Digital Sanskrit Buddhist Canon

Kāśyapaparivarta sūtram

Technical Details
kāśyapaparivarta sūtram

evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma| gṛdhakūṭe parvate mahatā bhikṣusaṃghena sārddham aṣṭābhirbhikṣusahasraiḥ ṣodaśabhiśca bodhisattvasahasraiḥ nānābuddhakṣetrasaṃnipatitairekajātiprabaddhairyadutānuttarasyāṃ samyaksaṃbodhau|


1

tatra bhagavān āyuṣmantaṃ mahākāśyapamāmaṃtrayati sma| catvāra ime kāśyapa dharmā bodhisattvasya prajñāpārihāṇāya saṃvartante| katame catvāraḥ ? yaduta agauravau bhavati dharme ca dharmabhāṇake ca| dharma XXX ca bhavanti| dharmācāryamuṣṭiñca karoti dharmakāmānāṃ ca pudgalānāṃ dharmāntarāyaṃ karauti vicchanda XX vikṣipati| na deśayati| praticchādayati| ābhimānikaśca bhavatyātmotkarṣī parapaṃsakaḥ| ime kāśyapa catvāro dharmā bodhisattvasya prajñāpārihāṇāya saṃvartate| tatredam ucyate||



agauravo bhavati ca dharmabhāṇake|

dharmeṣu mātsaryarato ca bhoti |

ācāryamuṣṭiṃccā karoti vighnam

viccadayanto vividhaṃ kṣipanto

dharmaṃ na deśayati jinapraśastān

so ātmotkarṣaṇi nittyayukto

parapaṃsane cābhirataḥ kusidau |

caturo ime dharmā jinena proktā

prajñāprahāṇāya jinorasānām

etāṃ hi catvāri jahitvā dharmāś

caturau parāṃ dharma jinokta bhāvayet |



2

catvāra ime kāśyapa dharmā bodhisattvasya mahāprajñātāyaiḥ saṃvartaṃte| katame catvāraḥ ? yadu sagauravo bhavati dharme ca dharmabhāṇake ca| yathāśrutāṃśca dharmān yathāparyāptān parebhyo vistareṇa saṃprakāśayati| nirāmiṣeṇa cittenāpratikāṃkṣayatiX

3



ca sattvānāṃ avarṇāyaśaṃ kīrtiśabdaślokaniścāraṇatayā| māyāśāṭṭhyena ca paramupacarati nādhyāśaye na| ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattvasya bodhicittaṃ muhyati| idam uv.XXX vāṃ tatredamucyate||

guru dākṣinīye na karoti proktuṃ

pareṣu kaukṛtyapasaṃharanti|

bodhā XXX sthita ye ca sattvās

teṣāmavarṇamayaśaṃ bhaṇanti |

māyāya śaṭhyena ca ketavena

par XXX ti ca nāśyena |

c| X O ime dharmā niṣe X mā ā

mohe i cittaṃ vara buddhabodhayeḥ

X smād imā XXXX vamāṇo

varāgrab| dh| y|sudūr | v| t| t| |

XXXXXX niṣevamāṇ|

varāgrab| dh| pṛś| t | ḥ praśā X



4

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya| sarvāsu jātiṣu jatamātrasya bodhicittam āmukhī bhavati na cāntarā X hyati yāvad bodhimaṇḍaniṣadanāt| katamaiścaturbhiḥ ? yadutā jīvitahetorapi| saṃprajāna mṛṣāvādaṃ na bhāṣate| antamaśa hāsyaprekṣyamapi| adhyāśayena sarvasattvānāṃ aṃtike tiṣṭhatyapagatamāyāśāṭṭhyatayā| sarvabodhisattveṣu ca śāstṛsaṃjñāṃ utpādayati| caturdiśaṃ XXXXXXXX cārayati| yāśca sattvān paripācayati tān, sarvānuttarasyāṃ samyaksaṃbodhau samādāpayaXXXXXX kāyānaspṛhāṇatayā| ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati na cāntarā mmuhyati yāvad bodhimaṇḍaniṣadanāt tatredamucyate|



na jivitārthe anṛtaṃ vadanti

bhāṣaṃti vācaṃ sada arthayuktāṃ|

māyāya śaṭṭhye XXX tya varjitā

adhyāśayena sada sattva paśyati|

bodhāya ye prasthita śuddhasattvā

śāsteti tān manyati bodhisa X

varṇaṃ ca teṣāṃ bhaṇate caturdiśaṃ

śāstāra saṃjñāṃ sadupasthapitva |2|

yāṃścāpi sattvān paripācayati

anuttare jñāne samādapeti

eteṣu dharmeṣu pratiṣṭhitānāṃ

cittaṃ na bodhāya kadāci muhyatiḥ||3||



5

caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannāma kuśalā dharmāḥ paryādīyaṃte yairna vivardhanti XXXXX rdharmaiḥ katamaiścaturbhiḥ ? yaduta abhimānikasya lokāyatanamantraparyeṣṭyā| lābhasatkārādhy XXX svakulapratyavalokanena| bodhisattvavidveṣābhyākhyānena| aśrutānām anuddiṣṭānām ca sū XXXXXXX ṇa ebhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannā kuśalān dha XXXXXXXX vivardhate kuśalairdharmaiḥ tatraidam ucyate|



lokāyikāṃ eṣati ābhimāniko

kulāni c XXXXXXXX 2

buddhaurasā dviṣate ca bodhisattvāṃs

teṣām avarṇaṃ bhaṇate samaṃtāt

noddiṣṭato cāpi śrutā XXXXX

kṣīpta imi jinena proktāt

tamehi dharmehi samanvitasya

kuśaleṣū dharmeṣu na vṛddhirasti|

tasmād XXXX ta bodhisattvo

dūrān vijahyāccaturo pi dharmān

imā niṣevanta sudūri bodhaye

nabhaṃ va bhūmiya sudūradūraṃ



6

caturbhiḥ kāśyapa dharmaiḥ samanvāgate bodhisattvaḥ aparihāṇadharmā bhavati viśeṣagāmitāyaiḥ katamaiścaturbhiḥsuśrutaṃ paryeṣate na duśrutaṃ| yaduta ṣaṭpāramitābodhisattvapiṭakaparyeṣṭa śvasadṛśaśca bhavati nirmāṇatayā sarvasattveṣu dharmalābhasaṃtuṣṭa ca bhavati| sarvamithyājīvaparivarjitaḥ āryavaṃśasaṃtuṣṭ| .XXXXX tāycāpatyā na parāṃścodayti| na ca doṣāntaraskhalitagavesī bhavati| yeṣcāsya buddhirna gāhate tatra tathāgatam eva sākṣiti kṛtvā na pratikṣapati| tathāgata eva jānāti nāhaṃ XXXXX dhirnānādhimuktikānāṃ sattvānāṃ yathādhimuktikatayā dharmadeśanā pravartate| ebhi kāśyapa caturbhirdharmaiḥ samanvāgato bodhisattvaḥ aparihāṇadharma bhavati viśeṣagamitāyai| tatredam ucyate|



nityaṃ ca so ........... yukto

upāyakauśalyatha bodhipīṭake|

nirmānatāyāśca śvacittasādṛśo

sarve ca sattveṣu ni .................

tuṣṭaśca lābhena saddhārmikena

ājivaśuddho sthita āryavaṃśe|

paraṃ ca nāpattiṣu codayaṃto

skhalitā ...... na gaveṣamāṇo|2|

na gāhate yatra ca buddhirasya

tathāgataṃ sākṣikaroti tatra|

nāhaṃ parajānāmi jino prajā ....

ananta bodhi sugatena bhāṣitā |3|

imā tu dharamāścaturo viditvā

na hāpaye jātu viśeṣam uttamam|

imeṣu dharmeṣu pratiṣṭhitasya

na durlabhā bodhi jinapraśastān||



7

catvāra ime kāśyapa kuṭilāścittotpādāstena bodhisattvena parivarjitavyāḥ katameścatvāraryadutā kāṃkṣā vimatirvicikitsā sarvabuddhadharmeṣu| mānamadamrakṣakrodhavyāpadāḥ sarvasattvaiṣu irṣyāmātsaryaṃ paralābheṣu avarṇāyaśokīrtiśabdaślokaniścāraṇatayā ............... ime kāśyapa catvārāḥ kuṭilāścittotpādaste bodhisattvena parivarjitavyāḥ tatredamucyate|



dharmeṣu kāṃkṣāṃ vimatiṃ ca kurvati

sattveṣu māmaṃmathā krodhaṃ sevati|

mātsaryamirṣyā paralābha kurvate

jine prasādaṃ ca na .........................

akīrtyavarṇaṃ ayaśaṃ ca cārayī

so bodhisattveṣu sadā avidvāt

catvāri cittā kuṭilā vivarjaye ..............

............... pakṣaṃ sada bodhisattvaḥ|| 2||



8



catvāra ime kāśyapa ṛjukasya bodhisattvasya ṛjukalakṣaṇāni bhavanti katamāni catvāriryaduta āpattiāpanno na pracchādāyatācaṣṭe vivṛṇoti niṣparyutthāno bhavati| yena satyavacanena rājapārihāṇirvā dhanapārihāṇirvā kāyajīvitāntarāyo bhavet tat satyavacanaṃ na vigūhati nānyenānyaṃ prati nisṛtya vācā bhāṣate | sarvaparopakrameṣu cākrośaparibhāṣaṇakuṃsanapaṃsantāḍana tarjanavadhabandhanāparādheṣvātmāparādhī bhavati| karmavipākapratisaraṇo na pareṣāṃ kupyati nā nuśayaṃ vahati| sa śraddhāpratiṣṭhitaśca bhavati| sarvāśraddheyānapi buddhadharmā śraddadhāti āśayaśuddhatām upādāya| ime kāśyapa catvāro ṛjukasya bodhisattvasya ṛjukalakṣaṇāni bhavanti| tatredamucyate || 8 ||



āpattim āpanna na cchādayanti

kathenti vivaranti ca eti doṣāt |

dhanarājyaheto na ca jīvi XX

XX vadaṃte vidadīyasaṃjñām |

ākrośanākunsanapaṃsanāsu

vadheṣu bandheṣvavarodhaneṣu|

ātmāparādhī na pare X kupyate

karmasvako nānuśayaṃ vahaṃtoḥ ||2||

sa śraddadhāti sugatāna bodhiṃ

śraddhāsthito āśayiśuddhiyukto

ṛjukalakṣaṇā hyeti jinena proktā

varāgrasattvena niṣevitavyāḥ ||3||



9



catvāra ime kāśyapa bodhisattva– khaḍuṃkāḥ katame catvāraḥ śrutoddhatadharmavihārī ca bhavati na ca pratipadyate| dharmānudharmapratipattiṃ anuśāsane nuddhatadharmavihārī ca bhavati| na ca śuśrūṣatyācāryopādhyāyānāṃ| śraddhādeyaṃ vinipātayati cyutapratijñaśca śraddhādeyaṃ paribhuṃkte| dāntājāneyaprāptāṃśca bodhisattvāṃ dṛṣṭvā agoravo bhavati mānagrāhī| ime kāśyapa catvāro bodhisattvākhaḍuṃkāḥ tatredamucyate 9 ||



śrutena oddhatyavihāri bhoti

na coddhato gaccati ānuśāsaniṃ|

so uddhato sevati sarvadharmān

śuśrūṣate na ca āryāṃ kathaṃcit

cyutapratijño paribhuṃjate sadā

śraddhāya dinnāni subhojanāni|

ājanyaprāptān api bodhisattvān

paśyitvā no gauravatā karoti ||2||

mānaṃ ca so bṛṃhayate khaḍuṃko

nirmāṇa to sevati bodhisattvān

ete khaḍuṃkā sugatena proktā

jinātmajāste parivarjanīyāt ||3||



10



catvāra ime kāśyapa ājāneyā bodhisattvāḥ katame catvāraḥ suśrutaṃ śruṇoti tatra ca pratipadyate| arthapratisarṇaśca bhavati na vyaṃjanapratisaraṇaḥ pradakṣiṇagrāhī bhavatyavavādānuśāsane| suvacāsukṛtakarmakārī ca bhavati| guruśuśrūṣaniryātaḥ ājāneyabhojanāni ca paribhūṃkte| acyutaśīlasamādhirdāntājāneyaprāptaśca bodhisattvān dṛṣṭvā sagauravo bhavati sapratīśaḥ tannimnaḥ tatpravaṇaḥ tatprāgbhāraḥ tadguṇapratikāṃkṣī| ime kāśyapa catvāro ājāneyā bodhisattvāḥ tatredaṃ ucyate |10|



śruṇoti yaṃ suśruta taṃ karoti

dharmārthasāro pratipattisusthitaḥ

pradakṣiṇaṃ gṛhṇati ānuśāsanīṃ

suvaco guru sevati dharmakāma|

śīle samādhau ca sadā pratiṣṭhito|

subhojanaṃ bhuṃjati śīlasaṃvṛtaḥ

sagauravo bhavati ca sapradeśo

tannimna tatproṇu guṇābhikāṃkṣi |2|

ājanyaprāptāśca jinorasā ye

premeṇa tāṃ paśyati nityakālam

catvāra etan sugato diṣṭā

ājanyaprāptā sugatasya putrāḥ 3||



catvāra ime kāśyapa bodhisattvaskhalitāni| katamāni catvāri aparipāciteṣu satveṣu viśvāso bodhisattvasya skhalitaṃ| abhājanībhūte satveṣūdārabuddhadharmasaṃprakāśanatā bodhisattvasya skhalitaṃ udārādhimuktikeṣu sattveṣu hīnayānasaṃprakāśanā bodhisattvasya skhalitaṃ samyakpratyupasthiteṣu sattveṣu śīlavatsu kalyāṇadharmaprati mānanā duḥśīlapāpadharmasaṃgraho bodhisattvasya skhali imā kāśyapa catvāro bodhisattvaskhalitāni| tatredam ucyate 10 ||



na viśvaseyāparipāciteṣu

abhājane dharma udāra no bhaṇe|

udāradharmeṣu na hīnayāne

prakāśaye jātu sa bodhisattvo|

samyaksthitāṃ śīlaguṇopapetān

kalyāṇadharmā na vimānayeta|

duḥśīlasatvā na parigraheyā

pāpaṃ ca dharmān parivarjayetaḥ

skhalitāni catvāri imāni jñātvā

vivarjayed dūrata bodhisattvāḥ

imā niṣevaṃ tu na bodhi buddhyate

tasmād vivarjed imi dharma paṇḍitaḥ 3||



12



catvāra ime kāśyapa bodhisattvamārgāḥ katame catvāraḥ samacittatā sarvasattveṣu| buddhajñānasamādāpanatā sarvasattveṣu sama dharmadeśanā sarvasattveṣu samyakprayogatā sarvasattveṣu| 4 ime kāśyapa catvāro bodhisatvamārgāḥ tatredam idam ucyate 12 ||



samacitta sattveṣu bha X ta nityaṃ

samādapeyād iha buddhayāne|

dharmaṃ ca deśetā jinapraśastaṃ

sarveṣu sattveṣu prasannacitto|

samyakprayuktā pratipattisusthito

sarveṣu satveṣu samaṃ careta|

mārgān imāṃścatura jinapraśastāṃ

jinorasā sada taṃ bhāvayanti|| 3||



13



catvāra ime kāśyapa bodhisattvasya kumitrāṇi kusahāyāste bodhisattvena parivarjayitavyā| katamāni catvāri| śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyolpārtho lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṃ ca pudgalaṃ sevamāna tato lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ ime kāśyapa catvāro bodhisattvasya kumitrāṇi kusahāyāste bodhisattvena parivarjayitavyāḥ tatredam ucyate||



ye śrāvakā ātmahitāya yuktā

yogaṃ ca ye pravrajitāścaraṃti|

pratyekabuddhāpi ca yelpakṛtyā

alpārthasaṃsargā vivarjayaṃti|

lokāyataṃ ye ca paṭhaṃti bālā

vigrāhikā yatra kathopadiṣṭā|

yaṃ sevamānāmiṣasaṃgraho bhaved

bhavenna dharmasya ca saṃgraho yahim 2

tān bodhisattvāś caturo prahāya

kalyāṇamitrāścaturo bhajaṃti|

ete kumitrā kusahāyayuktā

jinena dūrāt parivarjanīyā |3||



14



catvāra ime kāśyapa bodhisattvasya bhūtakalyāṇamitrāṇi| katamāni catvāri| yācanako bodhisattvasya bhūtakalyāṇamitraṃ bodhimārgopastaṃbhāya saṃvartate dharmabhāṇako bodhisattvasya bhūtakalyāṇamitraṃ śrutaprajñopastaṃbhāya samvarte| pravrajyāsamādapako bodhisattvasya bhūtakalyāṇamitra sarvakuśalamūlopastaṃbhāya| saṃvartate| buddhā bhagavanto bodhisattvasya bhūtakalyāṇamitra sarvabuddhadharmopastaṃbhāya saṃvartate| ime kāśyapa bodhisattvasya bhūtakalyāṇamitrāṇi tatcedam ucyate|12||



kalyāṇamitraṃ sa ca dāyakānāṃ

pratigrāhako bodhiparigrahāya|

dharmārthavādī śrutaprajñakarī

kalyāṇamitraṃ sugatena proktaṃ|

pravrajya ye cāpi samādapenti

te mitrāmūlaṃ sugatasya vuktāḥ

buddhaś ca mitraṃ sugatātmajānāṃ

saṃbuddhamārgasyupastaṃbhanāyaḥ

ete hi catvāri jinapraśastā

kalyāṇamitrā sugatātmajānāṃ|

eta niṣeva sadāpramantā

prāpnoti bodhi sugatopadiṣṭā |3||



15



cātvāra ime kāśyapa bodhisattvapratirūpa.... katame catvāra| lābhasatkārārthiko bhavati na dharmārthikāḥ kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na sattvaduḥkhā panayanārthikāḥ parṣadguṇārthiko bhavati na vivekārthikaḥ ime kāśyapa catvāro bodhisattvapratirūpakāḥ tatredam ucyate|| 14||



lābhārthiko bhavati na dharma- kāmo

kīrtyarthiko nneva guṇaibhirarthikaḥ

na sattvaduḥkhāpanayena cārthiko

yo cātmano nitya sukh..... rthikaḥ

parṣadguṇārthī na vivekakāmo

sukhe prasakto na guṇeṣu sakto|

catvāra ete pratirūpakoktāḥ

te bodhisatvān parivarjanīyā 2||



16



catvāra ime kāśyapa bodhisattvasya bhūtā bodhisatvaguṇā| katame catvāra śunyatāṃ cādhimucyate| karmavipākaṃ cābhiśraddadhāti| nairātmyaṃ cāsya kṣamate sarvasattveṣu mahākaruṇ| nirvāṇagataścāsyāśayaḥ saṃsāragataśca prayogaḥ sattvaparipākāya ca dānaṃ vipākāpratikāṃkṣanatā ca| ime kāśyapa catvāro dharmā bodhisattvasya bhūtā bodhisattvaguṇā tatredam ucyate 15||



śunyāśca dharmān adhimucyate sadā

vipāka pattīyati karmaṇaṃ ca|

nairātmakṣāntyā samatāpratiṣṭhito

karuṇāṃ ca sattveṣu janeti nityaṃ|

nirvāṇi bhāvo sata tasya bhoti

prayoga saṃsāragataśca tasya|

paripācanārthaṃ ca dadāti dānaṃ

vipāka nākāṃkṣati karmaṇāṃ ca|| 2||



17



catvāra ime kāśyapa bodhisattvasya mahānidānapratilambhāḥ katame........... buddhotpādārāgaṇatā| ṣadpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṃ| apramattasyāraṇyavā sābhirataḥ ime kāśyapa catvāro bodhisattvasya mahānidhānapratilambhā| tatredam ucyate| 16||



buddhānam ārāgaṇa sarvajātiṣu

śravaś ca ṣaṇṇām api pāramīṇām|

prasannacitto pi ca dharmabhāṇakaṃ

saṃpaśyate gaurava jātu nityam

sadāpramattasya cāraṇyavāso

tatreva so bhoti ratiḥ sadāsya|

catvāra dharmā sugatena proktā

mahānidhānāni jinātmajānām 2||



18



catvāra ime kśyapa bodhisatvamārapathasamatikramaṇā dharmāḥ katame catvāraḥ bodhicittasyānutsargaḥ sarvasatveṣvapratihatacittatā| sarvadṛṣṭīkṛtānām avabodhānā| anati- manyanā sarvasattveṣu ime kāśyapa catvāro bodhisattvasya mārapathasamatikramaṇā dharmā| tatredam ucyate 17||



bodhāya cittaṃ na parityajaṃti

sattveṣu ca pratigha jahaṃti nityam

sarvāś ca dṛṣṭigatan utsṛjaṃ...

na cādhimanyanti ha satvakāyam

catvāra ete sugatena proktā

dharmāhi mārasya atikramāya|

....... niṣevitva jinā bhavaṃti

aṃgīrasā apratimā vināyakā 2||



19



catvāra ime kāśyapa dharmā bodhisattvasya sarvakuśaladharmasaṃgrahāya saṃvartante| katame catvāraḥ niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāprātikāṃkṣiṇaś c.......... saṃgrahavastūni sarvasattveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamūla- samudānanāya| ime kāśyapa catvāro dharmā bodhisattvasya sarvakusaladharmasaṃgrahāya saṃvartaṃte tatredam ucyate |18||



araṇyavāse kuhanāvivarjito

sattveṣu ca saṃgraha yo jinoktā|

utsarga kāyasya ca jīvitasya

saddharmaparyeṣṭi samārabhi.............

samudānanāyāś ca sadā atṛpto

kuśalāna mūlāna analpakānāṃ|

kuśalāna dharmāṇa ca saṃgrahārthe

catvāro dharmā sugatena proktā 2||



20



catvāra ime kāśyapa bodhisattvasyāprameyā puṇyasaṃbhārāḥ katame catvāraḥ nirāmiṣacittasyā dharmadānaṃ duḥśīleṣu ca sattveṣu mahākaruṇā sarvasattveṣu bodhicittārocanatā durbaleṣu sattveṣu kṣāntyā sevanatā| ime kāśyapa catvāro bodhisattvasyāprameyā puṇyasambhārāḥ tatredam ucyate 19||



dānaṃ ca dharmasya jinapraśastaṃ

śittena śuddhenā nirāmiṣeṇa

apetaśīle karuṇā ca tīvrā

pareṣu bodhāya janeti cittam

kṣāntyādhiseveti ca durbaleṣu

dharmeṣv a...... saṃgrahatā......coktā|

etā niṣevitvā jinā bhavaṃti

te bodhisattve sada sevitavyāḥ

catuṣkakā aṣṭa jahi........ kā|

bodhāya ye āvaraṇaṃ karonti|

tathāparā dvādaśa sevya paṇḍitā

prāpnoti bodhim amṛtaṃ spṛcitv...............

ye cāgrasattvā ima dhramanetrī

dhārenti vācenti prakāśayanti|

teṣāṃ jino puṇyam anantu bhāṣate

ye...... m apramāṇaṃ jina varṇayaṃti 4

ye kṣetrakoṭyo yatha gaṃgavālikā

ratnāna pūritvana teṣu dadyāt

yo vā ito gātha catuṣpadī paṭhed

imasya puṇyasya na eti saṃkhyā |5||



21



catvāra ime kāśyapa dharmā bodhisattvasya avidyā- bhāgīyākleśasamati kramāya saṃvartaṃte| katame catvāraḥ śīlasaṃvaraḥ saddharmaparigraha pradīpadānam antamaśaḥ saṃstutebhyaḥ ime kāśyapa catvāro dharmā bodhisatvāsya avidyabhāgīyākleśasamatikramāya saṃvartate||



22



catvāra ime kāśyapa dharmā bodhisattvasya anāvaraṇajñānatāye saṃvartaṃte| katame catvāraḥ yaduta indriyasaṃvaraḥ gaṃbhīrārthavivaraṇatā svalābhenāvamanyanā| paralābhesvanadhya.......... natā| ime kāśyapa catvāro dharmā bodhisattvasyānāvaraṇajñānatāye saṃvartaṃte| 22||



23



na khalu....... kāśyapa nāmamātreṇa bodhisattvo mahāsattva ityucyate dharmacaryayā samacaryayā kuśalacaryayā dharm...... ritābhiḥ kāśyapa samanvāgato bodhisattvo mahāsattva ityucyate| dvātriṃśadbhikāśyapa dharmaiḥ samanvāgato bodhisattvo ityucyate| katame dvātriṃśadbhiḥ yaduta hitasukhādhyāśayatayā sarvasattveṣu| sarvajñajñānāvatāraṇatayā kinahaṃm argāmīti pareṣāṃ jñānākunsanatā niradhimānatayā| dṛḍhādhyāśayatayā| akṛtrimaprematayā| atyaṃtamitratā| mitrāmitreṣu samacittatayā| yāvan nirvāṇaparyaṃtatāye|



24



anṛtavākyatā smitamukhapūrvābhibhāṣaṇatā nupādatteṣu bhāreṣv . v. ṣ. d. n........... sarvasattveṣv aparicinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛ....... śrutārthatayā| ātmaskhaliteṣu doṣadarśanatayā| paraskhalitesvaruṣṭāpatticodanatayā| sārvaīryapatheṣu bodhicittaparikarmatayā| vipākāpratikāṃkṣiṇa tyāgal sarvabhavagatyupapa........ niḥśritaṃ śīlam sarvasatveṣv apratihat kṣāṃtiḥ||



25



sarvakuśalamūlasamādānanāya vīryaṃ| ārūpya........ parikarṣitaṃ dhyānam| upāyasaṃgṛhītā prajñā| catuḥsaṃgrahavastusaṃprayuktā upāya| śīlavaddūḥśī............ yatayā maitratā| satkṛtya dharmaśravaṇaṃ| satkṛtyāraṇyavāsaḥ sarvalokavicitrikeṣvanabhiratiḥ...... dṛṣṭivigataṃ| hīnayānaspṛhaṇatā| mahāyāne cānuśaṃsasaṃdarśitāyā| pāpamitravivarjanat........... kalyāṇamitrasevanatā| catubrahmavihāraniṣpādanatā| paṃcābhijñavikrīḍanatā| jñānapratisaraṇatā| pratipattivipratipattisthitānā sattvānām anutsargaḥ ekāṃsavacanatā| satyagurukatā| ..................... kuśalamūlasamudānatayā atṛptatā| bodhicittapūrvaṃgamatā||



26



ebhiḥ kāśyapa dvāstriṃśadbhir dharmaiḥ samanvāgato bodhisattvo mahāsattva ityucyate|| tatredam ucyate ||



sarveṣu sattveṣu hitaṃ sukham ca

adhyāśayenāpyadhimucyamānāḥ

sarvajñājñānottaraṇāya kiṃ nu

arghāmi nārghāmyahaṃ jñānamānā|

akutsan|yānadhimānatāyā

dṛḍhāśayākṛtrimaprematāyāḥ

satveṣu cātyantasumitratāyā

yāvan na nirvāṇaparāyaṇatvaṃ 2

mitre amitre samacittatāyā

smitomukhatvaṃ anṛtā ca vāṇī|

upātabhāre..............dāryaṇatvaṃ

karuṇāpariccinna tatheva sattve 3



27



saddharmaparyeṣṭiya nāsti khedaḥ

śruteṣvatṛpte skhalitetmadoṣ........

........ raśca ruṣṭena na codanīyāḥ

īryāpathe cittasukarmatāyā 4

tyāgo vipākāpratikāṃkṣaṇaṃ ca

ana............ taṃ śīladbhavaṃ gatīṣu

sattveṣu kṣāṃti pratighātavarjitā

samudānanāyā kuśalasya vīrya 5

ārūpyadhā........ vakṛṣṭaṃ ca dhyānaṃ

upāyato saṃgṛhītā ca prajñāḥ

catuḥsaṃgraheḥ saṃgrahītopāyo

duḥśīlaśīle dvayā.......... ca maitryā 6

satkṛtya dharmaśravaṇaṃ ca kāle

satkṛtya vāso ca araṇyaśānte|

lokeṣu citreṣu ratirna kāryam

hīneṣu yāneṣu ratirna kāryam 7

udārayāneṣu spṛhā janeyā

pāpāṇi mitrāṇi vivarjayeyā|

kalyāṇamitrāṇi sadā ca seveś

catvāra brahāśca vihāra bhāvayet 8



28



krīḍetābhījñehi ca paṃcabhiḥ sadā

jñānānusāri ca bhaveta........

na utsṛjeyā pratipattiyuktā

na ca dvitīyāpi kadācid anyāḥ 9

ekāṃtavādī ca bhaveta nityaṃ

satye ca segaurava nitya bhoti|

bhāveti dharmāmśca jinapraśastā

pūrvaṃgamaṃ bodhayi citta kṛtvā10

dvāstriṃśad ete sugatena proktā

dharmā niṣevyā sugatoraseti |

imehi dharmehi samanvitā ye

te bodhisattvā sugatena proktā 11 ||



29



upamopanyāsanirdeśāste kāśyapa nirdekṣyāmi | yairupamopanyāsanirdeśebhiḥ bodhisattvo mahāsattvaguṇān vijñāpay..... tadyathā kāśyapa iyaṃ mahāpṛthivī sarvasatvopajīvyā nirvikārā niṣpratikārā| evameva kāśyapa prathamacittotpādiko bodhisattvo yāvad bodhimaṇḍaniṣadanātāvat sarvasattvopajīvyo nirvikāro niṣpratikāro bhavati| tatredam ucyate ||



pṛthivī yathā sarvajānopajīvyā

pratikāra nākāṃkṣati nirvikārā|

citte tathādye sthitā bodhisattvo

yāvan na buddho bhavitā jinottama|

anuttarā sarvajanopajīvyo

pratikāra nākāṃkṣati nirvikāro|

putre ca śatruṃ hi ca tulyamāna so

paryeṣate nitya varāgrabodhim 2 ||



30



tadyathā kāśyapa abdhātu sarvatṛṇagulmoṣadhivanaspatayo rohāpayati | evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarva- satvāni maitratayā spharitvā viharan sarvasattvānāṃ sarvaśukladharmān virohayati| tatredam ucyate



yathāpi ābdhātu tṛṇagulmamauṣadhī

vanaspatīnauṣadhidhānyajātam

emeva śuddhāśayabodhisattvo -

maitryāya sattvān spharate anaṃtāt

spharitva dharmān vividhā krameṇa

śuklehi dharmehi vivardhamānaḥ

a................ rva prāpnoti jināna bodhiṃ

nihatya mārāṃ sabalām sasainyam 2||



31



tadyathā kāśyapa tejodhātuḥ sarvasasyāni paripā X yati| evameva kāśyapa bodhisatvasya prajñā sarvasatvānāṃ sarvaśukladharmān paripācayati | tatredam ucyate 3||



yathāpi teja paripācayaṃti

sasyāṇi sarvāṇi tṛṇauṣadhīṃś ca|

emeva prajñā sugatātmajānām

dharmān śubhā vardhayate janasya 1||



32



adyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāṇi viṭhapaya ti evameva kāśyapa bodhisatvasyopāyakauśalyaṃ sarvabuddhadharmān viṭhapayati| tatredam ucyate|



|| vāyuryatheva viṭhapeti kṣetrād

buddhāna nānāvidha āśayato|

upāya evaṃ hi jinorasānān

viṭhapaṃti dharmān sugatoktam agrān||











33



tadyathāpi nāma kāśyapa mārasya pāpīmataścaturaṃgaṃ balasainya sarvadevairna śakyam abhibhavituṃ paryādatuṃ vā| evamevkāśyapa śuddhāśayo bodhisatva sarvamārairna śakyam abhibhavitu paryādattuṃ vā|



34



|| tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṃ paripūryate vardhate ca| evameva kāśyapa āśayaśuddho bodhisatvaḥ sarvaśukladharmairvardhate| tatredam ucyate 4



|| śuklapakṣe yathā candramaṇḍalaṃ............

pūryate vardhati no ca hīyate|

emeva śuddhāśayabodhisatvoḥ

śuddhehi dharmehi sadā vivardhate| ||



35



tadyathāpi nāma kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ satvānām avabhāsaṃ karoti| evameva kāśyapa bodhisattvam ekapramuktābhiḥ prajñāraśmibhiḥ satvānām jñānāvabhāsaṃ karoti| tatredam ucyate 7



|| mekapramuktābhi yatheva sūryo

raśmībhi sattvānna karoti bhāsam

evaṃ jinānāṃ suta jñānaraśmibhi

prajñāya sattvānavabhāsa kurvati||



36



tad yathāpi nāma kāśyapa siñho mṛgarājā yato yata| eva prakramate sarvatrā bhito nutrasta evaṃ prakramati| evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate sarvatrābhīto nutrasta eva prakramate| tatredam ucyate 8



|| yathā hi siṃho mṛgarāja kesarī

yeneccakaṃ yāti asaṃtrasaṃto|

emeva śīlaṃśrutajñānasusthito

yeneccakaṃ gaccati bodhisattvo ||



37



tadyathāpi nāma kāśyapa sudāntaḥ kuṃjaro nāgassarvabhāravahānatayā na parikhidyate| evameva kāśyapa sudāntacitto bodhisattva sarvasattvānāṃ sarvabhāravahanatā na parikhidyate| tatredam ucyate ...........



yathāpi nāmago balavān sudānto

bhāraṃ vahaṃto na dupeti khedaṃ|

sudāntacitto tathā bodhisattvo

satvāna bhāreṇa na khedamaiti||



38



tadyathāpi nāma kāśyapa padmam udake jātamudakena na lipyate| evameva kāśyapa bodhisattvo loke jāto lokadharme na lipyate| tatredam ucyate 10



|| padmaṃ yathā kokanadaṃ jaleruhaṃ

jalene no lipyati kardamena vā |

loke smi jāto tathā bodhisattvo

na lokadharmehi kadāci lipyate||



39



tadyathāpi nāma kāśyapa viṭapaccinno vṛkṣo mūle nupahate punar eva virohati| evaṃ eva kāśyapa upāyakauśalyakleśaccinno bodhisattvaḥ sarvakuśalamūlasaṃyojane nupahate punar eva traidhātuke virohati| tatredam ucyate 11



|| yathāpi vṛkṣo viṭapasmi ccinno

virohate mūla dṛḍhe nupadrute|

evaṃ upāyopahato virohate

mūlasmi saṃyojana suprahīṇe| ||





40



adyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣvāpskandho mahāsamudre praviṣṭaḥ sarvam ekaraso bhavati yaduta lavaṇarasaḥ evam eva kāśyapa nānāmukhopacitaṃ kuśalamūlaṃ bodhisattvasya bodhāya pariṇāmitaṃ sarvamekarasaṃ yadida vimuktirasaṃ| tatredamucyate 12



|| nānānadīnām udakaṃ praviṣṭaṃ

mahāsamudrekarasaṃ yathā syat

kuśalāni nānāmukhasaṃcitāni

parināmitānyekarasāni bodhye||



41



tadyathāpi nāma kāśyapa sumerupratiṣṭhitā caturmahārājakāyikāstrayastriṃśāśca devāḥ evameva kāśyapa bodhicittākuśalamūlapratiṣṭhitā bodhisattvasya sarvajñatā tatredamucyate 13



|| caturmahārājikastrāyastriṃcā

yath sumerusthita devasaṃghā|

tatha bodhisattvā kuśale pratiṣṭhāḥ

sarvajñatā prāpya vadaṃti dharmān ||



42



tadyathāpi nāma kāśyapa āmātyasaṃgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti| evameva kāśyapa upāyasaṃgrahītā bodhisattvasya prajñā sarvabuddhakāryāṇi karoti | tatredam ucyate| 14



|| yathā hi rājāna āmātyasaṃgrahā

sarvāṇi kāryāṇi karoti nityaṃ|

tatha bodhisattvasya upāyasaṃgraho

buddhārtha prajñāya karonti nitya ||



43

tadyathāpi nāma kāśyapa vyabhre deve vigatavalāhake nāsti varṣasyāyadvāraṃ evam eva kāśyapa alpaśrutasya bodhisattvasyānti kānāsti saddharmavṛṣṭerāyadvaraṃ| tatredam ucyate 15



|| vyabhre yathā vigatavalāhake nabhe

varṣasya ā............ na kadāci vidyate|

alpaśrutasyāntikad dharmadeśanā

na bodhisattvasya kadāci labhyate||



44



tadyathāpi nāma kāśyapa.......... bhraghanameghasamutthitā varṣadhārā sasyānyabhivarṣati| evameva kāśyapa mahākaruṇādharmameghasamutth......... bodhisattvasya saddharmavṛṣṭissattvānām abhivarsati| tatredam ucyate 16



yathāpi megho vipulo savidyuto

........... syānuvarṣeṇa karoti tṛptim

saddharmameghotthitavarṣadhārā

tarpeti sattvā tatha bodhisattvaḥ||



45



tadyathāpi nāma kāśyapa yatra rājā cakravarti utpadyate tatra saptaratnānyutpadyaṃte evameva kāśyapa yatra bodhisattva utpadyate tatra saptātriṃśad bodhapakṣyā dharmā utpadyaṃte | tatredam ucyate 17



|| utpadyate yatra hi cakravārti

tatrāsya ratnāni bhavaṃti sapta

utpadyate yatra ca bodhisatvas

tatrāsya bodhyaṃga bhavaṃti sapta ||



46



tadyathāpi nāma kāśyapa yatra maṇiratnāyadvāraṃ bhavati bahūnāṃ tatra kārṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati| evameva kāśyapa yatra bodhisattvasyāyadvāraṃ bhavati| bahūnām tatra śrāvakapratyekabuddhaśatasahastrāṇāmāyadvāraṃ bhavati| tatredam ucyate 18



|| yathāpi yasmiṃ maṇiratna bhoti|

karṣāpaṇāyo bahu............ tra bhoti

saṃbodhicittasya ca yatra āyo

āyo bahū tatra ca śrāvakānām ||



47



tadyathāpi nāma kāśyapa miśrakāvanapratiṣṭhitānā trāyastriṃśānāṃ devānām upabhogaparibhogāḥ samāḥ saṃtiṣṭhaṃte| evameva kāśyapa āśayaśuddhasya bo- dhisatvasya sarvasatvānām antike samyakprayogo bhavati| tatredam ucyate 19



|| yathāpi devāna samā prayogā

miśrāvane saṃsthihate sthitānā

evam eva śuddhāsaya bodhisatvo

satveṣu samyakkurute prayogam ||



48



tadyathāpi nāma kāśyapā maṃtrauṣadhaparigṛhītaṃ viṣaṃ na vinipātayati| evam eva kāśyapa jñānopāyakauśalyaparigṛhīto bodhisattvasya kleśaviṣaṃ na śaknoti vinipātayitum| tatredam ucyate 20



|| yathā viṣām maṃtraparigraheṇa

janasya doṣāṃ kriyayāsamarthaṃ

evaṃ hi jñānī iha bodhisattvo

kleśairna śakyaṃ vinipātanāya| ||



49



tadyathāpi nāma kāśyapa yaṃ mahānagareṣu saṃkarakūtaṃ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetreṣu copakārī bhūto bhavati| evameva kāśyapa yo bodhisattvasya kleśaḥ sa sarvajñātāyām upakārībhūto bhavati| tatredam ucyate|| 21



|| nagareṣu saṃkāruryathā sucokṣo

so ikṣukṣetreṣupakāra kurvati|

emeva kleśo upakārā kurvati

yo bodhisattvasya jināna dharme| ||



50



tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragrahaṇaṃ evameva kāśyapa alpaśrutasya bodhisattvasya dharmapravicayakauśalyamīmāsadarthagrahaṇajñānaṃ draṣṭavyaḥ 22||



51



tadyathāpi nāma kāśyapa kuṃbhakārasya bālabhājaneṣūdārāgnidānāṃ evam eva kāśyapa bālaprajñeṣu bo- sattvasyodāradharmadeśanā veditavyaḥ 22||



52



tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitu kāmena bodhisattvena yoniśo dharmaprayuktena bhavitavyaṃ| tatra kāśyapa katamo yoniśadharmaprayogaḥ yaduta sarvadharmāṇāṃ bhūtapratyavekṣā| katamā ca kāśyapa sarvadharmāṇāṃ bhūtapratyavekṣā| yatra kāśyapa nātma pratyavekṣā nāsattvānajīvanapoṣānāpudgalanāmanujanamānavāpratyavekṣā| iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā|



53



punaraparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā yā rupasya na nityam iti pratyavekṣā nānityānīti pratyavekṣā| yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na nityam iti pratyavekṣā| nānityamiti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā|



54



yā pṛthivīdhātorna nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātostejodhātorvāyudhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā| yā ākāśadhātorvijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā|



55



punaraparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūta pratyavekṣā| yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā| evaṃ yāvacchrotraghrāṇajihvākāyamanāyatanasya na nityam ityam iti| pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā|



56



nityamiti kāśyapa ayamekontaḥ anityam iti kāśyapa ayaṃ dvitīyontaḥ yadetayordvayo nityānityayormaddhyaṃ tadarūpyanidarśanam anābhāsam avijñaptikam apratiṣṭham aniketamiyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā|



57



ātmeti kāśyapa ayam ekontaḥ nairātmyamityayaṃ dvitīyontaḥ yadātmanerātmyayormadhyaṃ tadarūpyanidarśanamanābhāsam avijñaptikam apratiṣṭham aniketam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā|



58



bhūtacittamiti kāśyapa ayamekontaḥ abhūtacittamiti kāśyapa ayaṃ dvitīyontaḥ yatra kāśyapa na cetanā na mano na vijñānamiyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhutapratyavekṣā



59



evaṃ sarvadharmāṇāṃ kuśalākuśalānāṃ lokikalokottarāṇāṃ sāvadyānavadyānāṃ sāsravānāsravānāṃ saṃskṛtāsaṃskṛtānāṃ saṃkleśa iti kāśyapa ayamekontaḥ vyavadānam ityayam kāśyapa dvitīyontaḥ yo syāntadvayasyānugamonudāhāro pravyāhāra iyamucyate| kāśyapa madhyāmā pratipad dharmāṇāṃ bhūtapratyavekṣā|



60



astīti kāśyapa ayameko ntaḥ nāstityayaṃ dvitīyo ntaḥ yadetayordvayorantayor maddhyam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhutapratyavekṣat



61



yadapi kāśyapa yuṣmākaṃ mayākhyāta | yaduta avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayan nāmārūpan nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaroṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavaṃ tyevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati|



62



avidyānirodhā saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhān nāmarūpanirodhāḥ nāmarūpanirodhāt ṣaḍāyatanāni ...................................................................................................................... cyate kāśyapa madhyamā pratipaddharamāṇāṃ bhūtapratyavekṣā||



63



punaraparaṃ kāśyapa dharmāṇāṃ bhūtapratyavekṣā yanna śūnyatāyā dharmā śūnyā karoti dharmā eva śūnyā| yannānimittena dharmānanimittān karoti dharmā caivānimittāḥ yannāpraṇihitena dharmā| praṇihitān karoti dharmā evāpraṇihitāḥ yannānabhisaṃskāreṇa dharmān abhisaṃskaroti dharmā cavānabhisaṃskṛtāḥ evaṃ nānutpādena dharmānn ānutpādā karoti dharmā caivānutpannāḥ evaṃ najātā dharmān ajātīkaroti dharmā caivājātaḥ eva yanna agrāhyā dharmānn agrāhyā karoti dharmā cāivāgrāhyā| evam anāsravā dharmān anāsravā karoti dharmā caivānāsravā| evaṃ yonasvabhāvena dharmān asvabhāvikaroti dharmā caivāsvabhāvā| evaṃ yanna svabhāvena dharmāsvabhāvatā dharmāṇāṃ yat svabhāvaṃ nopalabhate yā evaṃ pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣāḥ ||



64



na khalu punaḥ kāśyapa pudgalabhāvavināśāya śūnyatā pudgala caiva śūnyatā śūnyatā caiva śūnyatā| atyantaśūnyatā| purvāntaśunyatā| aparāntaśunyatā pratyutpannaśūnyatā| śūnyatā kāśyapa pratisaratha mā pudgalam ye khalu puna kāśyapaḥ śūnyatopalaṃbhena śūnyatā pratisaraṃti| tānahaṃ kāśyapa naṣṭapranaṣṭāniti vadāmi ito pravacanāt varaṃ khalu puna kāśyapa sumerumātrā pudgaladṛṣṭirāśritā natyevādhimānikasya śūnyatādṛṣṭimālinā| tat kasmāddheto pudgaladṛṣṭi gatānām kāśyapa śūnyatā niḥsaraṇaṃ śūnyatādṛṣṭi puna kāśyapa kena niḥsariṣyaṃtiḥ||



65



tadyathāpi nāma kāśyapa kaścid eva puruṣo glāno bhavet | tasmai vaidyo bhaiṣajyaṃ dadyāt tasya tad bhaiṣajyaṃ sarvadoṣānucālya koṣṭhagata na nirgacchet tatkiṃ manyase kāśyapa api nu sa glānapuruṣastasmād glānyā parimukto bhavet | yasya tadbhaiṣajyaṃ sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret | āha no bhagavān | gāḍhataraśca tasya puruṣasya tadgelānyaṃ bhavet | yasya tadbhaiṣajyaṃ sarvadoṣānucālya sakoṣṭhagataṃ na niḥsaret | bhagavānāha| evameva kāśyapa sarvadṛṣṭigatānāṃ śūnyatā niḥsaraṇaṃ yasya khalu punaḥ kāśyapa śūnyatādṛṣṭistamahamacikitsyamiti vadāmi| tatredamucyate| ||



yathā hi vaidyo puruṣasya dadyādd

virecanaṃ rogavinigrahāya

uccālya doṣāśca na niḥsareta

tato nidānaṃ ca na copaśānti |

|| imeva dṛṣṭigahanāśṛteṣu

yā śūnyatā niḥsaraṇaṃ paraṃ hi|

sāśu ................................

.....................................................



66



67



68



69



70



...................................................................................... ye pi śūnyaṃ| || tadyathāpi nāma kāśyapa tailapradīpasyaivaṃ bhavatyaham andhakāraṃ vidhamāmīti| athā ca punastailapradyote kṛte ālokaṃ pratītya tamondhakāraṃ vigacchati| yaśca kāśyapa tailapradyoto yaśca tamondhakāramubhayam etac śūnyatā| agrāhyā śūnya niśceṣṭāḥ evameva kāśyapa yaṃ ca jñānaṃ cājñānaṃ cājñānaṃ ca ubhayametacchūnyadagrāhyā śūnyā niśceṣṭyā 7|



71



|| tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣāsahasrasyātyayena na tat kadācit tailapradyotaḥ kṛto bhavet | atha ca tatra kaścideva puruṣaḥ tailapradīpaṃ kuryāt | tatkiṃ manyase kāśyapa maivāṃ tasya tamondhakārasya bhūdvarṣāsahasrasaṃcito'haṃ nāham ito vigamiṣyāmīti | āha no hīdaṃ bhagavan na....... tasya tamondhakārasya śaktirasti yastailapradyota kṛte na vigaṃtum avaśyaṃ tena vigatavyaṃ bhagavānāha evameva kāśyapa kalpakoṭīnayutaśatasahasrasaṃcito'pi karmakleśa ekena yoniśomanasikāraprajñāpratyavekṣaṇena vigacchati| tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṃ| tamondhakāra iti kāśyapatkarmakleśasyādhivacanam | tatredamucyate 8



|| yathāpi dīpo layane cirasya

kṛto bhaveta puruṣeṇa kenacit

.........................................................



72



73



74



75



76



77



.................................................. vālam uddharet |

kuśalānvitaṃ śrāvakam eva paśyatha

kuśalena yuktaṃ abhisaṃskṛtena|



78



|| tadyathāpi nāma kāśyapa ghuṇṇakhāditasya sarṣapam abhyaṃtare ākāśadhātu evameva kāśyapa śrāvakasyābhisaṃskṛtaṃ jñānaṃ draṣṭavya | tatredamucyate 14



|| ghuṇakhāditasyaiva hi sarṣapasya

ākāśam abhyaṃtaritopariktaṃ|

abhisaṃskṛtaṃ jñāna tathā vijānatha

yaṃ śrāvakasya laghukaṃ pariktaktaṃ ||



79



tadyathāpi nāma kāśyapa daśāsu dikṣvākāśadhāturevaṃ bodhisattvasyābhisaṃskṛtaṃ jñānaṃ draṣṭavyaṃ| tatredamucyate 15



|| yathāpi ākāśa daśadiśāsu

anāvṛtaṃ tiṣṭhati sarvaloke|

abhisaṃskṛtaṃ paśyatha bodhisattve

jñānaṃ tathā sarvajagatpradhāna| ||



80



tadyathāpi nāma kāśyapa rājñaḥ kṣatriyasya mūrdhābhiṣiktasyāgramahiṣi daridrapuruṣeṇa sārdhaṃ vipratipadyeta tasya tataḥ putro jāyetaḥ tatkiṃ manyase kāśyapa api nu sa rājaputra iti vaktavyaḥ āha no hīdaṃ bhagavan bhagavān āha| evameva kāśyapa kiṃcāpi mama śrāvakārdharmadhātunirjātā na ca punaste tathāgatasyābhiṣekyaputrā iti vaktavyāḥ tatradamucyate 16



|| yathāpi rājño mahiṣī manāpī

daridrasattvena sahāvaseta|

tasyā sutastena ca jāyate yo

sa rājaputro na tu rājā bheṣyati|

evameva ye śrāvakā vītarāgā

na te bhiṣekyā mama jātu putrāḥ

tathā hi te ātmahitāya yuktā

svaparobhayārthekarabuddhaputrāḥ ||



81



| tadyathāpi nāmā kāśyapa rājā kṣatriyo mūrdhābhiṣiktaḥ pratyavarayā ceṭikayā sahapratipadyeta| tasya tata putra utpadyeta| kiṃcāpi kāśyapa sa pratyavarayā ceṭikayā sāṃtikādutpanno tha ca puna sa rājaputra iti vaktavyaḥ evameva kāśyapa kiṃcāpi prathamacittotpādiko bodhisattvaḥ apratibalaḥ saṃsāre saṃsaran sattvān vinayi kāmamathā ca puna sa tathāgataputro iti vaktavyaḥ tatredamucyate 17



|| cetiyā sārdhaṃ yathā cakravarttī

saṃvāsaṃ gatvā janayeta putraṃ|

kiṃcāpi ceṭiyasakāśajāto

taṃ rājaputreti vadeti loke|

citte tathā prathame bodhisattvo

balena hīno tribhave bhramaṃto|

dānena sattvāvinayaṃnupāyair

jinātmajo vuccati śuddhasattvoḥ 3||



82



tadyathāpi nāma kāśyapa rājñā cakravartinaḥ putrasahasraṃ bhavet | na cātra kaścicakravartilakṣaṇasamanvāgato bhavet | na tatra rājñaścakravartinaḥ putrasaṃjñā manyeta| evameva kāśyapa kiṃcāpi tathāgato koṭiśatasahasraparivāraḥ śrāvakerna cātra kaścid bodhisattvo bhavati na tatra tathāgatasya putrasaṃjñotpadyate| tatredamucyate 18



|| yathā sahasraṃ nṛpate sutānāṃ

na ceka putro'pi salakṣaṇaḥ syāt |

na tatra saṃjñā nṛvarasya teṣu

voḍhū yataste na dhuraṃ samarthāḥ

tathā hi buddho bahukoṭinirvṛtaḥ

syāt teṣu kaścinna ca bodhisattvaḥ

na putrasaṃjñā sugatasya teṣu

na bodhisattvo'sti yato tra kaścit 2 ||





83



tadyathāpi nāma kāśyapa rājñaścakravartino agramahiṣyā kukṣe saptarātropapannaḥ kumāraścakravartilakṣaṇasamanvāgataḥ tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛhāmutpādayaṃti| na tveva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tatkasmāddheto sa hi cakravartivaṃśasyānupacchedāya sthāsyati| evameva kāśyapa prathamacittotpādiko bodhisattvaḥ aparipakvendriya kalalamahābhūtagata eva samānodatha ca punarbalavaṃtatarā tatra pūrvadarśano devā spṛhām utpādayaṃti| na tvevāṣṭavimokṣadhyāyīṣvarhatsu| tatkasmāddhetoḥ sa hi buddhavaṃśasyānupacchedāya sthāsyati| tatredamucyate 19



|| yathāgradevīya tu cakravartino

kukṣisthito lakṣaṇapuṇyasattvo|

balavaṃtaraṃ deva spṛhā karonti

na sthāmaprāptāna kumārakānāṃ

ekāgracitte sthitabodhisatve

saṃsārasaṃsthe ghaṭamānabodhaye|

janenti tasya spṛha devanāgā

na śrāvakeṣu trivimokṣadhyāyiṣu||



84



tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakośaprakṣipataḥ anirbhinne nayane sarvapakṣigaṇam abhibhavati| yaduta gaṃbhīramadhuranirghoṣarutaravitet | evameva kāśyapaḥ prathamacittotpādiko bodhisattvo avidyāṇḍakośaprakṣipta karmakleśatamastimirapaṭalaparyavanaddhaḥnayano'pi sarvaśrāvakapratyekabuddhām abhibhavati| yaduta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20|| tadyathāpi nāma kāśyapa rājñaścakravartina agramahiṣyā tatkṣaṇajātaṃ kumāraṃ sarvaśreṣṭhinaigamajānapatayaḥ koṭṭarājānaśca namasyaṃtyevameva kāśyapa prathamacittotpādiko bodhisattvaḥ sadevako loko namaskaronti 21||



85



tadyathāpi nāma kāśyapa ekaṃ vaiḍuryaṃ maṇiratnaṃ sumerumātraṃ rāśi kācamaṇikānabhibhavati evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sarvaśrāvakapratyekabuddhān abhibhavati| tatredamucyate 22



|| yathāpi vaiḍūryamaṇi prabhāsvaraḥ

kācāmaṇīn abhibhavate prabhūtān |

imeva citte prathame bodhisattvo

abhībhavati pṛthakcchrāvakān guṇān ||







86



tadyathāpi nāma kāśyapa rājño gramahiṣyāḥ tatkṣaṇajātaṃ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaśca namasyanti| evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sadevako loko namasyanti| tatredamucyate 23



|| yathāpi rājña pṛthivīśvarasya

putro bhavellakṣaṇacitritāṅgaṃ

dṛṣtveva taṃ jātamātraṃ kumāraṃ

sakoṭṭarājā praṇamaṃti paurāḥ

utpannamātre tathā bodhisattve

sallakṣaṇaṃ taṃ jinarājaputraṃ

lokassadevo'pi namaskaronti

prasannacittaṃ bahumānapūrvaṃ ||



87



tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohanti sarvānyamamānyaparigrahānyavikalpāni| yatra ca punarvyādhyā vyuṃpanāmyante taṃ vyādhiṃ praśamayaṃti| evameva kāśyapa prathamacittotpādiko bodhisattvo yajñānabhaiṣajyaṃ samudānayati tatsarva nirvikalpa samudānayati samacittatā sarvasattveṣu cikitsā prayati| tatredamucyate 24



|| himavaṃta ye paravatarāja bheṣajā

rohaṃti te nirmamanirvikalpā|

yatropanāmyaṃti ca taṃ śamenti

vyādhiṃ jarā cāpanayanti kecit

jinātmajāpi samudānayaṃti

yaṃ jñānabhaiṣajya vikalpa muktvā|

hitārtha sarvaṃ samudānayaṃti

samacitta sattveṣu cikitsa kurvan||



88



tadyathāpi nāma kāśyapa navacandro namaskṛyate sā pūrṇacandro na tathā namaskṛyate| evameva kāśyapa ye mama śraddadhaṃti te balavaṃtataraṃ bodhisattvaṃ namaskartavya| na tathāgata tatkasya heto bodhisattvanirjātā hi tathāgatāḥ tatredamucyate 25



|| candraṃ navaṃ sarva namaskaronti

tameva pūrṇaṃ na namaskaronti|

imeva yaḥ śraddadhatai jinātmajo

sa bodhisattvaṃ namatā jinā na tu| ||



89



tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrahaṇajñāne pūrvaṃgamā| evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sarvabuddhavikurvitādhiṣṭhāne'nuttare pūrvaṃgamaḥ ||



90



tadyathāpi nāma kāśyapa na jātu kenaciccandramaṇḍalam utsṛjya tārakarūpaṃ namaskṛta pūrvaṃ| evameva kāśyapa na jātu paṇḍito mama śikṣāpratipanna bodhisattvaṃ riñcitvā śrāvakaṃ namaskaroti | tatredamucyate 26



|| na kenaci candra vivarjayi tvā

namaskṛtā tāragaṇā kadācit |

na jātu śikṣāpratipanna evaṃ

mamātmajaṃ tyaja nameta śrāvakaḥ||



91



tadyathāpi nāma kāśyapa sadevako loko kācamaṇikasya parikarma kuryāt na jātu sa kācamaṇiko vaiḍūryamaṇiratno bhaviṣyati| evameva kāśyapa sarvaśīlaśikṣādhutaguṇasamādhisamanvāgato'pi śrāvako na jātu sa bodhimaṇḍe niṣadyānuttarā samyaksaṃbodhimabhisaṃbotsyate| tatredamucyate 27



|| yathāpi loko parikarma kuryās

sadevakaḥ kācamaṇisya śuddhaye|

na kāca vaiḍūrya kadāci bheṣyate

anyādṛśī tasya sadeva jātiḥ

evaṃ hi śīlāśrutaddhyānayukto

yaḥ śrāvaka sarvaguṇānvito'pi|

na bodhimaṇḍasthita māra jitvā

bodhiṃ spṛśitvā sugato bhaviṣyati||





92



tadyathāpi nāma kāśyapa vaiḍūryasya mahāmaṇiratnasya parikarma kriyamāṇairbahuṇām tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati| evameva kāśyapa yatra bodhisattvasya parikarma kriyamāṇe bahūnāṃ tatra śrāvakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati| tatredamucyate 28



|| vaiḍūryaratne parikarmanīyaṃte

karṣāpaṇānāṃ ca bahu āyu bhoti|

buddhorasānāṃ parikarmaṇaṃ tathā

āyo bahūnāṃ śrāvakānāṃ tatheva | 30||



93



atha khalu bhagavān punarevāyuṣmaṃtaṃ mahākāśyapam āmaṃtrayati sma| yasmiṃ kāśyapa deśe uṣṭradhūmaka kṛṣṇaśira uttānaśāyī bhavati sa deśa sopadravaḥ sopakleśa sopāyāso bhavati| sacetpuna kāśyapa yasmiṃ deśe bodhisattvo bhavati| sa deśa nirupadrava nirupakleśa nirupāyāso bhavati| tasmāttarhi kāśyapa sattvārthodyuktena bodhisattvena bhavitavyaṃ tena sarvakuśalamūlāni sarvasattvānām utsraṣṭavyaṃ| sarvaṃ ca kuśalamūla samyaksamudānayitavyaṃ| yaśca jñānabheṣajyaṃ paryeṣate tena caturdiśam gatvā sarvasattvānāṃ bhūtacikitsā kartavyāḥ bhūtacikitsāyā cca sattvā cikitsitavyāḥ



94



tatra kāśyapaḥ katamā bhūtacikitsāḥ yaduta rāgasya aśubhā cikitsā| dveṣasya maitrī cikitsāḥ mohasya pratītyasamutpādapratyavekṣaṇā cikitsāḥ sarvadṛṣṭīgatānāṃ śūnyatā cikitsāḥ sarvakalpavikalpaparikalpāraṃbhaṇavitarkamanasīkārāṇāṃ ānimitta cikitsāḥ sarvakāmadhāturūpadhātvārūpyadhātuprahāṇāyām apraṇihita cikitsāḥ sarvaviparyāsānā catvāro viparyāsa cikitsāḥ anitye nityasaṃjñāyāḥ anityāḥ sarvasaṃskārā iti cikitsāḥ duḥkhe sukhasaṃjñāyā duḥkhā sarvasaṃskārā iti cikitsāḥ anātmīye ātmīyasaṃjñāyā anātmāna sarvadharmā iti cikitsāḥ aśubhe śubhasaṃjñāyāḥ śāntaṃ nirvāṇam iti cikitsāḥ



95



catvāri smṛtyupasthānāni kāyevedanācittadharmasaṃniśritānāṃ cikitsāḥ kāye kāyānupaśyī viharati na ca kāye kāyānupāśyanāyām ātmyadṛṣṭyāṃ patati| vedanāyāṃ vedanānupaśyī viharati na ca vedanānupaśyanāyā ātmadṛṣṭīgatena patati| citte cittānupaśyī viharati na ca cittānupaśyanāyāṃ jīvadiṣṭīye patati| dharme dharmānupaśyī viharati na ca dharmānupaśyanāyāṃ pudgaladṛṣṭīye patati| catvāri samyakprahāṇāni sarvākuśaladharmaprahāṇāya cikitsā| sarvakuśaladharmapāripūryaiḥ saṃvartaṃte| catvārodṛddhipādāḥ kāyacittapiṇḍagrāhotsargāya saṃvate| cikitsāḥ pañcendriyāṇi pañca balāni aśrādvyakausīdyamuṣitasmṛticittavikṣepaasamprajanyatāduṣprajñātācikitsāḥ sapta bodhyaṅgāni dharmasamūhājñānasya cikitsāḥ āryāṣṭāṅgo mārga dauṣprajñāsarvaparapravādināṃ kumārgapratipannānāṃ cikitsāḥ iyamucyate kāśyapa bhūtacikitsāḥ tatra kāśyapa bodhisattvena yogaḥ karaṇīyaḥ







96



yāvaṃta kāśyapa jaṃbudvīpe vaidyā vā vaidyāṃtevāsino vā sarveṣāṃ teṣām jivako vaidyarājā agro mākhyāyate| yāvaṃtaḥ kāśyapa trisāhasramahāsāhasrāyāṃ lokadhātau sattvāḥ te sarve jīvakavaidyarājasadṛśā bhaveyuḥ te sarve paripṛccheran | dṛṣṭi kaukṛtyapratiṣṭhitasya prapatitasya kiṃ bhaiṣajyam iti| te na samarthā na ca śaknoti tam artha ākhyātuṃ vā nirdeṣṭuṃ vā jñānavijñātā vā| tatra kāśyapa bodhisattvenaivam upaparikṣitavya na mayā lokikabhaiṣajyasaṃtuṣṭirveditavyā| lokottara mayā jñānabhaiṣajyaṃ paryeṣṭitavyaṃ sarvakuśalamūlaṃ ca samyaksamudānayitavyam | mityevaṃ copaparīkṣitavyaḥ yacca jñānabhaiṣajyaṃ samudānayitvā tena caturdiśaṃ gatvā sarvasattvānāṃ bhūtacikitsā kartavyāḥ bhūtacikitsayā ca sattvāni cikitsitavyāḥ



97



tatra kataraṃ lokottaraṃ jñānabhaiṣajyaṃ | yadidaṃ hetupratyayajñānaḥ nairātmyeniḥsattvaḥnirjīvaniṣpoṣanīṣpudgaleṣu dharmeṣvadhimuktijñānaṃ| śūnyatānupalaṃbheṣu dharmeṣu anutrāsaḥ cittaparigaveṣatāye vīryaṃ| sa evaṃ cittaṃ parigaveṣate| kataraṃ cittaṃ rajyati vā duṣyati vā muhyati vā| atītaṃ vā anāgataṃ vā pratyutpannaṃ vā| yadi tāvad atītaṃ cittaṃ tatkṣīṇaṃ| yādanāgataṃ cittaṃ tadasaṃprāptaḥ atha pratyutpannasya cittasya sthitirnāsti |



98



cittaṃ hi kāśyapa na bahirdhā nobhayāyomantarāle upalabhyate| cittaṃ hi kāśyapa arūpyanidarśanam apratigham anābhāsam avijñāptikam apratiṣṭhitam aniketaḥ cittaṃ hi kāśyapa sarvabuddhairna dṛṣṭaṃ na paśyanti na paśyiṣyanti na drakṣyanti yatsarvabuddhairna dṛṣṭaṃ na paśyanti na drakṣyanti kīdṛśastasya pracāro draṣṭavyaṃ nānyatra vitathaviparyāsapatitāyā saṃtatyā dharmāḥ pravartante 3 cittaṃ hi kāśyapa māyāsadṛśaṃm abhūtaṃ vikalpya vividhopapattiṃ parigṛhṇāti 4 cittaṃ hi kāśyapa vāyusadṛśaṃ dūraṃgamam agrāhyam apracāra 5 cittaṃ hi kāśyapa nadīsrotasadṛśaṃm anavasthitam utpannaṃ bhagnavilīna 6 cittaṃ hi kāśyapa pradīpārciḥsadṛśaṃ hetupratyayatayā pravartate| jvalati ca 7



99



cittaṃ hi kāśyapa vidyusadṛśa kṣaṇabhaṃgāvyavasthitaṃ 8| cittaṃ hi kāśyapa ākāśasadṛśam āgaṃtukerupakleśe saṃkliśyate 9 cittaṃ hi kāśyapa vānarasadṛśa viṣayābhilāṣi vicitrakarmasaṃsthānatayā 10 cittaṃ hi kāśyapa citrakārasadṛśa vicitrakarmābhisaṃskaraṇatayā| 11 cittaṃ hi kāśyapa anavasthitaṃ nānākleśapravartanatayā 12 cittaṃ hi kāśyapa ekacaram advitīyacittābhisandhānatayā 13 cittaṃ hi kāśyapa rājasadṛśaṃ sarvadharmādhipateyā 14 cittaṃ hi kāśyapa amitrasadṛśaṃ sarvaduḥkhasaṃjananatayā 15



100



cittaṃ hi kāśyapa pāṃsvāgārasadṛśam anitye nityasaṃjñayā 16 cittam hi kāśyapa nīlamakṣikāsadṛśam aśuco śucisaṃjñāyā 17 cittaṃ hi kāśyapa matsyabaḍīśasadṛśa duḥkhe sukhasaṃjñāyā 18 cittaṃ hi kāśyapa svapnasadṛśam anātmīye ātmīyasaṃjñāyā 19 cittaṃ hi kāśyapa pratyarthikasadṛśam vividhakāraṇākaraṇatayā 20 cittaṃ hi kāśyapa ojāhārayakṣasadṛśa sadāvatāragaveṣaṇatayā 21 cittaṃ hi kāśyapa arisadṛśaṃ sadā cchidrārāmagaveṣaṇatayā 22



101



cittaṃ hi kāśyapa sadā unnatāvanatam anunayapratighopahataṃ 23 cittaṃ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24 cittaṃ hi kāśyapa rūpārāmapagataṃganetrasadṛśaṃ 25 cittaṃ hi kāśyapa śabdārāma saṃgrāmabherīsadṛśa 26 cittaṃ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṃ hi kāśyapa rasārāma rasabhojyaceṭīsadṛśaṃ 28 cittaṃ hi kāśyapa sparśārāma makṣikeva tailapātre 29



102



cittaṃ hi kāśyapa parigaveṣamāṇaṃ na labhyate 30 yanna labhyate tannopalabhyate tannātītaṃ nānāgataṃ na pratyutpannaṃ| yannātītaṃ nānāgataṃ na pratyutpannaṃ tatradhvasamatikrāntaṃ yatryadhvasamatikrāntaṃ | tannaivāsti neva nāsti| yannaivāsti na nāsti| tadajātaṃ yadajātaṃ | tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāstyutpāda| yasya nāstyutpādaḥ tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamastasyarna gatirnāgatirna cyutirnopapattiḥ yatra na gatirnāgatirna cyutirnopapattiḥ tatra na kecit saṃskārāḥ yatra na kecit saṃskārāḥ tadasaṃskṛtaṃ| tadāryāṇāṃ gotra













103



ya 1 āryāṇāṃ gotra| tatrarna śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśrayaḥ tatra na śikṣāvyatikramaḥ yatra na śikṣāvyatikramaḥ tatra na saṃvaro nāsaṃvaraḥ yatra na saṃvaro nāsaṃvara| tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṃ na cetasikā dharmāḥ yatra na cittaṃ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna| tatra na karmo na vipākaḥ yatra na karmo na vipākaḥ tatra na sukhaṃ na duḥkhaṃ yatra na sukhaṃ na duḥkhaṃ tadāryāṇāṃ gotraṃ yadāryānāṃ gotraṃ tatra na karmo na karmābhisaṃskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā| nāpi tatra gotre hīnotkṛṣṭamadhyamavyavasthānaṃ samaṃ tadgotram ākāśasamatayā| nirviśeṣaṃ tadgotraṃ sarvadharmaikarasatayā|



104



viviktaṃ tadgotraṃ kāyacittavivekatayā| anulomaṃ tadgotraṃ nirvāṇasya| vimalaṃ tadgotraṃ sarvakleśamalavigata amamaṃ tadgotram ahaṃkāramamakāravigataṃ| aviṣamaṃ tadgotraṃ bhūtābhūtasamatayā niryātaṃ satyaṃ tadgotraṃ paramārthasatyayā| akṣayaṃ tadgotra atyantatānutpannaṃ| nityaṃ tadgotraṃ sadā dharmatathatayā| aśubhaṃ tadgotraṃ nirvāṇaparamatayā| śubhaṃ tadgotraṃ sarvākāramalavigataṃ| anātmā tadgotram ātmanaḥ parigaveṣyamāṇanupalaṃbhāt | viśuddhaṃ tadgotram atyantaviśuddhatayā||



105



adhyātmaṃ kāśyapa parimargatha mā bahirvidhāvadhvaṃ| tatkasmāddhetoḥ bhaviṣyanti kāśyapa anāgate dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṃ ca kāśyapa bhikṣavaḥ śvaloṣṭānujavanasadṛśā bhavati | tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tameva loṣṭuranudhāvati | na tamanudhāvati| yena sa loṣṭuṃ kṣiptaṃ bhavati| evameva kāśyapa satyeke śramaṇabrāhmaṇā ye rūpaśabdagandharasasparśairbhayabhītā araṇyāyataneṣu viharaṃti| teṣā tatrekākinām advitīyānāṃ kāyapraviviktavihāriṇāṃ rajanīyāstajjakriyā rupaśabdagandharasasparśāvabhāsam āgacchanti| te tatrāvekṣakāḥ sukhalikānuyogam anuyuktā viharanti raṃti|



106



te na jāna jānanti na buddhyaṃti kiṃ rūpāśabdagandharasasparśāna niḥsaraṇamiti| te ajānaṃtaḥ abuddhyaṃtaḥ teṣāṃ rūpaśabdagandharasasparśānāsvādaṃ cādīnavaṃ cā niḥsaraṇaṃ ca avatīrṇā grāmanagaranigamarāṣarājadhāniṣva punareva rūpaśabdagandharasasparśarhaṃnyaṃ sacedaraṇyagatā kālaṃ kurvaṃti| teṣāṃ lokikasaṃvarasthitānā svargaloke upapattirbhavati| te tatrāpi divyaiḥ paṃcabhiḥ kāmaguṇairhanyaṃ | te tataścyutā aparimuktā samānāścaturbhirapāyairnirayatiryagniyamalokāsuraiḥ evaṃ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavanti| ||



107



katham ca kāśyapa bhikṣurna śvaloṣṭvanujavanasadṛśo bhavati yaḥ kāśyapa bhikṣu ākruṣṭo na pratyākrośati tāḍito na pratitāḍayati paṃsito na pratipaṃsayati| bhaṇḍito na pratibhaṇḍayati| roṣito na pratiroṣayati| ādhyātmaṃ cittaniddhyaptiṃ pratyavekṣate| ko vākruṣṭo vā tāḍito vā| paṃsito vā bhaṇḍito vā roṣito vā| evaṃ hi kāśyapa bhikṣurna śvaloṣṭvanujavanasadṛśo bhavanasadṛśo bhavati| tatredamucyate ||



śvāno yathā loṣṭuna trāsyamāno

anudhāvate loṣṭu na yena kṣiptaṃ

emevihekai śramaṇā dvijā vā

rūpādibhītā vanavāsamāśritā|

|| teṣāṃ ca tasmin vasatām araṇye

rūpādayo daśanam etaiṣṭā|

upekṣakādhyātmagatenabhijñā

ādīnavān niḥsaraṇeḥkameṣā

ajānamānā puna grāmam āśritā|

punepi rūpehi vihanyamānā

cyutaśca devai manujaiśca kecit

tatrāpi divyān upabhujya bhogā 3

apāyabhūmiḥ prapataṃti kecit

cyutā cyutā duḥkhamupaiti mūḍhāḥ

evaṃ hi te duḥkhaśatānubaddhā

śvaloṣṭatulyā sugatena deśitā| 4

ākruṣṭa nākrośati tāḍitastathā

na paṃsitaḥ paṃsayateśca kecit

na bhaṇḍito bhaṇḍayate tathānyān

aroṣito roṣayate ca sūrataḥ 5

adhyātmacittaṃ pratipakṣataśca

gaveṣate śāntatavi smṛtīmān

evaṃvidhaḥ śīlavratopapaṇnoḥ

na śvānatulya kathito jinena| 6||



108



tadyathāpi nāma kāśyapa kuśalo aśvadamaka suto| yatra yatra pṛthivīpradeśe aśva skhalati| utkuṃbhati vā khaḍuṃkakriyā vā karoti| tatra tatra caiva pṛthivīpradeśe nigṛhṇāti sa tathā tathā nigṛhṇāti yanna punarapi na prakupyate| evameva kāśyapa yogācāro bhikṣuryatrayatraivaṃ cittasya vikāraṃ paśyati| tatra tatraivāsya nigrahāya pratipadyat | sa tathā tathā cittaṃ nigṛhṇāti yathā na puna prakupyate tatredamucyate| ||



yathāśvasūta kuśalo bhaveta

skhalitaṃ ca aśva samabhigr. hat. |

yogī tathā cittavikāra dṛṣṭvā

tathā nigṛhṇāti yathā na kupyat| ||



109



tadyathāpi nāma kāśyapa galagraha sarvendriyāṇāṃ graho bhavati jīvitendriyasyoparodhe vartate| evameva kāśyapa sarvadṛṣṭigatānāṃmātmagrāho dharmajīvitendriyasyoparodhena vartate| tatredamucyate||



galagraho ve yatha jīvitendriyā

nigṛhṇate nāsya sukhaṃ dadāti |

dṛṣṭikṛtānāmapi ātmadṛṣṭi

vināśayeta ima dharmajīvitaṃ||



110



tadyathāpi nāma kāśyapa puruṣo yato yataḥ baddho bhavati tatastata eva mocayitavyo bhavati| evameva kāśyapa yato yata eva cittaṃ sajyati | tatastata eva mocayitavyaṃ bhavati| tatredamucyate||



yathāpi baddhaḥ puruṣaḥ samantāt

samantato mocayitavya bhoti

evaṃ yahīṃ sajjati mūḍhacittaṃ

tatastato yogina mocanīyam ||



111



dvāvimau kāśyapa pravrajitasyākāśapaligodhau| katamau dvau| lokāyatamaṃtraparyeṣṭitā ca| utsadapātracīvaradhāraṇatayā ca| imau dvau| tatredamucyate||



lokāyatasyābhyasanābhiyogo

tatotsadaṃ cīvarapātradhāraṇaṃ|

ākāśabodhe imi dve pratiṣṭhite

tau bodhisattvena vivarjanīyau ||



112



dvāvimau kāśyapa pravrajitasya gāḍhabandhano| katamau dviyadutātmadṛṣṭikṛtabandhanaṃ ca lābhasatkāraślokabandhanaṃ cetīme kāśyapa dvau pravrajitasya gāḍhabandhanaṃ| tatredamucyate 2||



dve bandhane pravrajitasya gāḍhe

dṛṣṭikṛtaṃ bandhanamuktamādaiḥ

satkāralābho yaśabandhanaṃ ca

te sarvadā pravrajitena tyajye ||



113



dvāvimau kāśyapa pravrajitasyāṃtārayakaro dharmau| katamo dvau| gṛhapatipakṣasevanā ca āryapakṣavidveṣaṇatā cetīme kāśyapa dvau pravrajitasyāṃtarāyakarau dharmau| tatredamucyate 3||



gṛhasthapakṣasya ca sevanā yā

ācāryapakṣasya ca yā vigarhaṇā|

dvāvaṃtarāyo paripanthabhūto

tau bodhisattvena vivaryanīyo ||



114



dvāvimau kāśyapa pravrajitasya malau katamau dvau | yaduta kleṣādhivāsanatā ca mitrakulabhekṣākakulādvyavasanatāgrahaṇaṃ cetime kāśyapa dvau pravrajitasya malo| tatredamucyate || 4 ||



kleśaśca yo pravrajito dhivāsayet |

mitraṃ sa bhekṣākakulaṃ ca sevati|

etau jinendreṇa hi deśitau malo

tau bodhisattvena vivarjanīyoḥ||



115



dvāvimau kāśyapa pravrajitasyāśaniprapātau| katamau dvau| saddharmapratikṣepaśca cyutaśīlasya ca śraddhādeyaparibhogaṃ cetīme kāśyapa dvau pravrajitasya aśanīprapāto dharmaḥ tatredamucyate|| 5 ||



saddharmasya pratikṣepa

śyutaśīlasya bhojanaṃ |

aśaniprapāto dvāvetau

varjanīyo nṛpātmakaiḥ||



116



dvāvimau kāśyapa pravrajitasya vraṇau katamau dvau | paradau pratyavekṣaṇatā ca svadauṣapraticchādanatā cetīme kāśyapa dvau pravrajita vraṇau tatredamucyate 16 ||



vṛṇute ca svakā dauṣā

paridoṣāśca vīkṣate|

viṣāgnitulyo dvāvetau

vraṇau tyajyau parikṣakaiḥ ||





117



dvāvimau kāśyapa pravrajitasya paridāgho katamo dvau| yaduta sakāṣāyasya ca kāṣāyadhāraṇaṃ śīlavaṃtā guṇavaṃtā cāntikādupasthānaparicaryāsvīkaraṇaṃ cetīme kāśyapa dvau pravrajitasya paridāgho | tatredamucyate 7 ||



sakaṣāyacittasya kāṣāyadhāraṇaṃ

śīlānvitānāṃ ca sakāśa sevanā

paricaryupasthānabhivādanaṃ ca

dharmāvimau dvau parivarjaṇīyā ||



118



dvāvimau kāśyapa pravrajitasya dīrghaglānyau katamau dvau| yadabhimānikasya ca cittanidhyaptirmahāyānasaṃprasthitānāṃ sattvānā vicchandanā ime kāśyapa dvau pravrajitasya dīrghagailā | tatredamucyate 18 ||



119



dvāvimau kāśyapa pravrajitasya acikitso gailānyau| katamau dvau| yadutābhīkṣṇāpattiāpadyanatā| avyutthānatā ceti ime kāśyapa dvau pravrajitasya acikitso glānyo 9 ||



120



dvāvimau kāśyapa pravrajitasya śalyo katamau dvau| yaduta śikṣāpadasamatikramaṃ ca anādattasārasya ca kālakriyā ime kāśyapa dvau pravrajitasya śalyo 10 ||



121



śramaṇa śramaṇa iti kāśyapa ucyate| kiyannu tāvat kāśyapa śramaṇaḥ śramaṇa ityucyate| catvāra ime kāśyapa śramaṇaḥ katame catvāraḥ yaduta varṇarūpaliṅgasaṃsthānaśramaṇa| ācāraguptikuhakaśramaṇaḥ kīrtiśabdaślokaśramaṇaḥ bhūtapratipattiśramaṇaḥ ime kāśyapa catvāraḥ śramaṇāḥ|



122



tatra kāśyapa katamo varṇarūpaliṅgasaṃsthānaśramaṇaḥ iha kāśyapa ihekatyaśramaṇa varaṇarupaliṅgasaṃsthānasamanvāgato bhavati| saṃghāṭīpariveṣṭhito muṇḍaśiraḥ supātrapāṇaiḥ parigṛhītaḥ sa ca bhavatyapariśuddhakāyakarmasamudācāra apariśuddhavākkarmasamudācāraḥ apariśuddhamanaskarmasamudācārauḥ bhavati| ayukta amuktaḥ adāntaḥ aśāntaḥ aguptaḥ avinitaḥ lubdhaḥ alasoḥ duḥśīlappāpadharmasamācāraḥ ayamucyate kāśyapa varṇarūpaliṅgasaṃsthānaśramaṇaḥ ||



123



tatra kāśyapa katamaḥ ācāraguptikuhakaḥ śramaṇaḥ iha kāśyapa ihaikatyaśramaṇaḥ ācāracāritrasaṃpano bhavati saṃprajānacārī caturbhi īryāpathairlūhānnapānabhojī saṃtuṣṭaḥ caturbhirāryavaṃśerasaṃsṛṣṭo gṛhasthapravrajitairalpabhāṣyo'lpamaṃtraḥ te cāsyeryāpathāḥ kuhanalapanatayā kalpitā bhavaṃti| na cittapariśuddhaye| na śamāya nopaśamāya| na damāya| upalaṃbhadṛṣṭikaśca bhavati| śūnyatānupalaṃbhāśca dharmesu śrutvā prapātasaṃjñī bhavati| śūnyatāvādināṃ ca bhikṣuṇām aṃtike aprasādasaṃjñimutpādayati iyamucyate kāśyapa ācāraguptikuhaka śramaṇaḥ||



124



tatra kāśyapa katamaḥ kīrtiśabdaślokaḥ śramaṇaḥ iha kāśyapa ihaikatyaśramaṇaḥ pratisaṃkhyāya śīlaṃ rakṣati| kathamān pare jānīyurśīlavatāniti| pratisaṃkhyāya śrutam udgṛhṇīte kathamāṃ pare jānīyurbahuśruta iti| pratisaṃkhyāyāraṇye prativasati| kathamāṃ pare jānīyu āraṇyakaiti| pratisaṃkhyāya alpecchaḥ saṃtuṣṭaḥ pravivikto viharat | yāvadeva paropadarśanāya na nirvedāya na virāgāya na nirodhāya nopaśamāya| nā saṃbodhaye| na śrāmaṇyāya| na brāhmaṇāya| na nirvāṇāya| ayamucyate kāśyapa kīrtiśabdaślokaśramaṇa ||



125



tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣuranarthiko bhavati kāyena ca jīvitenāpi | kaḥ punarvvādo lābhasatkāraśloke| śūnyatā ānimittā apraṇihitāśca dharmāṃ śrutvā āptamano bhavati tathatvatāyāṃ pratipanno nirvāṇe cāpyanarthikā brahmacaryaṃ carati| kaḥ punarvādastraidhātukābhinandanatayā śūnyatādṛṣṭyāpyanarthiko bhavati| kaḥ punarvāda ātmasattvajīvapauṣapudgaladṛṣṭyā| dharmapratisaraṇaśca bhavati| kleṣānāṃ ca adhyātmavimokṣamargati| na bahirdhā dhāvati atyantapariśuddhāśca prakṛtyā sarvadharmā asaṃkliṣṭān paśyati| ātmadvīpaśca bhavatyananyadvīpaḥ dharmato'pi tathāgataṃ na samanupaśyati kaḥ punarvāda rūpakāyena| virāgato'pi dharmaṃ nābhiniviśate kaḥ punarvāda uta vākpathodāharaṇena| asaṃskṛtamapi cāryasaṅghaṃ na vikalpayati| kaḥ punarvādo gaṇasaṃnipātataḥ nāpi kasyaciddharmasya prarhāṇāyābhiyukto bhavati na bhāvanāyairna sākṣīkriyāya| na saṃsāre virohati| na nirvāṇam abhinandati| na mokṣaṃ paryeṣate| na bandhaṃ | prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṃsarati na pariṇirvāyati| ayamucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ|| bhūtapratipattyā śrāmaṇyāyogaḥ karaṇīya na nāmahetena bhavitavyo ime kāśyapa catvāra śramaṇā| tatredamucyate||



125



tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣuranarthiko bhavati kāyena ca jīvitenāpi | kaḥ punarvvādo lābhasatkāraśloke| śūnyatā ānimittā apraṇihitāśca dharmāṃ śrutvā āptamano bhavati tathatvatāyāṃ pratipanno nirvāṇe cāpyanarthikā brahmacaryaṃ carati| kaḥ punarvādastraidhātukābhinandanatayā śūnyatādṛṣṭyāpyanarthiko bhavati| kaḥ punarvāda ātmasattvajīvapauṣapudgaladṛṣṭyā| dharmapratisaraṇaśca bhavati| kleṣānāṃ ca adhyātmavimokṣamargati| na bahirdhā dhāvati atyantapariśuddhāśca prakṛtyā sarvadharmā asaṃkliṣṭān paśyati| ātmadvīpaśca bhavatyananyadvīpaḥ dharmato'pi tathāgataṃ na samanupaśyati kaḥ punarvāda rūpakāyena| virāgato'pi dharmaṃ nābhiniviśate kaḥ punarvāda uta vākpathodāharaṇena| asaṃskṛtamapi cāryasaṅghaṃ na vikalpayati| kaḥ punarvādo gaṇasaṃnipātataḥ nāpi kasyaciddharmasya prarhāṇāyābhiyukto bhavati na bhāvanāyairna sākṣīkriyāya| na saṃsāre virohati| na nirvāṇam abhinandati| na mokṣaṃ paryeṣate| na bandhaṃ | prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṃsarati na pariṇirvāyati| ayamucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ|| bhūtapratipattyā śrāmaṇyāyogaḥ karaṇīya na nāmahetena bhavitavyo ime kāśyapa catvāra śramaṇā| tatredamucyate||



126



yo kāyavāk cittamaneraśuddho

adāntagupto avinīta lubdho

muṇḍaḥśiraścīvarapātrapāṇī

saṃsthānaliṅgā śramaṇeṣu vukto 1

ācāracaryāpsamanvito'pi

rūkṣānnabhojī kuhanādisevī

caturāryavaṃśehi samanvito'pi

saṃsarga durāt parivarjayaṃto 2

te cāsya sarve na damāya bhonti

na śāntaye nāpi ca nirvidāya|

śūnyānimitteṣu prapātasaṃjñī

ācāraguptiḥ kuhako dvitīyoḥ 3

dhutā guṇā śīla śrutaṃ samādhiḥ

parasya visvāpanahetu kurvati|

na śāntaye nāpi ca nirvidāya

kīrtīyaślokaśramaṇostṛtīya| 4

kāyena yo arthika jīvitena vā

yo lābhasatkāraparāmukhaśca

vimokṣa utpādamukhaṃ ca śrutvā

anarthikā sarvabhavadgatīṣu | 5||

atyantaśūnyāśca parīkṣa dharmān

na nirvṛtiṃ paśyati nāpyanirvṛtiṃ|

virāgato dharmamavekṣate sadā

asaṃskṛtaṃ dharmam anitya nirvṛtaḥ 6||



127



tadyathāpi nāma kāśyapa daridrapuruṣasya samṛddhakośa iti nāmadheyamaṃ bhavet | tatkiṃ manyase kāśyapa anurūpaṃ tasya daridrapuruṣasya tannāmadheyaṃ bhavet | āha no hīdam bhadanta bhagavan | bhagavān āha| evameva kāśyapa ye te śramaṇabrāhmaṇā ityucyante | na ca śramaṇabrāhmaṇasamanvāgatā bhavanti| tānahaṃ daridrapuruṣāniti vadāmi| tatredamucyate



|| yathā daridrasya bhaveta nāmaṃ

samṛddhakośaṃbhi na tacca śobhate|

śrāmaṇyahīna śramaṇo na śobhate

daridra āḍhyetiva ucyamānaḥ||



128



tadyathāpi nāma kāśyapa kaścideva puruṣo mahatā udakārṇavenohyamānaḥ tṛṣayā kālaṃ kuryāt | evameva kāśyapa ihekatye śramaṇabrāhmaṇo bahun dharmān paryāpnuvaṃti na rāgatṛṣṇān vinodayaṃti| na dveṣatṛṣṇā na mohatṛṣṇā śaknuvaṃti vinodayituṃ| te mahatā dharmārṇavenohyamānā kleśatṛṣāyā kālagatā durgatigāmino bhavanti| tatredamucyate 2||



yathā manuṣyo udakārṇavena

uhyaṃti tṛṣṇāya kareya kālam |

tathā paṭhaṃtā bahudharmatṛṣṇayā

dharmārṇavasthāmi vrajaṃtyapāyaṃ ||



129



tadyathāpi nāma kāśyapa vaidyo oṣadhabhāraṃ gṛhītvā anuvicaret tasya kaścid eva vyādhi utpadyeta na ca taṃ vyādhi śaknuyācikitsituṃ| evameva kāśyapa bahuśrutasya kleśavyādhi draṣṭavyā yastena śrutena na śaknoti ātmanaḥ kleṣavyādhi cikitsituṃ| nirarthakaṃ tasya tacchrutaṃ bhaviṣyati| tatredamucyate 3 ||



yatheva vaidyauṣadharbharastrasaṃsthe

paribhrameta nikhilaṃhi loke |

utpannavyādhīn na nivartayeca

nirarthakaṃ tasya bhaveta taṃ hi|

bhikṣustathā śīlaguṇerupetaḥ

śrutena yukto'pi na caścikitset |

ayoniśa kleśasamutthitā rujā

vṛthā śramastasya śrutābhiyogaḥ||



130



tadyathāpi nāma kāśyapa | glānaḥ puruṣo rājārhan bhaiṣajyamupayujyāsaṃvareṇa kālaṃ kuryāt | evameva kāśyapa bahuśrutasya kleśavyādhiṃ draṣṭavyāḥ yastenāsaṃvareṇa kālaṃ karoti | yo rājārhāṃ bhaiṣajyāṃ paryāpunitvā asaṃvareṇa apāyagāmī bhavati| tatredamucyate 4 ||



yathāpi rājārhaṃ pītva bheṣajaṃ

vrajennaro saṃvarato nipātaṃ|

bahuśrutasyeṣa tu kleśavyādhir

yo saṃvareṇeha karoti kālam |



131



tadyathāpi nāma kāśyapa anarghaṃ vaiḍūryamahāmaṇiratnam uccāre patitam akāryopakaṃ bhavati| evameva kāśyapa bahuśrutasya lābhasatkārauccārapatanaṃ draṣṭavya| niṣkiṃcanaṃ devamanuṣyeṣu | tatredamucyate 5||



ratnaṃ yathoccāragataṃ juguspitaṃ

yathā syānna tathā yathā pura|

bahuśrutasyāpi vadāmi bhikṣoḥ

satkāramīḍe patanaṃ tatheva|



|| tadyathāpi nāma kāśyapā tadeva vaiḍūryaṃ mahāmaṇiratnam ameddhyāvaskarāduddhṛtaṃ bhavet suddhautaṃ suprakṣālitaṃ suparimārjitaṃ| taṃ maṇiratnasvabhāvameva na vijahatyevameva kāśyapa bahuśruto'lpaprayatnena sarvakleśān viśodhayati mahāprajñāratnasvabhāvameva na vijahāti 6| ||



132



tadyathāpi nāma kāśyapa mṛtakasya śirasi suvarṇamālā| evameva kāśyapa duḥśīlasya kāṣāyadhāraṇaṃ draṣṭavyaṃ| tatredamucyate | 7||



suvarṇamāleva mṛtasya śīrṣe

nyastā yathā syādatha puṣpamālā

kāṣāyavastrāṇi tathā viśīle

dṛṣṭvānna kuryān manasaḥ pradoṣāṃ ||



133



tadyathāpi nāma kāśyapa avadātavas................................... sya pravaracandanānuliptasya śreṣṭhiputrasya vā rājaputrasya vā śirasi caṃpakamālābaddhaṃ bhavet | evam e.................................... lavato bahuśrutasya kāṣāyadhāraṇaṃ draṣṭavyaḥ tatredamucyate 8 ||



susnātasyānuliptasya

śreṣṭhiputrasya śobhe X

XXX ṇpakāmāleva

śubhagandhā manoramāṃ

yathā tatheva kāṣāyaṃ

saṃvarasthe bahuśrute

draṣṭavyaṃ śīlasaṃpanna

XXXX guṇānvite 2||



134



catvāra ime kāśyapa duḥśīlā śīlavaṃtapratirūpakāḥ katame catvāraḥ iha kāśyapa e................. tyo bhikṣuḥ prātimokṣasaṃvarasaṃvṛto viharati| ācāragocarasaṃpanna aṇumātreṣvavadyeṣu bhayadarśī samā....................... ya śikṣate śikṣāpadeṣu| pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati| pariśuddhājīvaḥ sa ca bha...................... tyātmavādī ayam kāśyapa prathamo duḥśīlaḥ śīlavaṃtaḥpratirūpako draṣṭavyaḥ|| punaraparaṃ kāśyapa ihekatyo bhikṣurvinayadharo bhavati| pravartavinayo vinayaguptiḥpratiṣṭhitaḥ satkāyadṛṣṭirasyānucalitā bhavati| ayaṃ kāśyapa dvitīyo duḥśīlaḥ śīlavaṃtaḥpratirūpakaḥ|| punaraparaṃ kāśyapa ihekatyo bhikṣuḥ maitrāvihāri bhavati sattvā............. ṇayā samanvāgataḥ sa ca ajāti sarvvadharmāṇāṃ śrutvā utrasati| saṃtrasati | saṃtrāsamāpadyate| ayaṃ kāśyapa tṛtīyo duḥśīlaḥ śīlavantaḥpratirūpakaḥ|| punaraparaṃ kāśyapa ihekatyo bhikṣuḥ dvādaśadhutaguṇasa................. upalambhadṛṣṭikaśca bhavatyahaṃkārasthitaḥ ayaṃ kāśyapa caturtho duḥśīlaḥ śīlavantapratirūpako dra..................... pa catvāro duḥlā śīlavaṃtapratirūpakā draṣṭavyāḥ||



135



śīlam śīlam iti kāśyapa ucyate | yatra nātma..................... nātmīya na sattvo na sattvaprajñaptiḥ na kriyā nākriyā| na karaṇaṃ nākaraṇaṃ| cāro nācāraḥ na pracā................. nāpracāraḥ na nāmaṃ na rūpa| nimittaṃ nānimittaṃ| na śamo napraśamaḥ na grāho notsargaḥ na grāhyaṃ ............... hya| na sattvo na sattvaprajñaptiḥ na vāṅ na vākprajñapti na cittaṃ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrayaḥ nimaśīlotkarṣaṇā| na paraduḥśīlapaṃsanā| na śīlamanyanā| na śīlakalpanā| vikalpanā| na saṃkalpanā na parikalpanā| iyamucyate kāśyapa āryāṇā śīla| anāsravam aparyāpannaṃ traidhātukānugataṃ sarvaniśrayāpagaṃ|



136



atha bhagavāṃstasyāṃ velāyaṃ imāṃ gāthām abhāṣataḥ||

na śīlavantasya m............... na kiṃcana

na śīlavantasya mado na niśrayaḥ

na śīlavantasya tamo na bandhanam |

na śīlavantasya rajo na...............

śāntapraśānta upaśāntamānaso

kalpaḥ vikalpāpagato niraṃgaṇaḥ

sarveñjanāmanyanavipramuktaḥ

XśiXX n kāśyapa buddhaśāsaneḥ

na kāyasāvekṣi na jīvitārthiko

hyanarthikaḥ sarvabhavopapattibhiḥ

samyaggat| ḥ s................... pratiṣṭhitaḥ

sa śīlavān kāśyapa buddhaśāsane| 3

na lokalipto na ca lokaniśritoḥ

ālokaprāpto amamo................... ñcanaḥ

na cātmasaṃjñī na pareṣu saṃjñī

saṃjñā parijñāya viśuddhaśīlaḥ 4

yasyā napāraṃ na ca pāramadhy|

X pārapāre ca na jātu saktaḥ

avabaddhāsakto akuho anāsravaḥ

sa śīlavān kāśyapa buddhaśāsane | 5



137



nāme ca rūpe ca asaktamānasaḥ

samāhitasso hi sudāntacittaḥ

yasyeha ātmā na ca ātmanīyām

etāvatā śīlasthito nirucyate| 6

na śikṣayā manyati prātimokṣe

na cāpi tena bhavateha tanmayo|

athottaraṃ margati āryamārge

viśuddhaśīlasya ime nimittā 7

na śīlaparamo na samādhitaṃnmayoḥ

paryeṣate duttari prajñābhāvanā|

anopalaṃbhaṃ āryāṇa gotraṃ

viśuddhaśīla sugataṃ praśastam |

satkāyadṛṣṭe hi vimuktamānaso

ahaṃ mamaitīha na tasya bhoti |

adhimucyate śūnyatabuddhagocaraṃm

imasya śīlasya samo na vidyate| 9

śīle pratiṣṭhāya samādhi śuddhaḥ

samādhiprāptasya ca prajñabhāvanā|

prajñāya jñānaṃ bhavate viśuddhaṃ

viśuddhajñānasya ca śīlasaṃpadā| 10||



138



asmin khalu punargāthābhinirhāre bhāṣyamāṇe aṣṭānāṃ bhikṣuśatānām anupādāyāsravebhyaścittāni vimuktāni| dvātriṃśatināṃ ca prāṇasahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ| pañca bhikṣuśatāni dhyānalābhī utthāyāsanebhyaḥ prakrāntāni imāṃ gaṃbhīrā dharmadeśanām avataraṃto nāvagāhamānāḥ anadhimucyamānāḥ



139



athāyuṣmān mahākāśyapo bhagavaṃtametadavocat imāni bhagavan pañca bhikṣuśatāni dhyānalābhīnyutthāyāsanebhyaḥ prakrāntāni| imām gaṃbhīrā dharmadeśanām avataraṃto nāvagāhaṃto manadhimucyamānāḥ bhagavānāha| tathā hyete kāśyapa bhikṣuvaḥ anadhimānite manadhimucyamānā imāṃ gaṃbhīrā gāthābhinirhārām anāsravaṃ śīlaviśuddhinirdeśaṃ śrutvā nāvataraṃti nādhimucyaṃti nāvagāhaṃti tatkasmāddheto gaṃbhīro'yaṃ kāśyapa gāthābhinirhāraṃ gaṃbhīraṃ buddhā bhagavaṃtānāṃ bodhi sā na śakyamanavaropitakuśalamūle pāpamatraparigṛhīteranadhimuktibahule sattvairadhimucyituṃ vā paryā panituṃ vā avatarituṃ vā|



140



api ca kāśyapa etāni pañca bhikṣuśatāni kāśyapasya tathāgatasyārhata samyaksaṃbuddhasya pravacane anyatīrthikaśrāvakā abhūvan |ste kāśyapasya tathāgatasyāṃtikāduparaṃbhābhiprāyairekā dharmadeśanā śrutvā śrutvā ceva cittaprasādo labdha āścāryaṃ yāvanmadhurapriyabhākhalveyaṃ kāśyapastathāgato'rhāṃ samyaksaṃbuddha iti| te tataścyutasamānā ekacittaprasādena kālagatāḥ trāyastriṃśeṣu deveṣūpapannāḥ teneva hetunā iha maṃma śāsane pravrajitāḥ tānyetāni kāśyapa pañca bhikṣuśatāni dṛṣṭigatapraskanditāni imāṃ gambhīrā dharmadeśanā nāvataraṃ nāvagāhaṃti nādhimucyante na śraddadhaṃti| kṛtaṃ punareṣā m.... yaṃ dharmadeśanāyā parikarma na bhūyo vinipātagāmino bhaviṣyanti | ebhireva skandhaiḥ parinirvāsyanti| ||



141



tatra bhagavān āyuṣmaṃtaṃ subhūtimāmantrayati sma| gacchastvaṃ subhūte etān bhikṣu saṃjñapaya subhūtirāha| bhagavata eva tāvadete bhikṣavo bhāṣitaṃ prativilomayaṃti kaḥ punarvādo mama| atha khalu bhagavāṃstasyāṃ velāyā yena mārgeṇa te bhikṣavo gacchanti sma| tasminmārge dvau bhikṣu nirmimīte sma| atha tāni pañca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmito tenopasaṃkrāmannupasaṃkramyevamavocan | kutra āyuṣmaṃto gamiṣyathaḥ tāvavocatāḥ gamiṣyāma vayaṃ araṇyāyataneṣu sukhaṃ phāṣaṃ vihariṣyāmaḥ tatkasmāddhetoryaṃ hi bhagavān dharmaṃ deśayati tāmāvā dharmadeśanāṃ nāvarāvo nāvagāhāmahe| nadhimucyāvahe | utrasāvaḥ saṃtrasāvaḥ saṃtrāsamāpadyāmahe| tāvāvāṃ āraṇyāyataneṣu sukhaṃ vihariṣyāmaḥ



142



tānyapi pañca bhikṣuśatānyetadavocan | vayamapyāyuṣmaṃto bhagavato dharmadeśanā nāvatarāmo nāvagāhāmahe nādhimucyāmahe| utrasāvaḥ saṃtrasāvaḥ saṃtrāsamāpadyāmahe| te vayam araṇyāyaneṣu dhyānasukhavihārairvihariṣyāmaḥ nirmitakāvavocatā saṃgāyiṣyāma vayam āyuṣmaṃto na vivadiṣyāmaḥ avivāda paramo hi śramaṇadharmaḥ yadiha māyuṣmanta ityucyate parinirvāṇam iti| katamaḥ sa dharmo yaḥ pari .............. syati kaścit punarasmiṃ kaye ātmā vā sattvo vā jīvo vā jaṃturvā pauṣau vā pudgalo vā manujo vā mānavo................... kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati|



143



te āhu................... na kvacidasti| asmiṃ kāye ātmā vā sattvo vā jīvo vā jaṃturvā puruṣo vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā yaḥ parinirvāsyati | nirmitakā prāhu | X puna sākṣīkṛyāyā parinirvāsyatīti| te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta parinirvāṇamiti| nirmitakā prāhuḥ kiṃ punarāyuṣmatā rāgadveṣamohāḥ saṃvidyaṃte yāṃ kṣapayiṣyatha| te āhu| na te ādhyātmena na bahirdhā nobhayamaṃtareṇopalabhyaṃte| nāpi te aparikalpitā utpadyaṃte nirmitakāvavocatā | tena māyuṣmanto māsmān kalpayataḥ māsman vikalpayataḥ yadāyuṣmaṃto na kalpayiṣyathaḥ na vikalpayiṣyathaḥ tadāyuṣmanto na raṃkṣyatha na viraṃkṣyathaḥ yaścāyuṣmaṃto na rakto na viraktaḥ................... cānta ityucyate|



144



śīlamāyuṣmanto na saṃsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣ................. na saṃsarati na parinirvāti| ebhiścevāyuṣmanto dharmai nirvāṇaṃ sūcyate| ete ca dharmā śūnyā viviktā agrā...................... prajahīte tāmāyuṣmantaḥ saṃjñā yaduta parinirvāṇamiti mā ca saṃjñāyā saṃjñā kārṣvaḥ mā asaṃjñāyā.................... ca saṃjñayā saṃjñā parijñāsiṣva| yaḥ saṃjñayā saṃjñā parijānāti saṃjñābandhanaṃ evāsya tad bhavati| saṃ................ vedayitanirodhasamāpattimāyuṣmantaḥ samāpadyadhvaṃ mā ca kalpayatha mā vikalpayathaḥ saṃjñāvedayita................... dhasamāpattisamāpannasya bhikṣornāstyuttare karaṇīyamiti vadāmaḥ



145



asmiṃ khalu punardharmaparyāye bhāṣyamāṇe........................... ṣāṃ pañcānāṃ bhikṣuśatānāmanupādāyāsravebhyaḥ cittāni vimuktāni| te vimuktacittā yena bhagavāṃste................... pasaṃkramannupasaṃkramya bhagavataḥ pādau śirobhirvanditvā ekāṃte nyaṣīdan | athāyuṣmān subhutistā....................... kṣu etadavocat| kva nu khalvāyuṣmaṃto gatā kuto vā āgatāḥ te avocanakvacidgamanāya| na kutaścidāga........................... nāya| bhadanta subhūte bhagavatā dharmo deśitaḥ subhūtirāha| ko nāmāyuṣmantā śāstā | te āhuḥ yotpanno................. rinirvāsyati|





146



subhūtirāha| kasya yuṣme śrāvakā kasya sakāśādyuṣme vinītā te āhuryena na prāptanābhisaṃ................... subhūtirāha| kasya sakāśādyuṣmākaṃ dharmaṃ śrutaṃ| te āhu yasya na skandhā na dhātavo nāyatanāni 3 subhūtirāha| kathaṃ punaryuṣme dharmaṃ śrutaṃ| te āhurna bandhanāya na mokṣāya| 4 subhūtirāha| kathaṃ yūyaṃ pra................... ktā te āhu| na yogāya na prayogāya| na prahāṇāya| 5 subhūtirāha kena yūyaṃ vinītāḥ te āhuḥ yasya na kāyapāriniṣpattirna cittapracāraṃ| 6 subhūtirāha| kathaṃ yuṣmābhi prayujyamānā vimuktāḥ.................. āhuḥ nāvidyaprabāṇāya na vidyotpādāya 7



147



subhūtirāha| kasya yūyaṃ śrāvakāḥ te āhuḥ yasya na prāpto nā.................... saṃbuddhaḥ 8 subhūtirāha| keva cirena yūyaṃ parinirvāsyathaḥ tāhuḥ yāvaccireṇa tathāgatanirmi.................... kāḥ parinirvāsyaṃti tā vaccireṇa vayaṃ parinirvāsyāmaḥ 9 subhūtirāha| kṛtaṃ yuṣmābhi svakārtha........................... te āhuḥ arthānupalabdhatvāt 10 subhūtirāha| kṛtaṃ yuṣmābhiḥ karaṇīya| te āhu| kārakānupa...................... bdhitvāt | subhūtirāha| keva yuṣmākaṃ sabrahmacāriṇa | te āhuḥ| ye traidhātuke nopa caraṃti| na pracaraṃ.................



148



subhūtirāha| kṣīṇā yūṣmākaṃ kleśāḥ te āhuratyaṃtakṣayatvāt sarvadharmāṇāṃ 13 subhūtirāha| dharṣitā yu...................... r māraḥ te āhuḥ skandhamārānupalabdhitvāt 14 | subhūtirāha| paricīrṇo yuṣmābhistathāgataḥ te āhuḥ..................... kāyena na cittena 15 subhūtirāha| sthitā yuṣmākaṃ dākṣiṇeyabhūmauḥ te āhuḥ agrāhataḥ a........................... tigrāhataḥ 16 subhūtirāha| cchinnā yūyaṃ saṃsāraṃ | te āhuḥ anuccheda aśāśvatatvāt 17 subhūtirāha| pratipannā yūyaṃ śramaṇaśramaṇabhūmau| tena punarāhuḥ asaṃgāvimuktau| 18 subhūtirā........................ kigāmināyuṣmantaḥ te āhuḥryadgāminastathāgatanirmitāḥ 19||



149



iti hyāyuṣmantaḥ subhūti paripṛcchataḥ teṣā......................... bhikṣūṇāṃ visarjayantānāṃ| tasyā parṣadi aṣṭānāṃ bhikṣuśatānāṃ pañcānāṃ ca bhikṣuṇīśatānām anupādāya................. vebhyaścittāni vimuktāni| dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ sadevamānuṣikāyāṃ prajāyām virajo vigata.....................dharmeṣu dharmacakṣurviśuddham ||



150



atha khalu samantāloko nāma bodhisattvo mahāsattvo bhagavaṃtametadavocat i......................... gavan mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisattvena kathaṃ sthātavyaṃ kathaṃ pratipattavyaṃ | kathaṃ śikṣitavyaṃ ....................... vānāha| udgṛhya kulaputra iha dharmaparyāye śikṣā ākhyātā pratipattisārāṇāṃ satpuruṣāṇāṃ iyaṃ dharmaparyāyo bahvārthakaro bhaviṣyati|



151



tadyathāpi nāma kulaputra kaścideva puruṣaḥ mṛnmayīnāvabhiruhyaṃ gaṃgānadīmuttartukāmo bhavet | tatkiṃ manyase kulaputra kīdṛśena vīryeṇa tena puruṣeṇa sā nnorvāhayitavyā bhave................... ha balavatā bhagavan vīryeṇa| tatkasmāddhetoḥ mā measaṃprāptapārasyevāṃtareṇa nnaurvipadyeta| mahāo....................... rṇavaprāpto smin mā haivāṃtareṇāyaṃ nāvā vikīryeta| bhagavānāha| evameva samantāloka ato bahutare..................... balavantatareṇa vīryeṇa bodhisattvena bodhiḥ samudānayitavyāḥ mahābalavīryeṇa ca buddhadharmā samudānayita........................



152



evamanasīkāreṇa anityo batāyaṃ kāyaḥ caturmahābhūtikaḥ mātāpitṛkalalasaṃbhūta| adhru....................... nāśvāsikaḥ vipariṇāmadharmaḥ ucchadasnapanaparimardanabhedanavikiraṇavidhvaṃsanadharmaḥ oda.......................... lmāsopacitaḥ acirasthāyi anāhāro na tiṣṭhati| jarjaragṛhasadṛśo durabalaḥ mā haiva anādattasā....................... syāntareṇa kālakriyā bhaviṣyati mahoghārṇavaprāpto'smi caturottararogaśataprāptānāṃ sattvānāṃ uhyamāna......................... m uttāraṇatāyā bodhisattvena mahādharmanāvaṃ samudānayiṣyāmi| yayā dharmanāvā sarvasattvā saṃsār......................... vaprāptānuhyamānānuttārayiṣyāmi|



153



tatra samantāloka kīdṛśe dharmanau bodhisatvasya samudānayi....................... iha samantāloka bodhisattvena dharmanāvā samudānayitavyā yaduta sarvasamacittasaṃbhārā.................... vaṃti anantapuṇyopacitā śīlaphalanirjātā dānaparivārālaṅkārālaṅkṛtāḥ āśayadṛḍhasārab........................ nasubaddhāḥ kṣāntisoratyasmṛtiśalyabaddhāḥ saptabodhyaṅgasaṃbhāradṛḍhavīryakuśaladharmadārusamudānitā dhyān.................... ttakramanīyakarmaṇikṛtāḥ dāntāśāntājāneyakuśalaśilpasuniṣṭhitā| atyantākopyadharma mahākaruṇāsaṃgṛhī........................ catuḥsaṃgrahavastuśūraturagavāhinī pratyarthikaprajñājñānasupratirakṣitā| upāyakauśalyasukṛtavic.................... catubrahmavihārasuśodhitāṃ|



154



catusmṛtyupasthānasucintitakāyopanītā| samyakprahāṇaprasaṭhāri.......................... dajavajavitā| indriyasunirīkṣitadānavakravigata balavegasamudgatā antareṇa śithilabodhyaṃgavibodha..................... ariśatrumārapathajahanī mānokramavāhinī| kutirthyatīrthajahanī| śamathaniddhyaptinirdiṣṭā vipaśyanāpra..................... gā| ubhayorantayorasaktavāhinī| hetudharmayuktā vipulvistīrṇākṣayaprahāṇābandhā vighuṣṭaśabdā daśa................... kṣu śabdamādāyatyāgacchatāgacchatābhiruta mahādharmanāvaṃ nirvāṇapuragāminī| kṣemamārgagāminī| mahā.................. matīra satkāyadṛṣṭiṃ jahanīṃ| parimatīragāminī laghusarvadṛṣṭigatavigatāṃ|



155



īdṛśi kulaputra dharma............................ bodhisattvena samudānayitavyaḥ aparimāṇakalpakoṭīnayutaśatasahasraparikhinnamānasena| ......................... rvasattvānāmarthāya anayā saddharmanāvā sarvasattvā tārayitavyāḥ caturbhiroghe uhyamānāḥ īdṛ..................... nāvā kulaputra bodhisattvena samudānayitavyāḥ tatra samantālokaḥ katāmā bodhisattvasya kṣiprābhijñatā| yaduta akṛ................... maḥ prayogaḥ sarvasattveṣu| tīvracchandikatā āśayaśuddhyā| utaptavīryatā sarvakuśalamūlasamudānaya.................. ye kuśalacchandikatā yoniśamanasikāreṇa śrutatṛptatā| prajñāparipūryaiḥ nirmānatā prajñopa........ ya| pravrajyānimnatāi| sarvaguṇaparipūryai araṇyavāsaḥ kāyacittavivekatayā|



156



asaṃsargo durja........................... navivarjanatayā| dharmārthikatā paramārthārthapratisaraṇatayā| jñānārtho tyaṃtakopanārthatayā| dharmā..................... nārthatayā| satyārtho avisaṃvādanārthatayā| śūnyatārtho samyakprayogārthatayā| vivekārtho atyantopa.................. rthatāyeti|| iyamucyate samaṃtāloka bodhisattvasya mahāsattvasya kṣiprābhijñatā||



157



atha khalvāyuṣmān mahākāśyapo bhagavaṃtametadavocat - āścāryaṃ bhagavan ! āścāryaṃ sugataḥ yāvacceyaṃ mahāratnakūṭo sūtrāntarā ......................... upakārībhūto mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ ca kuladuhitṛṇāṃ ca| kiyadbhagavan sa kulaputro....................... kuladuhitā vā puṇyaṃ prasavati| ya ito ratnakūṭaṃ sūtrāntarājñādekagāthām apyupadiśet



158



evamukte bhagavān āyuṣmaṃtaṃ mahākāśyapametadavocat - yo hi kāśyapa kulaputro vā kuladuhitā vā gaṅgānadīvālukasameṣu lokadhā.................... paramāṇuñjāsi bindeya bhitvā tāttakā caiva vārāvāpeya| tāttakā caiva taṃ sarvalokadhātavaḥ sa...................... paripūrṇaṃ kṛtvā tathāgatebhyo'rhadbhyaḥ samayaksaṃbuddhebhyo dānaṃ dadyāt | gaṅgānadīvālukasamānāṃ ca buddhā................... bhagavantānāṃ ekekasya ca tathāgatasya gaṅgānadīvālukāsamān vihārān karāpayet |



159



gaṅgānadīvā..................... mānāṃ ca buddhānāṃ bhagavatāmekekaṃ ca tathāgatasyāprameyaśrāvakasaṃghaṃ gaṅgānadīvālukāsamān kalpāṃ................... sukhopadhānaiḥ paricaret | teṣām ca buddhānāṃ bhagavataṃ yāvajjīvamanāpena kāyakarmeṇa vākkarmeṇa m.................. rmeṇa upasthānaparicaryāya tāttakā caiva gaṅgānadīvālukāsamāṃ lokadhātavaḥ paramāṇurajāṃsi...................... ttakābhidya bhitvā vā tāttakā caiva vārāpeya| tān sarvaṃ lokadhātuḥ saptaratnaparipūrṇaṃ kṛtvā..................... naṃ dadyādbuddhānāṃ bhagavatāṃ yāvajjīvaṃ ca manapena kāya karmaṇā vākkarmaṇā manaskarmaṇā upa.................... pāricaryāya tāttakā caiva gaṅgānadīvālukāsamānapi tāttakā caiva buddhānāṃ bhagavataṃ satkuryād.................. n mānayet pūjayet teṣāṃ ca parinirvṛtānāṃ saptaratnamayā stupā kārāpayet | yaśca kulaputro vā kula.................... tā vā ito mahāratnakūṭāt sūtrāntarājñā sarvabuddhabhāṣitādekāmapi gāthā udgṛhṇeya dhāra................... asya puṇyaskandhasya sa pūrvakapuṇyaskandhaḥ śatimāmapi| kalānopaiti| sahasrimāmapi| ko........................ tasahasrimāmapi| saṃkhyāmapi| kalāmapi| gaṇanāmapi| upamāpi | upaniṣāmapi| nakṣa.................... yośca śruṇeya śrutvā ca na parikṣipeya| ayaṃ tato bahutaraḥ puṇyaskandhaprasuto bhavet | yaśca mātṛ....................................................śṛṇuyād vā likhāpayed vā paryāpnuyād vā tasya na jātu vinipāto bhaviṣyati| sa eva tasya paśe...................... vo bhaviṣyati|



160



yatra ca pṛthivīpradeśo ayaṃ ratnakūṭo dharmaparyāyo bhāṣyate vā deśyate vā likhyate vā.......................... vā pustagataṃ vā tiṣṭhet sa pṛthivīpradeśe caityabhūto sadevakasya lokasya yasya ca dharmabhāṇakasyānt......................... d imaṃ dharmaparyāyaṃ śriṇuyād vā udgṛhṇīyād vā likhed vā paryāpnuyād vā| tasya dharmabhāṇakasyāntike................... vaṃrūpā gauravām utpādayitavyaḥ tadyathāpi nāma kāśyapa tathāgatasya| y..................................................ṇakaṃ satkariṣyati gurukariṣyati mānayiṣyati| pūj...................... ṇakāle cāsya tathāgatadarśānaṃ bhaviṣyati|



161



tathāgatadarśanena ca daśa ca kāyakarmapāriśuddhi pratilap.......................... katame daśa| yaduta...................vedanāyā aparyādattacitta kālaṃ kariṣyati| cakṣuvibhramaścāsya na bhaviṣyati............... stavikṣepaṃ ca kariṣyati 3 na pādavikṣepaṃ ca kariṣyati| 4 noccāraṃ kariṣyati| 5 na prasrāvaṃ kariṣyati| 6 na..........................................āt svedaṃ prayariṣyati| 7 na muṣṭiṃ kariṣyati| 8 na cākāśaṃ parāmṛśati| 9 yathā niṣaṇ.................



162 -missing in original text.



163 -missing in original text.



164-missing in original text.



165 -missing in original text.
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project