Digital Sanskrit Buddhist Canon

14 svapnaparivartaścaturdaśaḥ

Technical Details
14 svapnaparivartaścaturdaśaḥ|



iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma-yadrājā śuddhodanaḥ suptaḥ svapnāntaragato'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam| abhiniṣkramya pravrajitaṃ cādrākṣīt kāṣāyavastraprāvṛtam| sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma-kaccit kumāro'ntaḥpure'sti ? so'vocat-asti deveti||



tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye'nupraviṣṭo'bhūt-abhiniṣkramiṣyati avaśyaṃ kumāro'yam| yaccemāni pūrvanimittāni saṃdṛśyante sma||



tasyaidabhavat-na khalvavyayaṃ kumāreṇa kadācidudyānabhūmimabhinirgantavyam| strīgaṇamadhye'bhirataḥ ihaiva ramyate, nābhiniṣkramiṣyatīti||



tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca| tatra yo graiṣmikaḥ sa ekāntaśītalaḥ| yo vārṣikaḥ sa sādhāraṇaḥ| yo haimantikaḥ sa svabhāvoṣṇaḥ| ekaikasya ca prāsādasya sopānāni pañca pañca puruṣaśatānyutkṣipanti sma, nikṣipanti sma| teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo'rdhayojane śrūyate sma-mā khalu kumāro'nabhijñāta evābhiniṣkramiṣyatīti| naimittikairvaipañcikaiśca vyākṛtamabhūt-maṅgaladvāreṇa kumāro'bhiniṣkramiṣyatīti| tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma| ekaikaṃ ca kapāṭaṃ pañca pañca puruṣaśatānyuddhāṭayanti sma, apaghāṭayanti sma| teṣāṃ cārdhayojanaṃ śabdo gacchati sma| pañca cāsya kāmaguṇān sadṛśānupasaṃharati sma| gītavāditanṛtyaiścainaṃ sadaiva yuvataya upatasthuḥ||



atha bhikṣavo bodhisattvaḥ sārathiṃ prāha-śīghraṃ sārathe rathaṃ yojaya| udyānabhūmiṃ gamiṣyāmīti| tataḥ sārathī rājānaṃ śuddhoddhanamupasaṃkramyaivamāha-deva kumāra udyānabhūmimabhiniryāsyatīti||



atha rājñaḥ śuddhodanasyaitadabhavat-na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ| subhūmidarśanāya| yannvahaṃ kumāramudyānabhūmimabhiniṣkrāmayeyam| tataḥ kumāraḥ strīgaṇaparivṛto ratiṃ vetsyate, nābhiniṣkramiṣyatīti||



tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti (subhūmidarśanāya)| tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni-mā kumāraḥ pratikūlaṃ paśyet| sarvamanāpāni copasaṃhartavyāni viṣayābhiramyāṇi||



tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūt udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam| yena ca mārgeṇa bodhisattvo'bhinirgacchati sma, sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito'bhūt| caturaṅgasainyavyūhitaḥ parivāraścodyukto'bhūt kumārasyāntaḥpuraṃ pratimaṇḍayitum| atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum, tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikairdevaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito'bhūt||



atha bodhisattvo jānanneva sārathimidamavocat—



kiṃ sārathe puruṣa durbala alpasthāmo

ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ|

śvetaṃśiro viraladanta kṛśāṅgarūpo

ālambya daṇḍa vrajate asukhaṃ skhalantaḥ||1||



sārathirāha—



eṣo hi deva puruṣo jarayābhibhūtaḥ

kṣīṇendriyaḥ sudukhito balavīryahīnaḥ|

bandhūjanena paribhūta anāthabhūtaḥ

kāryāsamartha apaviddhu vaneva dāru||2||



bodhisattva āha—



kuladharma eṣa ayamasya hitaṃ bhaṇāhi

athavāpi sarvajagato'sya iyaṃ hyavasthā|

śīghraṃ bhaṇāhi vacanaṃ yathabhūtametat

śrutvā tathārthamiha yoniśa cintayiṣye||3||



sārathirāha—



naitasya deva kuladharma na rāṣṭradharmaḥ

sarve jagasya jara yauvanu dharṣayāti|

tubhyaṃ pi mātṛpitṛbāndhavajñātisaṃgho

jarayā amukta na hi anya gatirjanasya||4||



bodhisattva āha—



dhiksārathe abudha bālajanasya buddhiḥ

yadyauvanena madamatta jarāṃ na paśyet|

āvartayāśu mi rathaṃ punarahaṃ pravekṣye

kiṃ mahya krīḍaratibhirjarayāśritasya||5||



atha bodhisattvaḥ pratinirvatya rathavaraṃ punarapi puraṃ prāviśat ||



iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnamatrāṇamapratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—



kiṃ sārathe puruṣa ruṣyavivarṇagātraḥ

sarvendriyebhi vikalo guru praśvasantaḥ|

sarvāṅgaśuṣka udarākula kṛcchraprāpto

mūtre purīṣi svaki tiṣṭhati kutsanīye||6||



sārathirāha—



eṣo hi deva puruṣo paramaṃ gilāno

vyādhībhayaṃ upagato maraṇāntaprāptaḥ|

ārogyatejarahito balaviprahīno

atrāṇadvīpaśaraṇo hyaparāyaṇaśca||7||



bodhisattva āha—



ārogyatā ca bhavate yatha svapnakrīḍā

vyādhībhayaṃ ca imamīdṛśu ghorarūpam|

ko nāma vijñapuruṣo ima dṛṣṭvavasthāṃ

krīḍāratiṃ ca janayecchubhasaṃjñatāṃ vā||8||



atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṃ punarapi puravaraṃ prāvikṣat||



iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato'nugacchadbhiḥ| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—



kiṃ sārathe puruṣa mañcapari gṛhīto

uddhūtakeśanakha pāṃśu śire kṣipanti|

paricārayitva viharantyurastāḍayanto

nānāvilāpavacanāni udīrayantaḥ||9||



sārathirāha—



eṣo hi deva puruṣo mṛtu jambudvīpe

nahi bhūyu mātṛpitṛ drakṣyati putradārāṃ|

apahāya bhogagṛha (mātṛpitṛ) mitrajñātisaṃghaṃ

paralokaprāptu na hi drakṣyati bhūyu jñātīṃ||10||



bodhisattva āha—



dhigyauvanena jarayā samabhidrutena

ārogya dhigvividhavyādhiparāhatena|

dhigjīvitena viduṣā nacirasthitena

dhikpaṇḍitasya puruṣasya ratiprasaṅgaiḥ||11||



yadi jara na bhaveyā naiva vyādhirna mṛtyuḥ

tathapi ca mahaduḥkhaṃ pañcaskandhaṃ dharanto|

kiṃ puna jaravyādhirmṛtyu nityānubaddhāḥ

sādhu pratinivartyā cintayiṣye pramokṣam||12||



atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puraṃ prāvikṣat||



iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito'bhūt| adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇamavikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena saṃpannaṃ prāsādikenābhikramapratikrameṇa saṃpannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—



kiṃ sārathe puruṣa śāntapraśāntacitto

notkṣiptacakṣu vrajate yugamātradarśī|

kāṣāyavastravasano supraśāntacārī

pātraṃ gṛhītva na ca uddhatu unnato vā||13||



sārathirāha—



eṣo hi deva puruṣo iti bhikṣunāmā

apahāya kāmaratayaḥ suvinītacārī|

pravajyaprāptu śamamātmana eṣamāṇo

saṃrāgadveṣavigato'nveti piṇḍacaryā||14||



bodhisattva āha—



sādhū subhāṣitamidaṃ mama rocate ca

pravrajya nāma vidubhiḥ satataṃ praśastā|

hitamātmanaśca parasattvahitaṃ ca yatra

sukhajīvitaṃ sumadhuraṃ amṛtaṃ phalaṃ ca||15||



atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puravaraṃ prāvikṣat||



iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma, parikhāḥ khānayati sma, dvārāṇi ca gāḍhāni kārayati sma| ārakṣān sthāpayati sma| śūrāṃścodayati sma| vāhanāni yojayati sma| varmāṇi grāhayati sma| caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham| ya enaṃ rātriṃdivaṃ rakṣanti sma-mā bodhisattvo'bhiniṣkramiṣyatīti| antaḥpure cājñāṃ dadāti sma-mā sma kadācitsaṃgītiṃ vicchetsyatha| sarvaratikrīḍāścopasaṃhartavyāḥ, strīmāyāścopadarśayata, nirbandhata kumāraṃ yathānuraktacitto na nirgacchetpravrajyāyai||



tatredamucyate—



dvāre sthāpita yuddhaśauṇḍapuruṣāḥ khaḍgāyudhāpāṇayo

hastīaśvarathāśca varmitanarā ārūḍha nāgāvalī|

parikhā khoṭakatoraṇāśca mahatā prākāra ucchrāpitā

dvārā baddha sugāḍhabandhanakṛtāḥ krośasvarāmuñcanāḥ||16||



sarve śākyagaṇā viṣaṇṇamanaso rakṣanti rātriṃdivaṃ

nirghoṣaśca balasya tasya mahataḥ śabdo mahā śrūyate|

nagaraṃ vyākulu bhītatrastamanaso mā smād vrajetsūrato

mā bhūcchākyakuloditasya gamane chidyeta vaṃśo hyayam||17||



ājñapto yuvatījanaśca satataṃ saṃgīti mā chetsyathā

vasthānaṃ prakarotha krīḍaratibhirnirbandhathā mānasam||

ye vā istriyamāya nekavividhā darśetha ceṣṭāṃ bahuṃ

ārakṣāṃ prakarotha vighna kuruthā mā khu vrajetsūrataḥ||18||



tasyā niṣkramikāli sārathivare pūrve nimittā ime

haṃsā kroñca mayūra sārika śukā no te ravaṃ muñciṣu|

prāsādeṣu gavākṣatoraṇavareṣvātālamañceṣu ca

jihmājihva sudurmanā asukhitā dhyāyantyadhomūrdhakāḥ||19||



puḍinīpuṣkariṇīṣu padma rucirā mlānāni mlāyanti ca

vṛkṣāḥ śuṣkapalāśa puṣparahitāḥ puṣpanti bhūyo na ca|

vīṇāvallakivaṃśatantriracitā chidyantyakasmāttadā

bherīścaiva mṛdaṅga pāṇyabhihatā bhidyanti no vādyiṣu||20||



sarvaṃ vyākulamāsi tacca nagaraṃ nidrābhibhūtaṃ bhṛśaṃ

no nṛtte na ca gāyite na ramite bhūyo manaḥ kasyacit|

rājāpī paramaṃ sudīnamanasaḥ cintāparo dhyāyate

hā dhikśākyakulasya ṛddhi vipulā mā haiva saṃdhakṣyate||21||



ekasmiṃ śayane sthite sthitamabhūdgopā tathā pārthivo

gopā rātriyi ardharātrasamaye svapnānimāṃ paśyati|

sarveyaṃ pṛthivī prakampitamabhūcchailā sakūṭāvaṭī

vṛkṣā mārutaeritā kṣiti patī utpāṭya mūloddhṛtāḥ||22||



candrāsūrya nabhātu bhūmipatitau sajyotiṣālaṃkṛtau

keśānadṛśi lūna dakṣiṇi bhuje mukuṭaṃ ca vidhvaṃsitam|

hastau chinna tathaiva chinna caraṇau nagnā dṛśī ātmanaṃ

muktāhāra tathaiva mekhalamaṇī chinnā dṛśī ātmanaḥ||23||



śayanasyā dṛśi chinna pāda caturo dharaṇītalesmiṃ chayī

chatre daṇḍu sucitru śrīma ruciraṃ chinnā dṛśī pārthive|

sarve ābharaṇā vikīrṇa patitā muhyanti te vāriṇā

bhartuścābharaṇā savastramukuṭā śayyāgatā vyākulā||24||



ulkāṃ paśyati niṣkramanta nagarāttamasābhibhūtaṃ puraṃ

chinnāṃ jālikamadṛśāti supine ratanāmikāṃ śobhanāṃ|

muktāhāru pralambamānu patitaḥ kṣubhito mahāsāgaraṃ

meruṃ parvatarājamadṛśi tadā sthānātu saṃkampitam||25||



etānīdṛśa śākyakanya supināṃ supināntare adṛśī

dṛṣṭvā sā pratibuddha ruṇṇanayanā svaṃ svāminaṃ abravīt|

devā kiṃ mi bhaviṣyate khalu bhaṇā supināntarāṇīdṛśā

bhrāntā me smṛti no ca paśyami punaḥ śokārditaṃ me manaḥ||26||



śrutvāsau kalaviṅkadundubhiruto brahmasvaraḥ susvaro

gopāmālapate bhava pramuditā pāpaṃ na te vidyate|

ye sattvā kṛtapuṇyapūrvacaritā teṣeti svapnā ime

ko'nyaḥ paśyati naikaduḥkhavihitaḥ svapnāntarāṇīdṛśā||27||



yatte dṛṣṭā medinī kampamānā

kūṭā śailā medinīye patantā|

devā nāgā rākṣasā bhūtasaṃghāḥ

sarve tubhyaṃ pūjyaśreṣṭhāṃ karonti||28||



yatte dṛṣṭā vṛkṣamūloddhṛtāni

keśāṃ lūnāṃ dakṣiṇenādṛśāsi|

kṣipraṃ gope kleśajālaṃ chinitvā

dṛṣṭījālaṃ uddharī saṃskṛtātaḥ||29||



yatte dṛṣṭau candrasūryau patantau

dṛṣṭā nakṣatrā jyotiṣā nīpatantaḥ|

kṣipraṃ gope kleśaśatrū nihatvā

pūjyā loke bhāvinī tvaṃ praśasyā||30||



yatte dṛṣṭā muktahāraṃ viśīrṇaṃ

nagnaṃ bhagnaṃ sarvakāyādṛśāsi|

kṣipraṃ gope istrikāyaṃ jahitvā

puruṣastvaṃ vai bheṣyase nocireṇa||31||



yatte dṛṣṭaṃ mañcakaṃ chinnapādaṃ

chatre daṇḍaṃ ratnacitraṃ prabhagnam|

kṣipraṃ gope ogha catvāri tīrtvā

māṃ draṣṭāsī ekachatraṃ triloke||32||



yatte dṛṣṭā bhūṣaṇā uhyamānā

cūḍā vastrā mahya mañce'dṛśāsi|

kṣipraṃ gope lakṣaṇairbhūṣitāṅgaṃ

māṃ saṃpaśyī sarvalokaiḥ stuvantam||33||



yatte dṛṣṭā dīpakoṭīśatāni

nagarānniṣkrāntā tatpuraṃ cāndhakāram|

kṣipraṃ gope mohavidyāndhakāre

prajñāloke kurvamī sarvalokam||34||



yatte dṛṣṭaṃ muktahāraṃ prabhagnaṃ

chinnaṃ caiva svarṇasūtraṃ vicitram|

kṣipraṃ gope kleśajālaṃ chinitvā

saṃjñā sūtraṃ uddharī saṃskṛtātaḥ||35||



yatte gope cittikāraṃ karoṣī

nityaṃ pūjāṃ gauraveṇottamena|

nāstī tubhyaṃ durgatī naiva śokaḥ

kṣipraṃ bhohī prītiprāmodyalabdhā||36||



pūrve mahyaṃ dānu dattaṃ praṇītaṃ

śīlaṃ cīrṇaṃ bhāvitā nityakṣānti|

tasmānmahyaṃ ye prasādaṃ labhante

sarve bhontī prītiprāmodyalābhāḥ||37||



kalpā koṭī saṃskṛtā me anantā

bodhīmārgo śodhito me praṇītaḥ|

tasmānmahyaṃ ye prasādaṃ karonti

sarve chinnā teṣu trīṇyapyapāyāḥ||38||



harṣaṃ vindā mā ca khedaṃ janehi

tuṣṭiṃ vindā saṃjanehī ca prītim|

kṣipraṃ bheṣye prītiprāmodyalābhī

sehī gope bhadrakā te nimittā||39||



so puṇyatejabharito siritejagarbho

pūrve nimittasupine imi adṛśāsi|

ye bhonti pūrvaśubhakarmasamuccayānāṃ

naiṣkramyakālasamaye narapuṃgavānām||40||



so adṛśāsi ca karāccaraṇāddhatānā

mahasāgarebhi catubhirjala lolayantā|

sarvāmimāṃ vasumatīṃ śayanaṃ vicitraṃ

meruṃ ca parvatavaraṃ śirasopadhānam||41||



ābhā pramukta supine tada adṛśāsi

loke vilokitu mahātamasāndhakāram|

chatrodgataṃ dharaṇiye spharate trilokaṃ

ābhāya spṛṣṭa vinipātadukhā praśāntā||42||



kṛṣṇā śubhā caturi prāṇaka pāda lekhī

catuvarṇa etva śakunādbhuta ekavarṇāḥ|

mīḍhaṃgirī paramahīna jugupsanīyā

abhibhūya caṃkramati tatra ca nopalipto||43||



bhūyo'dṛśī supini nadya jalaprapūrṇā

bahusattvakoṭinayutāni ca uhyamānā|

so nāva kṛtva prataritva parāṃ pratārya

sthāpeti so sthalavare abhaye aśoke||44||



bhūyo'dṛśāti bahu ātura rogaspṛṣṭāṃ

ārogyatejarahitāṃ balaviprahīnāṃ |

so vaidya bhūtva bahu oṣadha saṃprayacchā

moceti sattvanayutāṃ bahurogaspṛṣṭāṃ||45||



siṃhāsane va hi niṣaṇṇa sumerupṛṣṭhe

śiṣyāṃ kṛtāñjalipuṭānamarānnamantāṃ|

saṃgrāmamadhyi jayu adṛśi ātmanaśca

ānandaśabdamamarāṃ gagane bruvantaḥ||46||



evaṃvidhā supini adṛśi bodhisattvo

maṅgalya śobhanavratasya ca pāripūrim|

yāṃ śrutva devamanujā abhavanprahṛṣṭā

na cirādbhaviṣyati ayaṃ naradevadevaḥ||47|| iti||



iti śrīlalitavistare svapnaparivarto nāma caturdaśo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project