Digital Sanskrit Buddhist Canon

16 bimbisāropasaṃkramaṇaparivartaḥ ṣoḍaśaḥ

Technical Details
16 bimbisāropasaṃkramaṇaparivartaḥ ṣoḍaśaḥ|



evaṃ khalu bhikṣavaśchandako bodhisattvādhisthānena rājñaḥ śuddhodanasya gopāyāḥ śākyakanyāyāśca sarvasya cāntaḥpurasya sarvasya ca śākyagaṇasya śokavinodakathāmakārṣīt||



iti hi bhikṣavo bodhisattvo lubdhakarūpāya devaputrāya kāśikāni vastrāṇi dattvā tasya sakāśātkāṣāyāni vastrāṇi gṛhītvā svayameva pravajyāṃ lokānuvartanāmupādāya sattvānukampāyai sattvaparipācanārtham||



atha bodhisattvo yenaiva śākyā brāhmaṇyā āśramastenopasaṃkrāmat| sā bodhisattvaṃ vāsena bhaktena copanimantrayate sma| tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṃ gacchati sma| tayāpi bodhisattvo vāsena bhaktena copanimantrito'bhūt||



tato raivatasya brahmarṣerāśramamagamat| asāvapi bodhisattvaṃ tathaivopanimantrayate sma| tathaiva rājako'pi datṛmadaṇḍikaputro bodhisattvamupanimantrayate sma||



iti hi bhikṣavo bodhisattvo'nupūrveṇa vaiśālīṃ mahānagarīmanuprāpto'bhut||



tena khalu punaḥ samayenārāḍaḥ kālāpo vaiśālīmupanisṛtya prativasati sma mahatā śrāvakasaṃghena sārdhaṃ tribhiḥ śiṣyaśataiḥ| sa śiṣyebhya ākiṃcanyāyatanasahavratāyai dharmaṃ deśayati sma| sa bodhisattvaṃ dūrata evāgacchantaṃ dṛṣṭvā āścaryaprāptaḥ śiṣyānāmantrayate sma-paśyata paśyata bho rūpamasyeti| te'bruvan-evaṃ hyetatpaśyāmaḥ| enamativismayanīyam||



tato'haṃ bhikṣavo yenārāḍaḥ kālāpastenopasaṃkramyārāḍa kālāpametadavocat-careyamahaṃ bho ārāḍe kālāpe brahmacaryam| so'vocat-cara bho gautama tathārūpeṇa dharmākhyāne yasmin śrāddhaḥ kulaputro'lpakṛcchreṇājñāmārādhayati||



tasya me bhikṣava etadabhūt-asti me chando'sti vīryamasti smṛtirasti samādhirasti prajñā, yannvahameko'pramatta ātāpī vyapakṛṣṭo vihareyaṃ tasyaiva dharmasya prāptaye sākṣātkriyāyai||



atha khalvahaṃ bhikṣavo eko'pramatta ātāpī vyapakṛṣṭo viharannalpakṛcchreṇaivaṃ taṃ dharmamadhyavagacchan sākṣādakārṣam||



atha khalvahaṃ bhikṣavo yenārāḍaḥ kālāpastenopasaṃkramyaitadavocat-etāvadbho tvayā ārāḍa dharmo'dhigataḥ sākṣātkṛtaḥ? so'vocat-evametadbho gautama| tamahamavocat-mayāpi bho eṣa dharmaḥ sākṣātkṛto'dhigataḥ| so'vocat-tena hi bho gautama yadahaṃ dharma jānāmi, bhavānapi taṃ jānāti, yaṃ bhavān jānāti, ahamapi taṃ jānāmi| tena hyāvāmubhāvapīmaṃ śiṣyagaṇaṃ pariharāvaḥ||



iti hi bhikṣava ārāḍaḥ kālāpaḥ paramayā pūjayā māṃ pūjayati sma| antevāsiṣu ca māṃ samānārthatayā sthāpayati sma||



tasya me bhikṣava etadabhūt-ayaṃ khalvārāḍasya dharmo na nairyāṇiko na niryāti, tatkatarasya samyagduḥkhakṣayāya? yannvahamata uttari paryeṣamāṇaścareyam||



atha khalvahaṃ bhikṣavo yathābhirāmaṃ vaiśālyāṃ vihṛtya magadheṣu ca prakrānto'bhūt| so'haṃ magadheṣu caryāṃ caran yena māgadhakānāṃ rājagṛhaṃ nagaraṃ tadanusṛto yena ca pāṇḍavaḥ parvatarājastenopasaṃkrānto'bhūvam| tatrāhaṃ pāṇḍave parvatarājapārśve vyāhārṣamekākyadvitīyo'sahāyo'nekairdevakoṭinayutaśatasahasraiḥ saṃrakṣitaḥ||



tato'haṃ kalyameva saṃnivāsya pātracīvaramādāya tapodadvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya prāvikṣat prāsādikenābhikrāntena pratikrāntena vyavalokitena saṃmiñjitena prasāritena prāsādikena saṃghāṭīpaṭapātracīvaradhāraṇenāvikṣiptairindriyairabahirgatena mānasena nirmitavattailapātradharavadyugamātraṃ paśyan| tatra māṃ rājagṛhakā manuṣyā dṛṣṭvā vismitā abhūvan-kiṃ svidayaṃ brahmā bhaviṣyati śakro devānāmindra āhosvidvaiśravaṇo āhosvitkiṃcidgiridaivatam||



tatredamucyate—



atha vimaladharo hyanantatejo

svayamiha pravrajiyāna bodhisattvaḥ|

śāntamanu dānta īryavanto

viharati pāṇḍavaśailarājapārśve||1||



rajani vigatu jñātva bodhisattvaḥ

paramasudarśaniyaṃ nivāsayitvā|

pātra pratigṛhīya nīcamāno

praviśati rājagṛhaṃ sapiṇḍapātram||2||



kanakamiva sudhātujātarūpaṃ

kavacitu lakṣaṇatriṃśatā dvibhiśca|

naragaṇa tatha nāri prekṣamāṇo

na ca bhavate kvaci tṛpti darśanena||3||



vīthi racita ratnavastradhāryai

avaśiriyā janu yāti pṛṣṭhato'sya|

ko nu ayu adṛṣṭapūrvasattvo

yasya prabhāya puraṃ vibhāti sarvam||4||



upari sthihiya nāriṇāṃ sahasrā

tathariva dvāri tathaiva vātayāne|

rathya bharita gehi śūnya kṛtvā

naravaru prekṣiṣu te ananyakarmāḥ||5||



na ca bhuyu krayavikrayaṃ karontī

na ca puna sauṇḍa pibanti madyapānam|

na ca gṛhi na ca vīthiye ramante

puruṣavarasya nirīkṣamāṇa rūpam||6||



puruṣa tvaritu gacchi rājagehaṃ

avaciṣu rāja sa bimbisāra tuṣṭo|

deva parama tubhya labdha lābhā

svayamiha brahma pure carāti piṇḍam||7||



keci avaci śakra devarājo

apari bhaṇanti suyāma devaputraḥ|

tatha api saṃtuṣitaṃ va nirmitaśca

apari bhaṇanti sunirmiteṣu devaḥ||8||



keci puna bhaṇanti candrasūryau

tathapi ca rāhu baliśca vemacitrī|

keci puna bhaṇanti vācamevaṃ

ayu so pāṇḍavaśailarājavāsī||9||



vacanamimu śruṇitva pārthivo'sau

paramaudagramanā sthito gavākṣe|

prekṣati varasattva bodhisattvaṃ

jvalatu śirīya sudhātukāñcanaṃ vā||10||



piṇḍa dadiya rāja bimbisāraḥ

puruṣamavocannirīkṣa kva prayātī|

dṛṣṭva girivaraṃ sa gacchamāno

avaciṣu deva gataḥ sa śailapārśvam||11||



rajani vigatu jñātva bimbisāro

mahata janaiḥ parivārito narendraḥ|

upagami pāṇḍavaśailarājamūle

śiriya jvalantu tamadṛśāti śailam||12||



dharaṇi vrajitu yāni oruhitvā

paramasugaurava prekṣi bodhisattvam|

meruriva yathā hyakampamāno

nyasiya tṛṇāni niṣaṇṇa sostikena||13||



śirasi caraṇi vandayitva rājā

vividhakathāṃ samudāharitva vocat|

dadami tava upārdhu sarvarājyād

rama iha kāmaguṇairahaṃ ca piṇḍam||14||



prabhaṇati giri bodhisattva ślakṣṇaṃ

dharaṇipate ciramāyu pālayasva|

ahamapi pravijahya rājyamiṣṭaṃ

pravrajito nirapekṣi śāntihetoḥ||15||



daharu taruṇayauvanairupetaḥ

śubhatanuvarṇanibho'si vegaprāptaḥ|

vipula dhana pratīccha nārisaṃghaṃ

iha mama rājyi vasāhi bhuṅkṣva kāmāṃ||16||



paramapramudito'smi daśanātte

avaciṣu sa māgadharāja bodhisattvam|

bhavahi mama sahāyu sarvarājyaṃ

ahu tava dāsyi prabhūta bhuṅkṣva kāmāṃ||17||



mā ca puna vane vasāhi śūnye

ma bhuyu tṛṇeṣu vasāhi bhūmivāsam|

paramasukumāru tubhya kāyo

iha mama rājyi vasāhi bhuṅkṣva kāmāṃ||18||



prabhaṇati giri bodhisattva ślakṣṇaṃ

akuṭila premaṇiyā hitānukampī|

svasti dharaṇipāla te'stu nityaṃ

na ca ahu kāmaguṇebhirarthiko'smi||19||



kāma viṣasamā anantadoṣā

narakaprapātana pretatiryagyonau|

vidubhi vigarhita cāpyanārya kāmā

jahita mayā yathā pakvakheṭapiṇḍam||20||



kāma drumaphalā yathā patantī

yathamiva abhrabalāhakā vrajanti|

adhruva capalagāmi mārutaṃ vā

vikiraṇa sarvaśubhasya vañcanīyā||21||



kāma alabhamāna dahyayante

tatha api labdha na tṛpti vindayantī|

yada puna avaśasya bhakṣayante

tada mahaduḥkha janenti ghora kāmāḥ||22||



kāma dharaṇipāla ye ca divyā

tatha api mānuṣa kāma ye praṇītā|

eku naru labheta sarvakāmāṃ

na ca so tṛpti labheta bhūyu eṣan||23||



ye tu dharaṇipāla śāntadāntā

ārya anāśrava dharmapūrṇasaṃjñā|

prajñaviduṣa tṛpta te sutṛptā

na ca puna kāmaguṇeṣu kāci tṛptiḥ||24||



kāma dharaṇipāla sevamānā

purima na vidyati koṭi saṃskṛtasya|

lavaṇajala yathā hi nārū pītvā

bhuyu tṛṣa vardhati kāma sevamāne||25||



api ca dharaṇipāla paśya kāyaṃ

adhruvamasāraku duḥkhayantrametat|

navabhi vraṇamukhaiḥ sadā sravantaṃ

na mama narādhipa kāmachandarāgaḥ||26||



ahamapi vipulāṃ vijahya kāmāṃ

tathapi ca istrisahasra darśanīyāṃ|

anabhiratu bhaveṣu nirgato'haṃ

paramaśivāṃ varabodhi prāptukāmaḥ||27||



rājā āha—



katama diśi kuto gato'si bhikṣo

kva ca tava janma kva te pitā kva mātā|

kṣatriya atha brāhmaṇo'tha rājā

parikatha bhikṣu yadī na bhārasaṃjñā||28||



bodhisattva āha—



śratu ti dharaṇipāla śākiyānāṃ

kapilapuraṃ paramaṃ suṛddhisphītam|

pitu mama śuddhodaneti nāmnā

tanu ahu pravrajito guṇābhilāṣī||29||



rājā āha—



sādhu tava sudṛṣṭadarśanaṃ te

yanu tava janma vayaṃ pi tasya śiṣyāḥ|

api ca mama kṣamasva āśayenā

yamapi nimantritu kāmavītarāgo||30||



yadi tvaya anuprāptu bhoti bodhiḥ

tada mama seti bhoti dharmasvāmim|

api ca mama purā sulabdha lābhā

mama vijite vasasīha yatsvayaṃbho||31||



punarapi caraṇāni vandayitvā

kṛtva pradakṣiṇu gauraveṇa rājā|

svakajanaparivārito narendraḥ

punarapi rājagṛhaṃ anupraviṣṭaḥ||32||



magadhapuri praveśi lokanātho

vihariya śāntamanā yathābhiprāyam|

arthu kariya devamānuṣāṇāṃ

upagami tīru nirañjanā narendraḥ||33||



|| iti śrīlalitavistare bimbisāropasaṃkramaṇaparivarto nāma ṣoḍaśamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project