Digital Sanskrit Buddhist Canon

6 garbhāvakrāntiparivartaḥ ṣaṣṭhaḥ

Technical Details
6 garbhāvakrāntiparivartaḥ ṣaṣṭhaḥ|



iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ saṃprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat| avakrāntaśca sa dakṣiṇāvacaro'bhūnna jātu vāmāvacaraḥ| māyādevī sukhaśayanaprasuptā imaṃ svapnamapaśyat—



himarajatanibhaśca ṣaḍviṣāṇaḥ

sucaraṇa cārubhujaḥ suraktaśīrṣaḥ|

udaramupagato gajapradhāno

lalitagatirdṛḍhavajragātrasaṃdhiḥ||1||



na ca mama sukha jātu evarūpaṃ

dṛṣṭamapi śrutaṃ nāpi cānubhūtam|

kāyasukhacittasaukhyabhāvā

yathariva dhyānasamāhitā abhūvam||2||



atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma| sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma-āgacchatu devo devī te draṣṭukāmeti||



atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmat, upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum| gurutaramivātmānaṃ manyate sma| aśokavanikādvāre sthito muhūrtaṃ saṃcintya tasyāṃ velāyāmimāṃ gāthāmabhāṣata—



na smari raṇaśauṇḍi mūrdhasaṃsthasya mahyam

eva guru śarīraṃ manyamī yādṛśo'dya|

svakulagṛhamadya na prabhomi praveṣṭuṃ

kimiha mama bhave'ṅgo kānva pṛccheya cāham||3|| iti||



atha khalu śuddhāvāsakāyikā devaputrā gaganatalagatā ardhakāyamabhinirmāya rājānaṃ gāthayādhyabhāṣanta—



vratatapaguṇayuktastisralokeṣu pūjyo

maitrakaruṇalābhī puṇyajñānābhiṣiktaḥ|

tuṣitapuri cyavitvā bodhisattvo mahātmā

nṛpati tava sutatvaṃ māyakukṣaupapannaḥ||4||



daśanakha tada kṛtvā svaṃ śiraṃ kampayanto

nṛpatiranupraviṣṭaścitrikārānuyuktaḥ|

māya tada nirīkṣya mānadarpopanītāṃ

vadahi kurumi kiṃ te kiṃ prayogo bhaṇāhi||5||



devyāha—



himarajatanikāśaścandrasūryātirekaḥ

sucaraṇa suvibhaktaḥ ṣaḍviṣāṇo mahātmā|

gajavaru dṛḍhasaṃdhirvajrakalpaḥ surūpaḥ

udari mama praviṣṭastasya hetuṃ śruṇuṣva||6||



vitimira trisahasrāṃ paśyamī bhrājamānāṃ

devanayuta devā ye stuvantī sayānā|

na ca mama khiladoṣo naiva roṣo na moho

dhyānasukhasamaṅgī jānamī śāntacittā||7||



sādhu nṛpati śīghraṃ brāhmaṇānānayāsmin

vedasupinapāṭhā ye gṛheṣū vidhijñāḥ|

supinu mama hi yemaṃ vyākarī tattvayuktaṃ

kimida mama bhaveyā śreyu pāpaṃ kulasya||8||



vacanamimu śruṇitvā pārthivastatkṣaṇena

brāhmaṇa kṛtavedānānayacchāstrapāṭhān|

māya purata sthitvā brāhmaṇānāmavocat

supina mayi ha dṛṣṭastasya hetuṃ śṛṇotha||9||



brāhmaṇā āhuḥ-brūhi devi tvayā kīdṛśaṃ svapnaṃ dṛṣṭam| śrutvā jñāsyāmaḥ|

devyāha—



himarajatanikāśaścandrasūryātirekaḥ

sucaraṇa suvibhaktaḥ ṣaḍviṣāṇo mahātmā|

gajavaru dṛḍhasaṃdhirvajrakalpaḥ surūpaḥ

udari mama praviṣṭastasya hetuṃ śṛṇotha||10||



vacanamimu śruṇitvā brāhmaṇā evamāhuḥ

prīti vipula cintyā nāsti pāpaṃ kulasya|

putra tava janesī lakṣaṇairbhūṣitāṅgaṃ

rājakulakulīnaṃ cakravarti mahātmaṃ||11||



sa ca pura vijahitvā kāmarājyaṃ ca gehaṃ

pravrajita nirapekṣaḥ sarvalokānukampī|

buddho bhavati eṣo dakṣiṇīyastriloke

amṛtarasavareṇā tarpayet sarvalokam||12||



vyākaritva giraṃ saumyāṃ bhuktvā pārthivabhojanam|

ācchādanāni codgṛhya prakrāntā brāhmaṇāstataḥ||13||



iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca datvā visarjayati sma| tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ, pānaṃ pānārthikebhyaḥ, vastrāṇi vastrārthikebhyaḥ, yānāni yānārthikebhyaḥ| evaṃ gandhamālyavilepanaśayyopāśrayaṃ prājīvikaṃ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe||



atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat- katamasmin gṛhe māyādevī sukhamanupakliṣṭā viharediti| atha tatkṣaṇameva catvāro mahārājāno rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ—



alpotsuko deva bhava sukhaṃ tiṣṭha upekṣako|

vayaṃ hi bodhisattvasya veśma vai māpayāmahe||14||



atha khalu śakro devānāmindro rājānaṃ śuddhodanamupasaṃkramyaivamāha—



hīnā vimānā pālānāṃ trayatriṃśānamuttamāḥ|

vaijayantasamaṃ veśma bodhisattvasya dāmyaham||15||



atha khalu suyāmo devaputro rājānaṃ śuddhodanamusaṃkramyaivamāha—



madīyaṃ bhavanaṃ dṛṣṭvā vismitāḥ śakrakoṭayaḥ|

suyāmabhavanaṃ śrīmadbodhisattvasya dāmyaham||16||



atha khalu saṃtuṣito devaputro rājānaṃ śuddhodanamupasaṃkramyaivamāha—



yatraiva uṣitaḥ pūrvaṃ tuṣiteṣu mahāyaśāḥ|

tadeva bhavanaṃ ramyaṃ bodhisattvasya dāmyaham||17||



atha khalu sunirmito devaputro rājānaṃ śuddhodanamupasaṃkramyaivamāha—



manomayamahaṃ śrīmadvaśma tadratanāmayam|

bodhisattvasya pūjārthamupaneṣyāmi pārthiva||18||



atha khalu paranirmitavaśavartī devaputro rājānaṃ śuddhodanamupasaṃkramyaivamāha—



yāvantaḥ kāmadhātusthā vimānāḥ śobhanāḥ kvacit|

bhābhiste madvimānasya bhavantyabhihataprabhāḥ||19||



tat prayacchāmyahaṃ śrīmadveśma ratnamayaṃ śubham|

bodhisattvasya pūjārthamānayiṣyāmi pārthiva||20||



divyaiḥ puṣpaiḥ samākīrṇaṃ divyagandhopavāsitam|

upanāmayiṣye vipulaṃ yatra devī vasiṣyati||21||



iti hi bhikṣavaḥ sarvaiḥ kāmāvacarraidaiveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan| rājñā capi śuddhodanena manuṣyātikrāntaṃ divyāsaṃprāptaṃ gṛhataraṃ pratisaṃskāritamabhūt| tatra bodhisattvo mahāsattvo mahāvyūhasya samādheranubhāvena sarveṣu teṣu gṛheṣu māyādevīmupadarśayati sma| abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo'bhūt| sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma-mamaiva gṛhe bodhisattvamātā prativasati nānyatreti||



tatredamucyate—



mahāvyūhāya sthitaḥ samādhiye

acintiyā nirmita nirmiṇitvā|

sarveṣa devānabhiprāya pūritā

nṛpasya pūrṇaśca tadā manorathaḥ||22||



atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavat-ye'pi tāvaccāturmahārājakāyikā devāste'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti| kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā vā yāmā vā tuṣitā vā| tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti||



atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat-āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca| idaṃ tu bhagavan āścaryataram| kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye (durgandhe) māturdakṣiṇe (pārśve) kukṣāvupapanna iti| nāhaṃ bhagavan idamutsahe evaṃ vaktaṃ yathaiva pūrve bhagavatā vyākṛtamiti| bhagavānāha-icchasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭuṃ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo'bhūt| ānanda āha-ayamasya bhagavan kālaḥ, ayaṃ sugata samayaḥ, yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ||



atha khalu bhagavāṃstathārūpanimittamakarot, yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrairbrahmaloke'ntarhito bhagavataḥ purataḥ pratyasthāt| sa bhagavataḥ pādau śirasābhivandya bhagavantaṃ tripradakṣiṇīkṛtyaikānte'sthāt prāñjalībhūto bhagavantaṃ namasyan| tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma-gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt| brahmā āha-evametadbhagavan, evametat sugata| bhagavānāha-kva sa idānīṃ brahman? upadarśaya tam| brahmā cāha-brahmaloke sa bhagavan| bhagavānāha-tena hi tvaṃ brahman upadarśaya taṃ daśamāsikaṃ bodhisattvaparibhogam, jñāsyanti kiyatsaṃskṛtamiti||



atha khalu brahmā sahāpatistān brāhmaṇānetadavocat-tiṣṭhatu tāvadbhavanto yāvadvayaṃ ratnavyūhaṃ bodhisattvaparibhogamānayiṣyāmaḥ||



atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato'ntarhitastatkṣaṇameva brahmaloke pratyasthāt||



atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat-gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanam-śabdamudīraya, ghoṣamanuśrāvaya| ratnavyūhaṃ bodhisattvaparibhogaṃ vayaṃ tathāgatasyāntikamupanāmayiṣyāmaḥ| yo yuṣmākaṃ draṣṭukāmaḥ sa śīghramāgacchatviti||



atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekairdaivakoṭīnayutaśatasahasraiḥ samantato'nuparivārya jambūdvīpamavatārayati sma||



tena khalu punaḥ samayena kāmāvacarāṇāṃ devānāṃ mahāsaṃnipāto'bhūt bhagavatsakāśe gantum| sa khalu puna ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyairdivyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhaugairabhisaṃskṛto'bhūt| tāvanmaheśākhyaiśca devaiḥ parivṛto'bhūd yacchakro devānāmindraḥ sumerau(samudre) sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā| na ca śaknoti sma draṣṭum| tatkasmāt? maheśākhyā hi devā brāhmaṇāḥ| itarāstrāyatriṃśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartinaḥ| kaḥ punarvādaḥ śakro devānāmindraḥ| mohaṃ te vai yānti sma||



atha khalu bhagavāṃstaṃ divyaṃ vādyanirghoṣamantardhāpayati sma| tatkasmāt? yatsahaśravaṇādeva jāmbudvīpakā manuṣyā unmādamāpatsyanta iti||



atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ-kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum| sa tānavocat-kimahaṃ mārṣāḥ kariṣyāmi? ahamapi na labhe draṣṭum| api tu khalu punarmārṣā bhagavatsamīpamupanītaṃ drakṣyāmaḥ| te tadā āhuḥ-tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet| śakra āha-āgamayata mārṣā muhūrtaṃ yāvadatikrāntātikrāntatamā devaputrā bhagavantaṃ pratisaṃmodayante sma| tadekānte sthitvā śīrṣonmiñjitakayā bhagavantamanuvilokayanti sma||



atha khalu brahmā sahāpatiḥ sārdhaṃ taiścaturaśītyā devakoṭīnayutaśatasahasraistaṃ ratnavyūhaṃ bodhisattvaparibhogaṃ gṛhītvā yena bhagavāṃstenopasaṃkrāmayati sma| sa khalu puna ratnavyūho bodhisattvaparibhogo'bhirūpaḥ prāsādiko darśanīyaścaturasraścatuṣṭhūṇaḥ| upariṣṭācca kūṭāgārasamalaṃkṛtaḥ | evaṃpramāṇaḥ tadyathāpi nāma ṣaṇmāsajāto dāraka uccaistvena| tasya khalu punaḥ kūtāgārasya madhye paryaṅkaḥ prajñaptaḥ tadyathāpi nāma ṣaṇmāsajātasya dārakasya bhittīphalakaḥ| sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo'sti ākṛtyā vā varṇena vā| devāḥ khalvapi taṃ dṛṣṭvā āścaryaprāptā abhuvan| cakṣūṃṣi teṣāṃ vibhramanti sma| sa ca tathāgatasyāntika upanīto'tīva bhāsate tapati virocate sma| tadyathāpi nāma dvinirdhāntaṃ suvarṇaṃ kuśalena karmakāreṇa supariniṣṭhitamapagatakācadoṣam, evaṃ (tasmin samaye) sa kūṭāgāro virājate sma| tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya| yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt, tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ| sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṃ lokadhātuṃ mūlyaṃ kṣamate, tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantādanupaliptaḥ| tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre'bhyantarataḥ asakto'baddhasthitaḥ| tādṛśa eva tṛtīyo'pi kūṭāgāro yastasmin dvitīye kūṭāgāre'bhyantare'sakto'baddhasthitaḥ| sa ca paryaṅkastasmin gandhamaye tṛtīye kūṭāgāre vyavasthitaḥ saṃpraticchannaḥ| tasya khalu punaruragasāracandanasyaivaṃrūpo varṇaḥ tadyathāpi nāma abhijātasya nīlaivaḍūryasya| tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi, tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma| sa khalu puna ratnavyūho bodhisattvaparibhogo dṛḍhasāro'bhedyo vajropamaḥ sparśena ca kācilindikasukhasaṃsparśaḥ| tasmin khalu puna ratnavyūhe bodhisattvaparibhoge ye kecit kāmāvacarāṇāṃ devānāṃ bhavanavyūhāste sarve tasmin saṃdṛśyante sma||



yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmabhyudgatamabhūt| na ca kaścittaṃ padmaṃ paśyati sma anyatra sārathinarottamāddaśaśatasāhasrikācca mahābrahmaṇaḥ| yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo va raso vā, tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma||



tamenaṃ mahābrahmā śubhe vaiḍūryabhājane prakṣipya bodhisattvasyopanāmayati sma| taṃ bodhisattvaḥ parigṛhya bhuṅkte sma mahābrahmaṇo'nukampāmupādāya| nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇāmedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt| kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma? dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattamāśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ, śaraṇāgatāśca na parityaktāḥ, nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyastathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam| tasya karmaṇo vipākena mahābrahmā bodhisattvasya taṃ madhubindumupanāmayati sma||



tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni, tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena||



tasmin khalu puna ratnavyūhe bodhisattvaparibhoge śatasahasravyūhaṃ nāma vāsoyugaṃ prādurbhūtam| na sa kaścitsattvaḥ sattvanikāye saṃvidyate yasya tatprādurbhavedanyatra caramabhavikād bodhisattvāt| na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma| sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca| tadyathāpi nāma kācilindikasukhasaṃsparśo nidarśanamātreṇa, na tu tasyopamā saṃvidyate| dharmatā khalveṣā bodhisattvasya pūrvakeṇa ca praṇidhānena iyaṃ cetanā ṛddhāvavaśyaṃ bodhisattvena mahāsattvena manuṣyaloka upapattavyamabhiniṣkramya cānuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmacakraṃ pravartayitavyam| yasyā mātuḥ kukṣāvupapattirbhavati, tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro'bhinirvartate| paścādbodhisattvastuṣitebhyaścyuttvā tasmin kūṭāgāre paryaṅkaniṣaṇṇaḥ saṃbhavati| na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṃ kāyaḥ saṃtiṣṭhate sma| atha tarhi sarvāṅgapratyaṅgalakṣaṇasaṃpannaḥ saṃniṣaṇṇa eva prādurbhavati| svapnāntaragatā ca bodhisattvamātā māyādevī mahānāgakuñjaramavakrāntaṃ saṃjānīte sma||



tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma| santi khalu punaścatasro bodhisattvaparicārakā devatāḥ-utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma| tā api bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitaṃ rakṣanti sma| śakro'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma||



bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho'bhūt, tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma, yāvat pañcabhyā yojanebhyo dṛśyate sma| evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo'bhinirvṛtto'bhūt prabhāsvaro'bhirūpaḥ prāsādiko darśanīyaḥ| sa tasmin kūṭāgāre paryaṅkaniṣaṇṇo'tīva śobhate sma| vaiḍūryapratyuptamivābhijātaṃ jātarūpam| bodhisattvasya mātā ca nidhyāya sthitā paśyati sma kukṣigataṃ bodhisattvam| tadyathāpi nāma mahato'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti, evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma| avabhāsya dvitīyaṃ gandhakūṭāgāramavabhāsayati sma| dvitīyaṃ gandhakūṭāgāramavabhāsya tṛtīyaṃ ratnakūṭāgāramavabhāsayati sma| tṛtīyaṃ ratnakūṭāgāramavabhāsya sarvāvantaṃ māturātmabhāvamavabhāsayati sma| tamavabhāsya yatra cāsane niṣaṇṇo bhavati sma tadavabhāsayati sma| tadavabhāsya sarvaṃ gṛhamavabhāsayati sma| sarvaṃ gṛhamavabhāsya gṛhasyopariṣṭānniḥsṛtya pūrvāṃ diśamavabhāsayati sma| evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma||



āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| tadā bodhisattvastānāgatān viditvā dakṣiṇaṃ pāṇimabhyutkṣipya ekāṅgulikayā āsanānyupadarśayati sma| niṣīdanti sma te lokapālādayo yathāprajñapteṣvāsaneṣu| paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam| te prītiprāmodyaprasādapratilabdhā bodhisattvaṃ namaskurvanti sma| niṣaṇṇāṃśca tān viditvā bodhisattvo dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma| yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṃ cetasaiva vicintitaṃ vijñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayati sma| saṃcārya vicārayati sma| mātaraṃ ca na bādhate sma| tadā teṣāṃ caturṇāṃ mahārājānāmevaṃ bhavati sma-visarjitāḥ sma vayaṃ bodhisattveneti| te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma| ayaṃ heturayaṃ pratyayo yadbodhisattvo rātryāṃ praśāntāyāṃ dakṣiṇaṃ pāṇiṃ saṃcārya vicārayati sma| vicārya punarapi smṛtaḥ saṃprajānaṃstaṃ pāṇiṃ pratiṣṭhāpayati sma| punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā, tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma, paścādbodhisattvasya mātā||



iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṃmodanakuśalo bhavati smeti| na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum| atha tarhi bodhisattva eva tāvat pūrvataraṃ pratisaṃmodate sma, paścādbodhisattvamātā||



nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ| abhiniṣkrāntāśca trāyatriṃśaddevaputrā bodhisattvasya darśanāya vandanāya paryupāsanāya| dharmaśravaṇāya cāgacchanti sma| tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma| ekāṅgulikayā cāsanānyupadarśayati sma| na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṃ pratiroddhum| niṣīdati sma śakro devānāmindrastadanye ca devaputrā yathāprajñapteṣvāsaneṣu| tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma| yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma, tanmukhā bodhisattvamātā bhavati sma| tatasteṣāmevaṃ bhavati sma-asmābhiḥ sārdhaṃ bodhisattvaḥ saṃmodate sma| ekaikaścaivaṃ saṃjānīte sma-mayaiva sārdhaṃ bodhisattvaḥ saṃlapati, māmeva pratisaṃmodate sma iti||



tasmin khalu punaḥ kūṭāgāre śakrasya devānāmindrasya trāyatriṃśānāṃ devānāṃ ca pratibhāsaḥ saṃdṛśyate sma| na khalu punaranyatraivaṃ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya| yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma, tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma| saṃcārya vicārya punarapi smṛtaḥ saṃprajānan pratiṣṭhāpayati sma| mātaraṃ ca na bādhate sma| tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma-visarjitā vayaṃ bodhisattveneti| te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma||



nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikairdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum| samanvāharati sma bhikṣavaḥ bodhisattvo brahmāṇaṃ sahāpatimāgacchantaṃ saparivāram| punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma| ekāṅgulikayā cāsanānyupadarśayati sma| na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṃ pratiroddhum| niṣīdati sma bhikṣavo brahmā sahāpatistadanye ca brahmakāyikā devaputrā yathāprajñapteṣvāsaneṣu| tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma| yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma, tanmukhaiva māyādevī bhavati sma| tatasteṣāmekaikasyaivaṃ bhavati sma-mayā sārdhaṃ bodhisattvaḥ saṃlapati, māmeva pratisaṃmodate sma iti| yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma, tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma| saṃcārya vicārayati sma| saṃcārya vicārya avasādatākāreṇa pāṇiṃ saṃcārayati sma| mātaraṃ ca na bādhate sma| tato brahmaṇaḥ sahāpatestadanyeṣāṃ ca brahmakāyikānāṃ devaputrāṇāmevaṃ bhavati sma-visarjitā vayaṃ bodhisattveneti| te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya punareva prakrāmanti sma| bodhisattvaśca smṛtaḥ saṃprajānan pāṇiṃ pratiṣṭhāpayati sma||



āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṃgītisaṃgāyanāya ca| teṣāmāgatāgatānāṃ bodhisattvaḥ kāyāt prabhāmutsṛjya prabhāvyūhāni siṃhāsanānyabhinirmimīte sma| abhinirmāya tān bodhisattvāṃsteṣvāsaneṣu niṣīdayati sma| niṣaṇṇāṃścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya| na ca tān kaścidanyaḥ paśyati sma anyatra sabhāgebhyo devaputrebhyaḥ| ayaṃ bhikṣavo heturayaṃ pratyayo yena bodhisattvaḥ praśāntāyāṃ rātryāṃ kāyāt prabhāmutsṛjati sma||



na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva| na codaragatāni duḥkhāni pratyanubhavati sma| na ca rāgaparidāhena vā dveṣaparidāhena vā mohaparidāhena vā paridahyate sma| na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vā vitarkayati sma| na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā| na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma| na ca pāpakān svapnān paśyati sma| na cāsyāḥ strīmāyā na śāṭhyaṃ nerṣyā na strīkleśā bādhante sma| pañcaśikṣāpadasamādattā khalu punaḥ śīlavatī daśakuśalakarmapathe pratiṣṭhitā tasmin samaye bodhisattvamātā bhavati sma| na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma, nāpi kasyacitpuruṣasya bodhisattvasya māturantike| ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā, te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma| te cāmanuṣyāḥ kṣiprameva prakrāmanti sma| ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma, vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma, cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ saṃpīḍyante sma, teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma| te sahapratiṣṭhāpite pāṇau vigatavyādhayo bhūtvā svakasvakāni gṛhāṇi gacchanti sma| antato māyādevī tṛṇagulmakamapi dharaṇitalādabhyutkṣipya glānebhyaḥ sattvebhyo'nuprayacchati sma| te sahapratilambhādaroganirvikārā bhavanti sma| yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma, tadā paśyati sma bodhisattvaṃ kukṣigatam, tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate| dṛṣṭvā ca punastuṣṭā udagrā āttamanā pramuditā prītisaumanasyajātā bhavati sma||



bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhi(nirmāya) pranadanti sma| divyāni ca puṣpāṇi abhipravarṣanti sma| kālena devā varṣanti sma| kālena vāyavo vānti sma| kālena ṛtavo nakṣatrāṇi ca parivartante sma| kṣemaṃ ca rājyaṃ subhikṣaṃ ca sumanākulamanubhavati sma| sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma, pibanti sma, (ramante sma,) krīḍanti sma, pravicārayanti sma, dānāni ca dadanti sma, puṇyāni ca kurvanti sma, kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma| rājāpi śuddhodanaḥ saṃprāptabrahmacaryoparatarāṣṭrakāryo'pi supariśuddhastapovanagata iva dharmamevānuvartate sma||



evaṃrūpeṇa bhikṣava ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato'sthāt| tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma-drakṣyasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt| āha-paśyeyaṃ bhagavan paśyeyaṃ sugata| darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṃ ca lokapālānāṃ tadanyeṣāṃ ca devamanuṣyāṇām| dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ| sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham||



tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma-iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan| yatredamucyate yat—



bodhisattva agrasattva mātukukṣisaṃsthitaḥ

prakampitā ca ṣaḍvikāra medinī sakānanā|

suvarṇavarṇa ābha mukta sarvāpāya śodhitā

praharṣitāśca devasaṃgha dharmagañju bheṣyate||23||



suṃsaṃsthito mahāvimānu naikaratnacitrito

yatra vīru āruhitva tiṣṭhate vināyakaḥ|

gandhottamena candanena pūrito virocate

yasyaikakarṣu trisahasramūlyaratnapūrito||24||



mahāsahasralokadhātu heṣvi bhindiyitvanā

udāgato guṇākarasya padmaojabinduko|

so saptarātra puṇyateja brahmaloki udgato

gṛhītva brahma ojabindu bodhisattva nāmayī||25||



na asti sarvasattvakāyi bhuktu yo jareya taṃ

anyatra bhūri bodhisattva brahmakalpasaṃnibhe|

anekakalpa puṇyateja ojabindu saṃsthito

bhujitva sattva kāyacitta jñānaśuddha gacchiṣu||26||



śakra brahma lokapāla pūjanāya nāyakaṃ

trīṇi kāla āgamitva bodhisattvamantikam|

vandayitva pūjayitva dharma śṛṇute varaṃ

pradakṣiṇaṃ karitva sarva gacchiṣū yathāgatā||27||



bodhisattva dharmakāma enti lokadhātuṣu

prabhāviyūha āsaneṣu te niṣaṇṇa dṛśyiṣu|

parasparaṃ ca śrutva dharma yānaśreṣṭhamuttamaṃ

prayānti sarvi hṛṣṭacitta varṇamāla bhāṣato||28||



ye ca iṣṭidārakāsu duḥkhitā tadā abhūt

bhūtaspṛṣṭa kṣiptacitta nagna pāṃśumrakṣitā|

te ca sarva dṛṣṭva māya bhonti labdhacetanā

smṛtīmatīgatīupeta gehi gehi gacchiṣu||29||



vātato va pittato va śleṣmasaṃnipātakaiḥ

ye ca cakṣuroga śrotraroga kāyacittapīḍitā|

naikarūpa naikajāti vyādhibhiśca ye hatā

sthāpite sma māya mūrdhni pāṇi bhonti nirjarā||30||



athāpi vā tṛṇasya tūli bhūmito gṛhītvanā

dadāti māya āturāṇa sarvi bhonti nirjarā|

saukhyaprāpti nirvikāra gehi gehi gacchiṣu

bhaiṣajyabhūti vaidyarāji kukṣisaṃpratiṣṭhite||31||



yasmi kāli māyadevi svātanuṃ nirīkṣate

adṛśāti bodhisattva kukṣiye pratiṣṭhitam|

yathaiva candra antarīkṣa tārakai parīvṛtaṃ

tathaiva nāthu bodhisattvalakṣaṇairalaṃkṛtam||32||



no ca tasya rāga doṣa naiva moha bādhate

kāmachandu naiva tasya īrṣi naiva hiṃsitā|

tuṣṭacitta hṛṣṭacitta prīti saumanasthitā

kṣudhāpipāsa śīta uṣṇa naiva tasya bādhate||33||



aghaṭṭitāśca nityakāla divyatūrya vādiṣu

pravarṣayanti divyapuṣpa gandhaśreṣṭha śobhanā|

deva paśyi mānuṣāśca mānuṣā amānuṣāṃ

no viheṭhi no vihiṃsi tatra te parasyaram||34||



ramanti sattva krīḍayanti annapānudenti ca

ānandaśabda ghoṣayanti hṛṣṭatuṣṭamānasāḥ||

kṣamā rajoanākulā ca kāli deva varṣate

tṛṇāśca puṣpa oṣadhīya tasmi kāli rohiṣu||35||



rājagehi saptarātra ratnavarṣa varṣito

yato daridrasattva gṛhya dāna denti bhuñjate|

nāsti sattva yo daridra yo ca āsi duḥkhito

bherumūrdhni nandaneva eva sattva nandiṣu||36||



so ca rāju śākiyāna poṣadhī upoṣito

rājyakāryu no karoti dharmameva gocarī|

tapovanaṃ ca so praviṣṭa māyādevī pṛcchate

kīdṛśenti kāyi saukhya agrasattva dhārati||37||



iti śrīlalitavistare garbhāvakrāntiparivarto nāma ṣaṣṭhamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project