Digital Sanskrit Buddhist Canon

9 ābharaṇaparivarto navamaḥ

Technical Details
9 ābharaṇaparivarto navamaḥ|



atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā, sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha-yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti| taṃ rājā āha-bāḍham| gāḍhaṃ kriyatāmiti||



tatra rājñā śuddhodanena pañcamātraiśca śakyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan| tadyathā-hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni| kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ-hanta deva maṇḍyatāṃ kumāra iti| rājā āha-alamalaṃkṛtaśca pūjitaśca bhavadbhiḥ kumāraḥ| mayāpi (kumārasya) sarvābharaṇāni kāritāni| te'vocan-saptasaptarātriṃdivānyapyasmākamābharaṇāni kumāraḥ kāya ābadhnātu| tato'smākamamogho vyāyāmo bhaviṣyatīti||



tatra rātrau vinirgatāyāmāditya udite vimalavyūhanāmodyānaṃ tatra bodhisattvo nirgato'bhūt| tatra mahāprajāpatyā gautamyā bodhisattvo'ṅke gṛhīto'bhut| aśītiśca strīsahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma| daśa ca kanyāsahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma| pañca ca brāhmaṇasahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma| tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan, tāni bodhisattvasya kāye ābadhyante sma| tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan, na bhāsante sma, na tapanti sma, na virocanti sma| tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate, evameva tānyābharaṇāni bodhisattvasya kāyaprabhayāspṛṣṭāni na bhāsante na tapanti na virocante sma| evaṃ yā yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma, sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ||



tatra vimalā nāmodyānadevatā sā audārikamātmabhāvamabhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma—



sarveyaṃ trisahasra medinī sanagaranigamā

pūrṇā kāñcanasaṃcitā bhavet surucira vimalā|

ekā kākiṇi jāmbukāñcane bhavati upahatā

nā bhāsī itaraḥ sa kāñcana prabhasirirahitaḥ||1||



jāmbūkāñcanasaṃnibhā punarbhavet sakara iya mahī

rome ābha pramukta nāyake hirisiribharite|

nā bhāsī na tapī na śobhate na ca prabhavati

ābhāye sugatasya kāyi no bhavati yatha masiḥ||2||



sve tejena ayaṃ svalaṃkṛto guṇaśatabharito

no tasyābharaṇā virociṣū suvimalavapuṣaḥ|

candrasūryaprabhāśca jyotiṣā tatha maṇijvalanāḥ

śakrabahmaprabhā na bhāsate purata śirighane||3||



yasyā lakṣaṇi kāyu citritaḥ purimaśubhaphalaiḥ

kiṃ tasyābharaṇebhiritvaraiḥ parakṛtakaraṇaiḥ|

apanethā bharaṇā ma heṭhatā abudha budhakaraṃ

nāyaṃ kṛttimabhūṣaṇārthika paramamatikaraḥ||4||



ceṭasyābharaṇāni dethime surucira vimalā

sahajāto ya subhūṣi chandako nṛpatikulaśubhe|

tuṣṭā śākiya vismitāśca abhavanpramuditamanaso

vṛddhiḥ śākyakulanandasya cottamā bhaviṣyati vipulā||5||



ityuktvā sā devatā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt||



|| iti śrīlalitavistare ābharaṇaparivarto nāma navamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project