Digital Sanskrit Buddhist Canon

11 kṛṣigrāmaparivarta ekādaśaḥ

Technical Details
11 kṛṣigrāmaparivarta ekādaśaḥ|



iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ| athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāmavalokayituṃ gacchati sma| avalokya ca kṛṣikarmāntamanyata udyānabhūmiṃ praviśati sma| saṃvignamanāstatra bodhisattva ekākī advitīyo'nucaṃkramyamāṇo'nuvicaran jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam| tatra bodhisattvaśchāyāyāṃ paryaṅkena niṣīdati sma| niṣaṇṇaśca bodhisattvaścittaikāgratāmāsādayati sma| āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma| sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma| sa prītervirāgādupekṣako viharati sma smṛtimān saṃprajānan| sukhaṃ ca kāyena pratisaṃvedayati sma| yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamusaṃpadya viharati sma| sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma||



tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimanto vihāyasaṃgamā dakṣiṇāyā diśa uttarāṃ diśaṃ gacchanti sma| te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum| te saṃvignaromakūpajātā imāṃ gāthāmabhāṣanta—



vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ

gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ|

vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā

ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam||1|| iti||



atha yā tatra vanakhaṇḍadevatā sā tānṛṣīn gāthayādhyabhāṣat—



nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ

sphuṭitakamalagarbhavarṇaprabhaścārucandrānano lokajyeṣṭho viduḥ|

ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito

bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam||2|| iti||



tataste'dhastādavalokayanto'drākṣuḥ kumāraṃ śriyā tejasā ca jājvalyamānam| teṣāmetadabhūt- ko nvayaṃ niṣaṇṇaḥ? mā haiva vaiśravaṇo dhanādhipatirbhavet| āhosvinmāraḥ kāmādhipatiḥ | atha mahoragendraḥ| athendro vajradharaḥ| atha rudraḥ kumbhāṇḍādhipatiḥ| atha kṛṣṇo mahotsāhaḥ| uta candro devaputraḥ| uta sūryaḥ sahasraraśmiḥ| uta rājā cakravartī bhaviṣyati ? tasyāṃ ca velāyāmimāṃ gāthāmabhāṣanta—



rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ

āho vajradharasya caiva pratimā candro'tha sūryo hyayam|

kāmāgrādhipatiśca vā pratikṛtī rūdrasya kṛṣṇasya vā

śrīmān lakṣaṇacitritāṅgamanagho buddho'tha vā syādayam||3|| iti||



tataḥ sā vanadevatā tānṛṣīn gāthayā pratyabhāṣat—



yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe

lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā|

brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā

sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām||4||



atha khalu te ṛṣayastasyā devatāyā vacanamupaśritya dharaṇītale pratiṣṭhante| te paśyanti sma bodhisattvaṃ dhyāyantamāniñjyamānena kāyena tejorāśimiva jvalantam| te bodhisattvamupanidhyāya gāthābhirabhituṣṭuvuḥ| tatraika āha—



loke kleśāgnisaṃtapte prādurbhūto hyayaṃ hradaḥ|

ayaṃ taṃ prāpsyate dharmaṃ yajjagad hlādayiṣyati||5||



aparo'pyāha—



ajñānatimire loke prādurbhūtaḥ pradīpakaḥ|

ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati||6||



aparo'pyāha—



śokasāgarakāntāre yānaśreṣṭhamupasthitam|

ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati||7||



aparo'pyāha—



kleśabandhanabaddhānāṃ prādurbhūtaḥ pramocakaḥ|

ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati||8||



aparo'pyāha—



jarāvyādhikiliṣṭānāṃ prādurbhūto bhiṣagvaraḥ|

ayaṃ taṃ prāpsyate dharmaṃ jātimṛtyupramocakam||9||



atha khalu te ṛṣayo bodhisattvamābhirgāthābhirabhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ| rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma| so'vocat-kumāraḥ kva gataḥ ? nainaṃ paśyāmīti| tatra mahājanakāyo nirdhāvito'bhūt kumāraṃ parigaveṣamāṇaḥ| tato'nyatama amātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam| sarvavṛkṣāṇāṃ ca tasmin samaye chāyā parivṛttābhūt| jambucchāyā ca bodhisattvasya kāyaṃ na vijahāti sma| sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata—



paśya deva kumāro'yaṃ jambucchāyāhi dhyāyati|

yathā śakro'thavā brahmā śriyā tejena śobhate||10||



yasya vṛkṣasya chāyāyāṃ niṣaṇṇo varalakṣaṇaḥ|

sainaṃ na jahate chāyā dhyāyantaṃ purūṣottamam||11||



atha rājā śuddhodano yena sa jambuvṛkṣastenopasaṃkrāmat| so'drākṣīdbodhisattvaṃ śriyā tejasā ca jvalantam| dṛṣṭā caimāṃ gāthāmabhāṣat—



hutāśano vā girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ|

vepanti gātrāṇi mi paśyato imaṃ dhyāyantu tejo nu pradīpakalpam||12||



sa bodhisattvasya pādāvabhivandyemāṃ gāthāmabhāṣat—



yadā cāsi mune jāto yadā dhyāyasi cārciman|

ekadvirapi te nātha pādau vande vināyaka||13||



tatra triphalavāhakā dārakāḥ śabdaṃ kurvanti sma| tānamātyā evamāhuḥ- mā śabdaṃ mā śabdaṃ kārṣṭeti| te'vocan-kimetaditi| amātyā āhuḥ—



vyāvṛtte timiranudasya maṇḍale'pi

vyomābhaṃ śubhavaralakṣaṇāgradhārim|

dhyāyantaṃ girinicalaṃ narendraputraṃ

siddhārthaṃ na jahati saiva vṛkṣachāyā||14||



tatredamucyate—



grīṣme vasanta samudāgata jeṣṭhamāse

saṃpuṣpite kusumapallavasaṃprakīrṇe|

kroñcāmayūraśukasārikasaṃpraghuṣṭe

bhūyiṣṭha śākiyasutā abhiniṣkramanti||15||



chando'bhyuvāca parivāritu dārikebhiḥ

hantā kumāra vani gacchama locanārtham|

kiṃ te gṛhe nivasato hi yathā dvijasya

hanta vrajāma vaya codananārisaṃgham||16||



madhyāhnakālasamaye suviśuddhasattvaḥ

pañcāśataiḥ parivṛtaiḥ saha ceṭakebhiḥ|

na ca mātu naiva ca pituḥ prativedayitvā

so'buddha niṣkrāmiti gacchi kṛṣāṇagrāmam||17||



tasmiṃśca pārthivavarasya kṛṣāṇagrāme

jambudrumo'bhavadanekaviśālaśākhaḥ|

dṛṣṭvā kumāra pratibuddha dukhena cotto

dhiksaṃskṛteti bahuduḥkha kṛṣī karoti||18||



so jambuchāyamupagamya vinītacitto

tṛṇakāni gṛhya svaya saṃstaru saṃstaritvā|

paryaṅkamābhujiya ujju karitva kāyaṃ

catvāri dhyāna śubha dhyāyi sa bodhisattvaḥ||19||



pañcā ṛṣī khagapathena hi gacchamānā

jambūya mūrdhni na prabhonti parākrametum|

te visthitā nihatamānamadāśca bhūtvā

sarve samagrasahitā samudīkṣayanto||20||



vaya meruparvatavaraṃ tatha cakravālān

nirbhidya gacchama javena asajjamānāḥ|

te jambuvṛkṣa na prabhoma atikrametuṃ

ko nvatra heturayamadya bhaviṣyatīha||21||



avatīrya medinitale ca pratiṣṭhihitvā

paśyanti śākyatanayaṃ tahi jambumūle|

jambunadārcisadṛśaṃ prabhatejaraśmiṃ

paryaṅkabandhu tada dhyāyatu bodhisattvam||22||



te vismitā daśanakhā kariyāna mūrdhni

praṇatā kṛtāñjalipuṭā nipatan krameṣu|

sādho sujāta sumukhaṃ karuṇā jagasya

śīghraṃ vibuddha amṛte vinayasva sattvān||23||



parivṛtta sūrya na jahī sugatasya chāyā

olambate drumavaraṃ yatha padmapatram|

devā sahasra bahavaḥ sthita añjalībhiḥ

vandanti tasya caraṇau kṛtaniścayasya||24||



śuddhodanaśca svagṛhe parimārgamāṇaḥ

saṃpṛcchate kva nu gataḥ sa hi me kumāraḥ|

mātṛsvasā avaci mārgata no labhāmi

saṃpṛcchatā narapate kva gataḥ kumāraḥ||25||



śuddhodanastvaritu pṛcchati kāñcukīyaṃ

dauvārikaṃ tathapi cāntajanaṃ samantāt|

dṛṣṭaṃ kumāra mama kenaci niṣkramanto

śṛṇute varūpagatu deva kṛṣāṇagrāmam||26||



so śīghrameva tvaritaṃ saha śākiyebhiḥ

niṣkrāntu prekṣi kṛṣigrāmagiriṃ praviṣṭam|

yatha sūryakoṭiniyutāni samudgatāni

tatha prekṣate hitakaraṃ śiriyā jvalantam||27||



mukuṭaṃ ca khaṅga tatha pāduka chorayitvā

kṛtvā daśāṅguli śire abhivandite tam|

sādhū subhūtavacanā ṛṣayo mahātmā

vyaktaṃ kumāra abhiniṣkrami bodhihetoḥ||28||



paripūrṇa dvādaśaśatā suprasannadevāḥ

paccāśatā upagatā yatha śākiyānām|

dṛṣṭvā ca ṛddhi sugate guṇasāgarasya

saṃbodhicittu janayaṃ dṛḍhaāśayena||29||



so kampayitva trisahasra aśeṣabhūmiṃ

smṛtu saṃprajānu pratibuddha tataḥ samādheḥ|

brahmasvaraḥ pitaramālapate dyutīmān

utsṛjya tāta kṛṣigrāmabhato gaveṣa||30||



yadi svarṇakāryu ahu svarṇa pravarṣayiṣye

yadi vastrakāryu ahameva pradāsyi vastrāṃ|

atha dhānyakāryu ahameva pravarṣayiṣye

samyakprayukta bhava sarvajage narendra||31||



anuśāsayitva pitaraṃ janapāriṣadyāṃ

tasmin kṣaṇe puravaraṃ puna so pravekṣī|

anuvartamāna jagataḥ sthihate puresmiṃ

naiṣmkramyayuktamanasaḥ suviśuddhasattvaḥ||32||iti||



|| iti śrīlalitavistare kṛṣigrāmaparivarto nāma ekādaśo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project