Digital Sanskrit Buddhist Canon

Dāna-parivarto nāma pañcamaḥ

Technical Details
V dāna-parivarto nāma pañcamaḥ



sa ca punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā ratnagarbhasya tathāgatasya purato niṣasāda ratnagarbhaṃ tathāgataṃ paripṛcchat - "samādhānamukhanirdeśasaṃbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṃ mārgo bhagavatā nirdiṣṭaḥ; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṃbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṃ mārgo bhagavatā nirdiṣṭaḥ?; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṃbhāraviśuddhimukho dharmaparyāyaḥ paripūrṇo bhavati?; kiyadrūpeṇa vā bhadanta bhagavan saṃbhāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā dṛḍhapratiṣṭhito bhavati?; kiyadrūpeṇa samādhānamukhanirdeśanālaṅkṛto bhavati?" sa bhoḥ punaḥ kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddho mahākāruṇikaṃ bodhisattvametadavocat - "sādhu sādhu mahākāruṇika bhadrakaḥ praśnaḥ kalyāṇaṃ te pratibhānaṃ| bhūyasyā mātrayā tvaṃ mahākāruṇikāprameyāsaṃkhyeyānāṃ bodhisattvānāṃ mahāsattvānāṃ hitakaro bahukaraścotpanno, yatra hi nāma tvaṃ mahākāruṇika tathāgatamidamevaṃrūpaṃ praśnaṃ paripraṣṭavyaṃ manyase| tena hi mahākāruṇika śṛṇu sādhu ca suṣṭhu ca manasikuru ca|



mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ asti mahākāruṇika śūraṃgamo nāma samādhiryatra samādhau sthito bodhisattvaḥ sarvasamādhiṣvanupraviṣṭo bhavati| asti ratnamudro nāma samādhiryena sarvasamādhayo mudritā bhavanti| asti siṃhavikrīḍito nāma samādhiryatra sthitaḥ sarvasamādhibhirvikrīḍati| sucandro nāma samādhiḥ sarvasamādhīnavabhāsayati| candradhvajaketuḥ samādhiḥ sarvasamādhīnāṃ dhvajaṃ dhārayati| sarvadharmodgataḥ samādhiḥ sarvasamādhayo'ntargacchanti| vilokitamudro nāma samādhiḥ sarvasamādhīnāṃ murdhānaṃ vyavalokayati| dharmadhātuvigatasamādhau sthito bodhisattvaḥ sarvadharmadhātuviniścayāya gacchati| niyatadhvajaketau samādhau sthitaḥ sarvasamādhīnāṃ dhvajaṃ dhārayati| vajre samādhau sthitaḥ sarvasamādhīnnirbhinatti| dharmapraveśamudre samādhau sthitaḥ sarvadharmān mudrayati| samādhirājasupratiṣṭhitena samādhinā sarvasamādhiṣu rājatvena pratiṣṭhito bhavati| raśmimuktena samādhinā sarvasamādhiṣu raśmayo'vasaranti| balavīryeṇa samādhinā sarvasamādhiṣu balavīryatāṃ kārayati| samudgatena samādhinā sarvasamādhiṣūdgacchati| niruktinirdeśena samādhinā sarvasamādhivacanapraveśāṃ praviśati| adhivacanapraveśena samādhinā sarvasamādhīnāṃ nāmadheyānyanupraviśati| digvilokena samādhinā sarvasamādhīnavalokayati| sarvadharmaprabhedena samādhinā sarvadharmaprabhedatāmanupraviśati| dhāraṇīmudreṇa samādhinā sarvasamādhīnāṃ mudrān dhārayati| sarvadharmaviviktena samādhinā sarvasamādhiṣu vivekadharmatāmanupraviśati| asaṃpramoṣeṇa samādhinā sarvasamādhayo na muṣyanti| sarvadharmācalena samādhinā sarvasamādhiṣvacalatāyai saṃtiṣṭhate| sarvadharmasamavasaraṇasāgaramudre samādhau sarvasamādhayaḥ saṃgrahaṃ samavasaraṇaṃ gacchanti| sarvadharmāmanyane samādhau sarvasamādhaya udayavyayāmanyanatāṃ gacchanti| ākāśaspharaṇena samādhinā sarvasamādhaya ākāśe sphuranti| sarvadharmācchedanena samādhinā sarvasamādhayo'nupacchedaṃ gacchanti| vajramaṇḍalena samādhinā sarvasamādhīnāṃ maṇḍalaṃ dhārayati| sarvadharmaikarasena samādhinā sarvasamādhīnāṃ rasaṃ dhārayati| raṇaṃ jahena samādhinā sarvopakaraṇakleśāṃ jahāti| sarvadharmānutpādena samādhinā sarvadharmānutpādānirodhaṃ darśayati| vairocanena samādhinā sarvasamādhīn bhāvayati tapati virocati| sarvadharmānirodhena samādhinā sarvasamādhīn vibhajati| animiṣeṇa samādhinā sarvasamādhayo na kadācit samādhidharmā eṣante| aniketena samādhinā sarvasamādhiṣu na kadācid dharmasthitiṃ samanupaśyati| gaganakalpena samādhinā sarvasamādhīn gaganasvabhāvāsāratvāya samanupaśyati| niścittena samādhinā sarvasamādhiṣu cittacaitasikā dharmāḥ prahīyante| rūpāparyantena samādhinā rūpamavabhāsayati| vimalapradīpena samādhinā sarvasamādhīnāṃ pradīpaṃ karoti| sarvadharmāparyantena samādhinā sarvasamādhiṣvaparyantajñānaṃ darśayati| vidyudunmiṣeṇa samādhinā sarvasamādhiṣvaparyantaṃ jñānaṃ darśayati| sarvaprabhaṃkareṇa samādhinā sarvasamādhiṣu prabhaṃkaramukhamupadarśayati| dhātuparyantena samādhinā sarvasamādhīnaparyantavijñāpanāyopadarśayati| samādhiśuddhasāreṇa samādhinā śūnyatāṃ samādhidharmeṣvanuprāpnoti| merucitreṇa samādhinā sarvadharmeṣu ṛktatāṃ saṃdarśayati| vimalaprabhena samādhinā sarvasamādhīnāṃ malamapakarṣayati| sarvadharmāsaṃprabhedena samādhinā sarvasamādhīnāṃ vyupakṛṣṭatāṃ saṃdarśayati| ratikareṇa samādhinā sarvasamādhiṣu ratiṃ pratilabhate| sarvadharmasvabhāvavikrīḍitena samādhinā sarvasamādhiṣu rūpānupalabdhiṃ darśayati| vidyudvikaraṇena samādhinā sarvasamādhiṣvalakṣaṇatvaṃ darśayati| sarvadharmānikṣepavirajena samādhinā sarvasamādhīnāṃ virajaṃ jñānamupadarśayati| akṣayavatena samādhinā sarvasamādhīnāṃ na kṣayaṃ nākṣayaṃ darśayati| sarvadharmācintyaśuddhena samādhinā sarvadharmāṃ pratibhāsopamāṃ darśayati| tejovatā samādhinā sarvasamādhiṣu jñānaṃ jvālayati| kṣayāpagatena samādhinā sarvasamādhīnakṣayānupagatāṃ darśayati| aniñjitena samādhinā sarvadharmeṣu neñjati na vepati na prapañcayati| vivardhanena samādhinā sarvasamādhisamāpattiṣu vivardhamānāṃ jñeyaṃ samanupaśyati| sūryapradīpena samādhinā sarvasamādhiṣu raśmimukhānyavakirati| candravimalena samādhinā sarvasamādhiṣvālokaṃ karoti| śuddhapratibhāsena samādhinā sarvasamādhiṣu catasraḥ pratisaṃvidāḥ pratilabhate| kārākāreṇa samādhinā kāravihārakriyāṃ karoti jñānaketuṃ samanupaśyati| vajropamena samādhinā sarvadharmānnirvedhīkaroti yasya vedhamapi na samanupaśyati| cittasthitena samādhinā cittaṃ na calati na vedhati na pratibhāsati na vighātamāpadyate, na cāsyaivaṃ bhavati "cittametad" iti| samantālokena samādhinā sarvasamādhiṣvālokaṃ samanupaśyati| supratiṣṭhitena samādhinā sarvasamādhiṣu supratiṣṭhitatve pratiṣṭhati| ratnakūṭena samādhinā sarvasamādhiṣu ratnakūṭa iva saṃdṛśyate| varadharmamudreṇa samādhinā sarvasamādhayo mudritā bhavanti, dharmasamatayā na kaṃciddharmaṃ samatānirmuktaṃ samanupaśyati| ratiṃ jahena samādhinā sarvadharmeṣu ratiṃ jahāti| dharmolkena samādhinā sarvadharmeṣvasamārakṛtāṃ pratilabhate| akṣarāpagatena samādhinā sarvadharmeṣvekākṣaramapi nopalabhate| ālaṃbanacchedena samādhinā sarvālaṃbanāṃ vyupacchinatti| avikāreṇa samādhinā sarvadharmāṇāṃ vikāraṃ nopalabhate| prakṛtiviśuddhena samādhinā sarvadharmāṇāmupakāraṃ nopalabhate| aniketacareṇa samādhinā sarvadharmeṣu niketaṃ nopalabhate| timirāpagatena samādhinā sarvasamādhicaraṇaṃ na samanupaśyati, tamoviṣayaṃ samatikrāmati| sarvaguṇasaṃcayagatena samādhinā sarvadharmeṣu sannicayaṃ jahāti| sthitaniścittena samādhinā sarvadharmeṣu cittamiti nopalabhate| bodhyaṅgagatena samādhinā sarvadharmāṃ budhyati| smṛtivikaraṇena samādhinā sarvadharmeṣvasaṃkhyeyapratibhānaṃ pratilabhate| tatkarajñānaviśuddhena samādhinā sarvadharmeṣvasamāsamatāṃ pratilabhate| jñānaketusamādhinā sarvatraidhātukamatikrāmati| jñānopacchedasamādhinā sarvadharmavyavacchedaṃ samanupaśyati| jñānavikaraṇena samādhinā sarvadharmavikaraṇatāmanuprāpnoti| niradhiṣṭhānena samādhinā sarvadharmāmanāśrayabhūtāṃ samanupaśyati| ekavyūhena samādhinā na kaṃciddharmadvayaṃ samanupaśyati| ākāranirhāravatā samādhinā sarvadharmāṇāṃ anākāranirhāraṃ samanupaśyati| sarvādhikārasarvabhavatalavikaraṇena samādhinā sarvadharmeṣu nirvedhajñānaṃ praviśati, yasyānupraveśānna kaṃcit pratilabhate| saṅketarutapraveśena samādhinā sarvarutasaṅketeṣvanupraviśati| ghoṣavāgbhirakṣaravimuktena samādhinā sarvadharmeṣvakṣaravimuktiṃ samanupaśyati| jñānolkāmatā samādhinā sarvasamādhiṣu tena bhāsati tapati virocati| varajñānalakṣaṇavijṛṃbhitena samādhinā sarvadharmeṣvapariśuddhaṃ lakṣaṇaṃ darśayati| anabhijñālakṣaṇavatena samādhinā sarvadharmeṣvanabhilakṣaṇārthaṃ samanupaśyati| sarvākāravaropatena samādhinā sarvadharmasamādhiṣu sarvākāravaropeto bhavati| sarvaduḥkhasujahena samādhinā sarvadharmeṣvaniśriyaṃ samanupaśyati| akṣayakāraṇena samādhinā sarvadharmeṣvakṣayaṃ na samanupaśyati| dhāraṇapadena samādhinā sarvasamādhīṃ sarvadharmāṃśca dhārayati, samyaktvamithyātvaṃ na samanupaśyati| nirodhavidhapraśamena samādhinā sarvadharmānurodhavirodhāṃ na samanupaśyati| vimalaprabhāsena samādhinā sarvasamādhiṣu saṃskṛtavimalaṃ na samanupaśyati| sārānugatena samādhinā sarvadharmeṣvasāraṃ nopalabhate| pūrṇacandravimalena samādhinā sarvasamādhiṣu guṇaparipūrṇo bhavati| mahāvyūhena samādhinā sarvasamādhiṣu mahāvyūhasamanvāgato bhavati| sarvalokaprabhedena samādhinā sarvadharmeṣu jñānenāvabhāsayati| samādhisamatāvirocanena samādhinā sarvasamādhiṣvekāgratāṃ pratilabhate| araṇena samādhinā sarvadharmeṣu na raṇati| anilaniketena samādhinā sarvadharmeṣvālayaṃ na karoti| tathāsthitanīścittena samādhinā sarvadharmeṣu tathatā na vinivartate| kāyakalisaṃpramathanena samādhinā sarvadharmeṣu satkāyaṃ nopalabhate| vākkalividhvaṃsanagaganapratilabdhena samādhinā bodhisattvaḥ sarvadharmeṣu vākkarma nopalabhate| ākāśasaṃgagativimuktinirupalepasamādhisthito bodhisattvaḥ sarvadharmeṣvākāśasaṃgatāmanuprāpnoti| ayaṃ samādhimukho mahāyānasaṃprasthitānāṃ bodhisattvānāṃ nirveśaḥ|



tatra katamo bodhisattvānāṃ mahāsattvānāṃ saṃbhāraviśuddhimukhasaṃgraho dharmaparyāyaḥ? dānasaṃbhāro bodhisattvānāṃ sattvaparipācanatayā saṃvartate| śīlasaṃbhāro bodhisattvānāṃ praṇidhānapūryā saṃvartate| kṣāntisaṃbhāro bodhisattvānāṃ lakṣaṇānuvyañjanaparipūryā saṃvartate| vīryasaṃbhāro bodhisattvānāṃ sarvakāryaparipūryā saṃvartate| dhyānasaṃbhāro bodhisattvānāmājāneyacittatayā saṃvartate| prajñāsaṃbhāro bodhisattvānāṃ sarvakleśaparijñayā saṃvartate| śrutasaṃbhāro bodhisattvānāmasaṅgapratibhānatayā saṃvartate| puṇyasaṃbhāro bodhisattvānāṃ sarvasattvopajīvyatayā saṃvartate| jñānasaṃbhāro bodhisattvānāmasaṅgajñānatayā saṃvartate| śamathasaṃbhāro bodhisattvānāṃ karmaṇyacittatayā saṃvartate| vipaśyanāsaṃbhāro bodhisattvānāṃ vigatakathaṃkathayā saṃvartate| maitrīsaṃbhāro bodhisattvānāmapratihatacittatayā saṃvartate| karuṇāsaṃbhāro bodhisattvānāṃ paripākākhedatāyai saṃvartate| muditāsaṃbhāro bodhisattvānāṃ dharmārāmaratiramaṇatāyai saṃvartate| upekṣāsaṃbhāro bodhisattvānāmanunayapratighaprahāṇāya saṃvartate| dharmaśravaṇasaṃbhāro bodhisattvānāṃ vivaraṇaprahāṇāya saṃvartate| niṣkramaṇasaṃbhāro bodhisattvānāṃ sarvaparigrahotsargāya saṃvartate| araṇyavāsasaṃbhāro bodhisattvānāṃ kṛtakarmāvipraṇāśatayā saṃvartate| smṛtisaṃbhāro bodhisattvānāṃ dhāraṇīpratilābhatayā saṃvartate| matisaṃbhāro bodhisattvānāṃ buddhiprabhedanatayā saṃvartate| gatisaṃbhāro bodhisattvānāmarthagatyanubudhyanatayā saṃvartate| smṛtyupasthānasaṃbhāro bodhisattvānāṃ kāyavedanācittadharmānubudhyanatayā saṃvartate| samyakprahāṇasaṃbhāro bodhisattvānāṃ sarvākuśaladharmaprahāṇatāyai saṃvartate, sarvakuśaladharmabhāvanāya ca| ṛddhipādasaṃbhāro bodhisattvānāṃ kāyacittalaghutvatayā saṃvartate| indriyasaṃbhāro bodhisattvānāṃ sarvasattvendriyaparipūryā saṃvartate| balasaṃbhāro bodhisattvānāṃ sarvakleśānavamardanatayā saṃvartate| bodhyaṅgasaṃbhāro bodhisattvānāṃ dharmasvabhāvānubudhyanatayā saṃvartate| mārgasaṃbhāro bodhisattvānāṃ sarvakumārgasamatikramatāya saṃvartate| satyasaṃbhāro bodhisattvānāmakuśaladharmāpasaraṇasvargopapattipratilābhāya saṃvartate| pratisaṃvitsaṃbhāro bodhisattvānāṃ sarvasattvasaṃśayacchedanatayā saṃvartate| pratisaraṇasaṃbhāro bodhisattvānāmaparādhīnajñānatayā saṃvartate| kalyāṇamitrasaṃbhāro bodhisattvānāṃ sarvaguṇāya dvāratayā saṃvartate| āśayasaṃbhāro bodhisattvānāṃ sarvalokāvisaṃvādanatayā saṃvartate| prayogasaṃbhāro bodhisattvānāṃ sarvasaṃbhārottaraṇatayā saṃvartate| adhyāśayasaṃbhāro bodhisattvānāṃ viśeṣagāmitayā saṃvartate| pratisaṃlānasaṃbhāro bodhisattvānāṃ yathāśrutadharmapratipatyā saṃvartate| saṅgrahavastusaṃbhāro bodhisattvānāṃ sattvaparipācanatayā saṃvartate| saddharmaparigrahasaṃbhāro bodhisattvānāṃ triratnavaṃśānupacchedanatayā saṃvartate| pariṇāmanāvidhijñakauśalyasaṃbhāro bodhisattvānāṃ buddhakṣetrapariśuddhyā saṃvartate| upāyakauśalyasaṃbhāro bodhisattvānāṃ sarvajñajñānaparipūryā saṃvartate| ayaṃ kulaputra bodhisattvānāṃ saṃbhāraviśuddhimukhasaṅgraho dharmaparyāyaḥ"|



punarapi kulaputra ratnagarbhastathāgato mahābodhisattvaparṣadaṃ vyavalokya mahākāruṇikaṃ bodhisattvaṃ mahāsattvamāmantrayitvāha - "tatra mahākāruṇikā kiyadrūpeṇa vaiśāradyālaṅkāreṇālaṅkṛto bodhisattvo mahāsattvaḥ kṣāntiṃ paripūrayati? paramārthadarśino bodhisattvasya mahāsattvasyāmoghavyāyāmaparigrahacittaḥ sarvatraidhātuke yo'parigrahacittaḥ sarvasattvebhyaḥ sa ucyate mahāvaiśāradyaśramaṇadharmo yasyākāśapāṇisamacittaṃ sarvadharmeṣu| ayaṃ mahākāruṇika bodhisattvasya vaiśāradyālaṅkāraḥ|



kathaṃ ca punaḥ kṣāntyā paripūrirbhavati? aṇurapi tatra dharmannopalabhate yadanubudhyeya pratibuddhyeyurvā avipākadharmānadhimucyate; yaduta maitryā caiva nairātmyaṃ ca, karuṇā ca niḥsattvatā ca, muditā ca nirjīvitā copekṣā ca niṣpudgalatā ca, dānaṃ ca dāntacittatā ca, śīlaṃ ca śāntacittatā ca, kṣāntiśca kṣamācittatā ca, vīryaṃ ca vivekacittatā ca, dhyānaṃ ca nidhyapticittatā ca, prajñā cāpyudāracittatā ca, smṛtyupasthānatā ca smṛtyamanasikāracittatā ca, samyakprahāṇaṃ cānutpādanirodhacittatā ca, ṛddhipādāścāpramāṇacittatā ca, śraddhā cāsaṅgacittatā ca, smṛtiśca svayaṃbhūcittatā ca, samādhiśca samāpadyanucittatā ca, prajñendriyaṃ cātīndriyacittatā ca, balaṃ cānavamardacittatā ca, bodhyaṅgaśca buddhiprabhedanacittatā ca, mārgaśca bhāvanācittatā ca, śamathaścopaśamacittatā ca, vipaśyanā cāsaṃmohacittatā ca, āryasatyabhāvanā cātyantaparijñābhāvanācittatā ca, buddhamanasikāraścāsvakāracittatā ca, dharmamanasikāraśca dharmadhātusamacittatā ca, saṅghamanasikāraścāpratiṣṭhitacittatā ca, sattvaparipācanaścādiviśuddhicittatā ca, saddharmaparigrahaśca dharmadhātvasaṃbhedacittatā ca, kṣetrapariśuddhiścākāśasamacittatā ca, lakṣaṇaparipūriścālakṣaṇacittatā ca, kṣāntipratilābhaścānupalambhacittatā ca, avaivartikabhūmiśca saṃvartānivartacittatā ca, bodhimaṇḍālaṅkāracittaṃ ca traidhātukamaṇḍalacittatā ca, māranigrahacittaṃ ca sarvasattvebhyaḥ sarvasattvānugrahacittatā ca, bodhiśca sarvadharmasamatā ca bodhicittatā ca, dharmacakrapravartanaṃ ca sarvadharmāpravartanacittatā ca, mahāparinirvāṇasaṃdarśanaṃ ca saṃsārasvabhāvacittatā ca"||



asmin dharmaparyāye bhāṣyamāṇe catuḥṣaṣṭīnāṃ bodhisattvaśatasahasrāṇāṃ ye daśabhyo digbhyo gṛdhrakūṭe parvate śākyamunestathāgatasyāntike pūrvayogasamādhānamukhanirdeśaṃ saṃbhāraviśuddhimukhadharmaparyāyaṃ śravaṇārthamāgatāstairanutpattikebhyo dharmebhyaḥ kṣāntiḥ pratilabdhāḥ| śākyamunistathāgata āha - "asya khalu punaḥ kulaputra dharmaparyāyasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya bhāṣamāṇasyāṣṭacatvāriṃśatīnāṃ gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāmanutpattikadharmakṣāntipratilābho'bhūt| cāturdvīpikalokadhātuparamāṇurajaḥsamairbodhisattvairmahāsattvairavaivartikabhūmiḥ pratilabdho babhūva| gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāmasya samādhānamukhanirdeśasya saṃbhāraviśuddhimukhadharmaparyāyasya sakalaparipūrṇaṃ viśuddhajñānādhigamo babhūva"||



sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastena prāmodyaprasādena viṃśativarṣasadṛśaḥ kumārabhūtaḥ saṃvṛtto, ratnagarbhasya tathāgatasya pṛṣṭhataḥ samanubaddho'sthāt| sa ca kulaputra rājāmṛtaśuddhaḥ sārdhaṃ putrasahasreṇāśītibhiśca koṭṭarājasahasrairanyaiśca dvānavatibhiḥ prāṇakoṭibhiḥ sārdhaṃ niṣkramya pravrajitaḥ śīlaśrutasamādhisauratyairabhiyogakṛtavān|



sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvo'nupūrveṇa caturaśītidharmaskandhasahasrāṇi ratnagarbhasya tathāgatasya sakāśācchrāvakayānakathāṃ paṭhitavān paryavāptavāṃśca; navatidharmaskandhasahasrāṇi pratyekabuddhayānakathāmuddiṣṭavāṃ paṭhitavān paryavāptavān; tataḥ śatasahasramanuttaramahāyānakathāyāṃ tathā kāyasmṛtyupasthānakathāyāmuddiṣṭavān paṭhitavān paryavāptavāṃśca, śatasahasraṃ vedanāsmṛtyupasthānakathāyāṃ, śatasahasraṃ cittasmṛtyupasthānakathāyāṃ, śatasahasraṃ dharmasmṛtyupasthānakathāyāmuddiṣṭā paṭhitā paryavāptāśca; śatasahasraṃ dhātuskandhakathāṃ, śatasahasramāyatanaskandhakathāṃ, śatasahasraṃ rāgasaṃyojanaprahāṇaskandhakathāṃ, śatasahasraṃ dveṣasaṃyojanaprahāṇaskandhakathāṃ, śatasahasraṃ mohaprahāṇapratītyasamutpādaskandhakathāṃ, śatasahasraṃ samādhivimokṣaskandhakathāṃ, śatasahasraṃ balavaiśāradyāveṇikabuddhadharmaskandhakathāmuddiṣṭavān paṭhitavān paryavāptavāṃśca| yāvaddaśadharmaskandhaśatasahasraṃ ratnagarbhasya tathāgatasya sakāśādudgṛhītavān paryavāptavāṃśca|



yāvadapareṇa kālasamayena ratnagarbhastathāgato'rhan samyaksaṃbuddho'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| sa ca kulaputra mahākāruṇiko bodhisattvaḥ nānāvidhāprameyāsaṃkhyeyā vādyapuṣpacūrṇāmālyagandhavilepanacchatradhvajapatākāratnaiḥ pūjāṃ kṛtavān, nānāgandhaiśca snāpanaṃ kṛtavān, śarīrapratiṣṭhāpanaṃ ca saptaratnamayaṃ stūpaṃ kṛtavān pañcayojanamuccatvenārdhayojanaṃ vistāreṇa| tataḥ saptadivasānyaprameyāsaṃkhyeyā

vādyapuṣpamālyagandhavilepanacchatradhvajapatākāratnaiśca pūjāṃ kṛtvā, punarapi tatrāprameyāsaṃkhyeyāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| sa teṣāṃ saptānāṃ divasānāmatyayena caturaśītibhiḥ prāṇasahasraiḥ sārdhaṃ niṣkramya keśaśmaśrūṇyavatārya kāṣāyāni vastrāṇyācchādya samyageva śraddhayāgārādanāgarikāṃ pravrajya ratnagarbhasya tathāgatasya parinirvṛtasya śāsanaṃ jvālitavān; daśavarṣasahasrāṇi saddharmadhārako babhūva| tatra cāprameyāsaṃkhyeyāṃ sattvāṃstribhiryānaiḥ samādāpayāmāsa niveśayāmāsa pratiṣṭhāpayāmāsa, triśaraṇagamane ca pratiṣṭhāpayāmāsa, upāsakasaṃvare ca śrāmaṇerasaṃvare upasaṃpadāyāṃ bhikṣubhāve brahmacaryavāsasaṃvare niveśitāḥ pratiṣṭhāpitāḥ| sa bahūni prāṇakoṭīnayutaśatasahasrāṇi abhijñarddhikauśalye ca niyojayitvā sauratyabrahmacaryavāse niyojayitvā śatrubhūteṣu ca skandhesu parijñāyāṃ niyojayitvā śūnyagrāmāyatanaparijñāyāṃ niyojayitvā pratītyasamutpannāḥ sarvadharmāḥ saṃskṛtajñānaparijñāyāṃ niyojayitvā pratibhāsopamān marīcyupamān dakacandropamān sarvadharmān

darśayitvānutpādānirodhāpratisaṃdhinirodhaśāntapraśāntopaśāntaparamapraṇītanirodhanirvāṇaparijñānaṃ darśayitvā āryāṣṭāṅge mārge pratiṣṭhāpayitvā kālaṃ kṛtavān| evameva ca te sattvāstasya mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṃ kṛtavanto, yathā rājñaścakravartinaḥ śarīreṣu śarīrapūjā kriyate| evameva tasmin samaye te sattvā mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṃ kṛtavanto| yasmiṃśca divase mahākāruṇiko mahāśramaṇaḥ kālagatastasmin divase ratnagarbhasya tathāgatasya saddharmo'ntarhitastaiśca bodhisattvairmahāsattvaiḥ praṇidhānavaśenānyatra lokadhātuṣūpapattiḥ parigṛhītāḥ; kecit praṇidhānavaśena tuṣitabhavana upapannāḥ, kecin manusyeṣu kecinnāgeṣu kecidasureṣu kecit praṇidhānena vividhāsu tiryagyoniṣūpapannāḥ||



kālagataśca kulaputra mahākāruṇiko mahāśramaṇaḥ praṇidhānavaśena dakṣiṇāyāṃ diśāyāmito buddhakṣetrāddaśabuddhakṣetrāṇyatikramya tatra saṃkarṣaṇo nāma lokadhāturaśītivarṣāyuṣkāśca tatra manuṣyā akuśalamūlasamavadhānā raudrā lohitapāṇayaḥ pāpaniviṣṭā adayāpannaḥ sarvasattveṣu amātṛjñā apitṛjñā aparalokabhayādarśinaḥ| praṇidhānavaśena mahākāruṇiko mahāśramaṇastatra saṃkarṣaṇe buddhakṣetre caṇḍālakula upapanno'bhūt| sa cātīvadīrghaśarīro'bhūdatīvabalavān atīvavegavān atīvasmṛtimān atīvapratibhānavān atīvajavasamanvāgato'bhūt| sa dṛḍhena balavegena sattvān saṃgṛhītvāha - "yadi yūyaṃ bho sattvā adattādānāt prativiramata, kāmamithyācārādyāvan mithyādṛṣṭyāḥ prativiramata, tadahaṃ yuṣmākaṃ jīvitaṃ prayacchāmi jīvitopakaraṇāni ca dāsyāmi| atha ca punarna prativiramata, ahaṃ jīvitādvyaparopayitvā prakramiṣyāmi"| tataste sattvā añjaliṃ pragṛhyāhuḥ| "vayamidānīn tava nāthasya vacanenādyāgreṇa yāvajjīvamadattādānādyāvan mithyādṛṣṭyāḥ prativiramāmaḥ"| sa balacaṇḍālo gatvā rājño vā rājabhaṭṭānāṃ vā nivedayati|"jīvitopakaraṇena me prayojanamannena vā pānena vā khādyena vā bhojyena vā peyavastraśayyāgandhahiraṇyasuvarṇamaṇimuktavaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpeṇa vā prabhūtāni jīvitopakaraṇāni dadata mama"| sa balacaṇḍālaḥ sattvān yāvajjīvaṃ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayāmāsa| tataste manuṣyāḥ pañcavarṣaśatāyuṣkā babhūvuḥ| yaśca tatra rājā sa kālagataḥ tatastai rājāmātyaiḥ sa balacaṇḍālo rājābhiṣekenābhiṣicya rājye pratiṣṭhāpitaḥ puṇyabalo nāma saṃskṛtaḥ|



atha kulaputra rājā puṇyabalo na cireṇaiva taṃ viṣayamanuśāsitavān, dṛḍhavīryaparākrameṇa dvitīyaṃ viṣayaṃ samanuśāsitavān| yāvad rājā puṇyabalo na cireṇa sarvajambūdvīpe rājā balacakravartī babhūva| yadā ca rājñā puṇyabalena sarvajambūdvīpe rājatvaṃ pratigṛhītaṃ tataḥ paścāt sattvāḥ prāṇātipātaviramaṇe samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| evamadattādānādyāvan mithyādṛṣṭivairamaṇye samādāpitāḥ samyagdṛṣṭyāṃ pratiṣṭhāpitā, yathābhiprāyāḥ sattvāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| atha rājā puṇyabalaḥ sarvajambūdvīpikāṃ sattvāṃ daśakuśaleṣu karmapatheṣu pratiṣṭhāpayitvā triṣu yāneṣu saṃniyojya sarvajambūdvīpe ghoṣamanuśrāvayamāsa| "ye kecid yācanakā annārthikā yāvad ratnārthikā vā te sarva āgacchantu| ahaṃ sarvadānāni dāsyāmi"| tato'pareṇa kālasamayena sarvajambūdvīpikāḥ sattvā āgatvā rājānaṃ puṇyabalaṃ yācitavantaḥ; rājāpi puṇyabalastānyārabhya vividhāni dānāni dattavān|



tatra pāṃśughoṣo nāmājīviko rājānaṃ puṇyabalamupasaṃkramyāha| "yadi tvaṃ mahārāja vividhaṃ mahādānaparityāgaṃ parityajasi, anuttarāṃ samyaksaṃbodhimākāṅkṣasi| yadi tvaṃ mahārāja mamāśāṃ paripūrayiṣyasi, bhaviṣyasi tvaṃ mahārāja lokapradīpo jina" iti| rājāha - "kena te'rthaḥ"| pāṃśughoṣa ājīvika āha - "ahaṃ mahārāja vidyādharatvamicchāmi mahāsurasaṃgrāmapramardanakalpaṃ sādhayituṃ| tenāhaṃ tava purataḥ sthitvā vijñāpayāmi jīvataḥ puruṣasya carmaṇā prayojanaṃ cakṣuṣā ca prayojanaṃ"| atha kulaputra rājā puṇyabala evaṃ cintayati| "pratilabdhammayā balacakravartirājatvaṃ| gaṇanātikrāntaśca sattvā daśakuśaleṣu karmapatheṣu pratiṣṭhāpitāstriṣu ca yāneṣu niyojitā, aprameyaṃ ca me dānaṃ dattaṃ| ayaṃ ca me kalyāṇamitro'sārāt kāyāt sāramādadāmi"| sa rājāha - "tuṣṭo bhava dadāmi te imaṃ prākṛtamāṃsacakṣustenāhaṃ labheyānuttaraṃ dharmacakṣuḥ| dadāmi te imaṃ svakaṃ carma prasannacittena, tena cāhaṃ lapsye'nuttarāṃ samyaksaṃbodhiṃ"| atha kulaputra rājā puṇyabalo dakṣiṇena hastenobhau netrāvutpādyājīvikasya datvā rudhiramrakṣitena mukhenāha| "śṛṇvantu me iha devayakṣamaharddhikā ye kecinnarā ye'surā ye ca bhūtā ihāgatāḥ khecarā bhūmau sthitā ye narā, bodhāya mayā dānaṃ nāmitaṃ śubhaṃ prāpsye'haṃ śāntaṃ padaṃ, sattvāṃstārayeyaṃ, ghorāt saṃsārārṇavāt pāre'nuttare nirvāṇe śive sthāpayeyaṃ"| punarāha - "yadyahamanuttarāṃ samyaksaṃbodhiṃ prāpnuyāṃ, tāvacciraṃ mama jīvitendriyaṃ mā nirudhyeta mā ca me smṛtirnaśyeta mā ca me vipratisāro bhaved, yāvacciramasyājīvikasya sā vidyā na siddhā bhavet"| āha - "gṛhṇāhi carma"| sa ca kulaputra pāṃśughoṣājīvikastīkṣṇaṃ śastraṃ gṛhītvā rājño dhriyataḥ kāyaccarmamapanetvā carma gṛhītvā vidyāṃ sādhayitvā, tathā saptadivasāni rājñaḥ puṇyabalasya jīvitendriyaṃ na niruddhaṃ, na ca smṛtiḥ pramuṣṭā, na ca tāṃ duḥkhāṃ vedanāṃ vedayati, na cāsyaikakṣaṇaṃ api vipratisāro jātaḥ|



tatkiṃ manyadhve kulaputrānyaḥ sa tena kālena tena samayena mahākāruṇiko nāma babhūva, na cānyo draṣṭavyo'haṃ sa tena kālena tena samayena mahākāruṇiko nāma babhūva ratnagarbhasya tathāgatasya pitā| ayaṃ me prathamacittotpādo'bhūtanuttarāyāṃ samyaksaṃbodhau| prathamacittotpādena ca me gaṇānātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṃ samyaksaṃbodhau| ayaṃ me prathamaḥ śūrabhāvaḥ śūrakāryaṃ ca| so'haṃ praṇidhānavaśena tataścyavitvā saṃkarṣaṇe buddhakṣetra upapannaścaṇḍālakule dvitīyaḥ śūrabhāvaḥ śūrakāryaṃ ca| tadā me caṇḍālavaṃśe sthitvā sattvāṃ kuśale niyojya svabalaparākrameṇa yāvadbalacakravartitvaṃ prāptaṃ, sarvajaṃbūdvīpe ca kalikaluṣakalahāḥ praśamitā, āyuśca vardhāpitāḥ| ayaṃ ca me prathama ātmaparityāgaḥ, yadā ca me svanetrāḥ parityaktāḥ svacarmaparityāgaśca| so'haṃ tataścyutastatraiva saṃkarṣaṇe kṣetre dvitīye dvīpe praṇidhānavaśena caṇḍālakula upapannaḥ| peyālaṃ, tatra ca mayaivaṃrūpeṇa dṛḍhavīryaparākrameṇa sattvānniyojayitvā kuśaleṣu karmeṣu, yāvadbalacakravartitvaṃ me prāptaṃ| tatra ca kalikaluṣakalahavairavigrahāḥ praśamitā, āyuśca vardhāpitaṃ| tatra ca svaśarīrāt jihvā karṇau ca parityaktau, yāvat sarvan tatsaṃkarṣaṇaṃ mahāsāhasraṃ buddhakṣetraṃ sarvadvīpeṣvevaṃ puruṣakāraṃ kṛtaṃ| praṇidhānadṛḍhavīryaparākrameṇānuprabandhena praṇidhānavaśena gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣu evaṃrūpaṃ mahāpuruṣakāraṃ kṛtaṃ, sattvāśca kuśaleṣu niyojitāḥ, triṣu ca yāneṣu samādāpitāḥ, kalikaluṣakalaharaṇavigrahāḥ śamitāḥ| ityarthaṃ kulaputrānyeṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetraṃ pariśuddhaṃ| yadā te buddhā bhagavantaḥ pūrve'nuttarāṃ samyaksaṃbodhicaryāṃ caramāṇā na parāmāpattyā codayanti, na ca parasya bhayaṃ darśayanti, na śrāvakapratyekabuddhayāne sattvāṃ samādāpayanti| ityarthaṃ teṣāṃ buddhānāṃ bhagavatāṃ paripūrṇābhiprāyāṇāṃ pariśuddhaṃ buddhakṣetraṃ bhavati| na ca tatra buddhakṣetre āpattināma, na śikṣāgrahaṇasya, na ca paruṣavacanaṃ śrūyate, na cākuśalaśabdaḥ; anyatra dharmaśabdena tadbuddhakṣetramapagatāmanāpaśabdena sphuṭaṃ bhavati| tatra ca sattvā yathākāmakaraṇīyā bhavanti, na ca tatra śrāvakapratyekabuddhayānasya nāma prajñaptiprādurbhāvo'sti| yadā ca mayā gaṅgānadīvālikāsameṣu mahākalpeṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu paruṣavacanabhayena sattvāḥ prāṇātipātavairamaṇye samādāpitā yāvattriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| tena karmāvaśeṣeṇa ma etarhyevaṃ parikliṣṭaṃ buddhakṣetraṃ akuśalaśabdenāpūritaṃ akuśalamūlasamavadhānagataiḥ sattvaiḥ paripūrṇaṃ, tribhiśca yānairdharmaṃ deśayāmi| yathā ca me pūrvaṃ praṇidhānaṃ kṛtaṃ tathārūpaṃ buddhakṣetraṃ parigṛhītaṃ| yādṛśāśca me sattvā vaineyāḥ parigṛhītāstadṛśenaiva balavīryodyogena bodhicārikāḥ cīrṇāḥ, yādṛśaṃ caiva bījaṃ prakṣiptaṃ tādṛśaṃ buddhakṣetraṃ pratilabdhaṃ| yathārūpaṃ mayā praṇidhānaṃ kṛtaṃ|



saṃkṣiptena te kulaputra dānapāramitāṃ kathayiṣyāmi yathā mayā bodhisattvacārikāṃ caramāṇena dānaparityāgaḥ parityaktaḥ, na kenacit pūrvaṃ bodhisattvenaivaṃrūpaḥ dānaparityāgaḥ parityaktaḥ, na ca punaḥ kaścidbodhisattvo bhaviṣyati ya evaṃrūpaṃ dānaparityāgaṃ bodhicārikāṃ caramāṇaḥ parityajati, yathā mayā bodhisattvacārikāṃ caramāṇena dānaṃ parityaktaṃ, anyatrāṣṭau satpuruṣāḥ| dharaṇidatto nāma satpuruṣo babhūva, dakṣiṇāyāṃ diśāyāṃ sarvaghoṣāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ saṃkaramardārcirnāma tathāgato varṣaśatāyuṣkāyāṃ prajāyāṃ dharmaṃ deśayati| sa saptame divase parinirvāsyati| evaṃ vīryasaṃcodano nāma babhūva bodhisattvaḥ, yaḥ purimāyāṃ diśāyāmajayavatyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, varṣaśatāyuṣkāyāṃ prajāyāṃ buddhakāryaṃ kṛtavān gaṅgānadīvālikāsamā kalpātikrāntāḥ| yadā sa tathāgato'nuttaraparinirvāṇena parinirvṛtaḥ, adyāpi tasya mahākāruṇikasya śarīrāṇi śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu buddhakāryaṃ kurvanti| evaṃ ca vadanti sārakusumito bodhisattvo dṛḍhavīryasamādhāno balavegaparityāgena bodhisattvacārikāṃ carati| daśagaṅgānadīvālikāsamairmahākalpairatikrāntaiḥ paścāt sa tatrottarāyāṃ diśāyāṃ sahetusaṃkarṣaṇo nāma bhaviṣyati pañcakaṣāye buddhakṣetre tatrāsau satpuruṣo'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyati, sahetukṛṣṇavidhvaṃsanarājo nāma bhaviṣyati tathāgato'rhan samyaksaṃbuddho yāvad buddho bhagavān| prajñārciḥsaṃkopitadaṣṭo nāma bodhisattvaḥ satpuruṣa ekasya mahākalpasyātyayena paścimāyāṃ diśi bhairavatī nāma lokadhāturbhaviṣyati pañcakaṣāye varṣaśatāyuṣkāyāṃ prajāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, sūryagarbhārcivimalendro nāma bhaviṣyati tathāgato'rhan samyaksaṃbuddho bhagavān| ayaṃ punaḥ saṃrocano gaṇanātikrāntaiḥ kalpairnirdiṣṭitairuparimasyāṃ diśi kṣāravarcanikuñjitāyāṃ lokadhātau pañcakaṣāye tīvrakaluṣasaṃkṣobhaṇe kalpe'sau saṃrocanaḥ pūrvapraṇidhānena pañcāśadvarṣāyuṣkāyāṃ prajāyāṃ tatra kṣāravarcanikuñjite buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, acintyarocano nāma tathāgato bhaviṣyati yāvad buddho bhagavān| sa pūrvapraṇidhānena daśavarṣāni sakalaṃ buddhakāryaṃ kṛtvā parinirvāsyati| tatraiva divase tasya tathāgatasya saddharmo'ntardhāsyati, daśavarṣāṇi punastaṃ buddhakṣetraṃ śūnyaṃ bhaviṣyati| tataḥ paścādasau prahasitabāhurbodhisattvastatra ca kṣāravarcanikuñjite buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, vairocanadharmo nāma bhaviṣyati tathāgato'rhan samyaksaṃbuddho| so'pi daśavarṣāṇi sakalaṃ buddhakāryaṃ kṛtvānupadhiśeṣe nirvāṇadhātau parinirvāsyati| tasya ca parinirvṛtasya pūrvapraṇidhānena saptavarṣāṇi saddharmaḥ sthāsyati| atra dvau satpuruṣau labdhapūrvavyākaraṇau labdhāsvādāvanuttarāyāṃ samyaksaṃbodhau bhagavataḥ purataḥ pādau śirasā vanditvā prītisaumanasyaprāmodyena saptatālamātrapramāṇamuparyantarīkṣe'bhyudgamya prāñjalībhūtau sthitvā bhagavantamekasvareṇa gāthābhiradhyabhāṣatāṃ|



"virocase buddha yathaiva sūrya

abhyudgato merurimasmiṃ loke|

viśuddhacakṣurvirajā vināyakā

ālokabhūtā sugatā namo'stu te||



bahūni kalpāna ti vīryabhāvitā

paryeṣamāṇena ti agrabodhi|

bahujinā pūjitā pūrve ye tvayā

na caiva te vyākarṣīmatitanāyakāḥ||



prahīṇarāgā parimuktacittā

kṛtaṃ ti kāryamiha sarvaloke|

praṇaṣṭamārgāṇa deśesi dharmaṃ

sattvāṃśca uttārayase bhavārṇavāt||



vayaṃ pi pravrajya svayaṃbhūśāsane

yā prātimokṣa jina śikṣa deśitā|

vayaṃ pi śikṣitva samāhitendriyā

tavaiva āsanna sadā bhavemaḥ||



aniśritā jīvitakarmakāmā

śāstāramājñāya śruṇitva dharmaṃ|

āsvāda lapsyāmyabhisekabhūmi

jino'bhivyākārṣī idameva arthaṃ"||



bhagavānāha - "tau ca kulaputra dvau anutpāditabodhicittau; imau ca saṃrocanaḥ prahasitabāhuḥ, te catvāro dharaṇidatto vīryasaṃcodanaḥ sārakusumitaḥ prajñārciḥsaṃkopitadaṣṭaḥ, ime ṣaṭsatpuruṣā mayā prathamaṃ bodhāya samādāpitāstāṃ śṛṇu|



bhūtapūrvaṃ kulaputrātīte'dhvanyasaṃkhyeyairapramāṇaiḥ kalpairatikrāntaiḥ, yadāsīttena kālena tena samayenedaṃ buddhakṣetramarajamerujugupsitaṃ nāmābhut, tadāhaṃ mahākalpe vartamāne varṣaśatāyuṣkāyāṃ prajāyāṃ gandhapadmasya tathāgatasya śāsane saddharmapratirūpake vartamāne'haṃ ca kulaputra tena kālena durdhano nāma babhūva balacakravartī jambūdvīpavijayī sahasraṃ putrāṇāṃ babhūva| tānapyahamanuttarāyāṃ samyaksaṃbodhau samādāpitavān| te'pyapareṇa samayena niṣkramya gandhapadmasya tathāgatasya śāsane pravrajitāste ca bhūyasyā mātrayā gandhapadmasya tathāgatasya śāsanaṃ jvālitavantaḥ, sthāpayitvā ṣaṭputrāṃ ye na pravrajitā na cecchanti bodhicittamutpādayituṃ| ahaṃ ca punaḥ punarvijñāpayāmi| "ko yuṣmākamabhiprāyo yadyūyaṃ bodhicittaṃ notpādayatha, na ca pravrajatha?"| te āhuḥ| "na vayaṃ pravrajāmaḥ| tatkasmāddhetoḥ?, yaḥ kṣayāntakāle saddharmapratirūpake vartamāne pravrajito'śaktaḥ sakalaṃ śīlaskandhamārādhayituṃ, sa ca saptadhanavirahito bhavati, magnaḥ saṃsārapaṅke, punaśca sa devamanuṣyaśrīḥ kadācillabhati, nityaṃ triṣvapāyeṣu paribhramati, buddhaśikṣāyāṃ na samādāya vartate| ityarthaṃ vayaṃ na parivrajāmaḥ"| tānahaṃ punaḥ pṛṣṭavān| "kiṃ punaryūyaṃ bodhau cittaṃ notpādayatha?"| ta āhur["]yadyasmākaṃ sarvaṃ jambūdvīpaṃ dadyādevaṃ vayaṃ anuttarāyāṃ samyaksaṃbodhau cittamutpādayemaḥ"|



tadahaṃ kulaputra śrutvā paramaprītamanā evaṃ cintayāmi| "mayā sarvaṃ jambudvīpakā manuṣyastriśaraṇagamane pratiṣṭhāpitā, āryāṣṭāṅge upoṣadhavāse samādāpitāstriṣu ca yāneṣu samādāpitā| yannūnamahamimaṃ jambudvīpaṃ ṣaḍbhāgaṃ kṛtvā ṣaṇṇāṃ putrāṇāṃ dadyāṃ; datvā cānuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ| ahaṃ ca niṣkramya pravrajeyaṃ"| evaṃ sarvaṃ jambūdvīpaṃ ṣaḍbhāgaṃ kṛtvā putrāṇāṃ dattaṃ| ahaṃ ca niṣkramya pravrajitaste ca ṣajjambūdvīparājānaḥ parasparaviruddhāḥ kalahabhaṇḍanavigraharogaparacakrasaṃkṣobhavividamāpannāḥ| yataḥ sarvajambūdvīpe durbhikṣaṃ saṃvṛttaṃ, śaṣpāni na saṃpadyante, varṣaṃ na pravarṣati, vṛkṣebhyaśca patrapuṣpaphalāni na niṣpadyante, oṣadhitṛṇāni ca na saṃpadyante, mṛgapakṣiṇo'pi kṣuttṛṣṇāprajvālitagātrā vihanyante| tadāhamevaṃ cintayāmi| "mayā caitarhi ātmaparityāgaḥ kartavyaḥ, sattvāḥ svamānsarudhireṇa saṃtarpayitavyās[|"]tato'ham āśramaṃ parityajya madhyameṣu janapadeṣu gatvā dagapālaṃ parvatamabhiruhya praṇidhānamakarot|



"yathā tyajāmi svaśarīrajīvitaṃ

kāruṇyahetorna ca svargahetorarthāya

lokasya sadevakasya bhaved

ihāparvatamātramucchrayaṃ||



yathā tyajāmi priyarūpasaṃpadaṃ

na śakrabrahmāṇa na mārakāraṇāt|

arthaṃ karo bheṣyasi devaloke

bhaveyaṃ mahyaṃ bahumānsaśoṇitaṃ||



śṛṇvantu nāgā naradevayakṣā

ye devatā śailagirau nivāsiṇaḥ|

kṛpā mamotpannaya sattvahetoḥ

tarpaṣya sattvāṃ svakamāṃsaśoṇitaiḥ"||



yadā ca mayā kṛtaṃ praṇidhānaṃ, kṣubhitāstrayo lokāḥ, kaṃpitā dharaṇī, calito meruḥ, rudanti devagaṇāstato'hamātmānaṃ dagapālātparvatātpātayāmāsa| praṇidhānavaśena mama parvatapramāṇamātmabhāvaḥ saṃvṛttaḥ, yojanaśataṃ vistāreṇa yojanamuccatvena; yāvan manuṣyamṛgapakṣiṇaḥ ārabdhā mānsarudhiraṃ bhakṣayituṃ| mama ca kulaputra sa kāyaḥ sattvaiḥ paribhujyamānaḥ pratidinaṃ vardhate, yojanaśatasahasraṃ vistāreṇa saṃvṛttaḥ yojanasahasramuccatvena| sarvatra mānuṣaśirāḥ prādurbhūtāḥ sakeśakarṇanayanānāsauṣṭhadāntāḥ sajihvā anekamukhaśatasahasrāḥ prādurbhūtāḥ| te ca mukhā manuṣyaśabdena ghoṣayanti| "bhoḥ sattvā bho gṛhṇatha yenārthaṃ, mānsaṃ paribhuñjatha, rudhiraṃ pivatha, nayanāṃ gṛhṇatha, karṇanāsāṃ keśauṣṭhadantajihvāṃ gṛhṇatha| yasyārthaṃ yenārthaṃ yāvadarthaṃ saṃtarpitaśarīrāḥ paripurṇābhiprāyā anuttarāyāṃ samyaksaṃbodhau cittamutpādayatha, śrāvakayānena vā pratyekabuddhayānena vā| ayaṃ yuṣmākamupabhogaparibhogo na kṣīyate, na ca yuṣmākaṃ śraddhādeyaṃ bhaviṣyati, mā vaḥ kṣiprameva jīvitakṣayo bhavatu"| ye ca tatra vijñāḥ sattvāste kecicchrāvakayāne cittamutpādayanti, kecit pratyekabuddhayāne, kecidanuttarāyāṃ samyaksaṃbodhau cittamutpādayanti, kecit punardevamanuṣyopapattau cittānyutpādayanti; mānsaṃ bhakṣayanti, rudhiraṃ pivanti, kecinnayanāni gṛhṇanti, kecit karṇau, kecinnāsāṃ, kecidoṣṭhau, keciddāntāṃ gṛhṇanti; gṛhitvā prakramanti; praṇidhānavaśena cānyonyaṃ prādurbhavati, mānsaṃ na cāpacayaṃ bhavati, na parikṣayaṃ gacchati| yāvaddaśavarṣasahasrāṇi sarvajambūdvīpakā manuṣyā yakṣamṛgapakṣiṇo'pi svaśarīreṇa saṃtarpayāmāsa| taiśca daśabhirvarṣasahasrairgaṅgānadīvālikāsamāni mayā netrāṇi parityaktāni, catuḥsamudrodakapramāṇaṃ mayā rudhiraṃ parityaktaṃ, sumerusahasrapramāṇaṃ mayā mānsaṃ parityaktaṃ, cakravāḍaparvatapramāṇā mayā jihvā parityaktā, yugandharamerupramāṇā mayā karṇāḥ parityaktāḥ, vipulāsumerupramāṇā mayā nāsāḥ parityaktāḥ, imaṃ gṛdhrakūṭaparvatapramāṇā mayā dāntāḥ parityaktāḥ, kṛtsnaṃ sahaṃ buddhakṣetraṃ prajñāpanapramāṇaṃ me tatra svacarma parityaktaṃ|



paśya kulaputra daśavarṣasahasrāṇi evamaprameyāsaṃkhyeyāparimāṇāḥ svaśarīraparityāgāḥ parityaktā ekajīvitena; evamaprameyāsaṃkhyeyāparimāṇāḥ sattvāḥ saṃtarpitāḥ; ekacittakṣaṇamapi me vipratisāro notpannaḥ| evaṃ ca me tatra praṇidhānaṃ kṛtaṃ| yadyahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, iyaṃ me āśā paripūryatu, yathā mayaikadvīpe svaśarīreṇa sarvasattvāḥ saṃtarpitāḥ, evameva gaṅgānadīvālikāsamā varṣasahasrā asminnarajamerujugupsite buddhakṣetre sarvadvīpeṣvevaṃrūpo mamātmabhāvaḥ prādurabhavat, yathaikadvīpe daśavarṣasahasrāṇi evaṃ sarvadvīpeṣu sattvāṃ svamānsarudhiracarmanayanakarṇanāsauṣṭhajihvākeśaiḥ saṃtarpayitvā triṣu yāneṣu samādāpayeyaṃ, manuṣyāṃ yakṣarākṣasāṃ sarvatiryagyonikān ye kecin mānsarudhirabhojanāhārāḥ pṛthagyakṣā yāvadantaśaḥ yāmalaukikāḥ tāṃścāhaṃ saṃtarpayeyaṃ| yathā cāhamekasmin buddhakṣetre svaśarīreṇa sarvasattvāṃ saṃtarpayeyaṃ| evameva samantaddaśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu svamānsarudhiracarmanayanāṃ yāvajjihvābhirevaṃrūpeṇātmabhāvena gaṅgānadīvālikāsamān mahākalpān teṣu teṣu buddhakṣetreṣu svakāyajīvitena sattvāṃ saṃtarpayeyaṃ, evaṃrūpamātmabhāvaṃ pratilabhya| visaṃvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanyeṣu buddhakṣetreṣu pravartitadharmacakrāḥ tiṣṭhanti yāpayanti dharmaṃ ca deśayanti, māhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, mā cāhaṃ saṃsāre saṃsaramāṇo buddhaśabdaṃ śṛṇuyāṃ mā ca dharmaśabdaṃ mā saṅghaśabdaṃ mā pāramitāśabdaṃ mā mārabalaparāśayaśabdaṃ mā vaiśāradyaśabdaṃ yāvat kuśalaśabdamapi saṃsāre mā śṛṇuyāṃ, nityaṃ cāvīcau narake saṃbhaveyaṃ; yadi me evaṃrūpaḥ svaśarīraparityāgaḥ sattvasaṃtarpaṇārthe na saṃpadyata, naivaṃrūpaṃ ca me praṇidhānaṃ paripūri syādyathā me āśā cintitā| ye'pi cemasmiṃ buddhakṣetre sarvatra dvīpeṣvekaikasmiṃ dvīpa evaṃrūpā ātmabhāvāḥ parityaktāḥ sattvāṃśca mānsarudhireṇa saṃtarpitā, evaṃ daśasu dikṣu gaṅgānadīvālikāsameṣvanyeṣu buddhakṣetreṣu sattvā evaṃrūpeṇātmabhāvena svamānsarudhireṇa santarpitāḥ| paśya kulaputra tathāgatasya dānapāramitā ātmabhāvaparityāgaṃ ya mayānuprabandhena tatkālaṃ netrāḥ parityaktāḥ teṣāṃ punarayaṃ jambūdvīpe yāvattrāyastriṃśaddevaparyantapramāṇe rāśirbhavet| ayaṃ kulaputra tathāgatasya saṃkṣiptena ātmaparityāgadānapāramitā|



punaraparaṃ kulaputra tataḥ paścādaprameyānāṃ kalpānāmatyayena ayaṃ buddhakṣetraścandravidyuto nāma babhūva; tamapi pañcakaṣāyaṃ babhūva| ahaṃ cāsmiṃ jambudvīpe rājā babhūva pradīpapradyoto nāma balavāṃścakravartī| evaṃ ca mayā sarvajaṃbūdvīpakāḥ sattvāḥ kuśaleṣu niyojitā, yathā pūrvoktaṃ| paścādahamudyānabhūmiṃ niryātaḥ svabhūmidarśanāya; tatra cāhaṃ puruṣamadrākṣaṃ, paścādbāhuṃ gāḍhabandhanaṃ badhyamānaṃ dṛṣṭvā mayāmātyāḥ pṛṣṭāḥ| "kim anena puruṣeṇa kṛtaṃ?"| amātyā māṃ pratyūcur[| "]ayaṃ puruṣo devasya sāparādhiko; yadetasya puruṣasya saṃvatsare śaṣpaṃ dhānyaṃ cotpadyate tato devasya ṣaṭkāṃśo deyaḥ, yathānye kuṭumbino dadantyāyadvāraṃ ye devasya nagaragrāmajanapadakarvaṭeṣu prativasanti karmāntena jīvikāṃ kalpayanti; taṃ caiṣa puruṣo na dadāti"| tānahametadavocaṃ - "utsṛjata etaṃ puruṣaṃ| mā kasyacidbalāddhanadhānyaṃ gṛhṇīta"| te kathayanti| "deva na kaścit suprasannacitto dadāti, yaddevasya divasedivase'nnapānabhojanaparibhogo devīnāṃ devasya cāntaḥpuradevasya putrāṇāṃ duhitṛṇāṃ upabhogaparibhogaḥ sarvaṃ tatparaḥ sakāśāduddhriyate| na ca kaścit prasannaḥ prayacchati"| taccāhaṃ paramadurmanāścintayāmi| "kasyāhamimaṃ sarvaṃ jambūdvīpaṃ rājyaiśvaryaṃ dadyāṃ?"| mama pañcaputraśatāni babhūvustāṃśca bodhau samādāpayitvā, imaṃ jambūdvīpaṃ pañcabhāgaśatāni kṛtvā putrāṇāṃ pradattaṃ| ahaṃ ca tapovanaṃ gatvā riṣipravrajyena brahmacaryaṃ cacāra; vanakhaṇḍe uḍumbaramūle dakṣiṇasya mahāsamudrasya nātidūre navamūlaphalāhāro viharāmi dhyāyī anupūrveṇa pañcābhijñaḥ saṃvṛttaḥ|



tena khalu punaḥ samayena pañcaśatā jambūdvīpakānāṃ vāṇijānāṃ mahāsamudramavatīrṇāstaistataḥ prabhūto ratnaskandha āsāditaḥ| tatra ca candro nāma sārthavāhaḥ tena bhāgyavatā vijñapuruṣeṇa cintāmaṇiḥ samāsāditaḥ| sa tato ratnadvīpādvipulaṃ ratnadhanaskandhaṃ taṃ ca cintāmaṇiṃ gṛhītvā saṃprasthitaḥ, tataḥ kṣubhitaḥ samudro nāgā ākulā rudanti devatā yāstatra nivāsinyastatra cāśvasto nāma riṣirbodhisattvaḥ pūrvapraṇidhānena tatropapannaḥ; tena mahāsattvena sa sārthaḥ svastinā kṣemeṇa ca mahāsamudrāduttāritastasya ca sārthavāhasyānyataro duṣṭarākṣasaḥ pratyarthiko'vatāraprekṣī vivaragaveṣī pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ| tena saptadivasāni paramakaluṣā vātavṛṣṭiravasṛtā; yataste vaṇijaḥ praṇaṣṭamārgā paramabhītāduccasvareṇa krandanti rudanti paridevanti, devatāmāyācanti śivavaruṇāṃ yāvan mātāpitaramākrandanti priyaputrāṃ| yāvadaśroṣīdahaṃ divyena śrotreṇa yāvattatrāgatvā vaṇijaḥ samāśvāsitāḥ, "samāgato'haṃ; mā bhāyatha; ahaṃ yuṣmākaṃ mārgāmupadarśayiṣyāmi, yāvajjambūdvīpaṃ svastinā kṣemeṇa ca prāpsyatha"| tadāhaṃ paṭṭaṃ tailena mrakṣayitvā svahastaṃ veṣṭya agninā prajvālya satyavacanamakarot - "yadi mayā ṣaṭtriṃśadvarṣā caturbhirbrāhmairvihārairvanakhaṇḍanivāsināṃ sattvānāmarthāya hitāya navamūlaphalāhāreṇa caturaśītīnāṃ nāgayakṣasahasrāṇāṃ cittasantatiḥ paripācitā avaivartikāśca sthāpitā anuttarāyāṃ samyaksaṃbodhau| tena satyena satyavacanena kuśalamūlaparipākena jvalatu me hastaṃ; labhantu mārgaṃ vaṇijaḥ svastinā kṣemeṇa jambūdvīpaṃ prāpayantu"| yāvat saptarātridivasāḥ svahastaṃ jvālitavān, te vaṇijo jambūdvīpe sthāpitāstatra mayā praṇidhānaṃ kṛtaṃ : yadā jambūdvīpaṃ ratnaparihīṇaṃ bhavet, tad yadāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, tadā iyaṃ me āśā paripūryatu, sārthavāho bhaveyaṃ jambudvīpe saptavārāṃ cintāmaṇimānayitvā vividhaṃ ratnavarṣaṃ abhipravarṣayeyaṃ; yāvat sarvadvīpeṣvasmin buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu ratnaṃ pravarṣayeyaṃ, yāvatpūrvoktaṃ| evaṃ ca me āśā paripūrṇā gaṅgānadīvālikāsamānāṃ mahākalpānāmantareṇa sārthavāho'bhūvan, gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu ratnāni pravarṣitāni; ekaikadvīpe saptavārāṃ vividhaṃ ratnavarṣaṃ pravarṣitaṃ| evamaprameyāsaṃkhyeyāḥ sattvā ratnaiḥ paripurṇābhiprāyāḥ kṛtāstriṣu ca yāneṣu niyojitāḥ| paśya kulaputra tathāgatasya ratnaparityāgalakṣaṇaṃ vipākakuśalamūlaṃ|



punaraparaṃ kulaputrāprameyāṇāṃ kalpānāmatyayenāntareṇāyaṃ buddhakṣetrastimiraṃ nāmābhūt; saṃtoṣaṇe kalpe vartamāne pañcakaṣāye pañcavarṣasahasrikāyāṃ prajāyāṃ praṇidhānenāhamasmin jambūdvīpe sūryamālagandho nāma brāhmaṇo'bhūvan vedapāṭhakaḥ| tatkālaṃ ca sattvā bhūyasā śāśvatadṛṣṭayo'bhūvan savairaparākramāḥ sakalahādhiṣṭhānāḥ| teṣāṃ cāhaṃ mahābalavegaparākrameṇa sattvānāṃ śatrubhūtaṃ skandhaprayogena dharmaṃ deśayāmi, śūnyagrāmāyatanapratyavekṣaṇāpratyayasamanubaddhaṃ sotpādavyayaṃ ānāpānasmṛtimanaskāraṃ darśayāmi| te'nuttarāyāṃ samyaksaṃbodhau cittotpādanakuśalamūlapariṇāmanābhiyojitāḥ, svayameva cāhaṃ pañcābhijñaḥ saṃvṛttaḥ; tena ca samayenāprameyāsaṃkhyeyāḥ sattvā mamāvavādānuśāsanena pañcābhijñāḥ saṃvṛttāḥ| evamaprameyāsaṃkhyeyāḥ sattvāḥ kalahavigrahavairānavasṛjya vanakhaṇḍamāśṛtya vanakhaṇḍe mūlaphalāhārā dhyāyantaścaturbhirbrāhmairvihārai rātridivasamatināmitavantaḥ| tataḥ kṣīyamāṇe kalpe yadā tairdakṣiṇīyaiḥ kṛtsnaṃ jambūdvīpaṃ sphuṭamabhūt| te ca kalikalaharaṇavairavigrahavivādāḥ praśāntāḥ, akālavātavarṣāḥ praśamitāḥ, praṇītā ojavatīpṛthivīsaṃniśritāḥ śaṣpā babhūvuḥ| kevalaṃ vividharogopahatā babhūvuḥ kalpadoṣeṇa|



tadāhamevaṃ cintayāmi, "yadyahaṃ sattvānāṃ vyādhiṃ na śaktaḥ śamayituṃ"| tasya mamaitadabhavad, "yannūnamahaṃ śakraṃ mahābrāhmaṇaṃ lokapālānanye ca devarṣayo vā nāgarṣayo vā śakrarṣayo vā manuṣyarṣayaśca sannipātayeyaṃ, bhaiṣajyopakaraṇaśāstraṃ sattvānāṃ hitārthamupadarśayeyaṃ| tadāhamṛddhyā gatvā śakrabrahmāṇalokapāladevarṣīṇāṃ nāgarṣīṇāṃ śakrarṣīṇāṃ manuṣyarṣīṇāṃ ārocayeyaṃ| ekaviḍapatirnāma parvataḥ, tatra saṃnipātayitvā viḍacarakamūrdhani nāma sthānaṃ bhūtasaṃnivāraṇapratiśaraṇaṃ rakṣāvātapittaśleṣmasaṃprasādanaśāstraṃ nirdeśayeyaṃ"| peyālaṃ, aprameyāsaṃkhyeyānāṃ sattvānāṃ vyādhipraśamanaṃ kṛtaṃ| tatra mahāpraṇidhānaṃ kṛtaṃ yathā mayaikadivase'prameyāsaṃkhyeyānāṃ sattvānāṃ prajñāvabhāsaḥ kṛtaḥ, triṣu ca yāneṣu niyojitā, apāyapathāḥ pithitāḥ, svargapathapratiṣṭhāpitā, vividhāśca vyādhayaḥ praśamitāḥ parimocittāśca| evamaprameyānāmasaṃkhyeyānāṃ sattvānāṃ prajñāloko dattaḥ, saukhye'vasthāpitāḥ| tadanena kulaputra kuśalamūlavipākena iyaṃ me praṇidhānāśā paripūrṇāḥ| yadā ca mayaikadivase'prameyānāmasaṃkhyeyānāṃ sattvānāmapāyapathā nirodhitāḥ, svargapathe ca pratiṣṭhāpitā, glānapratyayopakaraṇārthaṃ devarṣiyakṣasaṅghāḥ sannipātitāḥ sattvānāmarthāya viḍacarakamūrdhani devaloke prakāśite sattvānāmārogyakauśalyamevameva timire buddhakṣetre sarvadvīpeṣu caivaṃrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca svargapathe pratiṣṭhāpitā, devanāgayakṣamanuṣyā ṛṣayaḥ sannipātitā yaissattvānāmarthāya vividhā vidyāsthānāḥ prakāśitāḥ| yathena timire buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣvevaṃrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca triṣu yāneṣu niyojitāḥ, svargapathe ca pratiṣṭhāpitā, vividhāśca vidyāsthānā loke prakāśitāḥ, sattvā vyādhitaḥ parimocitā, anuttarā ca me kulaputraivaṃrūpā āśā paripūrṇāḥ| api tatra timire buddhakṣetre sarvadvīpeṣvevaṃrūpaḥ puruṣakāraḥ kṛto yathā praṇidhānaṃ kṛtaṃ| apyanuttareṇa jñānena daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣvaikaikasmin buddhakṣetre sarvadvīpeṣvevaṃrūpaḥ puruṣakāraḥ kṛto, yathā me pūrvapraṇidhānaṃ kṛtaṃ| paśya kulaputra prajñāviśeṣaṃ bodhicaryāyāṃ, ayaṃ ca tathāgatasya trayāṇāṃ sucaritānāṃ kuśalamūlabījaṃ|



tathā pratyavarakālasamaye'saṃkhyeyaiḥ kalpairadhikatarairantareṇedaṃ buddhakṣetraṃ vicitadoṣaṃ nāmābhūt, saṃśrayase mahākalpe vartamāne tadapi pañcakaṣāyaṃ| purimāyāṃ diśyanupañcāśāyāṃ cāturdvīpikāyāṃ vaḍaṃ nāma jambūdvīpamabhūt| tatrāpyahaṃ sattvaparipācanārthamupapannaḥ, caturdvīpeśvaraḥ cakravartī rājā ambaro nāma babhūva| tatra ca mayā sattvā daśasu kuśaleṣu karmapatheṣu samādāpitā niveśitāḥ pratiṣṭhāpitāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| sarvaṃdadaśca babhūva sarvatradāyī| tatra ca me yācanakā āgatvā vividhāni ratnāni yācanti, tadyathā hiraṇyasuvarṇaṃ yāvaccendranīlamahānīlajyotīrasadakaprasādakāni yācanakānāṃ tāvatprabhūtāni ratnāni labhyante| tadāhamamātyāṃ pṛṣṭavān| "kuta eṣāṃ ratnānāṃ prādurbhāvaḥ?"| ta āhuḥ| "nāgarājāno nidhīrnidarśayanti, nidhīnāṃ loke prādurbhāvādratnānāṃ prādurbhāvo bhavati| na kevalaṃ tāttakā nirdeśayanti yāttakā devasya yācanakāḥ"| tadāhaṃ praṇidhānamakarot| "yadyahaṃ pañcakaṣāye loke vartamāne tīvrakleśāraṇe kaliyuge vartamāne varṣaśatāyuṣkāyāṃ prajāyāṃ anuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ| tadiyaṃ me āśā paripūryatu, yadahamasmin buddhakṣetre nidhidarśako nāma nāgarājā bhaveyaṃ| sarvatra cāsmiṃ vijitaghoṣe buddhakṣetre sarvadvīpeṣu ca ekaikasmin dvīpe saptajanmāni parigṛhṇīyāṃ| ekaikasmiṃśca janmani nidhikoṭīnayutaśatasahasrāṇi darśayeyaṃ prayaccheyaṃ ca nānāratnaparipūrṇāni: tadyathā hiraṇyasuvarṇaṃ yāvadindranīlamahānīlajyotīrasadakaprasādāśca| ekaikaśca nidhiyojanasahasrāṇi gatvā vistareṇa paripūrṇamapi ratnaṃ sattvānāṃ nidarśayeyaṃ prayacchayeyaṃ ca, yadasmiṃ buddhakṣetre evaṃrūpaṃ śūrabhāvaṃ kuryāṃ| evameva daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu pañcakaṣāyeṣu lokadhātuṣu ekaikasmin kṣetre sarvatra dvīpe saptajanmāni pratigṛhṇīyāṃ", yāvadyathā pūrvoktaṃ|



yadā ca me kulaputraivaṃrūpaṃ praṇidhānaṃ kṛtaṃ tadā gaganatale devakoṭīnayutaśatasahasrairantarīkṣāt puṣpavṛṣṭiḥ pravarṣitā sādhukāraścānupradattaḥ| "sādhu sādhu sarvaṃdada, ṛdhiṣyati te evaṃrūpā āśā yathā te praṇidhānaṃ kṛtaṃ"| aśroṣīn mahājanakāyaḥ rājño'mbarasya devairgaganatalagataiḥ sarvaṃdada iti nāma kṛtaṃ, śrutvā caiṣametadabhavat| "yannūnaṃ vayaṃ duṣkaraparityāgaṃ dānaṃ yācemaḥ| yadi parityakṣyati tadā sarvaṃdada iti nāma bhaviṣyati"| tataste sarvā ārabdhā rājño'mbarasyāntaḥpurikāṃ yācituṃ, devīmagramahiṣīṃ putraduhitṝṇāṃ yācituṃ; tadā rājāmbaraḥ prayacchati prasannacittasteṣāṃ etadabhavat| "na cedaṃ duṣkaraṃ yo bhāryāṃ parityajati| yannūnaṃ vayaṃ rājño'mbarasyāṅgapratyaṅgāni yācamaḥ| tadyadi dāsyati sarvaṃdado bhaviṣyati, atha na dāsyati na sarvaṃdado bhaviṣyati"|



tatastasyāgrataḥ tatra jyotīraso nāma māṇavako rājño'mbarasyāgrataḥ sthitvā, "sarvaṃdada rājyaṃ dadasve" -ti prārthitavān| śrutvā ca rājñāmbareṇa paramaprītimanasā svayameva brāhmaṇaṃ snāpayitvā paṭṭaṃ badhvā rājābhiṣekenābhiṣicya rājatve pratiṣṭhāpayitvā sarvaṃ jambūdvīpaṃ niryātayitvā, praṇidhānamakarod| "ahaṃ sarvajambūdvīpaparityāgenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| yadīyaṃ me āśā paripūryati, yo'yaṃ mamaitarhi sarvajambūdvīpe rājā pratiṣṭhāpito vartatvasya jambūdvīpe ājñā, dīrghāyuṣca bhavatu, rājā cakravartī cirasthāyī| yadā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, yadā yuvarājatvena vyākuryāmanuttarāyāṃ samyaksaṃbodhau"| roco nāma brāhmaṇastena me ubhau pādau yācitau, tasya mayā svayameva prasannacittena tīkṣṇaṃ śastraṃ gṛhītvā svapādau chitvā pradattau, praṇidhānaṃ cākarot| "labheyāhamanuttarāṃ śīlapādāṃ"| tatra drāṣṭāvo nāma brāhmaṇastena me ubhe netre yācite, tasya ca mayā ubhe netre utpādya datte, peyālaṃ, anuttaraṃ pañcacakṣuḥ pratilabhāya praṇidhānaṃ kṛtavān| na cireṇa saracchighoṣo nāma brāhmaṇastena me ubhau karṇau yācitau, svayameva tasya mayā karṇau chitvā dattau, anuttaraśrotāpratilābhāya ca praṇidhānaṃ kṛtaṃ| saṃjīvanaśca nāmājīviko'bhūt, tena me puruṣanimittaṃ puruṣendriyaṃ yācitaṃ, svayameva ca mayā chitvā dattaḥ, anuttaravastiguhyatālakṣaṇapratilābhāya ca praṇidhānaṃ kṛtaṃ| apareṇa ca me māṃsarudhiraṃ yācitaṃ, svayameva ca mayā dattaṃ, suvarṇavarṇatālakṣaṇapratilābhāya ca me praṇidhānaṃ kṛtaṃ| aparaśca kṣīraso nāma parivrājakastena ca me ubhau hastau yācitau, svayameva ca mayā dakṣiṇena hastena vāmaṃ hastaṃ chitvā dakṣiṇaṃ chedāpayitvā datto, anuttaraśraddhāhastapratilābhāya ca praṇidhānaṃ kṛtaṃ| yadā cāṅgapratyaṅgāni chinnāni tadā ca mayā rudhiramrakṣitena kāyena praṇidhānaṃ kṛtaṃ| "yadi me'nena parityāgenānuttarāyāṃ samyaksaṃbodhau āśā paripūryeta, avaśyamahamasya kāyasya pratigrāhakaṃ pratilabheyaṃ"|



te'pyakṛpakā anāryā akṛtajñāḥ sattvāḥ koṭṭarājāno'mātyāścāhuḥ| "ayaṃ durbuddhiralpamedhāḥ sarvāṅgavikartitaḥ sarvarājyaiśvaryaparibhraṣṭaḥ| kiṃ bhūyo'nena mānsapeśinā prayojanaṃ?"| te māṃ gṛhītvā bahirnagaraśmaśānabhūmau choritvā prakāntāḥ| tatra daṃśamaśakā āgatvā rudhiraṃ pibanti, kurkuraśṛgālagṛdhrā āgatvā mānsaṃ bhakṣayanti| tatra cāhaṃ prasannacittaḥ praṇidhānamakarot| "yadā ca mayā sarvarājyaiśvaryaṃ parityaktaṃ, sarvaśarīraṃ caivāṅgapratyaṅgāni parityajatā, ekakṣaṇamapi na vipratisārikṛtaṃ cittaṃ, na ca me roṣa utpāditastena me āśā paripūryatu, ayaṃ me kāyo mānsaparvataḥ saṃtiṣṭhatāṃ, ye kecit sattvā mānsāhārā rudhirapānāste māṃsaṃ bhakṣayantu rudhiraṃ pibeyantu| yāvacca me sattvā māṃsaṃ bhakṣayeyū rudhiraṃ ca pibeyustāvan me praṇidhānavaśena śarīraṃ vardhatu, anupūrveṇa yāvadyojanaśatasahasramuccatvena kāyaḥ saṃvardhatu pañcayojanasahasraṃ vistāreṇa| tatra mayā varṣasahasraṃ svamānsarudhireṇa sattvāḥ saṃtarpitā; yāvabhyaśca mayā jihvāḥ parityaktā yā mṛgapakṣibhiḥ paribhaktāḥ praṇidhānavaśena cānyonyāḥ prādurbhūtāḥ teṣāṃ ayaṃ gṛdhrakūṭaparvatapramāṇo rāśiḥ syānnityaṃ cānuttarāprabhūtājihvatālakṣaṇapratilābhāya me praṇidhānaṃ kṛtaṃ|



tatrāhaṃ cyutvā rūḍhavaḍe jambūdvīpe pūrvapraṇidhānena nāgeṣūpapanno nidhisaṃdarśano nāma nāgarājā babhūva| yāmeva rātriṃ nāgeṣūpapannastāmeva rātriṃ nidhikoṭīnayutaśatasahasrāṇi nidhānānāṃ saṃdarśitāni svayameva ghoṣaṃ cārayāmi| "bhoḥ sattvā asmin pradeśe nidhiḥ prādurbhūtaḥ, nānāratnaparipūrṇastadyathā hiraṇyasuvarṇaḥ yāvaddakaprasādakaṃ| yūyaṃ gṛhṇadhvaṃ| gṛhītvā bhoḥ sattvā daśakuśalān karmapathān samādāya vartadhvaṃ, anuttarāyāṃ ca samyaksaṃbodhau cittamutpādayata, śrāvakayānena vā pratyekabuddhayānena vā cittamutpādayatha| gacchatha gṛhṇatha ratnāni yāvadarthaṃ"| tatra ca rūḍhavaḍe jambūdvīpe saptanāgajanmaparivartena saptasaptavarṣakoṭīnayutaśatasahasreṣvaprameyāsaṃkhyeyā nidhayo nirdarśitāśca pradattāśca| evaṃ ca tatrāprameyāsaṃkhyeyāḥ sattvāstribhiryānairniveśitā, daśasu kuśaleṣu karmapathesu niveśitā, nānāvidhaiśca ratnaiḥ saṃtarpitā, anuttaradvātriṃśallakṣaṇapratilābhāya praṇidhānaṃ kṛtaṃ| evaṃ dvitīye dvīpe saptabhirnāgajanmaparivartairevaṃrūpaṃ puruṣakāraṃ kṛtavān| evaṃ tritīye yāvatsarvatra vijitadoṣāyāṃ lokadhātau sarveṣu dvīpeṣu evaṃrūpaḥ puruṣakāraḥ kṛtaḥ| evameva daśasu dikṣu gaṅgānadīvālikāsamesu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu, ekaikasmin dvīpe evaṃrūpāḥ saptanāgajanmaparivarteṣu mayā yāvat saptasaptavarṣakoṭīnayutaśatasahasrairevamaprameyāsaṃkhyeyā nidhayaḥ sattvānāṃ pradattā, yāvadyathā pūrvoktaṃ| paśya kulaputra tathāgatasya bodhicārikāṃ, yathā tathāgatastīvreṇa balavīryeṇa dvātriṃśallakṣaṇaparyeṣaṇabodhicaryāṃ cīrṇavān, yathātra pūrve na ye bodhisattvā evaṃrūpāṃ tīvrabalavīryeṇa bodhicārikāṃ cīrṇavantaḥ, na kaścidetarhi, na ca punaḥ kaścit paścādbhaviṣyati bodhisattvo ya evaṃ tīvreṇodyogabalavegenānuttarāyāṃ samyaksaṃbodhau cārikāṃ caret, sthāpayitvā tānaṣṭau yathā pūrvoktaṃ|



tadā cāsaṃkhyeyānāṃ kalpānāmatyayena pratyavarakālasamayenedaṃ buddhakṣetraṃ pravāḍodupānirnāma babhūva| śūnye pañcakaṣāye utpale mahākalpe vartamāne'syāṃ cāturdvīpikāyāmahaṃ śakro'bhūvan savirocano nāma| apaśyamahamasmin jambūdvīpe sattvānāmakuśalaparyeṣṭicaryāṃ; dṛṣṭvā cāhaṃ paramabhīṣaṇakaṃ yakṣarūpamātmānamabhinirmāyāsmiṃ jambūdvīpe'vatīrya manuṣyāṇāṃ purataḥ pratyasthāṃ| te ca māṃ dṛṣṭvā bhītā māṃ pṛcchanti| "kena te prayojanaṃ?, vayaṃ te taddāsyāmaḥ"| mayoktaṃ| "āhāreṇa me prayojanaṃ" ta āhuḥ| "kīdṛśasta āhāraḥ?"| mayoktaṃ| "manuṣyān mārayitvā bhakṣayāmi| tāṃścāhaṃ na khādayāmi ye manuṣyā yāvajjīvaṃ prāṇātipātādviratā, yāvan mithyādṛṣṭyāḥ prativiratā, anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti pratyekabuddhayānena vā śrāvakayānena vā cittānyutpādayanti tānapyahaṃ na khādayāmi"| tatra ca me sattvā nirmitakāḥ paribhūktāyāṃ dṛṣṭvā te sattvā bhayena yāvajjīvaṃ prāṇātipātātprativiratā adattādānādyāvan mithyādṛṣṭeḥ prativiratāḥ| kaiścidanuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ, kaiścit pratyekabuddhayāne kaiścicchrāvakayāne cittamutpāditaṃ| sarve cāturdvīpikāḥ sattvā daśasu kuśaleṣu karmapatheṣu triṣu ca yāneṣu pratiṣṭhāpitāstatra mayā praṇidhānaṃ kṛtaṃ| "yadi me'nuttarāyāṃ samyaksaṃbodhau āśā paripūryeta, tadidaṃ me praṇidhānaparipūrṇaṃ bhavet, yathā ca me cāturdvīpikāḥ sattvāḥ kuśale mārge niyojitā| evameva sarvatrāsmiṃ buddhakṣetre sarvacāturdvīpikeṣu sattvāḥ evaṃrūpeṇa bhayena māṃ paśyeyuḥ, daśasu caiva kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṃ, triṣu ca yāneṣu niyojayeyaṃ| evameva samantāddaśasu dikṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu sattvāṃ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṃ, triṣu ca yāneṣu niyojayeyaṃ"| evameva me kulaputra āśā praṇidhiśca paripūrṇaḥ sarvatra pravāḍodupānāyāṃ lokadhātau manuṣyā yakṣarūpeṇa vinītāḥ kuśaleṣu dharmeṣu| evameva daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu yakṣarūpeṇa mayā manuṣyāḥ kuśalamārgacaryāyāṃ pratiṣṭhāpitāḥ| yathā ca mayā bahavaḥ sattvā bhayāt kuśalacaryāyāṃ pratiṣṭhāpitāḥ; tena karmāvaśeṣeṇa mamaitarhi bodhivṛkṣamūle vajrāsane niṣaṇṇasya bodhimabhisaṃbodhukāmasya māraḥ pāpīyāṃ mahāsainyenopasaṃkrānto bodhau vyākṣepakaraṇārthaṃ| ayaṃ me kulaputra saṃkṣiptena dānapāramitā; bodhicaryāṃ caramāṇasya labdhā cāhaṃ gaṃbhīrāṃ kṣāntiṃ gaṃbhīrāṃ dhāraṇīṃ gaṃbhīrāṃ samādhiṃ pañcalaukikābhijñāḥ pratilabdhāḥ; evaṃrūpaṃ mahāpuruṣakāraṃ kṛtavān| evamaprameyāsaṃkhyeyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| evamaprameyāsaṃkhyeyāḥ sattvāḥ pratyekabuddhayāne, evamaprameyāsaṃkhyeyāḥ sattvāḥ śrāvakayāne samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| sthāpayitvā yāvanto mayā bodhisattvacaryāyāṃ caramāṇena, buddhakṣetraparamāṇurajaḥsamā me buddhā bhagavantaḥ paryupāsitāḥ, ekaikasya buddhasyāntike sāgarodakabindupramāṇā mayā guṇāḥ parigṛhītāḥ, gaṇanātikrāntānāṃ pratyekabuddhānāṃ mayā pūja kṛtā, gaṇanātikrāntānāṃ tathāgataśrāvakānāṃ pūjā kṛtā, evaṃ mātāpitṝṇāṃ pañcābhijñānāmṛṣīṇāṃ pūjā kṛtā| mayā ca kṛpayā pūrvaṃ bodhisattvacaryāṃ caramāṇena svamāṃsarudhireṇa sattvāḥ saṃtarpitā, idānīmapi dharmeṇa saṃtarpitāḥ||



iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dānaparivarto nāma pañcamaḥ || 5 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project