi bodhisattvasya kāye nipatanti sma| na cāntato bodhisattvaḥ pāṇināpi pracchādanamakarot| na cendriyāṇi pithayati sma| na cendriyārthān gṛhṇite sma| ye ca tatrāgaman grāmakumārakā vā grāmakumārikā vā gopālakā vā paśupālakā vā tṛṇahārikā vā kāṣṭhahārikā vā gomayahārikā vā, te bodhisattvaṃ pāṃśupiśācamiti manyante sma| tena ca krīḍanti sma| pāṃśubhiścainaṃ mrakṣayanti sma||



tatra bodhisattvastaiḥ ṣaḍbhirvarṣaistāvallūhanyūnadurbalakāyaḥ saṃvṛtto'bhūt, yadasya karṇaśrotābhyāṃ tṛṇatūlakaṃ prakṣipya nāsāśrotābhyāṃ niṣkāsyate sma| nāsāśrotābhyāṃ prakṣipya karṇaśrotābhyāṃ niṣkāsyate sma| karṇaśrotābhyāṃ prakṣipya mukhadvāreṇa niṣkāsyate sma| mukhadvāreṇa prakṣipya karṇanāsikāśrotābhyo niṣkāsyate sma| nāsāyāṃ prakṣipya karṇanāsikāmukhadvāreṇa niṣkāsyate sma||



ye ca te devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā bodhisattvasya guṇeṣu pratyakṣāḥ, te rātriṃdivaṃ samadhiṣṭhā bodhisattvasya pūjāṃ kurvanti sma| praṇidhānāni ca kurvanti sma||



tatra bodhisattvena tai ṣaḍbhirvarṣairduṣkaracaryāṃ saṃdarśayatā paripūrṇāni dvādaśanayutāni devamanuṣyāṇāṃ tribhiryānaiḥ paripācitānyabhūvan||



tatredamucyate—



tasya ca guṇānvitasya purādviniṣkramya bodhisattvasya|

cintā upāyayuktā sattvārthahitāya utpannā||11||



pañcasu kaṣāyakāle hīne'dharmādhimuktike loke|

jāto'smi jambudvipe dharmakriyauddhure loke||12||



ākīrṇa tīrthikagaṇaiḥ kautūhalamaṅgalairime yuktā|

kāyopakramakaraṇairmanyante bāliśāḥ śuddhim||13||



agnipraveśamaruprapātapāṃśubhasmādimakṣitā nagnāḥ|

kāyaparitāpanārthaṃ pañcātapayogamanuyuktāḥ||14||



mantrāvicārakaraṇā keciddhastāvalehakā abudhāḥ|

na ca kumbhamukhakaroṭānna dhārakuśalāntarācca gṛhṇanti||15||



na ca yatra svānubhavatī na cāhitaṃ tena tiṣṭhavākyasya|

kulabhikṣa eka gṛhyā śuddhaṃ manyantihātmānam||16||



varjenti sarpitailaṃ phāṇitadadhidugdhamatsyamāṃsāni|

śyāmākaśākabhakṣā mṛṇālagarḍulakaṇābhakṣāḥ||17||



mūlaphalapatrabhakṣāḥ kuśacīvaracarmakambaladharāśca|

apare bhramanti nagnāḥ satyamidaṃ mohamanyaditi mūḍhāḥ||18||



dhārenti ūrdhvahastā urdhvaṃkeśā jaṭāśca dhārenti|

mārgānatipranaṣṭā amārgasaṃsthāḥ sugatigamanakāmāḥ||19||



tṛṇamusalabhasmaśayanāḥ kaṇṭakaśayanāśca utkuṭadhyāyi|

sthita kecidekapāde ūrdhvamukhāścandrasūrya paśyantaḥ||20||



utsāṃ sarasataḍāgāṃ sāgarasaritaśca candrasūryau ca|

vṛkṣagiriśailaśikharāṃ kumbhaṃ dharaṇīṃ namasyante||21||



vividhaiśca kāraṇaiste kāyaṃ pariśodhayanti saṃmūḍhāḥ|

mithyādṛṣṭiparītāḥ kṣipraṃ prapatantyapāyeṣu||22||



yannūnamahaṃ vratatapa duṣkaracaryāṃ samārabhe ghorām|

yaṃ duṣkaraṃ na śakyaṃ carituṃ devairmanuṣyairvā||23||



āsphānakaṃ ca dhyānaṃ dhyāyeyaṃ vajrakalpadṛḍhasthānam|

yaṃ dhyānaṃ na samarthāḥ pratyekajināpi darśayitum||24||



santīha devamanujāḥ tīrthika lūhavratena hṛṣyante|

teṣa paripākaheto duṣkaravratatapa rabheya sūtīvram||25||



paryaṅkamābhujitvā upaviṣṭo'bhūtsthale asaṃstīrṇe|

kolatilataṇḍulenā āhāravidhiṃ vidarśayati||26||



āśvāsaviprahīnaḥ praśvāsavarjitu na ceñjate bālavān|

ṣaḍvarṣāṇi pravaraṃ dhyāyatyāsphānakaṃ dhyānam||27||



kalpaṃ no na vikalpaṃ na ceñjanaṃ nāpimanyena pracāram|

ākāśadhātuspharaṇaṃ dhyāyatyāsphānakaṃ dhyānam||28||



na ca ātapātu chāyāṃ chāyāyā nātapaṃ gataścāsau|

meruriva niṣprakampyo dhyāyatyāsphānakaṃ dhyānam||29||



na ca vātavṛṣṭichadanaṃ na daṃśamaśakāsarīsṛpātrāṇam|

avikopitayā caryā dhyāyatyāsphānakaṃ dhyānam||30||



na ca kevalamātmārthaṃ dhyāyatyāsphānakaṃ dhyānam|

anyatra karuṇacitto bhāvī lokasya vipulārtham||31||



ye grāmadārakāśca gopālāḥ kāṣṭhahāratṛṇahārāḥ|

pāṃśupiśācakamiti taṃ manyante pāṃśunā ca mrakṣanti||32||



aśucīnā ca kirante vividhāste kāraṇāśca kārenti|

na ca iñjate bhramati vā dhyāyatyāsphānakaṃ dhyānam||33||



na ca namati no vinamate na kāyaparirakṣaṇā spṛśati|

kiṃcinnoccāraprasravaṃ śabdeṣu na saṃtrasī na paraprekṣī||34||



saṃśuṣkamāṃsarudhiraṃ carmasnāyvasthikāśca avaśiṣṭā|

udarācca pṛṣṭhivaṃśo vidṛśyate vartitā yathā veṇī||35||



ye te kṛtādhikārā devāḥ suranāgayakṣagandharvāḥ|

pratyakṣaguṇadharasyā karonti pūjāṃ divārātrau||36||



praṇidhiṃ ca kurvate te vayamapi tādṛśa bhavāmahe kṣipram|

yatha eṣa gaganacitto dhyāyatyāsphānakaṃ dhyānam||37||



na ca kevalamātmārthaṃ na dhyānasvādanānna sukhabuddhyā|

anyatra karuṇabuddhyā kariṣyatyarthaṃ vipula loke||38||



nihatāḥ parapravādā dhyāmīkṛta tīrthikā mativihīnāḥ|

karmakriyā ca darśita yā proktā kāśyape vācā||39||



krakucchandakasya bodhi bodhiriha sudurlabhā bahubhi kalpaiḥ|

janatāyā ityarthaṃ dhyāyatyāsphānakaṃ dhyānam||40||



dvādaśanayutā pūrṇā vinīta marumānuṣāstribhiryānaiḥ|

etadadhikṛtya sumati dhyāyatyāsphānakaṃ dhyānam||41||



|| iti śrīlalitavistare duṣkaracaryāparivarto nāma saptadaśamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project