Digital Sanskrit Buddhist Canon

13 saṃcodanāparivartastrayodaśaḥ

Technical Details
13 saṃcodanāparivartastrayodaśaḥ|



iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevairnāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ, ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma||



tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmetadabhavat-aticiraṃ batāyaṃ satpuruṣo'ntaḥpure vilambitaḥ| ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā, yasya bodhiprāptasya dharmadeśitamājñāsyanti, tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti| bodhisattvaśca paścādabhiniṣkramyānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate||



tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṃ namasyanti sma| evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan-kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema, abhiniṣkramya ca tasmin mahādrumarājamūle'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti||



tatra bhikṣavo bodhisattvo dīrgharātramasaṃkhyeyān kalpānupādāya satataṃ samitamaparapraṇeyo'bhūt| sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño'bhūdacyuto'bhijñaḥ pañcābhijñābhiḥ samanvāgato'bhūt| ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma| so'bhijñajñānabalena samanvāgataḥ svayameva sarvaṃ jānāti sma| asyāyaṃ kālaḥ pragrahasya, ayaṃ kālo nigrahasya, ayaṃ kālaḥ saṃgrahasya, ayaṃ kālo'nugrahasya, ayaṃ kāla upekṣāyāḥ, ayaṃ kālo bhāṣitasya, ayaṃ kālastūṣṇīṃbhāvasya, ayaṃ kālo niṣkramyasya, ayaṃ kālaḥ pravrajyāyāḥ, ayaṃ kālaḥ svādhyāyasya, ayaṃ kālo yoniśomanaskārasya, ayaṃ kālaḥ pravivekasya, ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ.............peyālaṃ...............yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum, ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadamupasaṃkramitum, ayaṃ kālo dharmadeśanāyāḥ, ayaṃ kālaḥ pratisaṃlayanasya| sarvatra bodhisattvo nityakālaṃ kālajño bhavati sma kālaveṣī||



atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhairbhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti||



tatredamucyate—



ye sattvāgrā daśadigloke teṣu viśeṣāttatra ratituriyaiḥ|

gāthā gītā ima ratimadhurā saṃcodentī naravarapravaram||1||



pūrvi tubhyaṃ ayu kṛtu praṇidhī dṛṣṭvā sattvān duḥkhaśatabharitān|

lenaṃ trāṇaṃ jaganijaśaraṇe bheṣye nāthu hitakaru paramaḥ||2||



sādho vīrā smara cari purimāṃ yā te āsījjagahitapraṇidhiḥ|

kālo velā ayu tava samayo niṣkramyāhī ṛṣivarapravarā||3||



yasyārthe te dhanavara vividhā tyaktā pūrve śirakaracaraṇā|

bheṣye buddho naramarudamako lokasyāgro guṇaśatanicitaḥ||4||



tvaṃ śīlena vratatapacaritaḥ tvaṃ kṣāntīye jagahitakaraṇaḥ|

tvaṃ vīryeṇā śubhaguṇanicito dhyāne prajñe na tu samu tribhave|| 5||



krodhāviṣṭā khilamalabahulā te maitrīye tvayi sphuṭa sugatā|

kāruṇyaṃ te bahuvidhamabudhe mithyātveṣū śubhaguṇarahite||6||



puṇyajñāne śubhānicitātmā dhyānābhijño pratapasi virajo|

obhāsesī daśa ima diśato meghā muktaḥ śaśiriva vimalaḥ||7||



ete cānye bahuvidha rucirā tūryairghoṣāṃ jinarutaravanā|

ye codentī suranaramahitaṃ niṣkramyāhī ayu tava samayu||8||iti||



bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭhadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitānesarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījāla-saṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhura svaranikūjitenīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato anavadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣaruta-nānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma, teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma—



yā nāryo muditamanāḥ prasannacittā

veṇubhyo madhuramanoramaṃ raṇante|

āveśāddaśadiggatāṃ jinottamānāṃ

gāthemā vividhavicitracitrarūpāḥ||9||



pūrve te ayu (kṛtu) praṇidhī abhūṣi vīrā

dṛṣṭvemāṃ janata sadā anāthabhutām|

śociṣye jaramaraṇāttathānyaduḥkhād

buddhitvā padamajaraṃ paraṃ aśokam||10||



tatsādho puravara ita śīghraṃ

niṣkramyā purimaṛṣibhi cīrṇam|

ākramyā dharaṇitalapradeśaṃ

saṃbuddhyā asadṛśajinajñānam||11||



pūrve te dhanaratana vicitrā

tyaktābhūt karacaraṇapriyātmā|

eṣo'dyā tava samayu maharṣe

dharmaughaṃ jagi vibhaja anantam||12||



śīlaṃ te śubha vimalakhaṇḍaṃ

pūrvānte vara satatamabhūṣī|

śīlenānatisadṛśu maharṣe

śocehī jagu vividhakileśaiḥ||13||



kṣāntīye bhava śatacaritastvaṃ

kṣāntāste jagi vividha duruktāḥ|

kṣāntāye kṣamadamaniratātma

naiṣkramye mati kuru dvipadendrā||14||



vīryaṃ te dṛḍhamacalamakampyaṃ

pūrvānte pṛthu sugata abhūvan|

dharṣitvā namuci śaṭhaṃ sasainyaṃ

śoṣiṣye traya sakalaapāyāt||15||



yasyārthe vratatapa caritastvaṃ

dhyāyitvā kalikaluṣakileśāṃ|

tvaṃ varṣā amṛtajalamoghaṃ

tarpehī ciratṛṣita anāthāṃ||16||



tāṃ pūrvāṃ giravaramanucintyā

niṣkramyā puravara ita śīghram|

buddhitvā padamamṛtamaśokaṃ

tarpiṣye amṛtarasi tṛṣārtāṃ ||17||



prajñāyā paricarikuśala tvaṃ

jñānaṃ te pṛthu vipulamanantam|

mūḍhānāṃ vimatipathasthitānāṃ

prajñābhāṃ śubharucira kuru tvam||18||



maitrāyāṃ bhava śatacaritastvaṃ

kārūṇye vara mudita upekṣe|

yāmevā varacari caritastvaṃ

tāmevā cariṃ vibhaja jagasya||19||



evaṃ daśa diśa jinatejai-

rgāthā vai guṇakusumavicitrāḥ|

tūryebhyo vividhamanuravante

codentī śayanagatakumāram||20||



yada puna pramudita ratikara pramadā

surucira sumadhura prabhaṇiṣu turiyaiḥ|

atha jina daśadiśi suranaradamakāḥ

giravaramanuravi tatu ravi turiyaiḥ||21||



kṛta tvayi hitakara bahuguṇa janato

nijinitu nijaguṇa vicarati gatiṣū|

smara smara purimaka bratatapacaraṇa

laghu vraja drumavaru spṛśa padamamṛtam||22||



sutṛṣita naramaru jinaguṇarahitā

tvayi mati pratibalu amṛtarasadadā|

daśabalaguṇadhara budhajanamahitaṃ

laghu tvayi narapati vibhajahi amṛtam||23||



tyaji tvayi puri bhavi dhanamaṇikanakā

sakhi priya suta mahi sanagaranigamā|

śiramapi tyaji svaku karacaranayanā

jagati ya hitakaru jinaguṇaniratā||24||



puri tuma naravarasutu nṛpu yadabhū

naru tava abhimukha ima giramavacī|

dada mama ima mahi sanagaranigamāṃ

tyaji tada pramuditu na ca manu kṣubhito||25||



puri tuma narapati svaku dvija yadabhū

gurujani paricari na ca druhi parato|

sthapayisu dvijavara bahujana kuśale

cyutu tatu bhavagatu marupuranilayam||26||



puri tuma nṛpasuta ṛṣivaru yadabhū

chini tava tanuruha kalinṛpu ruṣito|

kṛta tvayi kulakriya na ca manu kṣubhito

payu tava sravi tada karatalacaraṇaiḥ||27||



syamu puna ṛṣisuta tvayi puri yadabhū

vrataratu gurubharu girivaranilaye|

hata bhava nṛpatina viṣakṛta īṣuṇā

kṛpa tava tahi nṛpa na ca manu kṣubhito||28||



puri tuma guṇadhara mṛgapati yadabhū

girinadibahujali duyamanu puruṣo|

hita bhava tvayi naru sthalapathi sthapito

upanayi tava ari na ca manu kṣubhito||29||



puri tuma naravara tyaji sutu yadabhū

maṇi tava prapatitu jaladhari vipule|

cyavayitu kṣapayitu tvaya mahaudadhiṃ

labhi tada dhanamaṇi dṛḍhabala vaṣabhī||30||



puri tuma supuruṣa ṛṣivaru yadabhū

dvija tava upagatu bhava mama śaraṇam|

bhaṇi ṛṣi dvijavara mama ripuupane

tyaji tvaya svaki tanu na ca dvija tyajase||31||



syamu ṛṣi upagatu puri drumanilaye

ruci bhaṇi taruruha kati ima gaṇaye|

suvidita sugaṇita yatha tahi kiśalā

tatha tava avitatha samagira racitā||32||



sukula suguṇadhara puri drumi vasato

kṣayagatu na ca tyaji kṛtu smari purimam|

marupati pramuditu tava guṇa smarato

śriyakari drumavari yathariva purimā||33||



iti tava asadṛśa vratatapacaraṇā

bahuguṇa guṇadhara guṇapathi carato|

tyaji mahi sanagari ayu tava samayo

laghu jagu sthapayahi jinaguṇacaraṇe||34||



yada pramadaratanā śubhavastrā bhūṣitagātrā

varapravaru turiyā sumanojñā saṃprabhaṇīṣu|

atha daśasū diśato jinatejairgātha vicitrā

iti raviṣū madhurā rutaghoṣā tūryasvarebhyaḥ||35||



tava praṇidhī purime bahukalpāṃ lokapradīpā

jaramaraṇagrasite ahu loke trāṇu bhaviṣye|

smara purimapraṇidhiṃ narasiṃhā yā ti abhūṣī

ayu samayo tvamihā dvipadendrā niṣkramaṇāya||36||



bhavanayute tvamihā bahudānaṃ dattamanekaṃ

dhanakanakā ratanā śubhavastrā ratnavicitrā|

karacaraṇā nayanā priyaputrā rājya samṛddhaṃ

tvayi tyajitaṃ na ca te khiladoṣā yācanakeṣu||37||



śiśunṛpati tvamihā śaśiketo āsi sudaṃṣṭro

kṛpa karuṇāmanaso maṇicūḍo candrapradīpaḥ|

iti pramukhā kariyā dṛḍhaśūro rājasunetro

bahu nṛpati nayutā rata dāne tvaṃ savikurvan||38||



tava sugatā carito bahukalpāṃ śīlacarīye

maṇiratnā vimalā sadṛśābhūcchīlaviśuddhiḥ|

tvayi caratā camarī yatha bālaṃ rakṣitu śīlaṃ

kṛtu tvamihā jagati vipulārthaṃ śīlaratenā||39||



gajavaru tvamihā ripulubdhe viddhu iṣūṇā

kṛpa karuṇā janiyā atiraudre chāditu śobhe|

parityaji te rucirā śubhadantā na ca tyaji śīlaṃ

iti pramukhā kariyā bahu tubhyaṃ śīlavikurvī||40||



tvayi sahitā jagato'hita anekā duḥkhasahasrā

bahukaṭukāvacanaṃ vadhabandhā kṣāntiratenā|

paricārita purime nara ye te sarvasukhenā

puna vadhakāstava teha abhūvan tacca ti kṣāntam||41||



giripravarānilaye tuma nāthā ṛkṣu yadāsī

himakiraṇā salilā bhayabhītaṃ tvaṃ naru gṛhya|

paricarasi vividhā phalamūlaiḥ sarvasukhenā

laghu vadhakāṃ sa tavā upanetrī taṃ ca ti kṣāntam||42||



dṛḍhu saṃsthitamacalamakampyaṃ vīryu tavāsīt

vratatapasā vividhā guṇajñānaṃ eṣata bodhim|

kṛtu abalo namucī vaśavartī vīyabalenā

ayu samayo tvamihā narasiṃhā niṣkramaṇāya||43||



hayapravarū tvamihā puri āsī hemasuvarṇo

laghu gagane vajrase kṛpajāto rākṣasidvīpam|

vyasanagata manujāṃ tada gṛhyā kṣemi thapesī

iti pramukhā kariyā bahu tubhyaṃ vīryavikurvā||44||



damaśamatheḥ niyamāhatakleśā dhyāyina agrā

laghu capalaṃ viṣayai ratilolaṃ cittu damitvā |

kṛtu svaguṇo tvamihā jagato'rthe dhyānaratenā

ayu samayo tvamihā varasattvā dhyānavikurvā||45||



tvaṃ purime ṛṣi susthitu āsī dhyānaratīye

nṛparahitā manujā tvamu gṛhyā rājyabhiṣiñcī|

daśakuśalī janitā thapitā te brahmapatheṣu

cyuta manujā vrajiṣū tada sarve brahmaniketam||46||



diśividiśi vividhāgatijñāne tvaṃ suvidhijño

paracaritā jagati rutajñāne indriyajñāne|

nayavinaye vividhāmatidhāre pāragatastvaṃ

ayu samayo tvamihā nṛpasūno niṣkramaṇāya||47||



tvayi purimā janatā ima dṛṣṭvā dṛṣṭivipannā

jaramaraṇā vividhā bahuduḥkhe kṛchragatā hi|

bhavavibhavaṃkaraṇo ṛjumārge svāmanubaddhā

hatatamasa tvamihā kṛtu loke arthu mahanto||48||



iti vividhā rucirā guṇayuktā gātha vicitrā

tatu raviṣu turiyebhī jinatejā codayi vīram|

duḥkhabharitajanate iha dṛṣṭvā mā tvamupekṣā

ayu samayo tvamihā varabuddhe niṣkramaṇāya||49||



vicitravastraratnahāragandhamālyabhūṣitā

prasannacitta premajāta nāriyo praharṣitā|

prabodhayanti ye'grasattva tūryasaṃpravāditaiḥ

jinānubhāvi ekarūpa gātha tūrya niścarī||50||



yasyārthi tubhya kalpa naika tyaktu tyāga dustyajā

sucīrṇa śīlu kṣānti vīrya dhyāna prajña bhāvitā|

jagaddhitārtha so ti kālu sāṃprataṃ upasthito

naiṣkramyabuddhi cintayāśu mā vilamba nāyaka||51||



tyuktu pūrvi ratnakośa svarṇarūpyabhūṣaṇā

yaṣṭā ti yajña naikarūpa tāsu tāsu jātiṣu|

tyakta bhārya putra dhīta kāyu rājyu jīvitaṃ

bodhiheturaprameya tyaktuḥdustyajā tvayā||52||



abhūṣi tvaṃ adīnapuṇya rāja viśrutaśriyo

nimiṃdharo nimiśca kṛṣṇa(bandhu) brahmadatta kesarī|

sahasrayajña dharmacinti arcimān dṛḍhadhanu

sucintitārtha dīnasattva yeḥti tyakta dustyajā||53||



sutasoma dīptavīrya puṇyaraśmi yo so'bhū

mahatyāgavantu sthāmavantu yaḥ kṛtajña tvaṃ abhūḥ|

rājarṣi candrarūpavantu śūra satyavardhano

subhāṣitaṃgaveṣi rāji asi sumatiṃ ca sūrato||54||



candraprabho viśeṣagāmi reṇubhū diśāṃpati

pradānaśūra kāśirāju ratnacūḍa śāntagaḥ|

eti cānyi pārthivendra yebhi tyakta dustyajā

yathā ti vṛṣṭa tyāgavṛṣṭi eṣa dharma varṣahī||55||



dṛṣṭā ti pūrviṃ sattvasāra gaṅgavālukopamā

kṛtā ti teṣa buddhapūja aprameyacintiyā|

varāgrabodhi eṣamāṇa sattvamokṣakāraṇādū

ayaṃ sa kālu prāptu sūru niṣkramā purottamāt||56||



prathamena te amoghadarśi śālapuṣpapūjito

virocanaḥ prasannacitta prekṣitaḥ kṣaṇāntaram|

harītakī ca eka datta dundubhisvarāya te

tṛṇottha gṛhya dhāritā ti dṛṣṭa candanaṃ gṛham||57||



purapraveśi reṇu dṛṣṭa kṣiptu cūrṇamuṣṭikā

dharmeśvarāya sādhukāru dattu dharma bhāṣato|

namo namaḥ samantadarśi dṛṣṭa vāca bhāṣitā

mahārciskandhi svarṇamāla kṣipta harṣitena te||58||



dharmadhvajo daśāpradāni rodhu muṅga muṣṭinā

aśokapuṣpi jñānaketu yvāgupāna sārathiḥ|

ratnaśikhī ca dīpadāni padmayoni oṣadhī

sarvābhibhūśca muktahāri padmadāni sāgaro||59||



vitānadāni padmagarbhi siṃhu varṣasaṃstare

śālendrarāja sarpidāni kṣīratyāgi puṣpitī|

yaśodattu kuruṇṭapuṣpi satyadarśi bhojane

kāyu praṇāmi jñānameru nāgadattu cīvare||60||



atyuccagāmi candanāgri tīkṣṇalohamuṣṭinā

mahāviyūha padmadāni raśmirāja ratnabhiḥ|

śākyamuni ca suvarṇamuṣṭi indraketu saṃstuto

sūryānano vataṃsake hi svarṇapaṭṭi sūmatī||61||



nāgābhibhū maṇipradāni puṣya dūṣyasaṃstare

bhaiṣajyarāju ratnachatri siṃhaketu āsane|

guṇāgradhāri ratnajāli sarvavādi kāśyapo

gandhāgri cūrṇi mukta arciketu puṣpacaityake||62||



akṣobhyarāja kūṭāgāri mālya lokapūjito

tagaraśikhi ca rājyatyāgi sarvagandhi durjayo|

mahāpradīpa ātmatyāgi bhūṣaṇe padmottaro

vicitrapuṣpi dharmaketu dīpakāri utpalaiḥ||63||



eti cānyi sattvasāra ye ti pūrva pūjitā

nānārūpa vicitra pūja anyajanyakurvatā|

smarāhi te atīta buddha tā ca pūja śāstunāṃ

anāthasattva śokapūrṇa mā upekṣi niṣkramā||64||



dīpaṃkareti dṛṣṭamātri labdha kṣānti uttamā

abhijña pañca acyutā ti labdha ānulomikā|

atottareṇa ekameka buddha pūjacintiyā

pravartitā asaṃkhyakalpa sarvalokadhātuṣū||65||



kṣīṇā ti kalpa aprameya te ca buddha nirvṛtā

tavāpi sarva ātmabhāvi te ca nāma kva gatā|

kṣayāntadharmi sarvi bhāvu nāsti nityu saṃskṛte

anitya kāma rājyabhoga niṣkramā purottamāt||66||



jarā ca vyādhi mṛtyu enti dāruṇā mahābhayā

hutāśano va ugrateja bhīma kalpasaṃkṣaye|

kṣayāntadharmi sarvi bhāvu nāsti nityu saṃskṛte

sukṛcchra prāpta sattva* * niṣkramā guṇaṃdharā||67||



yada nārigaṇastuṇaveṇuravaiḥ

vividhaisturiyaiḥ pratibodhayiṣu|

sukhaśayanagataṃ manujādhipatiṃ

tada tūryaravo ayu niścarate||68||



jvalitaṃ tribhavaṃ jaravyādhidukhaiḥ

maraṇāgnipradīptamanāthamidam|

bhavani śaraṇe sada mūḍha jagat

bhramatī bhramaro yatha kumbhagato||69||



adhruvaṃ tribhavaṃ śaradabhranibhaṃ

naṭaraṅgasamā jagi rūrmicutī|

girinadyasamaṃ laghuśīghrajavaṃ

vrajatāyu jage yatha vidyu nabhe||70||



bhuvi devapure triapāyapathe

bhavatṛṣṇaavidyavaśā janatā|

parivartiṣu pañcagatiṣvabudhāḥ

yatha kumbhakarasya hi cakrabhramī||71||



priyarūpavaraiḥ saha snigdharutaiḥ

śubhagandharasai varasparśasukhaiḥ|

pariṣiktamidaṃ kalipāśa jagat

mṛgalubdhakapāśi yathaiva kapi||72||



sabhayā saraṇāḥ sada vairakarāḥ

bahuśoka upadrava kāmaguṇāḥ|

asidhārasamā viṣapatranibhā

jahitāryajanairyatha mīḍhaghaṭāḥ||73||



smṛtiśokakarāstamasīkaraṇāḥ

bhayahetukarā dukhamūla sadā|

bhavatṛṣṇalatāya vivṛddhikarāḥ

sabhayā saraṇā sada kāmaguṇāḥ||74||



yatha agnikhadā jvalitā sabhayā

tatha kāma ime viditāryajanaḥ|

mahapaṅkasamā asisundhusamāḥ

madhudigdha iva kṣuradhāra yathā||75||



yatha sarpisaro yatha mīḍhaghaṭāḥ

tatha kāma ime viditā viduṣām|

tatha śūlasamā dvijapeśisamāḥ

yatha śvāna karaṅka savairamukhāḥ||76||



udacandrasamā imi kāmaguṇāḥ

pratibimba iva girighoṣa yathā|

pratibhāsasamā naṭaraṅgasamāḥ

tatha svapnasamā viditāryajanaiḥ||77||



kṣaṇikā vaśikā imi kāmaguṇāḥ

tatha māyamarīcisamā alikāḥ|

udabudbudaphenasamā vitathā

parikalpasamuchita buddha budhaiḥ||78||



prathame vayase vararūpadharaḥ

priya iṣṭa mato iya bālacarī|

jaravyādhidukhai hatatejavapuṃ

vijahanti mṛgā iva śuṣkanadīm||79||



dhanadhānyavaro bahudravyabalī

priya iṣṭa mato iya bālacarī|

parihīnadhanaṃ puna kṛcchragataṃ

vijahanti narā iva śūnyaṭavīm||80||



yatha puṣpadrumo saphaleva drumo

naru dānaratastatha prītikaro|

dhanahīna jarārtitu yācanako

bhavate tada apriyu gṛdhrasamaḥ||81||



prabhu dravyabalī vararūpadharaḥ

priyasaṃgamanendriyaprītikaro|

jaravyādhidukhārditu kṣīṇadhano

bhavate tada apriyu mṛtyusamaḥ||82||



jarayā jaritaḥ samatītavayo

druma vidyuhateva yathā bhavati|

jarajīrṇa agāru yathā sabhayo

jaraniḥsaraṇaṃ laghu brūhi mune||83||



jara śoṣayate naranārigaṇaṃ

yatha mālulatā ghanaśālavanam|

jara vīryaparākramavegaharī

jara paṅkanimagna yathā puruṣo||84||



jara rūpasurūpavirūpakarī

jara tejaharī balasthāmaharī|

sada saukhyaharī paribhāvakarī

jara mṛtyukarī jara ojaharī||85||



bahurogaśatai ghanavyādhidukhaiḥ

upasṛṣṭa jagajjvalateva mṛgāḥ|

jaravyādhigataṃ prasamīkṣva jagat

dukhaniḥsaraṇaṃ laghu deśayahī||86||



śiśire hi yathā himadhātu mahān

tṛṇagulmavanauṣadhiojaharo|

tatha ojaharo ahu vyādhijaro

parihīyati indriya rūpa balam||87||



dhanadhānyamahārthakṣayāntakaro

paritāpakaraḥ sahavyādhijaro|

pratighātakaraḥ priyu dveṣakaraḥ

paridāhakaro yatha sūrya nabhe||88||



maraṇaṃ cavanaṃ cuti kālakriyā

priyadravyajanena viyogu sadā|

apunāgamanaṃ ca asaṃgamanaṃ

drumapatraphalā nadisrota yathā||89||



maraṇaṃ vaśitāmavaśīkurute

maraṇaṃ harate nadi dāru yathā|

asahāyu naro vrajate'dvitiyo

svakakarmaphalānugato vivaśaḥ||90||

maraṇo grasate bahuprāṇiśataṃ

makareva jalā hari bhūtagaṇam|

garuḍo uragaṃ mṛgarāju gajaṃ

jvalaneva tṛṇoṣadhibhūtagaṇam||91||



ima īdṛśakai bahudoṣaśataiḥ

jagu mocayituṃ kṛta yā praṇidhi|

smara tāṃ purimāṃ praṇidhānacarīṃ

ayu kālu tavā abhiniṣkramitum||92||



yada nārigaṇaḥ praharṣito

bodhayatī turiyairmahāmunim|

tada gātha vicitra niścarī

tūryaśabdāt sugatānubhāvataḥ||93||



laghu tadbhañjati sarvasaṃskṛtaṃ

acirasthāyi nabheva vidyataḥ|

ayu kālu tavā upasthitaḥ

samayo niṣkramaṇāya suvrata||94||



saṃskāra anitya adhruvāḥ

āmakumbhopama bhedanātmakāḥ|

parakeraka yācitopamāḥ

pāṃśunagaropama tāvakālikāḥ||95||



saṃskāra pralopadharmime

varṣakāli calitaṃ ca lepanam|

nadikūla ivā savālukaṃ

pratyayādhīna svabhāvadurbalāḥ||96||



saṃskāra pradīpaacivat

kṣiprautpattinirodhadharmikāḥ|

anavasthita mārutopamāḥ

phenapiṇḍave asāra durbalāḥ||97||



saṃskāra nirīha śūnyakāḥ

kadalīskandhasamā nirīkṣataḥ|

māyopama cittamohanā

bālaullāpana ukta muṣṭivat||98||



hetūbhi ca pratyayebhi cā

sarvasaṃskāragataṃ pravartate|

anyonya pratītya hetutaḥ

tadidaṃ bālajano na budhyate||99||



yatha muñja pratītya balvajaṃ

rajju vyāyāmabalena vartitā|

ghaṭiyantra sacakra vartate

eṣa ekaikaśa nāsti vartanā||100||



tatha sarvabhavāṅgavartinī

anyamanyopacayena niśritā|

ekaikaśa teṣu vartinī

pūrvaparāntata nopalabhyate||101||



bījasya sato yathāṅkuro

na ca yo bīja sa caiva aṅkuro|

na ca tato na caiva tat

evamanuccheda aśāśvata dharmatā||102||



saṃskāra avidyapratyayāḥ

te saṃskāre na santi tattvataḥ|

saṃskāra avidya caiva hi

śūnya eke prakṛtīnirīhakāḥ||103||



mudrātpratimudra dṛśyate

mudrasaṃkrānti na copalabhyate|

na ca tatra na caiva śāśvato

eva saṃskārānucchedaśāśvatāḥ||104||



cakṣuśca pratītya rūpataḥ

cakṣuvijñānamihopajāyate|

na ca cakṣuṣi rūpa niśrita

rūpasaṃkrānti na caiva cakṣuṣi||105||



nairātmyaśubhāśca dharmime

punarātmeti śubhāśca kalpitāḥ|

viparītamasadvikalpitaṃ

cakṣuvijñāna tatopajāyate||106||



vijñānanirodhasaṃbhavaṃ

vijñānotpādavyayaṃ vipaśyati|

akahiṃ ca gataṃ anāgataṃ

śūnya māyopama yogi paśyati||107||



araṇiṃ yatha cottarāraṇiṃ

hastavyāyāma trayebhi saṃgati|

iti pratyayato'gni jāyate

jātu kṛtārthu laghu nirudhyate||108||



atha paṇḍitu kaści mārgate

kutayaṃ āgatu kutra yāti vā|

vidiśo diśi sarvi mārgato

nāgati nāsya gatiśca labhyate||109||



skandhadhātvāyatanāni dhātavaḥ

tṛṣṇa avidyā iti karmapratyayā|

sāmagri tu sattvasūcanā

sa ca paramārthatu nopalabhyate||110||



kaṇṭhoṣṭha pratītya tālukaṃ

jihvāparivarti akṣarā|

na ca kaṇṭhagatā na tāluke

akṣaraikaika tu nopalabhyate||111||



sāmagri pratītyataśca sā

vācamanabuddhivaśena niścarī|

mana vāca adṛśyarūpiṇī

bāhyato'bhyantara nopalabhyate||112||



utpādavyayaṃ vipaśyato

vāca rutaghoṣasvarasya paṇḍitaḥ|

kṣaṇikāṃ vaśikāṃ tadā dṛśī

sarvā vāca pratiśrutakopamām||113||



yatha tantri pratītya dārū ca

hastavyāyāma trayebhi saṃgati|

tuṇavīṇasughoṣakādibhiḥ

śabdo niścarate tadudbhavaḥ||114||



atha paṇḍitu kaści mārgate

kutayaṃ āgatu kutra yāti vā|

vidiśo diśi sarvi mārgataḥ

śabdagamanāgamanaṃ na labhyate||115||



tatha hetubhi pratyayebhi ca

sarvasaṃskāragataṃ pravartate|

yogī puna bhūtadaśanāt

śūnya saṃskāra nirīha paśyati||116||



skandhāyatanāni dhātavaḥ

śūnya adhyātmika śūnya bāhyakāḥ|

sattvātmaviviktamanālayā

dharmākāśasvabhāvalakṣaṇāḥ||117||



iya īdṛśa dharmalakṣaṇā

buddha dīpaṃkara darśane tvayā|

anubuddha svayaṃ yathātmanā

tatha bodhehi sadevamānuṣāṃ||118||



viparītaabhūtakalpitaiḥ

rāgadoṣaiḥ paridahyate jagat|

kṛpameghasamāmbuśītalāṃ

muñca dhārāmamṛtasya nāyakā||119||



tvayi yasya kṛtena paṇḍitā

dattu dānaṃ bahukalpakoṭiṣu|

saṃprāpya hi bodhimuttamāṃ

āryadhanasaṃgraha kariṣya prāṇinām||120||



tāṃ pūrvacarīmanusmarā

nārya dhanahīna daridra duḥkhitām|

mā upekṣahi sattvasārathe

āryadhanasaṃgrahi teṣu kurvahi||121||



tvayi śīla sadā surakṣitaṃ

pithanārthāya apāyabhūminām|

svargāmṛtadvāramuttamāṃ

darśayiṣye bahusattvakoṭinām||122||



tāṃ pūrvacarīmanusmarā

baddhvā dvāra nirayāya bhūminām|

svargāmṛtadvāra muñcahī

ṛddhyahi śīlavato vicintitam||123||



tvayi kṣānti sadā surakṣitā

pratighakrodhaśamārtha dehinām|

bhāvārṇava sattva tāriyā

sthāpayiṣye śivi kṣemi nirjvale ||124||



tāṃ pūrvacarīmanusmarā

vairavyāpādavihiṃsaākulām|

mā upekṣa vihiṃsacāriṇaḥ

kṣāntibhūmīya sthape imaṃ jagat||125||



tvayi vīrya yadartha sevitaṃ

dharmanāvaṃ samudānayitvanā|

uttārya jagadbhavārṇavāt

thapayiṣye śivi kṣemi nirjvale||126||



tāṃ pūrvacarīmanusmarā

caturoghairiva muhyate jagat||

laghu vīryabalaṃ parākramā

sattva saṃtārayahī anāyakāṃ||127||



tvaya dhyānakileśadhyeṣaṇā

bhāvitā yasya kṛtena sūratā|

bhrāntendriya prākṛtendriyāṃ

kvapi cittāryapathe sthapeṣyaham||128||



tāṃ pūrvacarīmanusmarā

kleśajālairihamākulaṃ jagat|

mā upekṣahi kleśupadrutāṃ

dhyānaikāgri sthapehimāṃ prajām||129||



tvayi prajña purā subhāvitā

mohavidyāndhatamovṛte jage|

bahudharmaśatābhilokane

dāsye cakṣuṣi tattvadarśanam||130||



tāṃ pūrvacarīmanusmarā

mohavidyāndhatamovṛte jage|

dadahī varaprajña suprabhā

dharmacakṣuṃ vimalaṃ nirañjanam||131||



iyamīdṛśa gātha niścarī

tūryasaṃgītiravātu nāriṇām|

yaṃ śrutva middhaṃ vivarjiyā

cittu preṣeti varāgrabodhaye||132||iti||



iti hi bhikṣavo'ntaḥpuramadhyagato bodhisattvo'virahito'bhūddharmaśravaṇena, avirahito'bhūddharmamanasikāreṇa| takasmāddhetoḥ? tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo'bhūt| dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato'bhūt| dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ, anuttaro mahādharmadānapatiḥ, nirāmiṣadharmadeśako dharmadānenāmatsaraḥ, ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ, dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ||



tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya, paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya, dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśādakāmātkāmopabhogaṃ saṃdarśya, aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya, devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya, sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya, pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya, sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma, buddhadharmāṃścāmukhīkaroti sma, praṇidhānabalaṃ cābhinirharati sma| sattveṣu ca mahākaruṇāmavakrāmati sma| sattvapramokṣaṃ ca cintayati sma| sarvasaṃpado vipattiparyavasānā iti pratyavekṣate sma| anekopadravabhayabahulaṃ ca saṃsāramupaparīkṣate sma| mārakalipāśāṃśca saṃchinatti sma| saṃsāraprabandhāccātmānamuccārayati sma| nirvāṇe ca cittaṃ saṃpreṣayati sma||



tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitamaparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajastrimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅbhanaskarmānto'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto'kṣubhitacittaḥ kṣāntisaurabhyasaṃpannaḥ akṣato'nupahato'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamondhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgārya satyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ||



iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ-evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt| bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥ-sṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānāmantaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma| katamāni catvāri ? yadidaṃ dānaṃ priyavacanamarthakriyāṃ samānārthatāṃ ca| catuḥsaṃgrahavastuprayoganirhāraviśuddhiṃ ca nāma dharmamukhamāmukhīkaroti sma| triratnavaṃśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṃ ca nāma dharmamukhamāmukhīkaroti sma| sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma| sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṃsārabalaviśeṣasamudānayamahāvyūhaṃ ca nāma dharmamukhamāmukhīkaroti sma| imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma, yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma| tadyathā—



udārachandena ca āśayena

adhyāśayenā karuṇāya prāṇiṣu|

utpadyate cittu varāgrabodhaye

śabde ca rūpasturiyebhi niścarī||133||



śraddhā prasādo adhimukti gauravaṃ

nirmānatā onamanā gurūṇām|

paripṛcchanā kiṃkuśalaṃgaveṣaṇā

anusmṛtībhāvanu śabda niścarī||134||



dāne dabhe saṃyamaśīlaśabdaḥ

kṣāntīya śabdastatha vīryaśabdaḥ|

dhyānābhinirhārasamādhiśabdaḥ

prajñā upāyasya ca śabda niścarī||135||



maitrāya śabdaḥ karuṇāya śabdo

muditāupekṣāya abhijñaśabdaḥ|

catusaṃgrahāvastuviniścayena

sattvāna paripācanaśabda niścarī||136||



smṛterupasthānaprabhedaśabdaḥ

samyakprahāṇāstatha ṛddhipādā|

pañcedriyā pañcabalaprabhedā

bodhyaṅgaśabdasturiyebhi niścarī||137||



aṣṭāṅgiko mārgabalaprabhedaḥ

śamathasya śabdo'tha vipaśyanāyāḥ|

anityaduḥkhārtianātmaśabdaḥ

aśubhārtiśabdo turiyebhi niścarī||138||



virāgaśabdaśca vivekaśabdaḥ

kṣayajñānaśabdo anutpādaśabdaḥ|

anirodhaśabdaśca anālayaṃ ca

nirvāṇaśabdasturiyebhi niścarī||139||



ima evarūpāsturiyebhi śabdāḥ

saṃbodhiśabdaścanubhāva niścarī|

yaṃ śrutva sarvā pramadā nu śikṣitā

varāgrasattve praṇidhenti bodhaye||140||



iti hi bhikṣavo antaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra saṃprāptā abhūvan||



tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādastenopasaṃkrāmat| upasaṃkramya gaganatalagata eva bodhisattvaṃ gāthābhiradhyabhāṣata—



cyuti darśitā atiyaśā janma ca saṃdarśitaṃ puruṣasiṃha|

antaḥpuraṃ vidarśitu kṛtānuvṛttistvayā loke||141||



paripācitā ti bahavo deva manuja loki dharmamanuprāpya|

ayamadya kālasamayo niṣkramye mati vicintehi||142||



na hi baddha mocayātī na cāndhapuruṣena darśiyati mārgaḥ|

muktastu mocayātī sacakṣuṣā darśayati mārgaḥ||143||



ye sattva kāmadāsā gṛhe dhane putrabhāryapariśraddhāḥ|

te tubhya śiṣyamāṇā naiṣkramyamatau spṛhāṃ kuryuḥ||144||



aiśvarya kāmakrīḍā catudvīpā sapta ratna vijahitvā|

niṣkrānta tvāṃ viditvā spṛhayetsanarāmaro lokaḥ||145||



kiṃ cāpi dhyānasaukhyairviharasi dharmairna cāsi kāmarataḥ|

atha puna ciraprasuptāṃ bodhaya marumānuṣaśatāni||146||



atipatita yauvanamidaṃ girinadi yatha cañcalapracalavegā|

gatayauvanasya bhavato naiṣkramyamatirna śobhete||147||



tatsādhu taruṇarūpe prathame varayāvane'bhiniṣkramya|

uttāraya pratijñāṃ kuruṣva cārthaṃ suragaṇānām||148||



na ca kāmaguṇaratībhistṛptirlavaṇodadheryathāmbhobhiḥ|

te tṛpta yeṣa prajñā āryā lokottarā virajā||149||



tvamiha priyo manāpo rājñaḥ śuddhodanasya rāṣṭrasya|

śatapatrasadṛśavadanā naiṣkramyamatiṃ vicintehi||150||



ādīpta kleśatāpairaniḥśaraṇairgāḍhabandhanairbaddhāṃ|

śīghraṃ pramokṣamārge sthāpaya śānte asamavīrā||151||



tvaṃ vaidya dhātukuśalaścirāturāṃ sattvarogasaṃspṛṣṭāṃ|

bhaiṣajyadharmayogairnirvāṇasukhe sthapaya śīghram||152||



andhātamā anayanā mohākuladṛṣṭijālabaddhāḥ|

prajñāpradīpacakṣuḥ śodhaya śīghraṃ naramarūṇām||153||



samudīkṣante bahavo devāsuranāgayakṣagandharvāḥ|

drakṣyāma bodhiprāptaṃ niruttaraṃ dharma śroṣyāmaḥ||154||



drakṣyati ca bhujagarājo bhavanaṃ avabhāsitaṃ tava śirīye|

kariyati anantapūjā pūrehi vratāśayastasya||155||



catvāri lokapālāḥ sasainyakāste tava pradīkṣante|

dāsyāma caturi pātrāṃ bodhidhvaji pūrṇamanasasya||156||



brahma praśāntacārī udīkṣate maitravākvaruṇalābhī|

adhyoṣiṣye narendraṃ vartenti niruttaraṃ cakram||157||



bodhiparipācikāpi ca devata abhivusta bodhimaṇḍesmiṃ|

utpatsye'yaṃ satya ti drakṣyāmyabhibudhyato bodhim||158||



satyaṃ hi bodhisattvā antaḥpuriye kriyā vidarśenti|

pūrvaṃgamo bhava tvaṃ mā bheṣyasi paścimasteṣām||159||



mañjuruta mañjughoṣā smarāhi dīpaṃkarasya vyākaraṇam|

bhūtaṃ tathā avitathā jinaghoṣarutaṃ udīrehi||160||



iti śrīlalitavistare saṃcodanāparivarto nāma trayodaśo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project