Digital Sanskrit Buddhist Canon

Bodhisattva-vyākaraṇa-parivartaścaturthaḥ

Technical Details
IV bodhisattva-vyākaraṇa-parivartaścaturthaḥ



atha khalu kulaputra ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitad abhavat| "bahyo'nena samudrareṇunā brāhmaṇena prāṇakoṭyo'nuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitā avaivartikabhūmau sthāpitāste ca mayā vyākartavyā buddhakṣetrāśca darśayitavyāḥ"| atha khalu bhagavān bodhicittāsaṃpramoṣaṃ nāma samādhiṃ samāpannaḥ| smitaṃ ca prāviṣkṛtavān, yena smitāviṣkaraṇenānantā paryantā buddhakṣetrā udareṇāvabhāsenāvabhāsya rājño'raṇemino'nyeṣāṃ ca bahūnāṃ prāṇakoṭināṃ buddhakṣetraguṇavyūhaṃ ādarśayati| tena khalu punaḥ samayena daśasu dikṣu gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mahāsattvāḥ tamavabhāsaṃ dṛṣṭvā buddhānubhāvenemāṃ lokadhātuṃ samāgatā bhagavato darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca| te ca vividhairbodhisattvavikurvitairbhagavataḥ pūjāṃ kṛtvā pādau śirasābhivandya bhagavantaṃ paryupāsya purato niṣaṇṇā bodhisattvapraṇidhānaṃ śrotukāmāḥ|



atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohitaḥ rājānamaraṇeminamāha - "tvaṃ tāvan mahārāja prathamaṃ buddhakṣetraguṇavyūhaṃ pratigṛhṇīṣva"| atha rājānaṇemī yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - "ahaṃ bhagavan bodhyarthikaḥ, yanmayā māsatrayaṃ bhagavato nānāvidhairupakaraṇairupasthānaṃ kṛtamaprameyasya ca bhikṣusaṅghasya tanmayā kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitaṃ| imāni ca bhagavan mayā saptavarṣāṇi buddhakṣetraguṇavyūhāścintitā; yatrāhaṃ bhagavan buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho yatra na nirayā syurna tiryagyonirna yamalokāḥ| ye ca sattvāścyavayuste mā durgatāvupapadyeyuḥ| sarve tatra sattvāḥ suvarṇvarṇā bhaveyuḥ| sarveṣāṃ tatra devamanuṣyāṇāṃ nānātvaṃ na syāt| sarve tatra sattvā jātismarāḥ| sarvasattvāścaivaṃrūpeṇa divyena cakṣuṣā samanvāgatāḥ syuryad buddhakoṭīniyutaśatasahasrāṇi anyeṣu lokadhātuṣu tiṣṭhato yāpayato dharmaṃ ca deśayataḥ paśyeyuḥ| sarvasattvāścaivaṃrupeṇa divyena śrotreṇa samanvāgatāḥ syuḥ, yad buddhakoṭīniyutaśatasahasrāṇāṃ dharmaṃ deśayamānaṃ śṛṇuyuḥ| sarvasattvāścaivaṃrūpeṇa paracittajñānena samanvāgatāḥ syuḥ, teṣāṃ bahubuddhakṣetrakoṭīnayutaśatasahasrasthitānāṃ sattvānāṃ cittacaritānyājāneyuḥ| sarvasattvāḥ tathāvidhenarddhikauśalyena samanvāgatāḥ syuryadekacittotpādena buddhakṣetrakoṭīniyutaśatasahasrāṇi atikrameyuḥ| mā ca tatra sattvā bhaveyuḥ parigrahavanto'ntataḥ svaśarīre'pyanāgṛhītamānasāḥ| sarvasattvāścāvaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau| sarvasattvāścopapādukāḥ syuḥ| na tatra mātṛgrāmasya prajñaptirbhavet| na tatra sattvānāṃ āyuḥ pramāṇaparyantaḥ syād, anyatra praṇidhānavaśena| na tatra sattvānāmakuśalasya nāmāpi syāt| na tatra buddhakṣetre durgandhaṃ syāt, divyātikrāntena bhagavadgandhena tadbuddhakṣetraṃ sphuṭaṃ syāt| sarvasattvāśca dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtāḥ syuḥ| sarvasattvāścaikajātipratibaddhāḥ syuḥ, sthāpayitvā praṇidhānaṃ| sarvasattvāstatraikapūrvāhṇena buddhānubhāvena gaṇanātikrāntān buddhān paryupāsīran, yāvad vividhena bodhisattvavikurvitenākāṅkṣeyuḥ buddhānāṃ pūjāṃ kartuṃ tathaiva teṣāṃ siddhyeyuḥ, tenaiva pūrvabhaktena vivarteyuḥ| sarvasattvāśca buddhapiṭakaṃ kathayeyuḥ| sarvasattvāśca nārāyaṇabalasamanvāgatā bhaveyuḥ| na kaścit sattvo buddhakṣetraguṇālaṅkārasya varṇaparyantaṃ śaktaḥ syādgṛhītumantaśo divyenāpi cakṣuṣā| sarvasattvāstatra pratisaṃvitprāptāḥ syuḥ, asaṃkhyeyapratibhānāḥ| ekaikasya ca bodhisattvasya yojanasahasrapramāṇaṃ syāt| prabhāsvaraṃ ca tadbuddhakṣetraṃ syāt, samantena ca gaṇanātikrāntā buddhakṣetraguṇavyuhāstatra dṛśyeyuḥ| ye cātra sattvā upapadyeyuryāvadbodhiparyantena brahmacāriṇaḥ syuḥ| sarvasattvāḥ sadevakasya lokasya namasyanīyāḥ syuḥ, yāvad bodhiparyantena nendriyavikalā bhaveyuḥ| sahopapannāśca tatra sattvā divyātikrāntamāryaprītisukhaṃ pratilabheyuḥ| sarvasattvāśca tatra kuśalamūlasamavadhānāḥ syuḥ| sarvasattvāśca tatra navāni vastrāṇi kāśāyāṇi dhārayeyuḥ| sahopapannāśca tatra sattvāḥ suvibhaktivatīṃ samādhiṃ pratilabheyuḥ, yasya samādheḥ pratilābhādgaṇanātikrānteṣu buddhakṣetreṣu gatvā buddhān paryupasīran yāvad bodhiparyantenānupaśyeyuḥ| ye ca tatra bodhisattvā upapadyeyuḥ te yādṛgjātīyāṃ buddhakṣetraguṇavyūhān ākāṅkṣeyuḥ tādṛgjātīyān buddhakṣetraguṇavyūhāḥ teṣu ratnavṛkṣeṣu paśyeyuḥ| sahopapannāśca sattvāḥ samādhiṃ pratilabheyuryasya samādheḥ pratilābhāt daśasu dikṣu gaṇanātikrānteṣu anyeṣu buddhakṣetreṣu buddhāstiṣṭhato yāpayato nityaṃ paśyeyurye tatra sattvāḥ pratyājāyeyuḥ te sarva evaṃrūpeṇa cīvaravimānālaṅkārābharaṇavarṇarūpeṇa syuryathā paranirmitavaśavartino devāḥ| na tatra buddhakṣetre pāṃśuśilā kālaparvatā bhaveyuḥ, na cakravāḍamahācakravāḍā na sumerurna mahāsamudrāḥ; na tatrāvareṇanivaraṇakleśaśabdāḥ sarveṇa sarvaṃ sarvataśca; tatra narakatiryagyoniyamalokaśabdo na syānnākṣaṇaśabdo na duḥkhaśabdaḥ|



evaṃrūpeṇāhaṃ bhagavan buddhakṣetreṇārthī; tāvadahaṃ bhadanta bhagavan bodhisattvaduṣkaracaryāṃ cariṣye yāvannaivaṃrūpairguṇairbuddhakṣetraṃ pariśodhayiṣye; evamahaṃ bhadanta bhagavan puruṣakāraṃ kariṣye, tataḥ paścādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye| daśayojanasāhasrikaśca me bodhivṛkṣo bhavet, tatra niṣaṇṇaścāhamekakṣaṇenacittotpādenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeya| apramāṇā ca me prabhā syāt buddhakṣetrakoṭīnayutaśatasahasrāṇāṃ avabhāsayanti| aparimāṇā ca mamāyurbhavedaprameyakalpakoṭīnayutaśatasahasrāṇāṃ na śakyaṃ kenacid gaṇayitumanyatra sārvajñena jñānena| aprameyaśca me bodhisattvasaṅghaḥ syāt śrāvakapratyekabuddhavarjito, yanna śakyaṃ gaṇayituṃ anyatra sārvajñena jñānena| bodhiprāptasya ca mamāprameyeṣvasaṃkhyeyeṣu anyeṣu buddhakṣetreṣu buddhā bhagavanto varṇabhāṣaṇaṃ kuryurghoṣaṃ cānuśrāvayeyuryaśa udīrayeyuḥ| bodhiprāptasya ca mamāprameyeṣvasaṃkhyeyeṣvanyeṣu buddhakṣetreṣu ye sattvā nāmadheyaṃ śṛṇuyuste sarve buddhakṣetre kuśalamūlapariṇāmanaṃ kṛtvā mama buddhakṣetra upapadyeyuḥ, sthāpayitvānantaryakārakān sattvān saddharmapratikṣepakān| bodhiprāptasya me'nyāsu gaṇanātikrāntāsu lokadhātuṣu sattvā bodhicittotpādaṃ kuryuḥ, mama buddhakṣetra upapattimākāṅkṣamāṇāḥ, tatra ca kuśalamūlapariṇāmanaṃ kuryuḥ; teṣāṃ cāhaṃ maraṇakālasamayeṣvagratastiṣṭheya bodhisattvagaṇaparivṛtaḥ; te ca māṃ dṛṣṭvā prītiṃ prasādaṃ ca mamāntika utpādayeyuḥ, sarvāvaraṇatāṃ ca nivartayeyuḥ, kālaṃ ca kṛtvāsmākaṃ buddhakṣetra upapadyeyuḥ| ye ca tatra bodhisattvāste'smākaṃ sakāśādaśrutapūrvāṃ dharmadeśanāmākāṅkṣeyuḥ śrotuṃ te yādṛśīmākāṅkṣeyustādṛśīṃ śṛṇuyuḥ| bodhiprāptasya ca mama gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā nāmadheyaṃ śṛṇuyuḥ te'vaivartikāḥ syuranuttarāyāṃ samyaksaṃbodhau, prathamāṃ kṣāntiṃ pratilabheyuḥ tathā dvitīyāṃ, yādṛśīṃ samādhiṃ dhāraṇīṃ cākāṅkṣeyuḥ tādṛśīṃ samādhiṃ dhāraṇīṃ ca pratilabheyuḥ| parinirvṛtasya ca mama gaṇanātikrānteṣu kalpeṣu paścād gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mama nāmadheyaṃ śrutvā paramāṃ prītiṃ prasādaṃ prāmodyaṃ ca prāpnuyurmāmeva namasyamānā āścaryaprāptā yaśakīrtiṃ ca varṇayeyuḥ; bodhisattvabhūtena ca yadā mayā buddhakāryaṃ abhiniṣpāditaṃ tataḥ paścādanuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ, abhisaṃbuddhasya ca mama paramaprasādapratilabdhā bodhisattvāḥ prathamāyāḥ kṣāntyā lābhinaḥ syurdvitīyāyāḥ tṛtīyāyāḥ, yādṛśīṃ ca samādhiṃ dhāraṇīṃ ākāṅkṣeyustādṛśīṃ pratilabheyuḥ, yāvadbodhiparyantenānupaśyeyuḥ| bodhiprāptasya ca me gaṇanātikrānteṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṃ śṛṇuyustāḥ paramaprītiprāmodyaṃ pratilabheyuḥ, anuttarāyāṃ samyaksaṃbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṃ pratilabheyuḥ| parinirvṛtasya ca me gaṇanātikrānteṣu kalpeṣu gaṇanātikrāntā yāḥ striyo mama nāmadheyaṃ śṛṇuyuḥ tāḥ paramaprītiprāmodyaṃ prasādaṃ ca prāpnuyuḥ, anuttarāyāṃ samyaksaṃbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṃ pratilabheyuḥ| īdṛśamahaṃ bhadanta bhagavan buddhakṣetramākāṅkṣāmi, īdṛśāśca pariśuddhāśayāḥ sattvā, īdṛśo'haṃ bhagavan buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ"|



atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddho rājño'raṇeminaḥ sādhukāramadāt|"sādhu sādhu mahārāja, gambhīraste mahārāja praṇidhānaṃ pariśuddhaṃ te buddhakṣetraṃ parigṛhītaṃ| paśya mahārāja paścimāyāṃ diśi koṭīśatasahasrabuddhakṣetrāṇāṃ atikramya indrasuvirājitā nāma lokadhātuḥ, tatrendraghoṣeśvararājo nāma tathāgato'rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati pariśuddhānāṃ sattvānāṃ dharmaṃ deśayati| na ca tatra buddhakṣetre śrāvakapratyekabuddhānāṃ prajñaptirapyasti, utpādāya na tatra śrāvakapratyekabuddhakathā kriyate, śuddhā ca tatra mahāyānakathā| sarva evopapādukāḥ sattvā, na ca tatra mātṛgrāmasya nāmāpi jñāyate| sarva ete guṇāstatra buddhakṣetre yathā mahārājenāparimitaṃ buddhakṣetraguṇavyūhapraṇidhānam kṛtamamitāśayāḥ sattvā vaineyāḥ parigṛhītāstena tvaṃ mahārāja indraghoṣeśvararājatathāgatasya parinirvṛtasya tasmin saddharme'ntarhite ṣaṣṭīnāmantarakalpānāmatyayena sā lokadhāturmeruprabhā nāma bhaviṣyati| tatrācintyamatiguṇarājo nāma tathāgato bhaviṣyatyarhan samyaksaṃbuddho| yathaivendraghoṣeśvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya indrasuvirājitāyāṃ lokadhātau buddhakṣetraguṇavyūhaḥ tathaivācintyamatiguṇarājasya tathāgatasya meruprabhāyāṃ lokadhātau guṇavyūho bhaviṣyati| tasya cācintyamatiguṇarājasya tathāgatasya ṣaṣṭyantarakalpāṇyāyuḥpramāṇaṃ bhaviṣyati| yadācintyamatiguṇarājastathāgataḥ parinirvāsyati tasya ṣoḍaśāntarakalpāḥ saddharmaḥ sthāsyati, tasya saddharme'ntarhite sahasrāntarakalpātyayena viratirnāma sā lokadhāturbhaviṣyati| tatra raśmirnāma tathāgato'rhan samyaksaṃbuddhaḥ, peyālaṃ pūrvavat, samāścaiṣāmāyuḥ samā lokadhātuḥ| evaṃ parinirvṛtānāṃ saddharme'ntarhite aparā nāma sā lokadhāturbhaviṣyati| tara ratneśvaraghoṣo nāma tathāgato'rhan samyaksaṃbuddha utpatsyate| samo buddhakṣetraguṇavyūhaḥ samaṃ cāntarakalpā sthāsyati yāpayiṣyati dharmaṃ ca deśayiṣyati| tasya parinirvṛtasya saptāntarakalpāṃ saddharmaḥ sthāsyati, tasmiṃśca saddharme'ntarhite, peyālaṃ pūrvavat| evaṃ cāprameyāparimāṇān tathāgatāṃstatra buddhakṣetra upapannān paśyāmi parinirvṛtāṃśca, naivāsau lokadhātussaṃvartate na nivartate| tatrānāgate'dhvani atikrānta ekasmin gaṅgāvālikāsame'saṃkhyeye pratiṣṭhe dvitīye nadīgaṅgāvālikāsame'saṃkhyeye sā lokadhātuḥ sukhāvatī nāma bhaviṣyati| tatra tvaṃ mahārājanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, amitāyurnāma tathāgato'rhan samyaksaṃbuddho bhaviṣyasi"|



rājāraṇemyāha - "kutra te bhadanta bhagavan bodhisattvā mahāsattvā ye'smākaṃ prathamataraṃ tatra buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante?"| bhagavān āha - "ime te mahārāja bodhisattvā mahāsattvā ye'prameyairasaṃkhyeyairatulyairaparimāṇairdaśabhyo digbhyaḥ tābhyastābhyo lokadhātubhya āgatā maṃ vandanāya paryupāsanāya dharmaśravaṇāya, ye mama purato niṣaṇṇā ete'tītairbuddhairvyākṛtā anuttarāyāṃ samyaksaṃbodhau, pratyutpannairapi buddhairbhagavadbhirete kulaputrā vyākṛtā anuttarāyāṃ samyaksaṃbodhau| ye tatra buddhakṣetre prathamataramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, ekaikaścaiṣa mahārāja bodhisattvo'nekeṣāṃ buddhakoṭīnayutaśatasahasrāṇāṃ antike kṛtādhikāro'varuptakuśalamūlo bhāvitaprajñaḥ, ta ete mahārāja kulaputrā ye tatra prathamataraṃ buddhakṣetre buddhā bhaviṣyanti"| rājāraṇemyāha - "ayaṃ bhadanta bhagavan samudrareṇurbrāhmaṇo yenāhaṃ sapariṣatko'nuttarāyāṃ samyaksaṃbodhau samādāpitāḥ sa kiyatā kālenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate ?"| bhagavān āha - "mahākāruṇika eṣa brāhmaṇaḥ samudrareṇuḥ, śroṣyasi tvaṃ yathaiṣa siṃhanādaṃ nadiṣyati"|



rājā āha - "yadyeṣa me praṇidhiḥ samṛdhyati yathāhaṃ bhagavatā vyākṛtāḥ, tadyathāhaṃ bhagavataḥ pādavandanaṃ kuryāṃ pañcamaṇḍalena tadā gaṅgānadīvālikāsamā lokadhātavaḥ prakampantu pracalantu| ye ca teṣu buddhakṣetreṣu buddhāḥ tiṣṭhanti dhriyanti yāpayanti te ca māṃ vyākuryuḥ"|



atha khalu kulaputra rājāraṇemī ratnagarbhasya tathāgatasya pañcamaṇḍalakena pādayornipatitaḥ| yadaiva rājñaḥ śirasā pṛthivī spṛṣṭā tadā gaṅgānadīvālikāsamā buddhakṣetrāḥ kampitāḥ calitāḥ pracalitāḥ kṣubhitāḥ saṃprakṣubhitāḥ, gāṅgānadīvālikāsamā buddhā vyākurvanti| "santīraṇe buddhakṣetre dhāraṇe kalpe'śītivarṣasahasrāyuṣkāyāṃ prajāyāṃ ratnagarbhastathāgato'rhan samyaksaṃbuddho rājānamaraṇeminaṃ vyākaroti| bhaviṣyasi tvamanāgate'dhvani atikrānte gaṅgānadīvālikāsame'saṃkhyeye praviṣṭe dvitīye'saṃkhyeye sukhāvatyāṃ lokadhātāvamitaśuddhāyāṃ amitāyurnāma tathāgato'rhan samyaksaṃbuddhaḥ, samantato daśasu dikṣu gaṅgānadīvālikāsamān lokadhātūn avabhāsayiṣyasi"|



bhagavān āha -



"uttiṣṭha pravarasattvā vidhijña

vyākṛtastvaṃ daśabalaiḥ|

gaṅgāprakhyā velitavasumatīsaśailā

bhaviṣyasi naravaradamyasārathiḥ"||



atha khalu kulaputra rājāraṇemī tuṣṭa udagraḥ pramuditāḥ prītisaumanasyajātaḥ, atikramya nātidūre ekānte niṣaṇṇo dharmaśravaṇāya||



atha khalu kulaputra samudrareṇurbrāhmaṇo rājño'raṇemino jyeṣṭhaputramanimiṣaṃ nāma rājakumāramāmantrayati sma|



animiṣo'vocat| peyālaṃ pūrvavat, "avalokitā mayāpāyā ye ca tatra sattvā upapannāḥ pracaṇḍaghoraṃ duḥkhaṃ anubhavanti| avalokitā mayā svargā ye ca tatra sattvā upapannāḥ saṃkliṣṭacittāḥ punarapyapāyeṣu prapatanti| sarvasattvāśca mayāvalokitā akalyāṇamitrasaṃsṛṣṭā viharanti, dharmadurbhikṣāndhakāre kuśalamūlaparikṣīṇā dṛṣṭigrāhagrastāḥ kumārgairvihanyate| svareṇāhaṃ bhagavan tān sattvān vijñapayāmi, sarvaṃ ca kuśalaṃ pariṇāmayāmi anuttarāyāṃ samyaksaṃbodhau| yad ahaṃ bodhisattvacaryāṃ careyaṃ ye kecanasattvā duḥkhotpīḍā bhayatarjitā dharmadurbhikṣāndhakāre praviṣṭā līnā dīnā atrāṇā aśaraṇā aparāyaṇā māmanusmareyuḥ, nāma ca parikīrtayeyuḥ| yadyahaṃ divyena śrotreṇa śṛṇuyāṃ divyena cakṣuṣā paśyeyaṃ, na ca tāṃ sattvān vyasanebhyaḥ parimocayeyaṃ, nāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| yadāhaṃ bhadanta bhagavan sattvahetościrapraṇidhānaviśeṣeṇa ciraṃ bodhisattvacaryāṃ cariṣyāmi tadā me āśāparipūrirbhavatu| yadāhaṃ bhadanta bhagavan mahārājāraṇemī atikrānte ekasmin gaṅgānadīvālikāsame'saṃkhyeye pratiṣṭhe dvitīye sukhāvatyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, amitāyurnāma bhaviṣyati tathāgato'rhan samyaksaṃbuddhaḥ, pariśuddhe buddhakṣetre pariśuddhānāṃ sattvānāṃ buddhakāryaṃ kariṣyati, yāvatyāmitāyustathāgataḥ aparimāṇān kalpān buddhakāryaṃ kṛtvā pariniṣṭhitabuddhakāryo'nupadhiśeṣanirvāṇadhātau pravekṣyate, tasya praviṣṭasya yāvat saddharmaḥ sthāsyati tāvacciramahaṃ bodhisattvacaryāṃ cariṣyāmi, bodhisattvabhūto'haṃ buddhakāryaṃ kariṣyāmi| yadāmitāyuṣastathāgatasya samyaksaṃbuddhasya rātryāḥ prathame yāme saddharmo'ntardhāsyati tasyāmeva rātryāṃ paścime yāme'hamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| vyākarotu māṃ bhagavān anuttarāyāṃ samyaksaṃbodhau| evamevāhaṃ daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu ye buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti tān api buddhān bhagavataḥ svareṇa vijñapayāmi vyākurvantu māṃ te buddhā bhagavanto'nuttarāyāṃ samyaksaṃbodhau"|



vyākṛtaḥ kulaputra ratnagarbheṇa tathāgatenānimiṣo rājaputraḥ| evaṃ cāha - "yattvayā kulaputrāvalokitā apāyāḥ avalokitāḥ svargā avalokitaṃ sarvasattvānāṃ duḥkhaṃ saṃjanitaṃ kāruṇyacittaṃ sattvānāṃ duḥkhamocanārthaṃ kleśapraśamanārthaṃ, tasmāttvaṃ kulaputrāvalokiteśvaro nāma bhaviṣyasi| tvamavalokiteśvara bahūnāṃ sattvakoṭīnayutaśatasahasrāṇāṃ duḥkhamocakaḥ| bodhisattvabhūtastvaṃ kulaputra buddhakāryaṃ kariṣyasi| parinivṛte cāmitābhe tathāgate'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye, yasyāmeva rātryāṃ prathame yāme saddharmo'ntardhāsyati tasyāmeva rātryāṃ paścime yāme tvaṃ kulaputrānekavyūhe bodhivṛkṣamūle vajrāsane niṣaṇṇaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, samantaraśmyabhyudgataśrīkūṭarājo nāma bhaviṣyasi tathāgato'rhan samyaksaṃbuddhaḥ| ṣaṇṇavatikalpakoṭīniyutaśatasahasrāṇi tavāyurbhaviṣyati| parinirvṛtasya te triṣaṣṭikalpakoṭyaḥ saddharmaḥ sthāsyati"|



avalokiteśvara āha - "yadi bhagavan nimā mamāśā paripūryate tadyadāhaṃ bhagavataḥ pādābhivandanaṃ karomi tadā ye buddhā bhagavanto daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti te vyākurvantu māṃ, calatu ca dharaṇī sarvagaṅgānadīvālikāsamāsu daśasu dikṣu lokadhātuṣu, sarvaparvatapāṣāṇaśikharavṛkṣebhyaḥ pañcāṅgikānāṃ tūryāṇāṃ śabdo niścaratu, sarvasattvāśca virāgacittaṃ pratilabhantu"| yadā cāvalokiteśvareṇa bodhisattvena ratnagarbhastathāgataḥ pañcamaṇḍalakena vanditastadā gaṅgānadīvālikāsameṣu buddhakṣetreṣu dharaṇī pracalitā, te ca buddhā bhagavanto vyākurvanti peyālaṃ pūrvavat, sarvaparvatapāṣāṇaśikharebhyaḥ pañcāṅgikasya tūryasya śabdo niścarati, sarvasattvāśca virāgacittena sthitāḥ|



bhagavān āha -



"uttiṣṭha kāruṇyapuṇyasu hṛṣṭamānaso

vyākṛtastvaṃ daśadiśi varadehadhārī|

prakampitā dharaṇīsakṣetra ṣaḍvikāro

bhaviṣyasi jināgrapugalo maharṣī"||



atha khalu samudrareṇurbrāhmaṇo'grapurohito dvitīyaṃ rājaputraṃ nimirnāmāmantrayāmāsa| "evaṃ cānumoda tvaṃ kulaputremaṃ mahāparityāgaṃ, yacca tvayā śubhamupārjitaṃ tatsarvaṃ sattvahetoḥ sarvajñatāyāṃ pariṇāmaya, utpādaya cittamanuttarāyāṃ samyaksaṃbodhau"|



atha nimī rājakumāro bhagavataḥ purastānniṣadyedamavocat - "yat mayā bhagavān upasthitaḥ sarvopakaraṇaiḥ sārdhamaparimitena bhikṣusaṅghena, yaścānumodanodgataḥ puṇyaskandhaḥ, yacca kāyavāṅmanaḥ sucaritaṃ puṇyaṃ pariṇāmayāmi anuttarāyāṃ samyaksaṃbodhau| na kevalamasmin kliṣṭe buddhakṣetre bodhimahaṃ spṛśeyaṃ; yatrāvalokiteśvaraḥ kumāraḥ sarvaratnasannicayāyāṃ lokadhātāvanekaratnavyūhe bodhivṛkṣe niṣaṇṇo'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate samantaraśmyabhudgataśrīkūṭarājo nāma tathāgato bhaviṣyati, tamahaṃ adhyeṣayeyaṃ dharmadeśanāyāṃ yāvaccāsau tathāgato dharmaṃ deśayet tāvadahaṃ bodhisattvacaryāṃ careyaṃ, tasya tathāgatasyāstaṃgatasya saddharme'ntarhite tasyānantareṇāhaṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| evaṃrūpaṃ me buddhakṣetraṃ bhavedguṇavyūhena, evamevāhaṃ buddhakāryaṃ kuryāṃ, evameva parinirvāpayeyaṃ, evameva parinirvṛtasya saddharmaściraṃ tiṣṭhet, sarva eva guṇavyūhaḥ yathā samantaraśmyabhyudgataśrīkūṭarājasya tathāgatasya"|



bhagavān āha - "mahāsthāmante kulaputra prārthitaṃ| prāpsyasi tvaṃ kulaputraivaṃrūpaṃ sthānaṃ yathā svayaṃ parigṛhītaṃ| prāpsyasi tvaṃ kulaputra tasmin buddhakṣetre'nuttarāṃ samyaksaṃbodhiṃ| supratiṣṭhitaguṇamaṇikūṭarājo nāma tathāgato bhaviṣyasi| yathā sthāmante kulaputra mahāsthānaṃ parigṛhītaṃ, tena tvaṃ kulaputra mahāsthāmaprāpto bhavasva"|



sa prāha - "yadi me bhagavanneṣāśā paripūryate, tadyadāhaṃ bhagavataḥ pañcamaṇḍalakena kāyena pādau vandāmi tadā me daśasu dikṣu gaṅgānadīvālikāsamā buddhā bhagavanto vyākurvantu, sumanāvarṣaśca pravarṣatu"| yadā kulaputra mahāsthāmaprāptena satpuruṣeṇa ratnagarbhasya pañcamaṇḍalakena pādābhivandanaṃ kṛtaṃ tadā gaṅgānadīvālikāsameṣu daśasu dikṣu gaṅgānadīvālikāsamairbuddhairbhagavadbhirvyākṛtaḥ, ṣaḍvikāraṃ ca mahāpṛthivī pracalitā, sumanāvṛṣṭiśca prapatitā|



bhagavān āha -

"uttiṣṭha dṛḍhasthāmavegapuṇya

vyākṛta daśadiśi lokanāthaiḥ|

calitā mahāpṛthivī vṛṣṭirvṛṣṭā sumanā-

varṣairbhaviṣyasi tvaṃ suranarabrahmabhūtaḥ"||



atha samudrareṇurbrāhmaṇastṛtīyaṃ rājaputramindragaṇaṃ nāmamantrayati sma| peyālaṃ pūrvavat, pratigṛhyāñjaliṃ ratnagarbhaṃ tathāgatametadavocat - "yanmayā bhagavān sarvopakaraṇairupasthitaḥ sārdhaṃ bhikṣusaṅghena, yacca me kāyavāṅmanaḥ sucaritaṃ, idaṃ cānumodanāsahagataṃ puṇyaskandhaṃ, etatsarvamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi| na tu kliṣṭe buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, na cātikṣipraṃ prāpnuyāṃ| na yāvaccāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ tāvadbodhicaryāṃ caran, daśasu dikṣvanantāparyanteṣu anyeṣu lokadhātuṣu buddhān bhagavataḥ paśyeyaṃ| ye mayā prathamaṃ bodhāya samādāpitā yeṣāṃ mayā tatprathamaṃ bodhicittamutpāditaṃ bodhicitte pratiṣṭhāpitāḥ, pāramitāsu ca ye mayā samādāpitā niveśitā pratiṣṭhāpitā bodhicaryāṃ caratā, tān ahaṃ divyena cakṣuṣā gaṅgānadīvālikāsame buddhakṣetre paramāṇurajaḥsameṣu buddhakṣetreṣu buddhān bhagavato dharman deśayataḥ paśyeyaṃ, ye mayā bodhāya samādāpitāḥ| evamahaṃ bodhisattvacaryāṃ caran buddhakāryaṃ kuryāṃ, tāvadahaṃ bodhisattvacaryāṃ careyaṃ sattvānāmāśayapariśodhayamānaḥ yāvantaḥ kecit sattvā mama buddhakṣetra upapadyeran ta evaṃvidhāḥ syuḥ tadyathā brahmakāyikā devāḥ; tathā ca buddhakṣetraguṇavyūhaṃ pariśodhayeyaṃ yathā gaṅgānadīvālikāsamaṃ trisāhasramahāsāhasraṃ ekaṃ buddhakṣetraṃ syāt| tasya ca buddhakṣetrasya bhavāgraparyantāni prākārāṇi anekaratnasaṃsthitāni nānāratnapratyuptāni ca syuḥ, sarvā ca tatra buddhakṣetre śuddhavaiḍūryamayī pṛthivī syāt, apagatarajaḥpāṣāṇaśarkarāpagatakaluṣasaṃsparśā dharaṇī syāt| na tatra mātṛgrāmasyanāma prajñaptiḥ syāt, sarvasattvāścopapādukāḥ syurna tatra sattvāḥ kavadīkārāhārāḥ syuḥ, sarve ca tatra sattvā prītyāhārā dharmāhārāḥ syuḥ| na tatra buddhakṣetre śrāvakapratyekabuddhānāṃ prajñaptiḥ syāt, śuddhānāṃ bodhisattvānāmapagatakhilamaladveṣamrakṣāṇāṃ śuddhānāṃ brahmacāriṇāṃ buddhakṣetraṃ pariśuddhaṃ syāt| sarve tatra bodhisattvā muṇḍāḥ kāṣāyavastradhāriṇaḥ prādurbhaveyuḥ, samanantaraprādurbhūtānāṃ mahāvabhāsaṃ bhavet, teṣāṃ dakṣiṇe haste ratnapātrī nānārasapūrṇā prādurbhavet; samanantaraprādurbhūtānāṃ evaṃrūpāṃ smṛtiṃ pratilabheyurnāsmākaṃ pratirūpaṃ ye vayaṃ kavaḍīkārāhāramāharema, yannūnaṃ vayamanyāsu lokadhātuṣu gatvā buddhān bhagavatastiṣṭhato yāpayato'nenāhāreṇa pratimānayāmo buddhaśrāvakāṃśca duḥkhitaṃ ca janaṃ pratimānayāmaḥ, pretabhavaneṣu ca gatvā kṣuttarṣaprajvalitagātrān sattvān anenāhāreṇa pratimānayāmaḥ"| sahacittotpādena te bodhisattvā mahāsattvā acintyacāritravatīṃ nāma samādhiṃ pratilabheyuḥ, tasya ca samādheḥ pratilābhādasajjanā daśasu dikṣvaprameyeṣvanyeṣu buddhakṣetreṣu gaccheyuḥ, tiṣṭhato yāpayato buddhān bhagavata āhāreṇa pratimānayeyuḥ śrāvakāṃścānyāṃśca sattvāṃ, prītyā pratimānya dharmadeśanāṃ kṛtvā tenaiva pūrvabhaktena svabuddhakṣetraṃ āgaccheyuḥ| evaṃ cīvararatnāni, yāvat tenaiva pūrvabhaktena svakaṃ buddhakṣetramāgatyānyonyaṃ cīvareṇa prāvarayeyuḥ| yāvanti ca tatra buddhakṣetre teṣāṃ bodhisattvānāmupabhogaḥ paribhogā bhaveyustaiḥ sarvairbuddhaiḥ śrāvakaiścānyaiśca sattvaiḥ sahasādhāraṇaṃ kṛtvā paścādātmanā paribhuñjeyuḥ| aṣṭākṣaṇavarjitaṃ ca buddhakṣetraṃ bhavet, na ca tatra duḥkhaśabdo bhavet, na śikṣāgrahaṇaśabdaḥ, āpattivyutthānaśabdo'pi na bhavet| anekaratnaśatasahasropacitaṃ tadbuddhakṣetraṃ syāt, anekaratnapratyuptaṃ maṇisandarśanasadṛśaṃ bhavet, yāni maṇiratnāni daśasu dikṣvadṛṣṭapūrvāṇi tāni aśrutapūrvāṇi tāni maṇiratnāni pracareyuḥ, yeṣāṃ maṇiratnānāṃ nāmadheye nirdiśyamāne varṣakoṭyo'pi kṣayaṃ gaccheyuḥ| yaśca bodhisattvaḥ ākāṅkṣeta svarṇamayaṃ eva buddhakṣetraṃ paśyeyaṃ tasya svarṇamayaṃ eva tiṣṭheta| yo rūpyamayamākāṅkṣeta sa rūpyamayaṃ paśyet, na cāsya suvarṇamayaṃ parihāyeyaṃ, peyālaṃ pūrvavat| ya ākāṅkṣeta sphatikamayaṃ vaiḍūryamayaṃ aśmagarbhamayaṃ lohitamuktāmayaṃ musālagalvamayaṃ evaṃvidhaṃ tadbuddhakṣetraṃ paśyema, ityākāṅkṣeyuḥ| agarumayaṃ tagaramayaṃ tamālapatramayaṃ yo bodhisattva ākāṅkṣeduragasāracandanamayaṃ goṣīrṣacandanamayaṃ tadbuddhakṣetraṃ draṣṭuṃ tasya tathaiva syāt| yathā yathā yādṛśamākāṅkṣeyuḥ tathā tathā tādṛśaṃ syāt; na caiko dvitīyasya praṇidhiḥ syāt, sarveṣāṃ eva praṇidhiḥ paripūryate| na ca tatra buddhakṣetre sūryacandramasau prajñāyeyātāṃ, svayaṃ prabhāśca tatra bodhisattvāḥ pratyājāyeyuḥ, anyāṃ yādṛśīṃ prabhāmākāṅkṣeran tādṛśīmutsṛjeyuḥ, antato buddhakṣetrakoṭīnayutaśatasahasreṣvapi| na ca tatra buddhakṣetre rātridivasānāṃ nāmadheyamapi prajñāyate, anyatra kusumavikasanatayā| na ca tatra buddhakṣetre śītoṣṇaṃ prajñāyate na vyādhirna glānyaṃ na jarāmaraṇamanyatra yo bodhisattva ākāṅkṣedbodhimabhisaṃboddhuṃ so'nyatra lokadhātāvuṣitvā āyuḥ kṣapayitvā bodhimabhisaṃbudhyeta| na tatra buddhakṣetre maraṇaṃ bhaveyuḥ, anuttaraparinirvāṇena uparyantarīkṣe tathāgataparinirvāṇaṃ syāt| yādṛgjātrīyāṃśca bodhisattva upabhogaparibhogāmākāṅkṣeran tādṛgjātīyā abhinirvarteyuḥ| sarvatra ca buddhakṣetre gaganatale tūryakoṭīniyutaśatasahasrā vādyeyuḥ| na ca tebhyastūryebhyaḥ kāmopasaṃhitāḥ śabdā niścareyuḥ, anyatra pāramitā śabdā niścareyuḥ, buddhaśabdo dharmaśabdaḥ saṅghaśabdo bodhisattvapiṭakadharmaparyāyaśabdo niścaret| yathādhimuktā bodhisattvāstādṛgjātīyāṃ śabdāṃ śṛṇuyuḥ| bodhisattvacārikāmahaṃ bhagavaṃścaramāṇo yāvan mayāprameyeṣvasaṃkhyeyeṣu buddhakoṭīnayutaśatasahasreṣu buddhakṣetraguṇavyūhā dṛṣṭāste vyūhāste'laṅkārāstāni liṅgāni tāni nimittāni tāni sthānāni tāni praṇidhānāni sarva eva mama buddhakṣetre praviśeyuḥ, sthāpayitvā śrāvakapratyekabuddhavyūhāṃ pañcakaṣāyikāṃśca buddhakṣetraguṇavyūhāṃ| na ca tatra buddhakṣetre narakatiryakpretāḥ prajñāyeyurna sumerurna cakravāḍamahācakravāḍā na śīlāpāṃśuparvatāḥ prajñāyeyuḥ, na mahāsamudrā; na cānye kāṣṭhavṛkṣā bhaveyurdivyātikrāntairnānāvṛkṣaistadbuddhakṣetramākīrṇaṃ syāt, anyatra divyaiḥ kusumairmāndāravamahāmāndāravairna ca tatra durgandhaṃ syānnānāgandhairudārodāraistadbuddhakṣetraṃ sphuṭaṃ syāt| sarve tatraikajātipratibaddhā bodhisattvā utpadyeran, na tatraikasattvaḥ syādyastataścyavitvānyatra pratyājāyeta, anyatra tuṣitebhyaḥ tataścyuto'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta| tāvadahaṃ bhadanta bhagavan bodhisattvacaryāṃ cariṣyāmi yāvannaivaṃvidhaṃ mahāpuruṣakāramabhiniṣpādayiṣyāmi| evaṃrūpaṃ buddhakṣetraṃ sthāpayiṣyāmi, evaṃrūpaiḥ śuddhāśayaiḥ sattvairekajātipratibaddhairbodhisattvaiḥ sārdhaṃ tadbuddhakṣetramākīrṇaṃ pratiṣṭhāpayiṣyāmi| na tatra bodhisattvaḥ syād yo na mayā prathamaṃ bodhāya samādāpitaḥ syāt; sarve te tatra bodhisattvāḥ pratyājāyeyuḥ ye mayā prathamaṃ bodhāya samādāpitāḥ pāramitāsu niveśitāḥ; tatraivedaṃ buddhakṣetramantargataṃ kuryāṃ sarve cāmī duḥkhā praśamayeyaṃ| bodhisattvabhūto'haṃ bhadanta bhagavan evaṃrūpaṃ puruṣakāraṃ niṣpādayeyaṃ, tataḥ paścāt tatra buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| daśacāturdvīpikasahasrapramāṇo me bodhivṛkṣaḥ pariṇāhena syāt, saptaratnavicitrasandarśano nāma bhavet| daśatrisāhasraḥ samantapariṇāhena; tasya ca bodhivṛkṣasya gandhenābhayā ca kṛtsanaṃ buddhakṣetraṃ sphuṭaṃ syāt; tasya mūle pañcacāturdvīpikapramāṇaṃ me nānāratnavicitraṃ vajrāsanaṃ syāt, praśamakṣamasuvicitrajñānagandhasamavasaraṇaṃ nāma bhaveccaturaśītiyojanānyuccatvena; tasyāhaṃ bodhivṛkṣasya mūle vajrāsane niṣīdeyaṃ, paryaṅkamābhujya tenaiva muhūrtenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ yāvat parinirvāṇakālaṃ tatparyaṅkaṃ na bhindyāṃ na muceyaṃ na tasmād bodhivṛkṣamūlāduttiṣṭheyaṃ| bodhivṛkṣamūlastha evāhaṃ vajrāsane niṣaṇṇo'haṃ nirmitān buddhān bodhisattvāṃśca gaṇanātikrānteṣvanyeṣu buddhakṣetreṣu preṣayeyaṃ, ekaiko buddha ekapūrvabhaktena sattvānāṃ dharmaṃ deśayet, tenaiva pūrvabhaktena gaṇanātikrāntān sattvān anuttarāyāṃ samyaksaṃbodhau samādāpayeyuḥ pratiṣṭhāpayeyuḥ avaivartikāṃ sthāpayeyuḥ, evaṃ nirmitā bodhisattvā bodhisattvakāryaṃ kuryuḥ| bodhiprāptasya me gaṇanātikrānteṣu daśasu dikṣvanyāsu lokadhātuṣu mama kāyo dṛṣyet, yeṣāṃ ca sattvānāṃ mama kāyo lakṣaṇālaṅkṛtaścakṣurindriyasyābhāsamāgacchet sarve te sattvā niyatā bhaveyuranuttarāyāṃ samyaksaṃbodhau, yāvad bodhiparinirvāṇena te sattvā avirahitā bhaveyurbuddhairbhagavadbhiḥ| na tatrendriyavikalā bhaveyurye ca tatra bodhisattvā māṃ draṣṭuṃ iccheyuste yena yenaiva gaccheyuḥ parivarteyuḥ caṃkrameyurniṣīdeyuḥ tiṣṭheyuḥ, sarve te bodhisattvāḥ samanantarotpāditena buddhanamaskāracittena māṃ bodhivṛkṣaniṣaṇṇaṃ paśyeyuḥ, dṛṣṭvā ca yasya dharmasaṃśayaḥ syāt so'sya sahadarśanena vigacchettīrṇavacikitsāḥ syādanupadiṣṭasya dharmapadasyārthamājāneyuḥ| apramāṇaṃ me āyurbhavet na śakyate kenacid gaṇayituṃ anyatra sārvajñena jñānena, apramānāśca tatra bodhisattvā bhaveyuḥ| yasmiṃśca kṣaṇe'haṃ tatra buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ tasmin kṣaṇe tatra buddhakṣetre bodhisattvā muṇḍāḥ kāṣāyavastrāḥ saṃbhaveyuḥ, yāvan mama parinirvāṇānna cātra buddhakṣetra ekasattvo'pi dīrghakeśaḥ syāt śuklaprāvaraṇo vā, sarva eva śramaṇavarṇāḥ syuḥ śramaṇapratirūpāstiṣṭheyuḥ"|



bhagavān āha - "sādhu sādhu satpuruṣa, tvamapi paṇḍito vyakto medhāvī atīvaśobhanaṃ te praṇidhānaṃ kṛtaṃ, atīvaguṇavāstvamatīvajñānavān; yatastvaṃ kulaputra sarvasattvānāmarthāyaivaṃrūpāṃ pravarāṃ praśastāṃ matiṃ kṛtavān pravaro buddhakṣetraguṇavyūhaḥ parigṛhītaḥ, tataste kulaputra mañjuśrīrnāma bhavatu| bhaviṣyasi tvaṃ mañjuśrīranāgate'dhvani atikrāntayordvayornadīvālikāsamayorasaṃkhyeyayoḥ praviṣṭe ca tṛtīye'saṃkhyeye dakṣiṇasyāṃ diśi śuddhavirajaḥsannicayo nāma lokadhāturbhaviṣyati, tatra ca sahālokadhāturantargatā bhaviṣyati, anupraviṣṭaśca evaṃrūpayā guṇavyūhayā tadbuddhakṣetraṃ prādurbhaviṣyati| tatra tvaṃ mañjuśrīranuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, samantadarśī nāma tathāgato bhaviṣyasi arhan samyaksaṃbuddhaḥ| evaṃrūpā ca te bodhisattvaparṣadbhaviṣyati sarve caite praṇidhānāstvayi saṃpatsyante yathā tvayā praṇidhānaṃ kṛtaṃ; bodhisattvabhūtena tatastvaṃ bahubuddhakoṭīṣvavaruptakuśalamūlo bhaviṣyasi, āśayapariśodhakaśca kleśapramardakaḥ, ye ca te mañjuśrīssattvā nāmaṃ śroṣyanti teṣāṃ sarvakarmāvaraṇakṣayo bhaviṣyati, kuśalavivardhakaśca bhaviṣyasi"|



mañjuśrīrāha - "yadi me bhagavannevaṃrūpā āśāparipūrirbhavediti yathā me praṇidhānaṃ kṛtaṃ tathā caiva māṃ buddhā bhagavanto vyākurvantu ye daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyanti yāpayanti sattvānāṃ ca dharmaṃ deśayanti| tathāprameyāsaṃkhyeyā buddhakṣetrāḥ prakaṃpantu| sarvasattvāścaivaṃrūpeṇa sukhena samarpitā bhavantu, tadyathā dvitīyadhyānakrīḍāvyūhasamāpannasya bodhisattvasya| tathāprameyāsaṃkhyeyebhyo buddhakṣetrebhyo divyamāndāravapuṣpāṇyabhipravarṣantu, tebhyaśca māndāravebhya evaṃrūpaḥ śabdo niścaratu yaduta buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ pāramitāśabdaḥ balavaiśāradyaśabdaśca niścaratu| yadā cāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandeya tadā caivaṃrūpaṃ nimittaṃ prādurbhavet"| yadā ca mañjuśriyā kumārabhūtena bhagavataḥ pādābhivandanaṃ kṛtaṃ tadā tatkṣaṇādevamaprameyāsaṃkhyeyā buddhakṣetrāḥ prakaṃpitā, divyāni ca māndāravāṇyabhipravarṣitāni, sarvasattvāścaivaṃrūpeṇa sukhena samarpitā abhavanyathā praṇidhānaṃ kṛtaṃ| ye ca bodhisattvā mahāsattvāsteṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ śṛṇvanti te tān buddhān bhagavataḥ paripṛcchanti, "ko'tra hetuḥ kaḥ pratyayaḥ evaṃrūpāṇāṃ nimittānāṃ prādurbhāvāya?" te ca buddhā bhagavanto mañjuśriyaṃ kumārabhūtaṃ vyākurvanti anuttarāyāṃ samyaksaṃbodhau|



bhagavān āha -

"uttiṣṭha pravaramati viśālabuddhe

vyākṛtastvaṃ daśadiśi lokanāthaiḥ|

calitā kṣitiḥ tarpitāḥ sattvāḥ saukhyaiḥ

puṣpāḥ pravṛṣṭā bheṣyase buddha loka"|| iti ||



atha khalu kulaputra samudrareṇurbrāhmaṇaścaturthaṃ rājaputramānaṅgaṇaṃ nāmāmantrayati| peyālaṃ yathā mañjuśriyā praṇidhānaṃ kṛtaṃ| tasya bhagavān sādhukāramanuprādāsīt, "sādhu sādhu kulaputra, bodhisattvabhūtastvaṃ kulaputrāprameyāsaṃkhyeyānāṃ sattvānāṃ kleśaparvatāṃ bhetsyasi, buddhakāryaṃ ca kariṣyasi, tataḥ paścādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase| tena tvaṃ kulaputra vajracchedaprajñāvabhāsaśrīrnāma bodhisattvo bhavasva| bhaviṣyasi tvaṃ vajracchedaprajñāvabhāsānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikānāmasaṃkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsaṃkhyeye purimāyāṃ diśi daśagaṅgānadīvālikāsamān buddhakṣetraparamāṇurajaḥsamāllokadhātūnatikramya tatrānimiṣā nāma lokadhāturbhaviṣyati, tatra tvaṃ kulaputra bodhimabhisaṃbhotsyasi, samantabhadro nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampanno bhaviṣyasi yāvad buddho bhagavān| evaṃrūpaṃ ca te buddhakṣetramanekaguṇavyūhitaṃ bhaviṣyati yathā praṇidhānaṃ kṛtaṃ"|



samanantaravyākṛtaśca kulaputra ratnagarbheṇa tathāgatena vajracchedaprajñāvabhāso bodhisattvo'nuttarāyāṃ samyaksaṃbodhau, gaganatalagatānyanekāni devakoṭīniyutaśatasahasrāṇi sādhukāramadurgośīrṣoragasāracandanāgarutamālacūrṇaṃ ca pravārṣuḥ|



sa āha - "yadi me bhadanta bhagavannevaṃrūpāśā paripūryeta tadyadāhaṃ bhagavantaṃ pañcamaṇḍalena vandeyaṃ tadā gaṅgānadīvālikāsamāllokadhātavo divyātikrāntenodāreṇa gandhena sphuṭā bhaveyuḥ| ye ca tatra lokadhātuṣu sattvā upapannā bhaveyuḥ nairayikā vā tairyagyonikā vā yāmalaukikā vā devā vā manuṣyā vā te sarve taṃ gandhaṃ ghrāyeyuḥ, teṣāṃ kāyavyādhiḥ kāyaduḥkhaṃ cittavyādhiḥ cittaduḥkhaṃ ca tāvacciraṃ praśāntaṃ bhavedyāvadahaṃ śīrṣeṇa pṛthivīṃ spṛśeyaṃ"|



atha khalu kulaputra vajracchedaprajñāvabhāso bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandate| atha tavadeva gaṅgānadīvālikāsamā lokadhātavo divyātikrāntenodāreṇa gandhena sphuṭā babhūvuḥ, sarveṣāṃ ca sattvānāṃ kāyavyādhiścittavyādhiḥ kāyaduḥkhaṃ cittaduḥkhaṃ ca praśāntaṃ pratiprasrabdhaṃ|



bhagavān āha -

"uttiṣṭha vajrabhedakara

gandhena sphuṭā kṣetrabahū|

sattvasukhaṃ prītikaro

bheṣyasi varalokapitā"||



atha khalu kulaputra samudrareṇurbrāhmaṇaḥ pañcamaṃ rājaputramabhayaṃ nāmāmantrayate sma| peyālaṃ, "na ca kevalamasmiṃ kliṣṭe buddhakṣetre, tatrāhaṃ bhadanta bhagavan bodhimabhisaṃbudhyeyaṃ yatra na narakā bhaveyurna tiryagyonirna yamalokāḥ, yatra nīlavaiḍūryamayī bhūmirvistareṇa yathā padmāyāṃ lokadhātau buddhakṣetre guṇavyūhā tathā vaktavyāḥ| abhayaśca rājaputro ratnagarbhasya tathāgatasyāgrataḥ padmaṃ sthāpayitvāha| "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadahaṃ bhagavato'nubhāvena darśanavyūhaṃ samādhiṃ pratilabheyaṃ, yenāhaṃ bhagavato'grato daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu buddhakṣetraparamāṇurajaḥsaṃkhyai rathacakrapramāṇamātraiḥ padmaiḥ puṣpavṛṣṭiḥ pravarṣet vayaṃ ca paśyema"| sahodīrate vākye buddhānubhāvena darśanavyūhaṃ samādhiṃ pratilabdhavān, daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsamai rathacakrapramāṇāmātraiḥ padmaiḥ padmavarṣaṃ pravarṣitaṃ, yaṃ dṛṣṭvābhayo rājakumāraḥ paramaprītisaumanasyajāto babhūva|



bhagavān āha - "atīva kulaputra śobhanaṃ tvayā praṇidhānaṃ kṛtaṃ, śobhanaṃ ca buddhakṣetraṃ parigṛhītaṃ, atiśīghraṃ ca te samādhiḥ pratilabdhaḥ, satyavacanena padmavṛṣṭiḥ pravarṣitāḥ"|



sa āha - "yadi mamānuttarāyāṃ samyaksaṃbodhāvāśāparipūrirbhaveta tadete padmā gagane tiṣṭhantu tathaiva gagane sthitā varṣantu"|



bhagavān āha - "atikṣipraṃ kulaputra gaganatalaṃ padmairmudritaṃ, tena hi tvaṃ kulaputra gaganamudro nāma bhavasva| bhaviṣyasi tvaṃ gaganamudro'nāgate'dhvani atikrānte ekagaṅgānadīvālikāsame'saṃkhyeye'nupraviṣṭe dvitīye pūrvadakṣiṇasyāṃ diśi koṭīśatasahasraṃ gaṅgānadīvālikāsamāni buddhakṣetrāṇyatikrāmayitvā tatra padmā nāma lokadhāturbhaviṣyati, tatra tvaṃ bodhimabhisaṃbhotsyase, padmottaraśca nāma tathāgato bhaviṣyasyarhan samyaksaṃbuddho vidyācaraṇasaṃpanno yāvadbuddho bhagavān aprameyena śuddhena bodhisattvasaṅghena, aparimāṇā ca te āyurbhaviṣyati| sarvaiścaitairguṇaiḥ samanvāgataṃ lapsyasi tadetatpraṇidhāṇaṃ kṛtaṃ"| gaganamudro bodhisattvo ratnagarbhasya tathāgatasya pādau śirasā nipapāta|



tadbhagavān āha -

"bhaviṣyase jagati hitakaraḥ

kleśakaluṣaśamakaraḥ|

kṣetrarajaḥsamaguṇadharo

bodhiṃ prāpsyasi yathā pūrvajinaiḥ"||



atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ṣaṣṭhaṃ rājaputramambaraṃ nāmāntrayati sma| peyālaṃ, "na ca kevalamasmiṃ kliṣṭe buddhakṣetre", yāvad yathā gaganamudreṇa bodhisattvena praṇidhānaṃ kṛtaṃ| "yadi me bhagavannevaṃrūpā āśā paripūryeta tad daśadiśī gaṅgānadīvālikāsamāsu lokadhātuṣu sarvagaganeṣu saptaratnamayāḥ chatrāḥ prādurbhavantu hemajālapraticchannāḥ saptaratnamayābhirghaṇṭābhiralaṅkṛtāḥ| tatra chatraghaṇṭājālairevaṃrūpaḥ śabdo niścaret yaduta buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ pāramitāśabdo balaśabdo'bhijñāśabdo vaiśāradyaśabdaḥ, sarve ca te sattvā evaṃrūpaṃ śabdaṃ śṛṇuyuḥ te śrutvā sarve'nuttarāyāṃ samyaksaṃbodhau cittamutpādayeyuḥ| ye cātra sattvāḥ pūrvamutpāditabodhicittāste'vaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau"| samanantaravyāhṛte'smiṃ vyāhāre atha daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu sarvagaganatalāt peyālaṃ evaṃrūpāḥ śabdā niścaranti| bhagavataścānubhāvāt svayamevādrākṣīt, punarevaṃ āha - "sacenme bhadanta bhagavannevaṃrūpā āśā paripūryeta yathā me praṇidhānaṃ kṛtaṃ tadahaṃ bhagavataḥ purato jñānavairocanaṃ samādhiṃ pratilabheya, yena mama kuśalā dharmā nivarteyuḥ, pratilabdhe ca samādhau māṃ bhagavāṃ vyākuryāt"| bhagavataścānubhāvena jñānavairocanasamādhiḥ pratilabdhā|



bhagavān āha - "sādhu sādhu satpuruṣa, udāraṃ te praṇidhānaṃ kṛtaṃ, tena tvaṃ puṇyābhisyandena daśasu dikṣu gaṅgānadīvālikāsamā buddhakṣetrā bahavaścaikapramāṇāḥ, śatasahasramanojñaśabdasaṃcodito buddhakṣetraḥ, tatastvaṃ kulaputra vegavairocano nāma bhagasva| bhaviṣyasi tvaṃ vegavairocanātikrānte'nāgate'dhvanyekanadīgaṅgāvālikāsame'saṃkhyeye'nupraviṣṭe dvitīye purastimāyāṃ diśi gaṅgānadīvālikāsamā lokadhātavo'tikramitvā ādityasomā nāma lokadhātuḥ tatra tvaṃ bodhimabhisaṃbhotsyase, dharmavaśavartīśvararājo nāma tathāgato bhaviṣyasyarhan samyaksaṃbuddho vidyācaraṇasaṃpanno yāvad buddho bhagavān"| sa ca vegavairocano bodhisattvastaṃ bhagavantaṃ pañcamaṇḍalena vandati ratnagarbhaṃ tathāgataṃ|



āha -

"uttiṣṭha suvrata surata dāntacitta

sattvebhyaḥ tīvrakaruṇā mahatī pravṛttā|

tāre hi sattvān duḥkhārṇavatīraṃ saṃsthā

yāvanna budhyasi anuttarabuddhabodhiṃ"||



atha khalu kulaputra samudrareṇurbrāhmaṇaḥ saptamaṃ rājaputramaṅgajamāmantrayāṃ āsa| peyālaṃ, "na cāsmiṃ kliṣṭe buddhakṣetre tatrāhaṃ bodhimabhisaṃbuddheyaṃ| yatra ca na narakā na tiryagyoniḥ na yamalokaḥ prajñāyate, na mātṛgrāmo na ca sattvānāṃ garbhavāsaḥ, na sumeruḥ na cakravāḍamahācakravāḍā na pāṃśuśailaparvatā notsadaśarkarakaṭhallakaṇṭakagahanā na kāṣṭhavṛkṣā na mahāsamudrā, na ca tatrādityacandrā na tārakarūpā na rātridivasā na tamaskandhā, na ca tatra sattvānāmuccāraprasrāvakheṭasiṅghāṇakaṃ na kāyakhedadurgandhaṃ, na ca sattvānāṃ kāyaklamatā bhavet na cittaklamatā; na ca tatra pāṃśubhūmirbhavet ; sarvā ca tatra bhūmiraśmagarbhamayī bhavet anekaratnaśatasahasrālaṅkṛtā bhavet, māndāravamahāmāndāravapuṣpāvakīrṇaṃ ca tad buddhakṣetraṃ nānāratnavṛkṣālaṅkṛtaṃ bhavet; te ca ratnavṛkṣā nānāratnajālālaṅkṛtā bhaveyuḥ; nānāratnaduṣyā nānāratnavastrā nānāratnamālā nānāratnābharaṇālaṅkārālaṅkṛtā nānāmālyebhyo nānāvādyairnānāratnabhājanairnānāpuṣpaiśca te ratnavṛkṣālaṅkṛtā bhaveyuḥ; na tatra rātriḥ prajñāyeta, anyatra yadā puṣpāḥ saṃkuceyurvādyāśca vādyeyuḥ| saṃkucitebhyaśca puṣpebhyaḥ bodhisattvā pratyājāyeyuḥ; samāpannāśca tatra bodhisattvā darśanavyūhaṃ nāma samādhiṃ pratilabheyuḥ, yena samādhinā pratilabdhena daśasu dikṣu buddhakṣetraparamāṇurajaḥsamān anyeṣu lokadhātuṣu tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyuḥ; tatkṣaṇe caivaṃrūpaṃ viśuddhaṃ divyaśrotraṃ pratilabheyuḥ, yena daśasu dikṣvanyeṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhānāṃ bhagavatāṃ dharmadeśanāṃ śṛṇuyuḥ| sahopapannāśca sattvāḥ sarve jātismarā bhaveyuste ca buddhakṣetraparamāṇurajaḥsamān kalpān anusmareyuḥ| sahopapannāśca te sattvāḥ sarve evaṃrūpaṃ divyaṃ cakṣuḥ pratilabheyuḥ, yat samantāddaśasu dikṣu buddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhāṃ paśyeyuḥ| sahopapannāśca te sattvāḥ sarva evaṃrūpeṇa paracittajñānakauśalyena samanvāgatā bhaveyuḥ, yadekakṣaṇena buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu sarvasattvānāṃ cittacaritāṃ vijāneyuryāvadbodhiparinirvāṇāṃ te sattvāstāṃ samādhiṃ praṇāmeyū; rātryāḥ pratyuṣakālasamaye caturdiśaṃ sugandhāḥ prītikarāśca mṛdusukhasaṃsparśā vāyavo vāyeyuḥ, ye tān puṣpān vikāsayeyuḥ| te ca bodhisattvāstābhyaḥ samādhibhyo vyutthihitvā tebhyaḥ puṣpakeśarebhya uttiṣṭheyuḥ; tathārūpaṃ ca ṛddhiviṣayaṃ pratilabheran yad ekacittakṣaṇene buddhakṣetraparamāṇurajaḥsamānyekaikāṃ diśaṃ gaccheyuḥ, tiṣṭhato yāpayato buddhān bhagavato vanditvā paryupāsitvā tadā nivarteyuḥ, tatra ca māndāravamahāmāndāravapuṣpakeśareṣu paryaṅkamābadhvā niṣīdeyuḥ, dharmasukhamanasikāreṇa tathāgataṃ prekṣeyuryena yena ca niṣīdeyuḥ parivarteyurvā sarvadiśāsu ca māmeva paśyeyuḥ| yathārūpaṃ ca tatra bodhisattvānāṃ mahāsattvānāṃ kāṅkṣāvimatidharmeṣu saṃśayotpadyeta tatsarvaṃ mama darśanavyavalokanamātreṇa vigaccheyuḥ| yathārūpaṃ ca dharmadeśanān te bodhisattvā mahāsattvā ākāṅkṣeyuḥ tathārūpaṃ dharmadeśanāṃ mama vyavalokanamātreṇājāneyuḥ| amamā aparigrahāśca tatra sattvā bhaveyuḥ, antaśaḥ svakāyajīvitenāpyanarthikāḥ| sarve ca tatra bodhisattvā avaivartikā bhaveyuḥ| na tatrākuśalasya nāma bhavenna ca tatra buddhakṣetre śikṣāgrahaṇasya nāma bhavet, na cāpattivyūtthāpanakathā, yathā yāvatsarvasattvā dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyuḥ| sarve ca nārāyanabalikā bhaveyuḥ| na ca tatraikasattvo'pīndriyavikalo bhavet yāvadbodhinirvāṇena| sarve ca tatra sattvā muṇḍā navakāṣāyacīvaraprāvṛtāḥ pratyājāyeyuḥ; suvibhaktaṃ ca samādhiṃ pratilabheyuḥ; yāvadbodhiparyantena praṇāmeyuḥ| sarve ca tatra samavadhānakuśalamūlā bhaveyuḥ| na ca tatra buddhakṣetre sattvānāṃ jarāvyādhiduḥkhaṃ prajñāyeta| yeṣāṃ sattvānāmāyuḥparikṣayo bhavet te sarve paryaṅkena parinirvāyeyuḥ, svakācca śarīrāttejodhātuṃ pramuñceyuryenātmanaḥ śarīraṃ sādhyeyuḥ, caturdiśaśca vāyava āgaccheyuḥ ye tāni bodhisattvaśarīrāṇi śūnyeṣu buddhakṣetreṣu kṣipeyuḥ| evaṃrūpāśca mahāmaṇiratnāḥ prādurbhaveyuḥ tadyathā rājñaścakravartinaḥ prabhāsvaraṃ maṇiratnaṃ; ye ca tatra sattvāstāṃ maṇiratnaprabhāṃ paśyeyuḥ taṃ vā maṇiratnaṃ paśyeyuḥ spārśeyurvā te sarve narakatiryagyamalokaduḥkhāni yāvadbodhinirvāṇena mā pratisaṃvedayeyuḥ| te ca tataścyavitvā tatropapadyeyuḥ yatra tiṣṭhanto yāpayanto buddhā bhagavantaḥ sattvānāṃ dharmaṃ deśayanti| tatropapannāśca te sattvāsteṣāṃ buddhānāṃ bhagavatāṃ sakāśāddharmaṃ śṛṇuyuste ca bodhicittamutpādayeyuḥ, sahotpādite ca bodhicitte'vaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau| na kaścitsattvo mama buddhakṣetre'samāhitaḥ kālaṃ kuryāt, na duḥkhavedanāyā na parasparavyāvadhacittāviprayogamaraṇāya tataśca mārākṣaṇeṣupapadyeyuḥ, yāvadbodhiparyantaṃ buddhadarśanenāvirahitā bhaveyuḥ dharmaśravaṇena saṅghopasthānenāvirahitā bhaveyuḥ| sarve ca tatra sattvā apagatakhiladveṣamrakṣerṣyāmātsaryā bhaveyuḥ| vivarjitaṃ ca taṃ buddhakṣetraṃ śrāvakapratyekabuddhairbhavet, śuddhaiśca bodhisattvaistaṃ buddhakṣetraṃ sphuṭaṃ bhavet| snigdhacittā mṛducittā avairacittā akilviṣacittāḥ śāntacittāḥ samāhitacittāśca bhaveyuḥ tatra ye sattvā upapadyeyuḥ| prabhāsvaraṃ ca me tadbuddhakṣetraṃ bhavet, mahadguṇavyūhaṃ ca me tadbuddhakṣetraṃ bhavet| daśasu dikṣu buddhakṣetraparamāṇurajaḥsamaiḥ lokadhātubhirdṛśyeta gandhena ca sphuret| nityasukhasamarpitāśca tatra sattvā bhaveyuḥ| na ca tatra buddhakṣetre duḥkhaśabdaḥ śrūyeta| tāvaccāhaṃ bodhisattvacaryāṃ cariṣyāmi yāvadahaṃ bodhisattvabhūtaścaivaṃrūpābhirbuddhakṣetraguṇavyūhasaṃpadābhiḥ buddhakṣetraṃ pariśuddhaṃ sthāpayiṣyāmi, evaṃrūpaiḥ pariśuddhāśayaiḥ sattvaistadbuddhakṣetraṃ sphuṭaṃ sthāpayiṣyāmi; tataḥ paścād ahaṃ tatra buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| bodhiprāptasya ca me'pramāṇā prabhā bhavet; sahasrabuddhakṣetraparamāṇurajaḥsameṣu ca daśasu dikṣvanyeṣu buddhakṣetreṣu lakṣanālaṅkṛto me kāyaḥ saṃdṛśyediti| ye ca tatra sattvā māṃ paśyeyuḥ teṣāṃ sattvānāṃ rāgaḥ praśamayet, dveṣo moherṣyā mānamrakṣasarvakleśopakleśāḥ praśameyuḥ; sarve bodhicittamutpādayeyuḥ; yathāvidhāśca samādhidhāraṇīrākāṅkṣeta tathārūpā māṃ dṛṣṭvā pratilabheyuḥ| ye ca tatra sattvāḥ śītanarake pratyājātā bhaveyusteṣāṃ māṃ dṛṣṭvā sukhāvedanā prādurbhavet, tathārūpāṃ ca sukhāṃ vedanāṃ pratilabheran yathāpi nāma dvitīyadhyānasamāpannasya bhikṣoste ca māṃ dṛṣṭvā parameṇa kāyacaitasikena sukhena samarpitā bhaveyuste ca sarve'nuttarāyāṃ samyaksaṃbodhau cittamutpādayeyuste ca tataścyavitvā mama buddhakṣetra upapadyeran, tatra cānaivartikā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau| ye ca sattvāḥ pretabhavaneṣūpapannāḥ mama paśyeyuḥ, peyālaṃ avaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau; evaṃ tiryagyonigatā vaktavyāḥ| evaṃ devāḥ dviguṇā ca me prabhāsayeyaṃ| apramāṇā ca me āyurbhavet, yanna śakyaṃ kenacidgaṇayituṃ anyatra sarvajñajñānena| bodhiprāptasya ca me daśasu dikṣvaprameyeṣvaparimāṇeṣvanyeṣu lokadhātuṣu buddhā bhagavanto mama varṇaṃ bhāṣeranyeṣāṃ anuśrāvayeyaṃ; ye ca tatra sattvā mama varṇaṃ śṛṇuyuḥ te tatra mama buddhakṣetre kuśalamūlaṃ pariṇāmayeyuḥ, te kālaṃ kṛtvā mama buddhakṣetra upapadyeyuḥ sthāpayitvānantaryakārakāṃ saddharmapratikṣepakāṃ āryāpavādakāṃ| bodhiprāptasya ca me ye sattvā aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu mama nāmadheyaṃ śṛṇuyuḥ mama ca buddhakṣetra upapattiṃ ākāṅkṣeyuḥ, teṣāmahaṃ maraṇakālasamayeṣvanekagaṇaparivṛto vitimirasamādhiṃ samāpannāḥ tathārūpeṇa subhāṣitena tān sattvān saṃtoṣayeyaṃ, teṣāṃ sattvānāṃ sarvaduḥkhaṃ praśamet, tenaiva prasādena niścitāṃ samādhiṃ pratilabheyuḥ, cittaspṛhaṇāṃ dharmakṣāntiṃ pratilabheyuḥ, kālaṃ ca kṛtvā mama buddhakṣetra upapadyeyuḥ| ye ca punaranyatra buddhakṣetreṣu saptadhanavirahitāḥ sattvā anarthikāḥ tribhiryānairanarthikā devamānuṣikābhiḥ saṃpattibhiranarthikāḥ kuśalaparyeṣṭyā tribhiḥ puṇyakriyāvastubhiḥ adharmarāgaraktā viṣamalobhābhibhūtā mithyādharmaparītāsteṣāṃ prabhāsamādhinā maraṇakālasamaye purataḥ tiṣṭheyaṃ, anekagaṇaparivṛto dharmaṃ deśayeyaṃ, teṣāṃ svakaṃ buddhakṣetraṃ darśayeyaṃ, bodhau ca samādāpayeyaṃ| te sattvā mamāntike paramaprītiprasādaṃ prāmodyaṃ pratilabheyuḥ bodhau ca cittānyutpādyeyuḥ, teṣāṃ sarvaduḥkhā vedanāḥ praśameyuḥ, te sūryapradīpaṃ ca samādhiṃ pratilabheran, mohapraṇāhaṃ caiṣāṃ bhavet, kālaṃ ca kṛtvā mama buddhakṣetra upapadyeyuḥ"|



bhagavān āha - "sādhu sādhu satpuruṣa, śodhanaṃ te praṇidhānaṃ kṛtaṃ"| sa prāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā ca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣūragasāracandanacūrṇaṃ pravarṣatu| ye ca sattvāstaṃ gandhaṃ ghrāyeyuḥ te sarve bodhau cittamutpādayeyuḥ| ahaṃ caitarhi praṇītadyutiṃ nāma samādhiṃ pratilabheyaṃ, yat svayaṃ eva paśyeyaṃ| utpāditaśca kulaputra praṇītadyutiḥ samādhiḥ svayamevādrākṣīt tadbuddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu uragasāracandanacūrṇaṃ pravarṣitaṃ, daśasu dikṣvekaikasyāṃ diśi gaṇanātikrāntāḥ sattvāḥ prāñjalibhūtā adrākṣuḥ, ye bodhāya cittānyutpādayanti"|



bhagavān āha - "atiśīghraṃ kulaputra gandhavṛṣṭiḥ pravarṣitā, gaṇanātikrāntāśca sattvā bodhau samādāpitāstena tvaṃ kulaputra siṃhagandho bhavasva| atikrānte siṃhagandha ekagaṅgānadīvālikāsaṃkhyeye'nupraviṣṭe dvitīye uparimāya diśāyeto buddhakṣetrāddvicatvāriṃśatgaṅgānadīvālikāsameṣu

buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramya tatra nīlagandhaprabhāsavirajo nāma lokadhāturbhaviṣyati, tatra tvaṃ siṃhagandhānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, prabhāsavirajaḥsamucchrayagandheśvararājo nāma tathāgato bhaviṣyasi arhan samyaksaṃbuddho yāvad buddho bhagavān"|



atha khalu kulaputra siṃhagandho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vanditavān|



taṃ ratnagarbhastathāgata āha -



"uttiṣṭhāsuranaradevapūjita

tāraya tvaṃ bhagatisattvaduḥkhitāṃ|

chittvā tvaṃ bhavaduḥkhakleśabandhanāṃ

bheṣyasi narajina āryapudgalaḥ"||



atha khalu kulaputra samudrareṇurbrāhmaṇo'ṣṭamaṃ rājaputramamighaṃ nāmāmantrayāṃ āsa| peyālaṃ, "tāvadahaṃ bhagavan kliṣṭe buddhakṣetre bodhisattvabhūto bodhisattvacārikāṃ cariṣyāmi yāvadahaṃ daśasahasrān kliṣṭān buddhakṣetrānevaṃrūpāṃ pariśuddhāṃ sthāpayiṣyāmi, yathā nīlagandhaprabhāsavirajaṃ buddhakṣetraṃ tathā bhaviṣyati| evaṃrūpairavaruptakuśalamūlaiḥ pariśuddhāśayairmahāyānasaṃprasthitairbodhisattvaistadbuddhakṣetraṃ sphuṭaṃ sthāpayiṣyāmi, paścādahamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmi| tathārūpāmahaṃ bhadanta bhagavan bodhisattvacārikāṃ cariṣyāmi yathā nānye bodhisattvāścaranti| yadahaṃ bhadanta bhagavannimāni saptavarṣāṇi buddhaguṇabodhisattvaguṇapariśuddhaṃ buddhakṣetraguṇapariśuddhaṃ rahogata ekākī saṃcintayamāno niṣaṇṇaḥ, darśanavyūhasamādhipūrvaṃgamena ekadaśabodhisattvasamādhisahasrāṇi yāni mayātrotpāditāni pratilabdhāni bhāvitāni, eṣā mama bhadanta bhagavan bodhisattvabhūtasya bodhisattvacārikā; ye'pi te daśasu dikṣvanantāparyantāsvanyāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti sattvānāṃ hitāya sukhāya dharmaṃ ca deśayanti, ye trādhvasamatikrāntā dhvajāgrākeyūrā buddhakṣetrāstāṃ paripūrṇāṃ jinaiḥ paśyeyaṃ āvarteyaṃ| tena ca samādhināhaṃ bhadanta bhagavan paramāṇurajaḥsamān buddhān bhagavato bodhisattvaśrāvakagaṇaparivṛtān paśyeyaṃ| ekaikasyāhamaniśritāsamādhibalena buddhakṣetraparamāṇurajaḥsamaiḥ kāyairvandeyaṃ| ekaikena cāhaṃ kāyenānuttarairvicitrai ratnaiḥ puṣpairanuttarairvicitrairgandhairmālyaiśca curṇavilepanairvādyaiḥ sarvābhiścānuttarābhirvyūhābhirekaikaṃ pūjayeyaṃ| ekakṣetre cāhaṃ samudravālikāpramāṇān kalpāṃ careyaṃ, yadā cāhaṃ sarvakāyavibhāvanena samādhinaikakṣaṇenaikaikasya buddhasya buddhakṣetraparamāṇurajaḥsamān buddhagocarān ājāneyaṃ| guṇākarasamādhinā cāhaṃ bhadanta bhagavan nekaikasya buddhakṣetraparamāṇurajaḥsamairanuttaraistavaistaveyaṃ| animiṣasamādhinā cāhaṃ bhadanta bhagavan nekarajāgracittapramāṇena sarvabuddhakṣetrān pūrṇāṃ jinaiḥ paśyeyaṃ| araṇāsamādhinā cāhaṃ bhadanta bhagavan nekacittakṣaṇena sarvabuddhakṣetreṣu bodhisattvānatītānāgatapratyutpannān buddhakṣetraguṇavyūhān paśyeyaṃ| śūraṅgamasamādhinā cāhaṃ bhadanta bhagavannarakeśvavataritvā nairayikamātmabhāvamabhinirmiṇitvā nairayikānāṃ sattvānāṃ dharmaṃ deśayeyaṃ, bodhāya ca samādāpayeyaṃ, tatastān sattvān bodhāya cittamutpādayeyaṃ, tataścyavitvā manuṣyāṇāṃ sahabhāvyatāyāmupapadyeyuḥ yatra buddhā bhagavantastiṣṭhanti teṣāṃ buddhānāṃ bhagavatāṃ sakāśāddharmaṃ śṛṇuyuḥ, avaivartikabhūmau ca pratiṣṭhāpayeyaṃ; evaṃ tiryakṣu, evaṃ preteṣu, evaṃ yakṣeṣu, evaṃ rākṣaseṣu, evamasureṣu, evaṃ nāgeṣu, evaṃ kinnaramahorageṣu, evaṃ piśācapūtanakaṭapūtaneṣu, evaṃ manuṣyacaṇḍāleṣu, evaṃ vaṇijeṣu gaṇikāsu; yathārūpeṣu ca bhagavan sattvāḥ kuleṣūpapadyante, yathārūpaśca teṣāṃ ātmabhāvapratilābhaḥ, yathārūpeṇa ca sattvāḥ karmapratyayena sukhāṃ vedanāṃ duḥkhāṃ vā pratisaṃvedayanti, yathārūpeṣu ca śilpasthānakarmasthāneṣu prasaktāḥ, tathārūpamātmabhāvaṃ nirmiṇitvā tathārūpaśilpasthānakarmasthāneṣūdyogaṃ nidarśayeyaṃ, tathārūpeṇa cakṣaravyāhāreṇa sattvānāṃ cittamārādhayeyaṃ, dharmaṃ ca deśayeyaṃ, anuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ, avaivartikāṃśca sthāpayeyaṃ anuttarāyāṃ samyaksaṃbodhau| tāvadahaṃ bhadanta bhagavan bodhisattvacārikāṃ cariṣyāmi yathā daśasu sarvabuddhakṣetrasahasreṣu sarveṣāṃ sattvānāṃ cittasantatiṃ tathā pariśodhayeyaṃ yathā pūrvakarmakleśāṃ na kuryuḥ, yadekasattvasyāpi catvārā mārāścittasantatipathaṃ na prajānīyuḥ, tadahaṃ daśabuddhakṣetrasahasrāṇyevaṃrūpāṃ pariśuddhāṃ sthāpayeyaṃ, yathā prabhāsavirajāsamucchrayagandheśvararājajyotistathāgatasya nīlagandhaprabhāsaviraje buddhakṣetraguṇavyūhāstathā bhaveyaṃ| evaṃ mayā svabuddhakṣetrasya svaparṣāyā ca yathā siṃhagandhena bodhisattvena praṇidhānaṃ kṛtaṃ| yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā daśasu buddhakṣetrasahasreṣu sattvānāṃ sarvaduḥkhāni praśāmyantu, sarve ca mṛducittā bhavantu, karmaṇyacittā bhavantu, svakasvakāyāścaturdvīpikāyāḥ tiṣṭhanto buddhān paśyantu| teṣāṃ ca sattvānāṃ vicitraratnā vicitrapuṣpagandhavilepanacūrṇacchatradhvajapatākāḥ prādurbhavantu, yena te sattvāḥ tān buddhān pūjayeyuḥ, anuttarāyāṃ samyaksaṃbodhau cittānyutpādayeyuḥ| ahaṃ ca bhagavan darśanavyūhasamādhānabalena svayaṃ paśyeyaṃ, sahodīritayāṃ vācāsminnevameva svayaṃ paśyati yathā praṇidhānaṃ kṛtaṃ" iti|



bhagavān āha - "sādhu sādhu kulaputra, yastvaṃ kulaputra samantake ca svake ca buddhakṣetre daśabuddhakṣetrasahasrāṇi pariśuddhāni sthāpayiṣyasi| aprameyāsaṃkhyeyānāṃ ca sattvānāṃ santatiṃ pariśodhayiṣyasi| evamaprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāmaprameyāsaṃkhyeyāyāṃ pūjāyāmautsukyamāpatsyase| tena tvaṃ kulaputra samantabhadro nāma bhavasva| bhaviṣyasi tvaṃ samantabhadrānāgate'dhvani atikrānta ekagaṅgānadīvālikāsame'saṃkhyeye parivartāvaśiṣṭe dvitīya uttarāyāṃ diśīto buddhakṣetrāt ṣaṣṭigaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramitvā tatra jñānatāpasuviśuddhaguṇā nāma lokadhāturbhaviṣyati; tatra tvaṃ samantabhadrānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, jñānavajravijṛmbhiteśvaraketurnāma bhaviṣyasi tathāgato'rhan samyaksaṃbuddho yāvadbuddho bhagavān"|



atha khalu kulaputra samantabhadro bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādayoḥ śirasā nipapāta|



ratnagarbhastathāgatastvāha -



"uttiṣṭha surata suvrata dāntacittā

sattvāna santati viśodhya dṛḍhapratijñatvaṃ|

sattvān tāraya kleśanadīsughorān

tvaṃ jñāna ulkadhara bheṣyasi buddha loke"||



tena khalu punaḥ kulaputra samayena daśakuśīdaprāṇasahasrāṇi ekakaṇṭhena vācaṃ babhāṣire| "bhaviṣyāma vayaṃ bhadanta bhagavan te pariśuddheṣu buddhakṣetreṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ, yāṃ suviśuddhāśayāḥ samantabhadro bodhisattvo mahāsattvo bodhisattvacārikāṃ carāmāṇaḥ pariśuddhāṃ sthāpayati| evaṃ ca vayaṃ ṣaṭpāramitāḥ paripūrayitvā tatra buddhakṣetra upapadyema"|



evaṃ kulaputra ratnagarbheṇa tathāgatena daśaprāṇisahasrā vyākṛtāḥ| "yadā samantabhadro'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate tadā yūyaṃ teṣu sāmantakeṣu lokadhātuṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyadhve| sahasraikanāmakāstathāgatā bhaviṣyathaḥ yaduta sahasraṃ jvālakuṇḍeśvaraghoṣā nāma bhaviṣyatha tathāgatāḥ, aparaṃ sahasraṃ saṃvṛtīśvaraghoṣā nāmāno bhaviṣyanti, aparaṃ sahasraṃ suvimalaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṃ sahasraṃ prahīṇabhayaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṃ sahasraṃ vimalaghoṣatejeśvararājanāmā bhaviṣyanti| pañcaśatā ekaṃ nāmadheyāḥ yaduta sūryaghoṣanāmā bhaviṣyanti| tathā dvau vigatabhayakīrtirājā vigataraśmiśca, vigataraśmighoṣakīrtīśvaraghoṣaśca, viparadharmakīrtighoṣaśca, garbhakīrtirājaratnadhvajaḥ, jyotīśvaraḥ, uttaptamunijñāneśvaraḥ, ketacīvarasaṃbhṛtarājā, acintyamatijñānagarbhaḥ, jñānamerudhvajaḥ, jñānasāgararājā, mahāvīryaghoṣeśvaraḥ, meruśrīkalpaḥ, jñānavirajavegaḥ, kimīśvarabījaḥ, jñānasuvimalagarjiteśvaraḥ, abhibhūtaguṇasāgararājā, jñānasaṃbhavabalarājā, virajavīreśvararājā, muniśrīkūṭavegasaṃkusumaḥ, śrīkūṭajñānabuddhiḥ, vajrasiṃhaḥ, śīlaprabhāsvaraḥ, bhadrottamaḥ, anantaraśmiḥ, siṃhanandiḥ, akṣayajñānakūṭaḥ, ratnāvabhāsaḥ, jñānavimalaḥ, jñānapravāḍaḥ, siṃhakīrtiḥ, abhijñāguṇarājaḥ, dharmasumanāvarṣī, prabhākaraḥ, abhyudgatameruḥ, dharmasamudgatarājavimalaḥ, gandheśvaraḥ, vimalanetraḥ, mahāprasandayaḥ, asaṅgabalarājā, svajñānapuṇyabalaḥ, jñānacīvaraḥ, vaśavartī, asaṅgahiteṣī, jñānasaṃbhavaḥ, mahāmeruḥ, balagarbhaḥ, guṇākaraḥ, latākusumadhvajaḥ, gaṇaprabhāsaḥ, viguṇamoharājā, vajrottamaḥ, dharmaketuḥ, ghoṣendrarājā, svaguptaḥ, vajradhvajaḥ, ratneśvaraḥ, abhyudgatadhvajaḥ, śailakalpaḥ, ratimeghaḥ, dharmakārisālarājā, samantaguptasāgararājā, jñānasaṃnicayaḥ, jñānārciḥ, kusumagaṇiḥ, gajendreśvaraḥ, udumbarapuṣpaḥ, kāñcanadhvajaḥ, dharmadhvajaḥ, vinarditarājaḥ, candanaḥ, supratiṣṭhitasthāmavikramaḥ, dhvajāgrapradīpaḥ, jñānakramaḥ, sāgaradhvajaḥ, vyayadharmakīrtiḥ, māravinarditaḥ, guṇārciḥ, jñānaprabhaḥ, jñānapradīpaḥ, kṣemarājā, jñānaghoṣaḥ, dhvajasaṃgrahaḥ, vajrapradīpaḥ, vyūharājā, jayasaṃkhyā, supratiṣṭhitaḥ, maticandrarājā, kramavinarditarājā, sālendrasiṃhavigrahaḥ, nārāyaṇavijitagarbhaḥ, ratnaguṇasaṃnicaryaḥ, jyotigarbhaḥ, nakṣatravibhavakīrtiḥ, puṇyabalasālarājā, jñānaghoṣaḥ, brahmottaraḥ, dhṛtarāṣṭraḥ| aparaṃ sahasraṃ gandhapadmavijitakīrtirājā nāmano bhaviṣyanti, raśmimaṇḍalajyotiprabhāsarājā, gandhapadmottaravegaḥ, anantaguṇasāgarajñānottaraḥ, jambucchāyaḥ, guṇaśailadhvajaḥ, siṃhaketuḥ, nāgavivarjitakusumatejarājā, sugandhabījanairātma, amṛtaguṇatejarājakalpinami bhaviṣyati| aparaṃ sahasraṃ visṛṣṭadharmarājāno nāgendravimuktibuddhalokasāgaralocanaśailanāmā bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhāḥ| ekakāle ekadivase'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyanti, anyonyāsu lokadhātuṣu daśāntarakalpāyuḥpramāṇaṃ bhaviṣyati"| te'pi daśaprāṇasahasrā ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipetuḥ|



ratnagarbhastathāgata āha -

"uttiṣṭhata ca dṛḍhanāganardatā

kriyatā śubhadravyasaṃcayaṃ|

udyujitaḥ pāramitāsu vegatā

bhaviṣyathāsuranaralokanāyakāḥ"||

atha khalu kulaputra samudrareṇurbrāhmaṇo navamaṃ rājaputramāmantrayate sma amighaṃ nāma| peyālaṃ, sa prāha - "tathārūpamahaṃ bodhisattvacārikāṃ cariṣyāmi yathā me daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamāstiṣṭhanto yāpayantaḥ buddhā bhagavanto bodhicārikāṃ carataḥ sākṣibhūtā bhaviṣyanti bodhisattvacaryāyāṃ| yadahaṃ bhadanta bhagavan tvatpurato bodhāya cittamutpādayāmi, yāvaccānuttarāṃ samyaksaṃbodhimabhisaṃbhotsye| atrāntareṇa me bodhisattvacaryāṃ caramāṇasya na vipratisāracittamutpadyeta, yāvadbodhiparyantamupādāya dṛḍhapratijño bhaveyaṃ yathāvādī tathākārī, na cānyasya sattvasya cittasaṃkṣobho bhaveyaṃ, na ca me śrāvakapratyekabuddhayāne cittamutpadyeta, mā ca kāmarāgacittacaitasikā utpadyeran, mā styānamiddhasahagatā mauddhatyasahagatā mā kaukṛtyasahagatā na vicikitsāsahagatā na prāṇātipātaṃ nādattādānaṃ nābrahmacaryaṃ na mṛsāvādaṃ na paiśunyaṃ na pāruṣyaṃ nābhidhyā na vyāpādaṃ na mithyādṛṣṭiḥ na saṃbhinnapralāpaṃ na mātsaryasahagataṃ na dharme'gauravacittatā na visaṃvādanacittatā| yāvadbodhiparyantān mama bodhisattvacaryāṃ caramāṇasya ime dharmā na saṃvidyeyuḥ| yāvadbodhiparyantamupādāya padavītihārakamapi buddhānusmṛtirnityaṃ cittacaitasikāḥ pravarteran| yāvadbodhiparyantena nāhaṃ buddhadarśanena virahito bhaveyaṃ na dharmaśravaṇena na saṅghopasthānena| sarvatra ca jātiṣu pravrajyāṃ pratilabheyaṃ| sarvāsu jātiṣu pāṃśukūliko bhaveyaṃ, traicīvarikaḥ vṛkṣamūlikaḥ naiṣadyikaḥ āraṇyakaḥ piṇḍapātikaḥ alpecchaḥ saṃtuṣṭaḥ dharmadeśakaḥ ādeyavākyaḥ aparimāṇapratibhānasaṃpanno bhaveyaṃ| na ca mūlāpattimāpadyeyaṃ| na mṛṣāvādasahagatairmantraiḥ parapravādino vimardeyaṃ| śūnyatāpratisaṃyuktaṃ ca mātṛgrāmasya dharmaṃ deśayeyaṃ, śūnyatāmanaskāreṇa ca mātṛgrāmasya na dantavidarśanaṃ kuryāt, na hastavikāreṇa dharmaṃ deśayeyaṃ| nityaṃ cāhaṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ śāstṛsaṃjñāmutpādayeyaṃ| yasya cāhaṃ dharmabhāṇakasya sakāśāddharmaṃ śṛṇuyāṃ śāstṛsaṃjñān tasyāntike utpādayeyaṃ, satkṛtya cāhaṃ taṃ dharmabhāṇakaṃ yathā tathāgataṃ tathā satkuryāṃ gurukuryāṃ mānayeyaṃ pūjayeyaṃ yāvadātmamāṃsairapi dharmabhāṇakamupasthiteyaṃ| na cāhaṃ pātramapātraṃ cāvekṣya dānaṃ dadyāṃ, na mama dharmadānamātsarikā cittacaitasikā utpadyeyuḥ| svajīvitadānenāhaṃ bodhyarthikān sattvān paritrāyeyaṃ, svavīryabalapraṇidhānopārjitena cāhaṃ dravyena vyasanagatān sattvān vyasanebhyaḥ parimocayeyaṃ| na cāhaṃ pravrajitaliṅginaṃ vā gṛhasthaliṅginaṃ vā āpattyānāpattyā vā codayeyaṃ| nityaṃ cāhaṃ lābhasatkāraśloke'gniviṣaśastrasaṃjñāmutpādayeyaṃ| yadi ca me bhadanta bhagavannime praṇidhānā yāvadbodhiparyantamupādāya saṃṛdhyeyuḥ yathā bhagavataḥ purataḥ praṇidhānaṃ kṛtaṃ, tadubhābhyāṃ pāṇibhyāṃ divyāścakraratnāḥ prādurbhavantu sahasrārāḥ sanābhikāḥ sanemikāḥ ādityavarṇaprabhāsvarāḥ"| sahabhāṣitāyāṃ asyāṃ vāci amighena rājaputreṇobhāyāṃ pāṇibhyāṃ tathārūpāṇi cakrāṇi prādurbhūtāni yathāyācitāḥ| punarāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta yāvadbodhiparyantena tadime cakrāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gacchantu, evaṃrūpeṇoccaśabdena yathā nandopanandā nāgarājā gacchanti tathā sarvāvantaṃ buddhakṣetraṃ svareṇa vijñāpayantu bodhisattvavyākaraṇasmṛtyasaṃpramoṣajñānadarśanaśūnyatābhāvanāpracārabuddhaviṣayaṃ dharmaparyāyaṃ cārayituṃ| ye ca tatra sattvā upapannāsteṣāṃ sarveṣāṃ śrotrendriyeṣvayaṃ dharmaparyāyamābhāsamāgacchatu, nipatitamātre ca teṣāṃ sattvānāṃ rāgaḥ praśamatu, dveṣo moho mānerṣyā mātsaryaḥ praśamatu, sarvabuddhānusmṛtimanasikāreṇānuttarāyāṃ samyaksaṃbodhau cittamutpādayantu"|



preṣitau ca kulaputrāmighena rājaputreṇa tau dvau cakraratnau tau caivaṃrūpeṇa javena gacchatastadyathā buddhā bhagavanto buddhajavena gacchanti; evameva tau dvau cakraratnau gacchataḥ daśasu diśāsvaprameyeśvasaṃkhyeyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gatvā sattvānāṃ bodhisattvavyākaraṇasmṛtyasaṃpramoṣajñānāntargatābhāvanāpracārabuddhadharmaparyāyaṃ cārayanti| teṣāṃ ca sattvānāmayaṃ dharmaparyāyaṃ śrotrendriyasyābhāsamāgacchati, teṣāṃ sarveṣāṃ rāgo yāvan mātsaryacittacaitasikāḥ praśāntāḥ, sarve ca buddhajñānaviṣayaṃ manaskāreṇānuttarāyāṃ samyaksaṃbodhau cittānyutpāditavanto, muhūrtamātreṇa ca te cakrāḥ pratinivṛtyāmighasya rājaputrasya purataḥ sthitāḥ|



atha khalu kulaputra ratnagarbhastathāgataḥ amighasya rājaputrasya sādhukāramadāt, "sādhu sādhu kulaputra, tvayātīva śobhanaḥ praṇidhiḥ kṛta, ime ca divyāścakraratnāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu preṣitā, bahūni ca prāṇakoṭīniyutaśatasahasrāṇyakaluṣacittānyavasthāpitāni, bodhau ca samādāpitāni| tena tvaṃ kulaputrākṣobhyo nāma bhavasva| bhaviṣyasi tvamakṣobhyo lokasya pariṇāyakaḥ, gṛhṇa tvamakṣobhya buddhakṣetraguṇavyūhāni yādṛṣānyākāṅkṣasi"|



akṣobhya āha - "tādṛśamahaṃ bhadanta bhagavan buddhakṣetraguṇavyūhamākāṅkṣāmi yathā sarvalokasvarṇabhūrbhavet, samāpāṇitalopamā divyamaṇiratnavyavakīrṇā apagataśarkarakaṭhallā apagataśilāstaṃbhapāṣāṇaparvatā mṛdukā kācalindikasukhasaṃsparṣā, nikṣipte pādatale'vanamedutkṣipte pādatale punarunnamet| na cātra narakatiryagyoniyamalokapretaviṣayāṃ prajñāyeyuḥ| na ca tatra buddhakṣetre durgandhā bhāvā bhaveyuḥ, divyātikrāntena gandhena tadbuddhakṣetraṃ sphuṭaṃ bhavet, divyaiśca māndāravamahāmāndāravaiḥ puṣpaistadbuddhakṣetramākīrṇaṃ| na ca tatra sattvānāṃ jarāvyādhimaraṇaṃ bhavet, na ca parasparabhayaṃ na ca parasparaviheṭhā na ca sattvānāmakālamaraṇaṃ vipratisāramaraṇaṃ nāsamāhitamaraṇaṃ| buddhānusmṛtimanaskāreṇa tatra sattvā bhaveyuḥ| na ca durgatiṣūpapadyeyuḥ, na pañcakaṣāyeṣu śūnyesu buddhakṣetreṣūpapadyeyuryāvadbodhiparinirvāṇāt buddhadarśanāvirahitā bhaveyurdharmaśravaṇena saṅghopasthānenāvirahitā| alparāgāśca tatra sattvā bhaveyuralpadveṣā alpamohāḥ, sarve ca tatra daśakuśalāṃ karmapathān samādāya varteyuḥ| na ca tatra buddhakṣetre sattvānāṃ śīlpagrahaṇaṃ bhavet, na nāmanimittaṃ, na ca tatra sattvānāṃ mārāvatāraṃ mārgena| na ca tatra sattvā durvarṇā bhaveyuḥ, na ca tatra sattvā vaimātra bhaveyuḥ, yadutāryo vā dāso vā, amamā aparigrahāśca tatra sattvā bhaveyuḥ| na ca tatra śrāvakānāṃ bodhisattvānāṃ vā śuklamokṣaṇaṃ bhavet, antataḥ svapnāntaragatānāmapi; sarve ca tatra sattvā dharmakāmā dharmaparyeṣṭiparā bhaveyuḥ| na ca tatra buddhakṣetra ekasattvo'pi viparītadṛṣṭiko bhavet na cānyatīrthiko, na ca tatra sattvānāṃ kāyaklamatā bhavet cittaklamatā vā bhavet; sarve ca te tatra sattvāḥ pañcābhijñā bhaveyuḥ| na ca tatra sattvānāṃ tṛṣṇā vā bhukṣā vā viheṭhayet, yādṛśaṃ cāhāramākāṅkṣeyuḥ tādṛśaṃ ratnabhājaneṣu purataḥ prādurbhavet yathā kāmāvacarāṇāṃ devānāṃ| na coccāraprasrāvakheṭasiṅghāṇamaśru vā kāye svedo vā bhavet, na ca tatra śītaṃ noṣṇaṃ bhavet, sugandhaṃ ramaṇīyaṃ bhavet, mṛdusaṃsparśāśca vāyavo vāyuyuḥ| te ca tatra devamanuṣyāṇāṃ gandhakṛtyaṃ kurvīranyadākāṅkṣeyuḥ yādṛśamākāṅkṣeyuḥ, ya ekaḥ śītalaṃ vāyumākāṅkṣet, dvitīya uṣṇa, apara utpalagandhaṃ vāyumākāṅkṣeyuḥ, apara uragasāracandanagandhaṃ vāyuṃ, apare kālānusārigandhaṃ, apare tagaragandhaṃ, apare'garugandhaṃ, apare sarveṇa sarvaṃ vāyunākāṅkṣeyuḥ, teṣāṃ yathā cittotpādenākṣiptaṃ tathā saṃpadyet| evamapagatapañcakaṣāyā lokadhāturbhavet| tatra ca sattvānāṃ saptaratnamayāḥ kūṭāgārā bhaveyuḥ| teṣu ca kūṭāgāreṣu saptaratnamayāḥ paryaṅkāḥ stritāḥ tūlikopadhānairmṛdukācalindikasaṃsparśāḥ prādurbhaveyuryatra manuṣyā vihareyuḥ| samantataśca kūṭāgāreṣu puṣkariṇīparipūrṇāṣṭāṅgopetenodakena prādurbhavet, yatra te sattvā udakenodakakāryaṃ kuryuḥ| sumanātālavṛkṣāṇāṃ vā vṛkṣāvalīralaṅkṛtā bhaveyuḥ, nānāpuṣpairnānāphalairnānāgandhairnānāvastrairnānācchatrairnānāmuktikāhārairnānābharaṇaiste vṛkṣā alaṅkṛtā bhaveyuḥ| yathārūpā ca tatra sattvā vastrābharaṇaṃ ākāṅkṣeyuḥ te tān tebhyaḥ kalpavṛkṣebhyo gṛhītvā prāvareyuḥ, evaṃ puṣpairyāvadābharaṇāṃ gṛhītvā bandheyuḥ| saptaratnamayaśca me bodhivṛkṣo bhavet, yojanasahasramuccatvena yojanaṃ skandhapariṇāhena yojanasahasraṃ śākhāpariṇāhena| vāyusamīritaśca tato bodhivṛkṣāddivyātikrāntaḥ snigdho manojñaḥ pāramitā abhijñendriyabalabodhyaṅgaśabdo niścaret, ye ca sattvāstaṃ śabdaṃ śṛṇuyuste virāgacittāḥ smṛtiṃ pratilabheyuḥ| sarvaguṇopetaśca tatra buddhakṣetre mātṛgrāmo bhavet tadyathā tuṣitadevanikāye'psarāḥ| na ca tatra mātṛgrāmo durgandho bhavet, na dvijihve nerṣyāmātsaryaparicite| na ca tatra manuṣyā mātṛgrāmeṇa sārdhaṃ maithunakāyasaṃsargamāpadyeyuḥ| yasya ca tatra puruṣasya sarāgacittamutpadyeta, gatvā mātṛgrāmaṃ sarāgena cittena prekṣate muhūrtena puruṣasya rāgaḥ praśāmyeta, mahatodvegena ca prakramet, śubhavirajaṃ ca samādhiṃ pratilabheta, tena ca samādhinā mārapāśebhyaḥ parimucyeyuḥ, na ca bhūyo raktacittamutpādayeyuḥ| yā ca tatra strī puruṣaṃ sarāgaṃ nirīkṣeta gurviṇī bhavet, nirīkṣitamātreṇa cobhayo rāgaḥ praśamet| ye garbhavāsairdārakadārikā evaṃ kāyacaitasikaṃ sukhaṃ pratisaṃvedayeyuḥ, tadyathā devāstrayastriṃśā nandanti pramodanti kāyacaitasikaṃ sukhaṃ pratisaṃvedayanti| evaṃrūpaśca tatra buddhakṣetre garbhavāsā dārakadārikāḥ saptarātriṃdivasāni sukhaṃ saṃvedayeyuḥ| tāśca striyo garbhiṇyaḥ evaṃrūpaṃ sukhaṃ pratisaṃvedayeyuḥ, tadyathā dvitīyadhyānasaṃpanno bhikṣuḥ| na ca te sattvā aśucinā garbhamalena kliśyeyuḥ, saptame ca divase paramasugandhena parameṇa ca sukhopadhānena samarpitāḥ pratyājāyeyuḥ| na caiva sā strī duḥkhāṃ pratyanubhaved, ubhau ca puṣkariṇīmavataritvā snātvā ca sā strī evaṃrūpāṃ smṛtiṃ pratilabheta, yayā virāgaśubhaṃ samādhiṃ pratilabheta, tena ca samādhinā mārakarmaṇā parimucyeta, satatasamāhitā bhavet| yacca pūrvajanmani tathārūpaṃ karmakṛtamupacitaṃ bhavedyena ca bahukalpakoṭīstrībhāvamanubhavitavyaṃ tena samādhinābhinirvṛtena strībhāvaṃ ca sarveṇa sarvaṃ parikṣayaṃ gacched, yāvat parinirvāṇaṃ na bhūyaḥ strībhāvaṃ pratilabhet| yeṣāṃ ca sattvānāṃ tathārūpaṃ karmakṛtamupacitaṃ bhavet yad gaṇanātikrāntān kalpān nityagarbhavāsena pratyājāyeyurduḥkhaṃ pratyanubhavitavyaṃ bhavet, te bodhiprāptasya me nāmadheyaṃ śṛṇuyuḥ prasādaṃ ca pratilabheyuste tataścyavitvā mama buddhakṣetra upapadyeyurgarbhavāsena ca pratyājāyeyustatra sarveṇa sarvaṃ tatkarmaparikṣayaṃ gaccheyuryāvadbodhiparyantena na bhūyaste sattvā garbhavāsena pratyājāyeyurye sattvā avaruptakuśalamūlāste padmeṣu pratyājāyeyuḥ, ye sattvā anavaruptakuśalamūlāste garbhavāsena pratyājāyeyuḥ| karmaparikṣayena mama buddhakṣetre mātṛgrāmo vā garbhavāso vā prajñāyeta ekāntasukhasamarpitāste sattvāstatra buddhakṣetre bhaveyuḥ| sumanātālavṛkṣairvāyusamīritairevaṃrūpo ramaṇīyo nirghoṣo niścaredduḥkhamanityamanātmaśūnyaśabdā niścareyuḥ| tena ca śabdena tatra manuṣyā ulkāvatīṃ nāma samādhiṃ pratilabheyustena ca samādhinā te sattvāḥ śūnyatāvabhāsāṃ gambhīrān dharmān avabudhyeyuḥ| na ca tatra buddhakṣetre kāmopasaṃhitaḥ śabdo bhavet| bodhivṛkṣamūlaniṣaṇṇaścāhaṃ bhadanta bhagavan muhūrtenānuttarāṃ samyaksaṃbodhiṃ prāpnūyāṃ| bodhiprāptasya ca me tatra buddhakṣetre na bhūyaścandrasūryāṇāṃ prabhā prajñāyeta, anyatra kusumasaṃkocanena; evaṃrūpāṃ cāhaṃ prabhāṃ pramuñceyaṃ yena divyena cakṣuṣāprameyāsaṃkhyeyairanyairbuddhakṣetraistiṣṭhato buddhān bhagavataḥ paśyeyaṃ| bodhiprāptaścāhamevaṃrūpeṇa svareṇa dharmaṃ deśayeyaṃ yena svareṇa trisāhasramahāsāhasraṃ buddhakṣetramāpūrayeyaṃ, ye ca tatra sattvāḥ syuḥ te sarve buddhānusmṛtiṃ pratilabheyuste yena yena gaccheyuḥ caṃkrameyurniṣīdeyurvā parivarteyurvā, te satatasamitaṃ māṃ paśyeyuryathārūpeṣu dharmeṣu dharmasaṃśayā bhaveyuḥ teṣāṃ mama darśanamātreṇa vyavalokanamātreṇa ca teṣāṃ saṃśayā vigaccheyuḥ| bodhiprāptasya ca me ye sattvā daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu buddhakṣetreṣu śrāvakayānikā vā pratyekabuddhayānikā vānuttarayānikā vā mama nāmaṃ vā varṇaṃ va śṛṇuyuḥ, te tataścyavitvā mama buddhakṣetra upapadyeyuḥ| te tatra mama dharmaṃ śrutvā ye śrāvakayānikāste'ṣṭavimokṣadhyāyino'rhanto bhaveyuḥ, ye ca pratyekabuddhayānikāḥ te pratyekāṃ bodhimabhigaccheyuḥ, ye ca tatra bodhisattvā mahāyānikāste mat sakāśāddharmaṃ śrutvā gambhīrāṃ samādhikṣāntidhāraṇīṃ ca pratilabheyuḥ, te tatraivāvaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau| aprameyaśca me śrāvakasaṅgho bhaved yo na śakyaṃ kenacidgaṇayituṃ anyatra svayaṃ tathāgatena| bodhiprāptaścāhaṃ yena yena gaccheyaṃ yatra yatra ca pādatalena pṛthivīṃ spṛśeyaṃ tatra tatra sahasrapatrāṇi padmāni suvarṇāvabhāsāni prādurbhaveyuḥ, te ca padmāḥ śūnyeṣu buddhakṣetreṣu gatvā mama varṇaśabdaṃ ghoṣaṃ niścārayeyuḥ; te ca sattvā mama nāma varṇaṃ yaśaśca śrutvā prītiprasādaprāmodyamutpādayeyuḥ, te prasādajātā mama buddhakṣetra upapattimākāṅkṣeyuḥ, tatra ca tāni kuśalamūlāni pariṇāmayeyuḥ, te tataścyavitvā mama buddhakṣetra upapadyeyuḥ| apagataśramaṇamalaśca me śrāvakasaṅgho bhavet, apagataśramaṇavākyāpagataśramaṇakauṭilyāpagataśramaṇaśāṭhyā apagataparṣā bhaveddharmagurukā na pariṣkāragurukā na lābhasatkāragurukā, anityaduḥkhānātmaśūnyatābhiratā ārabdhavīryā ca sā parṣadbhaveddharmaśravaṇā saṅghaprāgbhārā| ye ca tatrāvaivartikā bodhisattvā bhaveyuste'nāgatapraviṣṭāḥ smṛtiṃ pratilabheyuste jātivyativṛttā prajñāpāramitāpratisaṃyuktāṃ kathāṃ kathayeyuḥ, yāvadbodhiparyantena te dharmā na saṃpramoṣaṃ gaccheyuḥ| yāvadbodhiprāptaścāhaṃ daśamahākalpasahasrāṇi tiṣṭheyaṃ, parinirvṛtasya ca me kalpasahasraṃ saddharmastiṣṭhet"|



bhagavān āha - "sādhu sādhu satpuruṣa, pariśuddhaṃ te buddhakṣetraṃ parigṛhītaṃ| bhaviṣyasi tvamakṣobhyānāgate'dhvani atikrānte hyekasmin gaṅgānadīvālikāsame'saṃkhyeya'nupraviṣṭe dvitīye purastimāyāṃ diśi, ataḥ sahasrime buddhakṣetre'bhiratirnāma lokadhāturbhaviṣyati, evaṃrūpayā guṇavyūhayā saṃpannā yathā tvayā praṇidhānaṃ kṛtaṃ| tatra tvaṃ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, evamevākṣobhyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān"|



akṣobhya āha - "yadi me bhadanta bhagavannevaṃrūpāśā paripūryeta tatsarvatra lokadhātuṣu sattvāḥ skandhadhātvāyatanaparigṛhītā ye ca sattvāḥ sattvasaṃgraheṇa saṃgṛhītāste sarve maitracittā bhavantvavairacittā akaluṣacittāste evaṃrūpaṃ kāyasukhaṃ saṃvedayeyuḥ tadyathāpi nāma daśabhūmisthitasya bodhisattvasya padmasamādhiṃ samāpannasya yenāśayaprahāṇaviśuddhirbhavati, evaṃrūpeṇa sattvāḥ kāyacaitasikena sukhena samārpitā bhavantu| yadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandeta tadā sarvapṛthivī svarṇāvabhāsā bhavatu"| sa ca kulaputra ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā ca tasmin samaye sarvasattvā evaṃrūpeṇa sukhena samarpitā yathā praṇidhānaṃ kṛtaṃ, tadā dharaṇī sarvā svarṇāvabhāsā dṛśyate|



ratnagarbhastathāgata āha -

"uttiṣṭha pravaramati akṣobhya

cakrasaṃsthita karatala pravaracakra|

sthāpitā bahutṛṣṇā karuṇacitte

bhaviṣyasi tvaṃ śubhamati jagati śāstā"||



atha khalu kulaputra samudrareṇurbrāhmaṇo daśamaṃ rājaputraṃ himaṇiṃ nāmāmantrayate sma| peyālaṃ himaṇī rājaputra evaṃrūpaṃ praṇidhānamakārṣīt tadyathākṣobhyena kṛtaṃ| "yadi me bhadanta bhagavan nevaṃrūpāśā paripūryeta tatsarvasattvā buddhālaṃbanamanaskāraṃ pratilabhantu| sarveṣāṃ coragasāracandanagandho haste prādurbhavatu, te ca sarve taṃ gandhaṃ buddhavigraheṣu pariṇāmayantu"|



bhagavān āha - "sādhu sādhu kulaputra, udāraṃ te praṇidhānaṃ kṛtaṃ, yacca tvayā sarvasattvā uragasāracandanahastā sthāpitā buddhamanaskāraścāśayenotpāditaḥ, tena tvaṃ kulaputra gandhahastirnāma bhavasva| bhaviṣyasi tvaṃ gandhahaste'tikrāntānāṃ gaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ avaśiṣṭe dvitīye nadīgaṅgāvālikāsame'saṃkhyeye'kṣobhye tathāgate'rhati samyaksaṃbuddhe parinirvṛte saddharme'ntarhite saptame dviase tvaṃ gandhahaste tatra lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, suvarṇapuṣpo nāma bhaviṣyasi tathāgato'rhan samyaksaṃbuddho yāvadbuddho bhagavān"|



gandhahastirapyāha - "yadi me bhadanta bhagavannevaṃrūpāśā paripūryeta tadyadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandeyaṃ tadā sarvasminnārāme campakapuṣpavarṣaṃ pravarṣatu"| yadā khalu kulaputra gandhahastirbodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvasminnārāme campakapuṣpavarṣamabhiprāvarṣat|



ratnagarbhastathāgata āha -

"uttiṣṭha pravaraguṇa sugandhacittā-

varṣita imi varacampakapuṣpāḥ|

darśaya śubhapatha varapraṇītaṃ

sthāpaya bahujagamabhaye pāre"||



atha khalu kulaputra samudrareṇurbrāhmaṇa ekādaśamaṃ rājaputraṃ siṃhaṃ nāmāmantrayāmāsa| peyālaṃ, yathā gandhahastinā praṇidhānaṃ kṛtaṃ, ratnagarbhāya tathāgatāya ratnamayaṃ dhvajaṃ niryātitaṃ|



ratnagarbhastathāgata āha - "sādhu sādhu satpuruṣa, ratnaketurnāma bhavasva, bhaviṣyasi tvaṃ ratnaketo'nāgate'dhvani atikrānte gaṅgānadīvālikāsame'saṃkhyeye'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye tatrābhiratyāṃ lokadhātau parinirvṛte svarṇapuṣpe tathāgate tasya ca saddharme'ntarhite trayāṇāṃ antarakalpānāmatyayena tadbuddhakṣetraṃ jayasomaṃ nāma bhaviṣyati, tatra tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase nāgavinarditeśvaraghoṣo nāma bhaviṣyasi yāvadbuddho bhagavān| evaṃrūpaṃ te buddhakṣetraṃ bhaviṣyati buddhakṣetre guṇavyūhena yathākṣobhyasya tathāgatasya"|



ratnaketurāha - "yadi me bhadanta bhagavannevaṃrūpāśā paripūryeta tadyadāhaṃ bhagavataḥ pādau vande tadā sarvasattvā evaṃrūpāṃ smṛtiṃ pratilabheyuḥ, yathā bodhisattvā ye mahābodhiṃ saṃprasthitāḥ sarvasattvānāmarthāya karuṇāyamānāḥ saṃbodhau prasthitā na nivarteyuḥ"| evameva kulaputra ratnaketurbodhisattvo ratnagarbhasya tathāgatasya pādau vanditvā, evameva sattvā evaṃrūpāṃ smṛtiṃ pratilabdhavanto yaduta karuṇācittāḥ sarvasattvāḥ sthāpitāḥ|



atha khalu kulaputra ratnagarbhastathāgato ratnaketuṃ bodhisattvamāha -

"uttiṣṭha dhairya sumate paramarūpa

sattvahetu sudṛḍhakṛta pratijñā|

sthāpayasi bahujana virajacitte

bhaviṣyase naravaro pravarabuddhaḥ"||



evaṃ peyālaṃ, mārdavapūrvaṃgamaiḥ pañcabhi rājaputraśatairevaṃrūpaṃ praṇidhānaṃ kṛtaṃ, kṛtvaivaṃrūpā buddhakṣetraguṇavyūhāḥ parigṛhītā yathā gaganamudreṇa bodhisattvena praṇidhānaṃ kṛtaṃ, buddhakṣetraguṇavyūhāśca parigṛhītāḥ| sarve ca ratnagarbheṇa tathāgatenānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ| "evamevaikakāle'nyonyeṣu lokadhātuṣvanuttarāṃ samyaksaṃbodhim spṛśiṣyatha"|



apare catvāraḥ śatā rājaputrāṇāṃ yairevaṃrūpaṃ buddhakṣetraṃ parigṛhītaṃ yathā vajracchedaprajñāvabhāsena, te'pi sarve ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṃ samyaksaṃbodhau anyonyeṣu lokadhātuṣu|



aparairekonanavatibhī rājaputrairevaṃrūpaṃ praṇidhānaṃ kṛtaṃ, evaṃrūpaṃ ca buddhakṣetraṃ parigṛhītaṃ yathā samantabhadreṇa|



sarvaiścaturaśītibhiḥ koṭṭarājasahasraiḥ pṛthakpṛthagviśiṣṭaṃ praṇidhānaṃ kṛtaṃ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāḥ parigṛhītāḥ| sarve ca ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṃ samyaksaṃbodhau, anyonyeṣu lokadhātuṣvekakāle bodhiṃ prāpsyanti|



evameva tribhiḥ prāṇakoṭibhiḥ pṛthakpṛthak praṇidhānaṃ kṛtaṃ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāśca parigṛhītāḥ| sarve ca ratnagarbheṇa tathāgatena vyākṛtāanuttarāyāṃ samyaksaṃbodhau, "evameva yūyamapyekakāle'nyonyeṣu lokadhātuṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyadhve"||



atha khalu kulaputra samudrareṇorbrāhmaṇasyāśītiputrā ratnagarbhasya tathāgatasya bhrātaraḥ, teṣāṃ jyeṣṭhaḥ samudreśvarabhuvirnāma māṇavaḥ| atha khalu kulaputra samudrareṇurbrāhmaṇaḥ samudreśvarabhuviṃ māṇavaṃ āmantrayāmāsa| "pratigṛhāṇa tvaṃ māṇava pariśuddhāṃ buddhakṣetraguṇavyūhāṃ"| samudreśvarabhuvirmāṇavāha - "tvaṃ tāvattāta prathamataraṃ siṃhanādaṃ nadasva"| samudrareṇurāha - " tvaṃ tāvat putra praṇidhānaṃ kuruṣva, paścādahaṃ praṇidhānaṃ kariṣye"| sa āha - "kiṃ tāvat pariśuddhaṃ buddhakṣetraṃ pratigṛhṇāmyutāhosvidapariśuddhaṃ?"| agrapurohita āha - "ye mahākaruṇāsamanvāgatā bodhisattvāste kliṣṭaṃ buddhakṣetraṃ parigṛhṇanti, kliṣṭāśayāṃ viparītadṛṣṭikāṃ sattvānvaineyān pratigṛhṇanti| yathā punastvaṃ māṇava svaṃ jāniṣe"|



atha khalu kulaputra samudreśvarabhuvirmāṇavako yena ratnagarbhas tathāgatastenopasamakrāmadupasaṃkramya ratnagarbhasya tathāgatasya purataḥ sthitvaivamāha - "evamahaṃ bhadanta bhagavannanuttarāṃ samyaksaṃbodhimākāṅkṣāmi, aśītivarṣasāhasrikāyāṃ prajāyāṃ pravarāṃ bodhiṃ spṛśeyaṃ| yathaitarhi bhagavan sattvā mandarāgā mandadveṣā mandamohā udvignāśayāḥ saṃsāre bhayadoṣadarśinastathā tatra buddhakṣetre sattvā bhaveyuḥ, yatrāhamabhisaṃbuddheyaṃ, te ca mamāntike pravrajeyuḥ, tribhiśca yānairahaṃ sattvānāṃ dharmaṃ deśayeyaṃ| yadi bhadanta bhagavannevaṃrūpā āśā paripūryeta tad vyākarotu māṃ bhagavānanuttarāyāṃ samyaksaṃbodhau"|



ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ māṇavānāgate'dhvani atikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye utpalasantīraṇe kalpe cāturdvīpikā baliṣṭhā nāma bhaviṣyati, imaṃ buddhakṣetramaśītivarṣasāhasrikāyāṃ prajāyāṃ bodhimabhiprapsyasi, ratnakūṭo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān"|



sa āha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadiha sarvatrārāme lohitamuktiḥ pravarṣatu, sarvavṛkṣebhyaśca pañcāṅgikaṃ tūryaṃ niścaratu"| yadā ca kulaputra samudreśvarabhuvirmāṇavako ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvatrārāme lohitamuktimayavarṣaṃ pravarṣitaṃ, sarvavṛkṣebhyaśca pañcāṅgikaṃ tūryaṃ niścaritaṃ|



ratnagarbhastathāgata āha -

"uttiṣṭha sthāmavara akṣayaprajñākoṣā

sattvānukaṃpaka hiteṣiṇa maitracittā|

abhiprāya tubhya paripūryatu śuddha

sattvāna arthakaru bheṣyasi buddha loke"||



dvitīyaśca brāhmaṇasya putraḥ saṃbhavo nāma, sa evaṃ vadati yathā samudreśvarabhuviḥ| ratnagarbhastathāgata āha - "tvamapi māṇavotpalasantīraṇe kalpo'syāṃ cāturdvīpikāyāṃ lokadhātau baliṣṭhe buddhakṣetre vardhamānāśītivarṣasāhasrikāyāṃ prajāyāṃ vairocanakusumo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān"|



peyālaṃ, tṛtīyastvāha - "dvivarṣasahasrasya jyotigandho nāma bhaviṣyasi yāvadbuddho bhagavān"| vyākaraṇaṃ peyālaṃ, evaṃ sumanastathāgataḥ śailarājā saṃvṛtalocano brahmottaro jambūcchāyaḥ pūrṇamuttaro ratnaśailaḥ samudragarbho nārāyaṇaḥ śikhī kanakamunirmunīndraḥ kauṇḍinyaḥ siṃhavikramo jñānadhvajo buddhaśravo'parājito vikasitojjayo hiteṣī prajñāvabhāso mahendraḥ śāntaprajñākaro nando nyagrodharājaḥ kanakalocanaḥ sahitaḥ sūryanandiḥ ratnaśikhī sumetro brahmaḥ sundo brahmarṣabhaḥ praṇādo dharmacandraḥ arthadarśī yaśonandī yaśottaraḥ abhirūpaḥ sugandhaścaturaḥ pravaralocanaḥ sunijastaḥ sārthavrataḥ sumanoratho varaprajñaḥ kanakadhvajaḥ sunetro devaśuddhaḥ śuddhodanaḥ sudarśanaḥ virūḍhadhvajo virūpākṣo brahmasvaraḥ śrīsaṃbhavaḥ śrīmahāvirajo maṇibhadraḥ mārīciḥ śākyamunirghoṣeśvaraḥ satyasaṃbhavaḥ śreṣṭhaḥ saṃbhavapuṣpaḥ sukusumaḥ akṣobhyaḥ sūryagarbho ratīśvaro nāgadanto vajraprabhāsaḥ kīrtirājā vyāghraraśmiḥ sanetyajñānasaṃbhavaḥ gandhasvaraḥ sālendraḥ nārāyaṇagataḥ jyotigarbhaḥ| yastu tatra kulaputra sarvapaścimakaḥ purohitaputraḥ vigatabhyasaṃtāpo nāma, sa ratnagarbhasya tathāgatasya purutaḥ sthitvāha| "ime bhadanta bhagavannekonāśītirmāṇavakāḥ sarve vyākṛtā utpalasaṃtīraṇe kalpe vardhamānadvaye'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante| utpādayāmyahaṃ bhagavannanuttarāyāṃ samyaksaṃbodhau cittaṃ, kṣīyamāṇe bhadanta bhagavannutpalasaṃtīraṇe kalpe sarvapaścimako'haṃ varāgrabodhiṃ spṛśeyaṃ| yāntakaṃ teṣāmekonāśītīnāṃ buddhānāmāyuḥpramāṇaṃ tāntakaṃ mamaikasya bodhiprāptasya bhavet| yāntakāśca teṣāṃ vaineyā bhaveyustāntakā mamaikasya bhaveyuḥ, yathā ca te tribhiryānairdharmaṃ deśayeyuḥ, yathā ca teṣāṃ śrāvakasaṅgho bhavet, tāntako mama bodhiprāptasya ekaśrāvakasaṅgho bhavet| ye ca teṣāmekonāśītīnāṃ buddhānāmutpannānāṃ sattvāstasminnutpalasaṃtīraṇe kalpe manuṣyalābhaṃ pratigṛhṇīyuḥ, kṣīyamāṇe kalpe'hamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ sarvāṃstān sattvāṃstribhiryānairniyatāṃ vyavasthāpayeyaṃ| yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadvyākuruṣva māṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau"|



atha khalu kulaputra ratnagarbhastathāgato vigatabhayasaṃtāpasya sādhukāramadāt| "sādhu sādhu satpuruṣa, gaṇanātikrāntānāṃ sattvānāṃ kāruṇikahitakaraścotpanno, bhaviṣyasi tvaṃ māṇavakānāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye tatrotpalasaṃtīraṇe kalpe kṣīyamāṇe sarvapaścimakastvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, viagatarajasamudgatābhyudgatarājā nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān| yathā ca teṣāmekonāśītīnāṃ buddhānāmardhakalpamāyurbhaviṣyati, evaṃ tavaivaikasyāyurardhakalpaṃ bhaviṣyati| yāvat sarve te tvatpraṇidhānāḥ saṃpatsyante yathā praṇidhānaṃ kṛtaṃ"|



sa āha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripuryeta yadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandāmi tadā sarvatrāsmin buddhakṣetre nīlakusumāḥ pravarṣantu paramasugandhā, ye ca sattvāstaṃ gandhamāghrāyeyuḥ teṣāṃ sarveṣāṃ dhātavaḥ prasannā aviruddhā bhaveyuḥ, sarveṣāṃ ca sarvavyādhyaḥ praśāmyeyuḥ| yadā ca kulaputra vigatabhayasaṃtāpo māṇavo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvatra tasmin buddhakṣetre nīlakusumavṛṣṭiḥ pravarṣitā, ye ca sattvāstaṃ gandhaṃ ghrātavantasteṣāṃ sarve dhātavaḥ samā aviruddhāḥ saṃsthitāḥ, sarve ca tatra sattvā arogā alpābādhāśca saṃvṛttāḥ|



ratnagarbhastathāgata āha -

"uttiṣṭha karuṇavratadāntacittā

pūjayiṣyasi bahava lokanāthān|

chetsyasi dṛḍhāṃ śaṭhakleśabandhanāṃ

bhaviṣyase śubhavaraprajñakośaḥ"||



tasya ca kulaputra brāhmaṇasya trayaḥ koṭyo'ntavāsināmārāmadvāre niṣaṇṇāste āgatāṃ sattvāṃstriśaraṇagamane sthāpayanti, bodhāya ca samādāpayanti|



atha khalu samudrareṇurbrāhmaṇastāṃ śiṣyānāmantrayate sma| "utpādayatha bho māṇavakā anuttarāyāṃ samyaksaṃbodhau cittaṃ, gṛhṇatha buddhakṣetraguṇāṃ yādṛśānākāṅkṣatha, kuruta bhagavataḥ sakāśe praṇidhānaṃ yādṛśamevākāṅkṣatha"|



tatra jyotikṣabhako nāma māṇavaḥ, sa āha - "kīdṛśena mārgeṇa kīdṛśena saṃbhāreṇa kīdṛśyā caryayā kīdṛśyā saṃṛtyā bodhirlabhyate?"| purohita āha - "catvāra ime māṇavakā bodhimārgapratipannena bodhisattvenākṣayakośāḥ samudānayitavyāḥ| katame catvāraḥ?" akṣayaḥ puṇyasaṃbhāraḥ, akṣayo jñānasaṃbhāraḥ, akṣayaḥ prajñāsaṃbhāraḥ, akṣayaḥ sarvadharnasamudānayanasaṃbhāraḥ| īdṛśaḥ kulaputra mārgaḥ| uktaṃ caivaṃ māṇava tathāgatena saṃbhāraviśuddhisaṅgraho nāma saṃsārottaraṇadharmadvāraṃ; dānasaṃbhāraṃ bodhisattvā ye parityajanti, sa ca vaineyasattvaparipācanāya saṃvartate; śīlasaṃbhāro bodhisattvānāṃ praṇidhānapūryai saṃvartate; kṣāntisaṃbhāro bodhisattvānāṃ lakṣaṇānuvyañjanaparipūryai saṃvartate; vīryasaṃbhāro bodhisattvānāṃ sarvakāmakaraṇāya saṃvartate; dhyānasaṃbhāro bodhisattvānāmājāneyacittatāyai saṃvartate; prajñāsaṃbhāro bodhisattvānāṃ sarvakleśaparijñāyai saṃvartate; śrutasaṃbhāro bodhisattvānāmasaṅgapratibhānatāyai saṃvartate; puṇyasaṃbhāro bodhisattvānāṃ sarvasattvopajīvyatāyai saṃvartate; jñānasaṃbhāro bodhisattvānāmasaṃśayajñānatāyai saṃvartate: śamathasaṃbhāro bodhisattvānāṃ karmaṇacittatāyai saṃvartate; vipaśyanāsaṃbhāro bodhisattvānāṃ vigatakathaṃkathāyai saṃvartate; maitrīsaṃbhāro bodhisattvānāmapratihatacittatāyai saṃvartate; karuṇāsaṃbhāro bodhisattvānāṃ vaineyākhedatāyai saṃvartate; muditāsaṃbhāro bodhisattvānām dharmārāmaratiramaṇatāyai saṃvartate; upekṣāsaṃbhāro bodhisattvānāmanunayapratighaprahāṇatāyai saṃvartate; dharmaśravaṇasaṃbhāro bodhisattvānāṃ nivaraṇaprahāṇāya saṃvartate; naiṣkramyasaṃbhāro bodhisattvānāṃ sarvaparigrahāvasaraṇatāyai saṃvartate; araṇyavāsasaṃbhāro bodhisattvānāṃ kṛtakuśalamūlakarmāvipraṇāśatāyai saṃvartate; kuśalavṛddhibhāvanatāsaṃbhāro bodhisattvānāṃ sarvakuśalatāyai saṃvartate; smṛtisaṃbhāro bodhisattvānāṃ dhāraṇīpratilābhatāyai saṃvartate; matisaṃbhāro bodhisattvānāṃ bodhiprabhedanatāyai saṃvartate; dhṛtisaṃbhāro bodhisattvānāmarthagatyanubudhyanatāyai saṃvartate; smṛtyupasthānasaṃbhāro bodhisattvānāṃ kāyavedanācittadharmapratyavekṣaṇatāyai saṃvartate; samyakprahāṇasaṃbhāro bodhisattvānāṃ sarvakuśaladharmabhāvanāparipūraṇāya saṃvartate; ṛddhipādasaṃbhāro bodhisattvānāṃ kāyacittalaghutāyai saṃvartate; indriyasaṃbhāro bodhisattvānāṃ saṃvaraparipūryai saṃvartate; balasaṃbhāro bodhisattvānāṃ sarvakleśāvamardanatāyai saṃvartate; bodhyaṅgasaṃbhāro bodhisattvānāṃ dharmasvabhāvāvabodhanatāyai saṃvartate; ṣaṭparāyaṇīyasaṃbhāro bodhisattvānāṃ vaineyasattvapariśodhanatāyai saṃvartate| ayaṃ māṇavakāḥ saṃbhāraviśuddhimukhasaṃgraho nāma saṃsārottaraṇadharmadvāraṃ"| sa āha - "dānasaṃbhāro bhagavatā mahābhogamahāparivāratāyāyuktaḥ, śīlaṃ svargopapattaye, śrutaṃ mahāprajñatāyai; śraddhājīvabhāvanā bhagavatā svaṃsārottaraṇārthaṃ nirdiṣṭā"| purohitā āha - "ye māṇavāḥ saṃsārābhiratā dānaṃ dadanti, evametad yathoktaṃ| ye māṇavaka kulaputrā vā kuladuhitaro vā bodhimārgapratipannāstairdānaṃ damacittatayā dātavyaṃ, śīlaṃ śamathacittatayā rakṣitavyaṃ, śrutamakaluṣacittatayā paryeṣitavyaṃ, bhāvanā mahākaruṇācittatāyai bhāvayitavyā, pariśeṣā dharmāḥ prajñājñānopāyasaṃbhārasamudānayatāyai paryeṣṭavyāḥ| ayaṃ māṇavakā bodhimārgaḥ| īdṛśena saṃbhāreṇa bodhirlabhyata iti, īdṛśī bhāvanā, īdṛśī smṛtiḥ, īdṛśī māṇavakā bodhimārgacaryā; janayata māṇavakā bodhau chandaṃ| śuddho māṇavakā bodhimārga āśayena praṇidhānaṃ kartavyaṃ paripūryate; prasanno māṇavakā bodhimārga āśayaviśuddhyā; ṛjukā māṇavakā bodhimārga aśaṭhyaviśuddhikleśapravāhaṇatayā; yogakṣemo māṇavakā bodhimārgaḥ anuttaranirvāṇaparyavasānaḥ| kuruta praṇidhānaṃ, gṛhṇata buddhakṣetraguṇavyūhaṃ pariśuddhamapariśuddhaṃ vā yathābhipretā"|



atha khalu kulaputra jyotikṣabhako māṇavako ratnagarbhasya tathāgatasyāgrato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpyāha| "utpādayāmyahaṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau cittaṃ| asmiṃ kliṣṭe buddhakṣetre maṇḍarāgāṇāṃ sattvānāṃ maṇḍadveṣāṇāṃ maṇḍamohānāṃ askhalitāluḍitacittānāṃ avairacittānāṃ īrṣyāmātsaryacittavivarjitānāṃ mithyādṛṣṭiparivarjitacittānāṃ samyagdṛṣṭivyavasthitacittānāṃ kuśalacittānāṃ kuśalaparyeṣṭicittānāṃ apāyapathavivarjitacittānāṃ triḥsvargapathodyuktacittānāṃ tribhiḥ puṇyakriyāvastubhiḥ samudānītakuśalamūlānāṃ triṣu yāneṣu prayuktacittānāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadā me ubhayoḥ pāṇyorhastināgāḥ prādurbhavantu"| sahapravyāhṛte vākye bhagavato'nubhāvena ubhayoḥ pāṇyorhastināgāḥ prādurbhūtāḥ sarvaśvetāḥ saptāṅgasupratiṣṭhitāḥ| dṛṣṭvā āha - "gacchata yūyaṃ gaganatalaṃ| sarvāvantamidaṃ buddhakṣetramaṣṭāṅgopetena varṣeṇa paramasugandhena sarvasattvānito buddhakṣetrāt prabodhayata| yeṣāṃ sattvānāṃ kāye tato bindu nipate ye vā gandhamājighreyusteṣāṃ pañcanīvaraṇāḥ prahīyantu; tadyathā kāmacchandanīvaraṇaṃ prahīyatu, vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānīvaraṇaṃ prahīyatu"| sahapravyāhṛte vākye nāgā uparyantarīkṣe evaṃrūpeṇa javena gacchanti, tadyathāpi nāma balavān puruṣaḥ prasāritāṃ bāhu saṃkocayet saṃkocitaṃ bāhu prasārayet| evameva te hastināgāḥ kṛtakāryā yathā pūrvoktaṃ vivarttitvā tasyāgrataḥ sthitāḥ|



atha khalu kulaputra jyotikṣabho māṇavakaḥ paramaprītimanāḥ; taṃ ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ kulaputrānāgate'dhvani anupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye ratnaprabhāse kalpe ratnasañcayaṃ nāma buddhakṣetraṃ bhaviṣyati, asmiṃ cāturdvīpike ratnacchatrābhyudgataraśmirbhaviṣyasi tathāgato yāvadbuddho bhagavān"| atha kulaputra jyotikṣabho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipapāta|



ratnagarbhastathāgata āha -

"uttiṣṭha vigatarajā śuddhasattvā

vyākṛta bahusattvakoṭīḥ sā|

bhaviṣyasi varaśuddhamārgaḥ bodhaye

bhaviṣyasi varajinaḥ sattvanāyakaḥ"||



peyālaṃ, sahasro māṇavakānāṃ trayaḥ koṭyo māṇavakānāṃ yairasmin buddhakṣetre'nuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtaṃ; sarve ca te ratnagarbheṇa tathāgatena vyākṛtāḥ, yāvadvipaśyī śikhī viśvabhuvaḥ paścimā buddhā babhūvuḥ| sarve māṇavakā vyākṛtāḥ|



tatra sahasravedapāṭhakānāṃ brāhmaṇānāṃ yasteṣāṃ jyeṣṭhaḥ gurusaṃmato vāyuviṣṇurnāma| sa āha - "ahaṃ punaḥ pañcakaṣāye buddhakṣetre'nuttarāṃ samyaksaṃbodhiṃ spṛśyeyaṃ| tīvrarāgānāṃ tīvradveṣāṇāṃ tīvramohānāṃ sattvānāṃ dharmaṃ deśayeyaṃ"|



jyotipālo nāma māṇavakaḥ| sa āha - "kimarthavaśaṃ samanupaśyamāno'yaṃ bho upādhyāya vāyuviṣṇuḥ pañcakaṣāye buddhakṣetre praṇidadhāti?"| purohita āha - "sakalamahākaruṇāsamanvāgato bodhisattvaḥ pañcakaṣāye buddhakṣetre bodhimanuprāpnoti; atrāṇānāmaparāyaṇānāṃ kleśairupadrutānāṃ dṛṣṭivyasanaprāptānāṃ sattvānāmarthakaro bhavati; trāṇam parāyaṇaṃ bhavati; janmasamudrācca sattvān uttārayati; samyagdṛṣṭyāṃ ca sattvān pratiṣṭhāpayati; nirvāṇāmṛtarasena sattvān saṃtarpayati| iyaṃ bodhisattvasya mahākaruṇā dṛśyata ye pañcakaṣāye buddhakṣetre praṇidadhanti"|



ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ vāyuviṣṇo atikrāntānāmekagaṅgānadīvālikāsamānāmasaṃkhyeyānāmavaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye purastimāyāṃ diśāyāṃ buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramitvā tatra kaṣāyadhvaja nāma lokadhāturbhaviṣyati| tatra tvaṃ satpuruṣānutarāṃ samyaksaṃbodhimabhisaṃbhotsyase, śālendrarājo nāma tathāgato bhavisyasi yāvadbuddho bhagavān"| vāyuviṣṇurāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta yadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vande tadā me bhagavān chatapuṇyalakṣaṇālaṅkṛtāvubhau caraṇau mūrdhni sthāpayatu"|



yadā kulaputra vāyuviṣṇurmāṇavo bhagavataḥ pādayoḥ śirasā nipapāta tadā ratnagarbhastathāgataḥ ubhau caraṇau vāyuviṣṇorbodhisattvasya mūrdhni sthāpayitvāha -



"uttiṣṭha karuṇāśaya tīkṣṇaprajña

carāhi caryā varabodhikāraṇāt|

chindāhi dhirādṛdhakleśabandhanaṃ

bheṣyasi buddha hitānukampī"||



atha khalu kulaputra jyotipālo māṇavako ratnagarbhasya tathāgatasya dakṣiṇaṃ jānumaṇḍalaṃ pṛthvyāṃ pratiṣṭhāpyāha - "utpādayāmyahaṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau cittaṃ| asmin buddhakṣetre rāgadveṣamohasabhāgacittānāmavyavasthitakuśalākuśalāśayānāṃ sattvānāṃ catvāriṃśadvarṣasahasrāyuṣkāyāṃ prajāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ'| ratnagarbhastathāgata āha - 'atikrāntānāṃ ekagaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ avaśiṣṭe dvitīye sahā nāmāyaṃ lokadhāturbhaviṣyati| kena kāreṇena sahetyucyate?' sahāste sattvā rāgasya sahāste dveṣasya sahāste mohasya sahāste kleśabandhanānāṃ, tena kāreṇena sā lokadhātuḥ sahetyucyate| tatra sahāyāṃ lokadhātau bhadrako nāma bhaviṣyati mahākalpaḥ| kena kāraṇenocyate bhadraka iti?| bhadrake mahākalpe rāgadveṣamohacaritānāṃ sattvānāṃ sahasraṃ mahākāruṇikānāṃ buddhānāṃ bhagavatāmutpatsyate| tvamapi satpuruṣānupraviṣṭe bhadrake mahākalpe catvāriṃśadvarṣasāhasrikāyāṃ prajāyāṃ sarvaprathamamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, krakutsando nāma bhaviṣyasi tathāgato yāvadbuddho bhagavāṃstribhiryānairdharmaṃ deśayiṣyasi, gaṇanātikrāntān sattvān saṃsāranadyāmuhyamānānuttārayiṣyasi, nirvāṇapāre ca sthāpayiṣyasi'| atha khalu kulaputra jyotipālo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte'tikramya tasthau|



atha khalu kulaputra dvitīyastumbururnāma māṇavako ratnagarbhasya tathāgatasya purato niṣaṇṇaḥ| "bhaviṣyāmyahaṃ bhadanta bhagavan krakutsandasya tathāgatasyānusaṃdhau triṃsadvarṣasahasrāyuṣkāyāṃ prajāyāṃ buddho loke"| ratnagarbhastathāgata āha - "bhaviṣyasi tvaṃ māṇavakātikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'vaśiṣṭe dvitīye nadigaṅgāvālikāsame'saṃkhyeye sahe buddhakṣetre'nupraviṣṭe bhadrakalpe krakutsandasya tathāgatasyānusaṃdhau triṃśadvarṣasāhasrikāyāṃ prajāyāṃ kanakamunirnāma tathāgato bhaviṣyasi arhan samyaksaṃbuddho vighuṣṭaśabdo lokasya"| sa bhagavataḥ sakāśādvyākaraṇaṃ śrutvā ratnagarbhasya tathāgatasya pādau śirasā vanditvā pradakṣiṇīkṛtvā ratnagarbhasya tathāgatasyābhimukhamāsthāt, puṣpairbhagavataḥ kāyamavakiramāṇaḥ prañjalibhūto bhagavantaṃ gāthābhistuṣṭhāva|



"susahita sumudita sumadhura vacanā

askhalita aluḍita akaluṣa vimalā|

abhiśaya atiyati atimati matimā

ṛṣivara jvala tuma munivara vṛṣabhī||

bahu tuma guṇadada guṇaśata bharitā

sukhakara munivara naramanu namitā|

na hi anyu sattva vidyati tvayi samu tṛbhave

tvayi adyi bahusattva bodhimārgi vyākṛtā"||



atha khalu kulaputra viśvagupto nāma māṇavako ratnagarbhasya tathāgatasya purataḥ saptaratnamayaṃ pīṭhaṃ sthāpayitvā śatasahasramūlyena prajñapanena prajñapya, tatra pīṭhe suvarṇapātraṃ sthāpayitvā saptaratnaparipūrṇasuvarṇamayaṃ bhṛṅgāraṃ saptaratnamayā yaṣṭirbuddhapramukhe bhikṣusaṅghe niyojitavān| sa āha -"bhaviṣyāmyahaṃ bhadanta bhagavannanāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'vaśiṣṭe dvitīye tasmiṃśca bhadrakalpe tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpanno hīyamāne āyuṣi utpanne kaliyuganimitte tīvrarāgadveṣamohamānerṣyāmātsaryaparyutthitānāṃ sattvānāṃ mithyādṛṣṭyakalyāṇamitrasanniśritānāṃ sattvānāmakuśalamūlaparyutthitacittānāṃ kuśalamūlaparihīṇacittānāṃ samyagdṛṣṭivivarjitacittānāṃ mithyājīvākuśalacittānāṃ, parinirvṛte kanakamunau tathāgate saddharme'ntarhite'ndhe loke'nāyake viṃśativarṣasahasrikāyāṃ prajāyāṃ ahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ"|



tasya kulaputra viśvaguptasya brāhmaṇasya ratnagarbhastathāgata āha - "sādhu sādhu brāhmaṇa mahāvidvān jñānasamanvāgataḥ, tvaṃ satpuruṣotpanne kaliyuganimitte yāvadviṃśativarṣasahasrikāyāṃ prajāyāmandhe loke'nāyake praṇidhānaṃ kṛtaṃ| tena tvaṃ satpuruṣa vidvagañjakaruṇāśrayo nāma bhavasva| bhaviṣyasi tvaṃ vidvagañjakaruṇāśrayānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmavaśiṣṭe dvitīye sahāyāṃ lokadhātau anupraviṣṭe bhadrake kalpe viṃśativarṣasahasrikāyāṃ prajāyāṃ kāśyapo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān"|



atha khalu kulaputra vidvagañjakaruṇāśrayo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte'sthāt, ratnagarbhaṃ tathāgataṃ puṣpamālyagandhacūrṇairavakirati, ābhiśca gāthābhirabhistavamānaḥ|



"naravara hitakara ratikara janaka

smitamukha pramudita sumadhura vacanā|

sthānajñāna kuśala hitakarā daśabaladhara pravarā

jñānadhyānavimokṣapāramitā namo'stu te sugate||



bahucaryacarita vikasitavadanā

atulāya bodhiya vyākṛtā|

tvayā bahubodhisattvanayutā

vandāma te naravarā sugatā"| iti||



atha khalu kulaputra samudrareṇurbrāhmaṇaścaturthaṃ vimalavaiśāyanaṃ māṇavakaṃ saṃcodayāṃ āsa| atha khalu kulaputra vimalavaiśāyano māṇavako ratnagarbhasya tathāgatasya purataḥ sthitvāha - "evamevāhamasmin bhadrake kalpe bodhimākāṅkṣāmi, na ca kevalamevaṃrūpaṃ kaliyuge| yathā kāśyapasya tathāgatasya parinirvṛtasya daśavarṣasahasrikāyāṃ prajāyāṃ dānadamaparikṣīṇāśayānāṃ sattvānāṃ saptadhanavirahitānāṃ akalyāṇamitre śāstṛsaṃjñāpratipannacittā bhavanti, anarthikāstribhiḥ puṇyakriyāvastubhirbhavanti, virahitāstribhiḥ sucaritairudyuktāstriṣu duṣcariteṣu kleśāndhakāravyākulacittā bhavanti, anarthikāstribhiryānairna śakyaṃ tatkālaṃ kenacidbodhicaryāṃ niṣpādayituṃ| kiṃ punarvarṣasahasrikāyāṃ; yāvatte sattvā varṣaśatāyuṣkā bhavanti, tatkālaṃ sattvānāṃ kuśalamūlasya nāsti nāma, kiṃ punaḥ kuśalamūlacaryā; tāvat pañcakaṣāye loke hāyamānā daśavarṣāyuṣkā bhavanti, śastrāntarakalpe pratyupasthite tatkālamahaṃ devebhyo'vatīrya sattvān paritrāyeyaṃ, akuśalaṃ riñcitvā kuśale niyojayeyaṃ, yāvaddaśasu kuśaleṣu karmapatheṣu sattvān pratiṣṭhāpayeyaṃ, kleśāṃśca sattvānāṃ kuśalebhiḥ karmapathebhiḥ pariśodhayeyaṃ, pañcakaṣāyaṃ ca parihāyeyaṃ| yāvadaśītivarṣasahasrikāyāṃ prajāyāṃ ahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, mandarāgadveṣamohānāṃ avidyerṣyāmatsariṇāṃ sattvānāṃ dharmaṃ deśayeyaṃ, triṣu ca yāneṣu saṃniyojayeyaṃ| yadi me bhagavannevaṃrūpā āśā paripūryeta vyākarotu māṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau| yadāhaṃ bhadanta bhagavannevaṃrūpaṃ vyākaraṇaṃ na lapsyāmi, na śrāvakabhūmiṃ prārthayāmi na ca pratyekabuddhabhūmiṃ yena yānena śīghraṃ saṃsārādvimucyāmi"|



ratnagarbhastathāgata āha - "catvārīmāni brāhmaṇa bodhisattvānāṃ kuśīdavastūni; yaiḥ kuśīdavastubhiḥ samanvāgatā ekatyā bodhisattvā dīrghasaṃsāralābhino dṛṣṭiprapāte saṃsāracārake duḥkhānyanubhavanti, na ca kṣipramanuttarāṃ samyaksaṃbodhimanuprāpnuvanti| katamāni catvāri?| ihaikatyo bodhisattvo hīnācāro bhavati, hīnasahāyaḥ, hīnaparityāgaḥ, hīnapraṇidhiḥ| kathaṃ ca bodhisattvo hīnācāro bhavati? ihaikatyo duḥśīlo bhavati, kāyavāṅmanasā cāsaṃvṛtacārī bhavati, śrāvakapratyekabuddhayānikaiḥ sārdhaṃ saṃsargacārī bhavati, na ca sarvaparityāgī na sarvatraparityāgī bhavati, devamanuṣyaśrīsukhābhilāṣī dānaṃ dadāti, na cādhyāśayena buddhakṣetraguṇavyuhān pratigṛhṇāti vaineyamanavekṣya praṇidhānaṃ pratigṛhṇāti| ebhiścaturbhirdharmaiḥ samanvāgataḥ kuśīdo bodhisattvaḥ ciraṃ saṃsāracārake duḥkhamanubhavati, na ca kṣipramanuttarāṃ samyaksaṃbodhimanuprāpnoti|



caturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| katamaiścaturbhiḥ? śīlavān bhavati kāyavāṅmanaḥ saṃvṛtacārī, mahāyānasaṃprasthitaiḥ sārdhaṃ saṃsargacārī bhavati, sarvaparityāgī sarvatraparityāgī sattvānāṃ duḥkhaparimocanārthaṃ karuṇācittotpādaṃ dadāti, adhyāśayena buddhakṣetraguṇavyūhānvaineyaṃ avekṣya praṇidhānaṃ pratigṛhṇāti| ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṃ samyaksaṃsaṃbodhimabhisaṃbudhyate|



catvāra ime dharmā bodhisattvamārgasyopastambhakarāḥ| katame catvāraḥ?| pāramitāsvabhiyogaḥ, sattvānāṃ saṃgrahavastūtsargaḥ, brahmavihārābhiniṣpādanatā, abhijñāvikrīḍanātā| caturbhirdharmairbodhisattvenātṛptavihāriṇā bhavitavyaṃ, dānātṛptatayā dharmaśravaṇātṛptatayā bhāvanātṛptatayā sattvebhyaḥ saṅgrahavastvatṛptatayā viharatavyaṃ| catvāra ime bodhisattvenākṣayā nidhayaḥ paripūrayitavyāḥ| katame catvāraḥ? śraddhā bodhisattvenākṣayo nidhiḥ paripūrayitavyaḥ, dharmadeśanā pariṇāmanā daridrasattvaparigrahaścākṣayo nidhiḥ paripūrayitavyaḥ| catasra imā bodhisattvapariśuddhiḥ| katamāścatasraḥ? nairātmyatayā śīlapariśuddhiḥ, niḥsattvatayā samādhipariśuddhiḥ, nirjīvatayā prajñāpariśuddhiḥ, niṣpudgalatayā vimuktipariśuddhiḥ vimuktijñānadarśanatayā ca| catvāro dharmā bodhisattvena paripūrayitavyāḥ, yairbodhisattvāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyanti, ākāśacakraṃ pravartayanti, acintyacakramatulyacakraṃ anabhilāpyacakraṃ nairyāṇikacakraṃ nairvedhikacakraṃ apravṛtticakraṃ pravartayanti|



bhaviṣyasi tvaṃ vimalavaiśāyanānāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'cirapraviṣṭe bhadrake kalpe praśānte pañcakaṣāye kāle vardhamāne āyuṣi aśītivarṣasahasrikāyāṃ prajāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, maitreyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān"|



atha vimalavaiśāyano brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādābhivandanaṃ kṛtvaikānte sthitvā puṣpamālyacurṇairbhagavataḥ pūjodyukto gāthābhirabhiṣṭauti|



"bhava nātha lalāṭaviśālā rucirorṇā himavarṇā

kanakagirikūṭā sadṛśāstu manāthā|

kaste na nayu muni vṛṣabhā lokapradīpā guṇaśatabharitā kālo'yaṃ me uktaṃ bhavahi buddhajage"||



sarve samudrareṇunā brāhmaṇena purohitena sahasraṃ vedapāṭhakānāṃ bodhau samādāpitāṃ| yathā krakutsandaḥ kanakamuniḥ kāśyapo maitreyo vyākṛta evaṃ siṃhaḥ pradyotaḥ yāvaddvirūnaṃ sahasraṃ vedapāṭhakānāṃ māṇavakānāṃ sarve'smin bhadrake kalpe'nuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtavantaḥ, sarve ratnagarbheṇa tathāgatenāsminneva bhadrake kalpe'nuttarāyāṃ samyaksaṃbodhau vyavasthāpitāḥ|



yasteṣāṃ sarvakanyasaḥ purohitena saṃcoditaḥ| "kiṃ bho mahābalavegadhārī dīrghaṃ nirīkṣase?| utpādayasva sattveṣu mahākaruṇāṃ"| imābhiśca gāthābhirvijñāpayati|



"ye sattvā jarāvyādhimṛtyubhirbhayā

tṛṣṇā nadī patitā|

prakṣiptā bhavacārake pratibhayaṃ

skandhe niviṣṭā narāḥ|

pītvā kleśaviṣaṃ parasparavadhaṃ

duḥkhārṇave saṃsthitā|

mohe andhe praṇaṣṭamārge

aśubhasaṃsārayantre bhraman|

duḥkhena jālitabhūta sarvatribhaveya

mithyāya dṛṣṭi sthitāḥ|

sarvaprāṇa bhramanti pañcagati-

bhiścakraṃ yathā vartate|

dharmā cakṣu vihīna pañcagati-

bhiratrāṇa sattvān smarī|

bhāve prajña jahitvā kaṅkṣavimati

bodhāya candaṃ jane|

tṛṣṇāśokanudo bhavāhi jagato

sattvāna bandhurbhavā|

kleśabandhanamokṣaṇārthaṃ jagato

bodhāya cittaṃ name|

dharmacakṣurvihīna mohavigata-

mārgaṃ ca śreṣṭa dada|

saṃsārabhavacārakeṣu jvalitāṃ

dharmarasena tarpayā|

tvaṃ śīghraṃ upasaṃkramya hitakara-

pādā nipatyaṃ mune|

sarvā bho praṇidhi praśastra sudṛḍha

buddho bhava nāyakaḥ|

sattvaśvāsakaro bhavāhi jagataḥ

sattvārṇavā uddhare|

mokṣamārgapraṇīta indriyabala-

bodhyaṅgadātā bhavet|

dharmavarṣamutsṛja dharmajaladaṃ

sattvāna duḥkhaṃ śamet"||



sa ca kulaputra mahābalavegadhārī māṇavaka āha -



"nāhaṃ bho upādhyāya saṃsārābhirāmāṃ śrīmākāṅkṣāmi, na ca punaḥ śrāvakapratyekabuddhayānābhilāśī; anuttarayānamākāṅkṣāmi| muhūrtaṃ bho upādhyāya pratīkṣāhi, śṛṇuṣva yathāhaṃ siṃhanādaṃ nadāmi"||



atha khalu kulaputra samudrareṇurbrāhmaṇastato'bhiniṣkramya svakāṃ pañcabrāhmaṇadārakānupasthāyakānāmantrayitvovāca - "bho dārakā utpādayatānuttarāyāṃ samyaksaṃbodhau cittaṃ"| te'pyāhuḥ| "nāsmākaṃ kiñcid asti yad vayaṃ buddhapramukhasya bhikṣusaṅghasya niryātayāmaḥ| kathaṃ ca vayamanavaruptakuśalamūlā bodhicittamutpādayāmaḥ?"



atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohitaḥ prathamaḥ karabhujo nāmopasthāyakaḥ tasya saptaratnamayaṃ karṇavibhūṣaṇaṃ datvā, dvitīyaḥ sthālabhujo nāmopasthāyakaḥ tasya dvitīyaṃ saptaratnamayaṃ karṇaveṭhakaṃ datvā, tṛtīyaḥ jalabhujo nāmopasthāyakastasya saptaratnamayaṃ pīṭhaṃ dadāti, ceturthaḥ vegabhujo nāmopasthāyakastasya saptaratnamayaṃ daṇḍaṃ dadāti, pañcamaḥ sārabhujo nāmopasthāyakastasya sarvasauvarṇabhṛṅgāraṃ datvovāca| "gacchata yūyaṃ māṇavakā imāni vastūni buddhapramukhasya bhikṣusaṅghasya niryātayitvānuttarāyāṃ samyaksaṃbodhau cittamutpādayatha"|



atha te pañcopasthāyakā gatvā bhagavatsakāśaṃ tāni vastuni yathā nikṣiptāni buddhapramukhasya bhikṣusaṅghasya niryātayitvaivamāhuḥ| "vyākarotvasmākaṃ bhagavānanuttarāyāṃ samyaksaṃbodhau, tasmiṃśca bhadrake kalpe vayemanuttarāṃ samyaksaṃbodhimabhisaṃbudhyamahi"| peyālaṃ, vyākṛtāḥ kulaputra ratnagarbheṇa tathāgatena karabhujo māṇavako bodhāya bhadrakalpe dṛḍhasvaro nāma bhaviṣyati tathāgataḥ, sthālabhujastadantare sukhendriyamatirnāma bhaviṣyati tathāgataḥ, tasyānantare jalabhujaḥ sārthavādirnāma bhaviṣyati tathāgataḥ, tasyānusaṃdheḥ vegabhujaḥ priyaprasanno nāma bhaviṣyati tathāgataḥ, tasyānusaṃdheḥ sārabhujo nāma māṇavako haripatracūḍo nāma bhaviṣyati tathāgataḥ|



samanantaravyākṛtāste pañcabhadrakalpikā māṇavakāḥ purohitaḥ punarapi mahābalavegadhāriṇamāha - "mahābalavegadhārī gṛhṇāhi buddhakṣetraguṇavyūhān, karohi praṇidhānaṃ bhagavataḥ sakāśādyādṛśamākāṅkṣasi, nimantrayāhi sarvasattvān dharmarasena, carāhi ca dṛḍhavīryeṇa svakaṃ bodhicārikāṃ| mā bhūyo dīrghaṃ nirīkṣasva"| bāhunā ca gṛhītvā bhagavato'ntikamupanītaḥ|



sa ca kulaputra mahābalavegadhārī māṇavako bhagavataḥ purato niṣaṇṇaścāha - "kiyadbahavo bhagavannanāgate'dhvani munibhāskarā asmin bhadrakalpe udayanti?" ratnagarbhastathāgata āha - "tasmin māṇavaka bhadrake kalpe caturuttaraṃ sahasraṃ munibhāskarāṇāṃ udayaḥ| māṇavaka āha - "yāvatteṣāṃ bhadanta bhagavan bhadrake mahākalpe nirvṛtānāṃ jinasūryāṇāṃ paścimako sārabhujo nāma māṇavako'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate haripatracūḍo nāma bhaviṣyati tathāgata, tāvacciramahaṃ bodhisattvacārikāṃ cariṣyāmi vividhavratatapacaryādānadamasaṃyamaśrutavīryakṣāntisauratyapuṇyaprajñāsaṃbhāraṃ samudānayamānaḥ| sarveṣāṃ ca bhadrakalpikānāmacirābhisaṃbuddhānāṃ prathamaṃ piṇḍapātaṃ dadyāṃ; parinirvṛtānāṃ ca śarīrapūjāṃ kuryāṃ; teṣāṃ ca saddharmadhārako bhaveyaṃ| śīlavirahitān sattvān śīlasaṃpadi samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ; dṛṣṭivirahitān saṅkaṭaprāptān sattvān samyakdṛṣṭyāṃ samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ; evamāśayavirahitān samyagāśaye pratiṣṭhāpayeyaṃ; evamācāravirahitānācāre pratiṣṭhāpayeyaṃ; nānāvidhānāṃ sattvānāṃ kuśalacaryāṃ nidarśayeyaṃ| teṣāṃ ca buddhānāṃ bhagavatāmacirāstāṅgate saddharme punarahaṃ saddharmanetrī saddharmaparigrahaṃ saddharmasyotpādaṃ saddharmapradīpaṃ loke jvālayeyaṃ| śastrāntarakalpakālasamaye sattvān prāṇātipātavairamaṇyāṃ pratiṣṭhāpayeyaṃ yāvat samyagdṛṣṭyāṃ; daśākuśalakarmapathebhyaḥ sattvān kumārgāduddhṛtya samyakpathe sthāpayeyaṃ; duṣcaritāndhakāraṃ ca nāśayeyaṃ; sucaritālokaṃ ca nidarśayeyaṃ; kalpakaṣāyaṃ yāvaccāyurdṛṣṭikleśakaṣāyaṃ ca loke nāśayeyaṃ| durbhikṣāntarakalpakālasamaye'haṃ sattvāṃ dānapāramitāyāṃ niyojayeyaṃ yāvat prajñāpāramitāyāṃ samādāpayeyaṃ niveśayeyaṃ; ṣaṭpāramitāsvahaṃ sattvān niyojayamānaḥ sarvadurbhikṣāndhakārakalikaluṣaraṇavairavigrahavivādaṃ śamayeyaṃ; sattvānāṃ santatau kleśānalaṃ śamayeyaṃ| rogāntarakalpakālasamaye cāhaṃ sattvāṃ ṣaṭpārāyaṇīyeṣu samādāpayeyaṃ; caturṣu saṅgrahavastuṣu niyojayeyaṃ pratiṣṭhāpayeyaṃ; rogāndhakāraṃ ca sattvānāṃ vidhvaṃsayeyaṃ, yāvat sattvānāṃ santatau kleśaṃ praśamayeyaṃ| sarve sahe buddhakṣetre bhadrakalpe sattvānevaṃrūpairvyasanaiḥ parimocayeyaṃ| yadā caturuttaraṃ sahasraṃ buddhā bhagavanto bhadrake mahākalpe utpannā nirvṛtāśca bhaveyuḥ, sarveṇa sarvaṃ ca saddharmanetrī antarhitā bhavet, tataḥ paścādahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| yāvāṃścaturuttarasahasrāṇāṃ bhadrakalpikānāṃ buddhānāṃ bhagavatāmāyurbhavet tāntakam mama bodhiprāptasya dīrghamāyurbhavet; yāvāṃśca teṣāṃ śrāvakasaṅgho bhavet tāvān mamaikasya śrāvakasaṅghaḥ syāt; yāvataśca te kalpaiścaturuttaraṃ buddhasahasraṃ sattvān viniyet tāvataḥ sattvān ahaṃ vinayeyaṃ| ye ca teṣāṃ buddhānāṃ bhagavatāṃ śrāvakaśikṣāyāṃ skhaleyurdṛṣṭiprapāte vā prapateyurbuddhānāṃ bhagavatāṃ sakāśe'gauravacittāḥ praduṣṭacittā bhaveyuḥ, dharme saṅghe ca skhalitacittā bhaveyuḥ, rāgacittā āryāpavādāḥ ānantaryakārāśca bhaveyurbodhiprāptaścāhaṃ sarvān saṃsārapaṅkāduddhareyaṃ, abhayapure ca nirvāṇanagare prāveśayeyaṃ| yāvan mama parinirvṛtasya saddharmakṣayo na bhavet tāvad bhadrakamahākalpe'kṣayo bhaveyaṃ; niṣṭhite mama saddharme niṣṭhite bhadrakalpe, ye mama dhātavo janmaśarīraḥ te'prameyāsaṃkhyeyāstathāgatavigrahāḥ saṃtiṣṭheran dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātrāḥ, ekaikaṃ lakṣaṇamaśītibhiranuvyañjanaiḥ samalaṅkṛtaṃ bhavet| te ca tathāgatavigrahā daśasu dikṣvaprameyebhyo'saṃkhyeyebhyaḥ śūnyebhyo buddhakṣetrebhyo gatvā ekaiko buddhavigraho'prameyāsaṃkhyeyāṃ tribhiryānaiḥ sattvān samādāpayet niveśayet pratiṣṭhāpayed; yatra buddhakṣetre'ntarakalpe na nāśo bhavet tatra tathāgatavigrahaḥ sattvān paritrāyedyathā pūrvoktaṃ tathā paścāccintāmaṇiḥ prādurbhavet; yeśu buddhakṣetreṣu sattvā ratnavirahitā bhaveyuḥ teṣu buddhakṣetreṣu gatvā ratnavṛṣṭiḥ pravarṣānnidhayaśca saṃdarśayeyuḥ; yeṣu ca buddhakṣetreṣu sattvāḥ kuśalakriyāvirahitā bhaveyuḥ vyādhibhīḥ kliṣṭāsteṣu buddhakṣetresu gośīrṣoragasārakālānusārī gandhavṛṣṭiḥ pravarṣeyuḥ, sā ca gandhavṛṣṭiḥ sattvānāṃ kleśavyādhīrdṛṣṭivyādhīḥ kāyavyādhīśca praśamayet; tataste sattvāḥ puṇyakriyāvastuṣvabhiyuktā bhaveyuḥ svargaparāyaṇā bhaveyuḥ| evaṃrūpamahaṃ bhadanta bhagavan bodhicārikāṃ caramāṇaḥ sattvān paritrāyeyaṃ| bodhiprāptaścāhamevaṃrūpaṃ buddhakāryaṃ kuryāṃ; parinirvṛtaścāhamevānantāparyantebhyo buddhakṣetrebhyaḥ sattvān paritrāyeyaṃ| yadi me bhadanta bhagavannaivaṃrūpā āśā paripūryetā na ca sattvānāṃ bhaiṣajyabhūto bhaveyaṃ, visaṃvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanatāparyanteṣu lokadhātuṣu tiṣṭhanti dhriyanti yāpayanti sattvānāṃ dharmaṃ deśayanti, mā me bhagavān vyākuryādanuttarāyāṃ samyaksaṃbodhau| ye'pi te saṃpratipannāṃ bhagavan bahuprāṇakoṭyo'nuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ sattvāstān ahaṃ buddhān bhagavato virādhayeyaṃ, mā cārādhayeyaṃ, mā ca me bhūyo bodhihetoḥ saṃsāre saṃsāramāṇasya buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ kuśalaśabdaḥ kuśalakarmakriyāśabdaḥ śrotrapatheṣu nipatet, nityamahamavīciparyāpanno bhaveyaṃ, yadi me bhagavannaivaṃrūpā āśā paripuryeta"|



atha ratnagarbhastathāgato mahābalavegadhāriṇo māṇavakasya sādhukāramadāt| "sādhu sādhu satpuruṣa, bhaviṣyasi tvaṃ satpuruṣa sattvānāṃ bhaiṣajyabhūtaḥ duḥkhebhyaśca parimocakastena tvaṃ satpuruṣa bhaiṣajyarājajyotirvimalo nāma bhavasva| bhaviṣyasi tvaṃ bhaiṣajyarājajyotirvimalānāgate'dhvanyekasmin gaṅgānadīvālikāsame'saṃkhyeye'tikrānte'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye bhadrake kalpe caturuttarasya buddhasahasrasyācirābhisaṃbuddhānāṃ piṇḍapātaṃ dāsyasi yāvadyathā svayaṃ praṇidhānaṃ kṛtaṃ, nirvṛtasya ca haripatracūḍabhadrasya tathāgatasya saddharme'ntarhite'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, rocaśca nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān| ardhakalpaṃ ca te āyurbhaviṣyati, yāvacca tasya caturuttarasya buddhasahasrasya bhadrakalpikānāṃ śrāvakasaṅgho bhaviṣyati tāvacca tavaikasya śrāvakasaṅgho bhaviṣyati, tāvataśca sattvān vinayiṣyasi| parinirvṛtasya ca saddharmāntardhānaṃ bhadrakasya mahākalpasya kalpakṣayo na bhaviṣyati; etāvantaśca buddhavigrahā bhaviṣyanti, yāvacchūnyeṣu buddhakṣetreṣu gandhavṛṣṭiḥ sattvānāṃ kleśavyādhirdṛṣṭivyādhīḥ kāyavyādhīśca śamayiṣyati, triṣu caiva puṇyakriyāvastuṣu sattvān pratiṣṭhāpayiṣyanti svargaparāyaṇāṃśca"|



atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattva āha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā me bhagavān satapuṇyalakṣaṇālaṅkṛtena pāṇinā mūrdhānāṃ sparśatu"| atha khalu kulaputra ratnagarbhastathāgataḥ śatapuṇyalakṣaṇālaṅkṛtena pāṇinā bhaiṣajyarājajyotirvimalasya bodhisattvasya mūrdhānaṃ parimārjayitvā tasthau| atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattvastuṣṭa udagra āttamanāḥ pramuditacitto ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditavaikānte'tikramya sthitaṃ| samudrareṇurbrāhmaṇo divyena kauśikavastreṇācchādayitvovāca| "sādhu sādhu satpuruṣa, śobhanaṃ praṇidhānaṃ kṛtaṃ| na bhūyastvayā mamopasthānaṃ kartavyaṃ| yathā sukhameva viharasva"||

atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat - "mayā bahavaḥ prāṇakoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau samādāpitāni, yathedaṃ sarvāvantaṃ parṣadaṃ paśyāmi sarvaiścemairmahāsattvairudārodārāṇi praṇidhānāni kṛtāni prasannāni ca buddhakṣetrāṇi parigṛhītāni sthāpayitvā vāyuviṣṇunānyairbodhisattvaiḥ kaliyugaṃ parivarjitaṃ| mayāpi kaliyugakāle vartamāne sattvā dharmarasena tarpayitavyā, dṛdhaśca vyavasāyaḥ kartavyaḥ| tathārūpeṇa ca mayā praṇidhānena siṃhanādo naditavyaḥ| yatheyaṃ sarvā bodhisattvaparṣadāścaryaprāptā bhavet, sarvāvatī ceyaṃ parṣā sadevagandharvamāṇuṣāsuraśca loko'yaṃ māṃ prāñjalībhūto namasyeta pūjāṃ ca kuryād| ayaṃ ca me buddho bhagavān sādhukāramanuprayacchet vyākuryāt, tathā ye ca daśasu dikṣu buddhā bhagavantaḥ tiṣṭhanti yāpayanti sattvānāṃ dharmaṃ deśayanti te'pi buddhā bhagavanto mama siṃhanādaṃ nadataḥ sādhukāraṃ pradadyuḥ, vyākuryuścānutarāyāṃ samyaksaṃbodhau, dūtāṃśca preṣayeyuryat sarvāvatīyaṃ parṣat śṛṇuyāt tāṃśca dūtān paśyet| ye'pi ca tasyāṃ paścātkāle mahākaruṇāsamanvāgatā bodhisattvāste'pyevaṃrūpaṃ kliṣṭaṃ buddhakṣetraṃ mahākaliyugakāle bodhiṃ praṇidhānena pratigṛhṇīyurdharmadurbhikṣakāntāre kleśaughairuhyamānān sattvān paritrāyeyuḥ, buddhakāryaṃ ca kuryuḥ, sattvānāṃ dharmaṃ deśayeyuḥ| yāvat parinirvṛtasyāpi me'cintyāḥ kalpakoṭīnayutaśatasahasrātikrānte daśasu dikṣvatulyebhyo'parimāṇebhyaśca buddhakṣetrebhyo'parimāṇā buddhā bhagavanto mama parinirvṛtasya varṇaṃ bhāṣeran, yaśaśca ghoṣaṃ ca cārayeyuḥ, bodhisattvānāṃ cāgrato mama praṇidhānanetrīmudbhāvayeyuḥ| te ca bodhisattvā mama karuṇāparibhāvitādhiṣṭānaṃ praṇidhānaṃ śrutvā paramāścaryaprāptā bhaveyuḥ, te'pi sattvebhyo mahākaruṇāṃ sarjayeyuḥ; tataśca te evaṃrūpaṃ eva praṇidhānaṃ pratigṛhṇīyuryathāhametarhi pratigṛhṇāmi, te'pyevaṃrūpe kliṣṭe buddhakṣetre bodhimabhisaṃbudhyeyuḥ| caturbhiroghaiḥ sattvān pratyuhyamānānuttārayeyuḥ, tribhiśca yānairvinayeyuḥ, yāvannirvāṇapathe sthāpayeyuḥ"|



evaṃrūpaṃ kulaputra samudrareṇurbrāhmaṇo agrapurohito mahākaruṇāparibhāvaṃ praṇidhānaṃ sarjayitvā, ekāṃśaṃ cīvaraṃ prāvṛtya yena ratnagarbhastathāgatastenopasaṃkrāmati sma| tena khalu punaḥ samayena bahudevakoṭīniyutaśatasahasrāṇi gaganatale divyāni tūryakoṭīniyutaśatasahasrāṇi vādyanti puṣpavṛṣṭiśca pravarṣitā, ekakaṇṭhena codāharanti| "sādhu sādhu satpuruṣa, upasaṃkrama tvaṃ bhagavataḥ sakāśaṃ| gṛhṇa tvaṃ pravarapraṇidhānaṃ| kleśavyākule loke praśamayiṣyasi duḥkhaskandhaṃ sattvānāṃ jñānatoyena praśamayiṣyasi"| sarvāvatī sā parṣatprāñjalībhūtā abhimukhā ekakaṇṭhena vadati| "sādhu sādhu satpuruṣa, pravarapaṇḍitāsmākaṃ hitakara kuruṣva dṛḍhapraṇidhānaṃ pravarabuddhimayaṃ śṛṇomaḥ"| purohitaścopasaṃkrāmati yadā ca nikṣiptaṃ purohitena bhagavataḥ sakāśe jānumaṇḍalaṃ, tāvaccāyaṃ trisāhasramahāsāhasro lokadhātuḥ sarvāvatīdaṃ saṃtaraṇaṃ buddhakṣetraṃ kaṃpati prakaṃpati calati pracalati kṣubhyati prakṣubhyati vedhati pravedhati, aghaṭṭitāni tūryāni pravādyanti; ye ca mṛgapakṣiṇaste sarve manojñaṃ snigdhaṃ ca śabdamudīrayanti, vṛkṣāśca puṣpāṇi pramuñcanti| ye kecidasmiṃstrisāhasramahāsāhasre lokadhātau pṛthivīṃ niśritya bhūtāḥ prativasanti ye bodhau samādāpitā ye na ca samādāpitāḥ, sthāpayitvā nairāyikāṃ yāmalaukikāṃ ca, sarve hitacittāḥ kalyāṇacittā avairacittā akaluṣacittā maitricittā āścaryacittā babhūvuḥ| ye sattvāḥ svargacarāste khe sthā evaṃ paramaprītimanasaḥ, puṣpairmālyairgandhairvādyai ratnacchatrairdhvajaiḥ patākābhirvastraduṣyaiḥ snigdhamanojñaṃ śabdaṃ brāhmaṇasya praṇidhānaṃ śravaṇāyodyuktāḥ pūjākarmaṇe| caivaṃ yāvadakaniṣṭhabhavanaparyantā devā jambūdvīpaṃ avatīrya gaganatale sthitvā divyairgandhairyāvadduṣyairbrāhmaṇasya praṇidhānaṃ śravaṇārthamudyuktāḥ pūjākarmaṇe|



brāhmaṇaścāñjaliṃ pragṛhyābhirgāthābhī ratnagarbhaṃ tathāgatamabhituṣṭāva|



"dhyānebhirvikrīḍasi brahmarivā

rūpeṇa prabhāvasi śakrarivā|

dhanadhānya prayacchasi rājarivā

ratanāgravaro muniśreṣṭhirivā|

giri saumya vinardasi siṃharivā

na ca kaṃpase dṛḍhamerurivā|

na ca kṣobhyase udadhīṣarivā

guṇadoṣavahī samudravāririvā|

mala sarva pravāhasi toyurivā

dahi kleśvanaṃ muniragnirivā|

na ca sajjase kvacidvāyurivā

muni tattve nidarśaka devurivā|

muni dharma pravarṣasi nāgurivā

jaga sarvaṃ tarpayasi vṛṣṭirivā|

anyatīrthaṃ pramardasi siṃharivā

guṇagandha pramuñcasi puṣparivā|

madhuragira bhāṣasi brahmarivā

jaga duḥkhapramuñcaka vaidyarivā|

samacittamupasthihi mātarivā

jaga nityānugṛhṇasi mitrarivā|

kira māna arī dṛḍha vajrarivā

chindi tṛṣṇalatā muniśatrurivā|

jaga tārayase naditārurivā

dahi jñānatṛṇāṃ munināgarivā|

dadi śītaprabhā municandrarivā

nara padma vibodhayi sūryarivā|

caturagraphalān dadhi vṛkṣarivā

riṣisaṅghavṛto munipakṣirivā|

jinabuddha viṣāla samudrarivā

samacitta jage tṛṇakāṣṭharivā|

śūnyadharma nirīkṣasi svapnarivā

samalokānuvartasi vāririvā|

muni bodhiya vyākṛta sattva tvayā

varalakṣaṇadhāri sukāruṇikā|

tvayi sattva vinīta anantabahū

mama vyākari bodhiya agravare|

varaprajñā mahāriṣi satyaruceḥ

mama vyākari bodhiya chindi matīṃ|

bhavi buddha jage kalikleśaraṇiḥ

sthapi sattvaśatāṃśi viśāntapathe"||



yadā kulaputra samudrareṇurbrāhmaṇo'grapurohito ratnagarbhaṃ tathāgatamābhirgāthābhiḥ stutvā tasthau, tāvadeva sā sarvāvatī parṣā sadevagandharvamāṇuṣā sādhukāramadāt||



purohita āha - "mayā bhadanta bhagavan bahuprāṇakoṭyo'nuttarāyāṃ samyaksaṃbodhau samādāpitāstaiśca svakasvakodārodārāṇi buddhakṣetrāṇi parigṛhītāni pariśuddhāśayāvaruptakuśalamūlāḥ suvinītāḥ sattvā vaineyāḥ parigṛhītāḥ| ime ca jyotipālapūrvaṃgamānāṃ caturuttarasahasraṃ vedapāṭhakāṇaṃ ye tathāgatena bhadrakalpikā vyākṛtāḥ, te'pi satpuruṣā rāgadveṣamohamānacaritāṃstribhiryānairvinayanti; tadapi taistīvrakleśāvaraṇakaliyugakaṣāyāḥ parivarjitāstairutsṛṣṭā ānantaryakārakāḥ saddharmapratikṣepakāḥ āryāpavādakā mithyādṛṣṭaya āryasaptadhanavirahitā amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakārakā apuṇyakarāḥ paralokabhayādarśino viparītatattvabodhino'nāthakāstriṣu sucariteṣu, tathā devamānuṣikābhiḥ śrīsaṃpattibhirudyuktāḥ triṣu duścariteṣu saṃpratipannāḥ daśasu kuśaleṣu karmapatheṣu virahitāḥ sarvakalyāṇamitrai riñcitāḥ sarvapaṇḍitaiḥ prakṣiptā bhavacārake'nuśrotamuhyantaḥ kṣāranadyāṃ sīdantaḥ saṃsārapaṅkairmohāndhakārāvirahitā nirmuktāḥ sarvakuśalakriyāyāṃ sarve śūnyeṣu buddhakṣetreṣūjjhitāḥ sakuśalamūlasamavadhānagatāḥ kumārgavihanyanto mahāsaṅkaṭaprāptāstasmin kāle sahe buddhakṣetre daśavarṣāyuṣkā bhadrakalpe manuṣyā bhaviṣyanti, sarva ime satpuruṣaiḥ paṇḍitairutsṛṣṭā ujjhitāḥ| tatkālaṃ bhavāvartake saṃsāracakre'trāṇā aśaraṇā aparāyaṇā duḥkhabhājanabhūtāḥ sattvāstāṃ parivarjayitvā svakasvakā buddhakṣetrāḥ pradhānapradhānāḥ parigṛhītāḥ, suvinītāśca pariśuddhāśayāḥ avaruptakuśalamūlāḥ ārabdhavīryā bahubuddhakṛtādhikārā vaineyāḥ parigṛhītāḥ| na evaṃ, bhadanta bhagavan?" ratnagarbhastathāgata āha - "evaṃ, brāhmaṇa, yathābhiprāyāḥ sattvāḥ praṇidhānaṃ kurvanti buddhakṣetraguṇavyūhāśca parigṛhītāstatraiva ca mayā vyākṛtāḥ"| brāhmaṇaḥ prāha - "mamāpi bhadanta bhagavan hṛdayaṃ kaṃpati tadyathāpi kiṃśukapatraṃ paramadīnamānaso'haṃ sarvaśarīraṃ ca me āyāsitaṃ, yadi me bhadanta bhagavan sattvāḥ karuṇāspadabhūtā bodhisattvaistatkālamutsṛṣṭā mahākaliyugāndhakāraprakṣiptāḥ sarvaparivarjitāḥ|



ahamapi bhadanta bhagavannanāgate'dhvani atikrānte ekagaṅgānadīvālikāsame'saṃkhyeye'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye tasmiṃśca bhadrake mahākalpe daśavarṣaśatāyuṣkāyāṃ prajāyāṃ kālaṃ pratīkṣamāṇāstāvacciramahaṃ saṃsāre na parikhidyeyaṃ bodhicārikāṃ caramāṇa, utsahāyi cāhaṃ samādhānabalena cirapācanayānvaineyān pratigṛhṇāmi, ṣaṭpāramitāścaramāṇo vaineyān pratigṛhṇāmi| śrutaṃ ca mayā bhagavataḥ sakāśād "vastunimittaṃ parityāgeyaṃ dānapāramitā"| tathārūpamahaṃ dānapāramitāṃ cariṣyāmi yathā janmāntareṣvaprameyāḥ sattvā yācanakā āgamiṣyanti teṣāṃ tathārūpāṃ parityāgaṃ parityajeyaṃ, tadyathānnapānakhādyabhojyapeyalehyavastraśayyāsanāśrayapratiśrayamālyagandhavilepanaglānapratyayabhaiṣajyadānaṃ chatradhvajapatākādhanadhānyahastyaśvarathasuvarṇarūpyahiraṇyamaṇimuktāvaiḍūryaśaṅkhaśilā-pravāḍarajatajātarūpadakṣiṇāvartasarvāmahamevaṃ parityāgaṃ paramaprāsādakāruṇyamānasaḥ sattvānāṃ datvāphalābhikāṅkṣī sattvaparipācanārthaṃ vaineyasattvānugrahārthaṃ tyāgasaṃbhāraṃ parityajeyaṃ| ye ca punaḥ sattvā atityāgayācanakā āgatvā yācayeran tadyathā dāsadāsīgrāmanagararājyabhāryāputraduhitṛhastaparityāgapādaparityāgakarṇanāsānayanajihvā-

carmarudhirāsthikāyajīvitaśiraḥparityāgaṃ, evaṃrūpāḥ parityāgāḥ paramaprasannaḥ kāruṇyamānasaḥ aphalābhikāṅkṣī sattvānāṃ dānaṃ dadyāṃ vaineyānukaṃpārthaṃ| tathārūpāyāmahaṃ dānapāramitāyāṃ cariṣyāmi, yanna kadācit pūrvaṃ kenacit sattvena evaṃrūpāḥ parityāgāḥ parityaktāḥ syurna ca punaḥ paścāt kaścid bodhisattvaḥ anuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ evaṃrūpāḥ parityāgāḥ parityājet| yadahaṃ teṣu janmāntareṣu aprameyāsaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ dānapāramitāyāṃ careyaṃ| yadahaṃ mahākaruṇāsamanvāgatānāṃ paścimakānāṃ bodhisattvānāṃ parityāganetrīguṇān sthāpayeyaṃ| "yā praśamā raṇikleśānāmiyaṃ śīlapāramitā"| tathāhamanuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇo vividhaśīlavratanirantaraduṣkaracārikāṃ careyaṃ, yathā pūrvoktaṃ| "yā viṣayeṣvakṣaṇyanatā ātmapratyavekṣaṇā iyaṃ kṣāntipāramitā"| tathārūpamahaṃ kṣāntiṃ bhāvayamāno, yathā pūrvoktaṃ| "yā vivekatā sarvasaṃskṛtā bhāvanā udyujyanā sarvāsaṃskṛtaśāntamanuttaracaryayā avivartanā iyaṃ vīryapāramitā"| "yā sarvasaṃskāreṣu viparyāsaprahāṇāya śūnyatā samudācāraḥ iyaṃ dhyānapāramitā"| "yā prakṛtyanutpattikadharmakṣāntiriyaṃ prajñāpāramitā"| yā aprameyāsaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu dṛḍhotsāhabalavegacaryā, yathā pūrvoktaṃ, na kaścid bodhisattvo'nuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ evaṃ dṛḍhotsāhabalavegena prajñāpāramitāyāṃ cīrṇaḥ syāṃ, na ca punaḥ paścāt kaścid bodhisattvo'nuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ evaṃ dṛḍhotsāhabalavegena prajñāpāramitāyāṃ caret, tathāhaṃ careyaṃ; paścimakānāṃ bodhisattvānāṃ mahākaruṇāsamanvāgatānāṃ netrīguṇaṃ sthāpayeyaṃ|



prathamacittotpādenāhaṃ paścimakānāṃ bodhisattvānāṃ mahākaruṇāṃ nivartayeyaṃ, yāvadanuttaraparinirvāṇena bodhisattvāścāścaryaprāptā bhaveyurityarthamahaṃ tyāgasyāmanyanatā careyaṃ, śīlāniśrayatā kṣāntyāmanyanatā vīrye'nāyūhanatā dhyāneṣvapratiṣṭhitatā prajñāyāmadvayatāṃ careyaṃ| aphalākāṅkṣī āryasaptadhanavirahitānāṃ sattvānāṃ sarvaśūnyabuddhakṣetrojjhitānāmānantaryakārakānāṃ saddharmapratikṣepakānāmāryāparvādakānāṃ mithyādṛṣṭikānāmakuśalamūlasamavadhānasaṅkaṭaprāptānāṃ kumārge vihanyamānānāṃ sattvānāmarthāyāhaṃ pāramitāstīvrabalavegotsāhena careyaṃ| ekaikasya sattvasyārthe cāhaṃ kuśalamūlabījasaṃtatyāḥ pratiṣṭhāpanārthaṃ daśamahākalpān avīcinarake duḥkhāṃ vedanāmutsaheyaṃ, evaṃ tiryakpreteṣu yakṣadaridreṣu manuṣyadaridreṣu duḥkhāṃ vedanāmutsaheyaṃ| yathā caikasattvasya santatyāṃ kuśalamūlabījaṃ pratiṣṭhāpayeyaṃ tathā sarvasattvānāṃ evaṃrūpāṃ riktamuṣṭisadṛśasantānāṃ vaineyāṃ pratigṛhṇīyaṃ| yāvat kalpaparyantenāhamanārthako divyasukhopapattibhiḥ, sthāpayitvā ekajātipratibaddhatuṣitabhavanakālāparikṣīcaramabhaviko bodhyabhisaṃbodhanārthaṃ; tāvacciramahaṃ saṃsāre buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ paryupāsitvā ekaikasya ca buddhasyāhaṃ buddhakṣetraparamāṇurajaḥsamāṃ vividhāṃ pūjāṃ kuryāṃ, ekaikasya ca buddhasya sakāśādbuddhakṣetraparamāṇurajaḥsamān guṇān adhigaccheyaṃ, buddhakṣetraparamāṇurajaḥsamāṃśca sattvān bodhau samādāpayeyaṃ| evaṃ pratyekabuddhayānikānāmevaṃ śrāvakayānikānāṃ yathābhiprāyāṃśca sattvān tathāhaṃ samādāpayeyaṃ| asati buddhotpāde loka ṛṣivratenāhaṃ sattvāṃ daśakuśalakarmapatheṣu niyojayeyaṃ samādhāvabhijñāsu ca niyojayeyaṃ, dṛṣṭivyasanamaheśvarabhaktāṃ maheśvararūpeṇāhaṃ sattvān kuśaleṣu niyojayeyaṃ, nārāyaṇabhaktāṃścandrasūryabhaktāṃ yāvadbrahmabhaktān brahmarūpeṇāhaṃ sattvān kuśaladharmeṣu niyojayeyaṃ| evaṃ garuḍarūpeṇa garuḍapakṣiṇaḥ kuśalacaryāsu niyojayeyaṃ, yāvacchakrarūpeṇa| bubhūkṣitān sattvān svamāṃsarudhireṇa saṃtarpayeyaṃ, vyasanagatāṃśca sattvāṃ svakena kāyena jīvitena ca paritrāyeyaṃ|



tāvacciramahaṃ bhadanta bhagavan dagdhasantānānāṃ kuśalamūlaparihīnānāmarthāyātibalavegena cārikāṃ caraṃ, tāvacciraṃ cāhaṃ saṃsāre sattvahetorvividhacaṇḍaghoradāruṇāṃ duḥkhāṃ praticcheyaṃ: yāvadatikrāntānekagaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ nirgatānām avaśiṣṭe dvitīye gaṅgānadīvāikāsame'saṃkhyeye'nupraviṣṭe bhadrake mahākalpe yadā jyotipālo māṇavako'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyati krakutsando nāma tathāgato bhaviṣyati tadāhaṃ tasmin samaye āryeṇa prajñācakṣuṣā daśasu dikṣu sahasrabuddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu pravartitadhārmikaṃ dharmacakraṃ tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyaṃ| ye mayā dagdhasantānā akuśalamūlasamādhānāḥ saptadhanavirahitāḥ sarvaiḥ śūnyairbuddhakṣetrairujjhitā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakā yāvatkumārge vihanyantaḥ mayā saṅkaṭaprāptāḥ prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| mayā te sattvāḥ prathamaṃ dānapāramitāyāṃ samādāpitā yāvatprajñāpāramitāyāṃ niveśitāḥ syurmayā ca teṣāṃ sattvānāṃ tatkuśalamūlabījamanuttare nirvāṇe prakṣiptaṃ syāt, apāyebhyaśca parimocitāḥ syuḥ, prajñāpuṇyasaṃbhāre ca niyojitāḥ syustiṣṭhanto yāpayantasteṣu ca buddhakṣetresu buddheṣu bhagavatasūpanītāḥ syuryadānuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilabdhā bhaveyuḥ, samādhidhāraṇīkṣāntipratilabdhāśca syurbhūmyavakrāntāśca syurmayā ca te sattvā buddhakṣetraguṇavyūhā praṇidhānaṃ samādāpitāḥ śikṣāpitāśca syuryathārūpaṃ ca te buddhakṣetraguṇavyūhāṃ pratigṛhṇeyuste ca tān ahaṃ tasmin samaye'nupraviṣṭe bhadrakalpe krakutsande jinasūrya udgate daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhān bhagavataḥ tiṣṭhato yāpayataḥ sattvānāṃ dharmaṃ deśayataḥ paśyeyaṃ; tadāhaṃ krakutsandasya tathāgatasyārhataḥ samyaksaṃbuddhasyācirābhisaṃbuddhasya sakāśamupasaṃkrameyaṃ, upasaṃkramya vividhāṃ pūjāṃ kuryāṃ, praśnaṃ ca pṛccheyaṃ, pravrajeyaṃ, śīlaśrutasamādhāvabhiyujyeyaṃ, agradharmadeśakaśca bhaveyaṃ| ye ca tasmin samaye dagdhasantānāḥ sattvā akuśalamūlasamavadhānagatā dṛṣṭimārgasaṃpratipannā ānantaryakārakāḥ kumārgavihanyamānāsteṣāṃ mahāsaṅkaṭaprāptānāṃ sattvānāṃ dharmaṃ deśayeyaṃ, tāṃścāhaṃ vaineyāṃ pratigṛhṇīyāṃ| astāṃgate jinasūrye tadāhamanābhogena buddhakāryaṃ kuryāṃ yāvadvarṣaśatāyuṣkāyāṃ prajāyāṃ triṣu puṇyakriyāvastuṣu sattvānniyojayeyaṃ| tasmiṃśca kāle'tikrānte devalokaṃ gatvā devānāṃ dharmaṃ deśayeyaṃ, vaineyāṃśca pratigṛhṇīyāṃ, yāvadviṃśativarṣaśataṃ sattvānāmāyurbhaviṣyati| sattvā aiśvaryakularūpamadamattā matsariṇo bhaviṣyanti| pañcakaṣāyāndhakāraprakṣiptāḥ sattvāḥ tīvrarāgāstīvradveṣāstīvramohāstivramānāstīvrapāperṣyāmatsariṇo'dharmarāgaraktā adharmabhogaparyeṣṭino mithyādṛṣṭayo viparītadarśanā āryasaptadhanavirahitā amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakarā apuṇyakarā aparalokabhayadarśino'nabhiyuktāstriṣu puṇyakriyāvastuṣu anarthikāstribhiryānairanabhiyuktāstriṣu sucariteṣu abhiyuktāstriṣu duścariteṣu anabhiyuktā daśasu kuśaleṣu karmapatheṣu abhiyuktā daśasvakuśaleṣu karmapatheṣu caturviparyāsopahatāścaturvipattisaṃsthānāścaturmāravaśagatāścaturbhiroghairuhyamānāḥ pañcanīvaraṇavaśagatāḥ sattvā bhaviṣyanti| ṣaḍindriyamadamattā aṣṭamithyātvapratipannāḥ kāmasaṅkaṭaprāptā anuśayasamutthāpakā anarthikā devamanuṣyaśrīsaṃpattibhirviparītadṛṣṭikāḥ kumārge vihanyamānā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakāḥ sarvakuśalamūlaparihīṇā dhvāṅkṣāmukharā akṛtajñā muṣṭasmṛtayaḥ kuśalajugupsakā duḥprajñā alpaśrutā duḥśīlāḥ kuhakā matsariṇaḥ parasparābhāṣakā anyonyāgauravāḥ kuśīdā vikalendriyā durbalāścīvaravirahitā akalyāṇamitrasaṃgṛhītā garbhāśayasmṛtipraṇaṣṭā vividharogapahatāḥ kliṣṭā durvarṇā avahoṭimakā ahrīkā anapatrāpyāḥ parasparabhītā ekapūrvabhaktena bahukāyavācā manasā duścaritaṃ samācaranti te praśaṃsitaśāśvatadṛṣṭikāḥ sattvā bhaviṣyanti| pañcaskandhābhiniviṣṭacittāḥ pañcakāmaguṇāgṛddhacittā duṣṭacittā vyāpannacittā vairacittā vihiṃsācittāḥ kaluṣacittā rukṣacittāḥ kṣubhitacittā adāntacittā ahitacittā uddhatacittā adharmābhiniviṣṭacittā anavasthitacittāḥ parasparasārambhacittāḥ parasparavadhakacittā dharmavivarjitacittā avipakvacittā dharmeṣu sārambhacittā akuśala utpāditacittāḥ śāntanirvāṇāparyeṣṭicittā adakṣiṇiyacittāḥ sarvasaṃyojanabandhanasamudānanacittā vyādhijarāmaraṇāsaṃpratyayacittāḥ sarvasaṃyojanādhiṣṭhitacittāḥ sarvanīvaraṇaparigrahacittā dharmadhvajaprapātanacittā dṛṣṭidhvajocchrayaṇacittāḥ parasparāvarṇacittā anyonyabhakṣaṇacittāḥ parasparapīḍanaiśvaryacitta dveṣasamudgrahaṇacittā anyonyāghātacittāḥ kāmebhyo'tṛptacittāḥ sarvaparigrahamātsaryacittā akṛtajñacittāḥ paradārākramaṇacittā vyāpādavihiṃsanacittā apraṇidhānacittāḥ sattvāstatkāle bhaviṣyanti| ime cātra śabdāḥ parasparāntikācchṛṇvanti, narakaśabdastiryagyoniśabdo yamalokaśabdo vyādhiśabdo jarāśabdo maraṇaśabdo vadhakaśabdo'kṣaṇaśabdo nityāriśabdo haḍinigaḍabandhanacārakaśabdo daṇḍapīḍanāśabdo'varṇakrośanaparibhāṣaṇāśabdaḥ saṃdhicchedanaśabdo gaṇacchedanaśabdaścauryaśabdaḥ paracakraśabdo durbhikṣaśabdaḥ kāmamithyācāraśabdo mṛṣāvādaśabda utpātaśabdaḥ paiśunyaśabdaḥ paruṣaśabdaḥ saṃbhinnapralāpaśabda īrṣyāmātsaryaśabda āgrahaparigrahaśabdo'haṅkāramamakāraśabdaḥ priyāpriyaśabda iṣṭāniṣṭaśabdaḥ priyaviprayogaśabdaḥ krayavikrayaśabdo'nyonyadāsaviheṭhanāśabdo garbhavāsaśabdo durgandhaśabdaḥ śītaśabda uṣṇaśabdo jighatsāpipāsāśabdaḥ śrāntaklāntavedanāśabdaḥ kṛṣikarmāntaśabdo vividhakarmaśilpaparikhinnaśabdo vividharogopahataśabdaḥ, imāṃśca te sattvāḥ parasparasyāntikācchṛṇvanti| evaṃrūpaiḥ parihīṇakuśalamūlaiḥ parihīṇakalyāṇamitrairduṣṭacittaiḥ sattvaistasmin kāle sahālokadhāturākīrṇā bhaviṣyati| ujjhitāśca te sattvā bhaviṣyanti sarvajñaiḥ śūnyairbuddhakṣetrairyathānnapānadamasaṃyamakuśalakarmakriyākuśalasamavadhānā āryāṣṭāṅgena mārgeṇa virahitāstamastamaḥparāyaṇāḥ pragāḍhakarmapratyayena te sattvāstasmin samaye bhadrakalpe viṃśottaravarṣaśatāyuṣkeṣu pratyājāyiṣyanti| teṣāṃ sattvānāṃ karmapratyayena sahabuddhakṣetraṃ hīnaṃ bhaviṣyati, sarvairavaruptakuśalamūlaiḥ sattvaiḥ parivarjitaṃ, salavaṇā ca pṛthivī bhaviṣyati, pāṣāṇaśarkarapāṃśuśīlā parvatotkūlā ca dharaṇī bhaviṣyati, paruṣadaṃśamaśakāśīviṣacaṇḍamṛgapakṣibhirākīrṇā bhaviṣyati, viṣamakālakaluṣā vāyavo vāsyanti, viṣamakālavirasalavaṇavimiśrā aśanivarṣā patiṣyanti; tathārūpāḥ pṛthivyāṃ śaṣpauṣadhitṛṇavṛkṣā patrapuṣpaphalā dhānyarasāḥ sattvānāmannapānabhogaparibhogaviṣamāḥ kaluṣaparuṣarukṣaviṣasaṃsṛṣṭā bhaviṣyanti| te sattvāḥ paribhaktyā bhūyasyā mātrayā rukṣā duṣṭāścaṇḍā raudrāḥ paruṣāḥ kadaryāḥ paribhāṣakā anyonyāgauravā bhītena cittenāghātacittā vadhakacittā bhaviṣyanti, māṃsabhojanarudhirāhārā mṛgacarmaprāvaraṇāḥ praharaṇādhiṣṭhānāḥ prāṇivadhodyuktā rūpakulavaṃśaiśvaryaśāstralipyaśvārohaṇadhanurgrahāyudhaparivārā mātsaryadarpitā bhaviṣyanti; vividhalūhatapavratābhiyuktā bhaviṣyanti lokāḥ|



tatkālamahaṃ tuṣitabhavanādavatīrya viśiṣṭe cakravartikulavaṃśe īśvare rājakule agramahiṣyāḥ kukṣau vaineyasattvakuśalamūlaparipācanārthaṃ garbhavāsamupagṛhṇīyāṃ; sarvāvantaṃ tasmin samaye sahe buddhakṣetre udāreṇāvabhāsena sphureyaṃ, ūrdhvaṃ yāvadakaniṣṭhabhavanaparyanto'haṃ heṣṭhaṃ yāvat kāñcanacakraparyantamudāreṇāvabhāsena sphureyaṃ| ye ca tasmin samaye sattvā sahe buddhakṣetre pratyājātā narakeṣu vā tiryagyonau vā yamaloke vā devamanuṣye vā te sarve tamavabhāsaṃ paśyeyuḥ spṛśeyuḥ saṃjāneyuḥ; teṣāṃ saṃsāre vimṛśatāṃ duḥkhodvignānāṃ nirvāṇābhilāṣamantaśaḥ kleśaśamacittānyutpādayeyuḥ| idaṃ prathamamagramārgabījamavaropayeyaṃ; yadāhaṃ sarvadharmanayavipaścitaṃ sarvasamādhinirdeśamekadharmamukhamaparāntakalpanirdeśena samāhitacitto daśamāsāṃ mātuḥ kukṣau nivaseyaṃ; yāvāṃścāhaṃ prāpte buddhatve sattvāṃ parikhinnāṃ saṃsāre parimocayeyaṃ| te sattvā mātuḥ kukṣigataṃ daśamāsāṃ maṇigarbhasaṃdarśanasamāhitacittaṃ paryaṅkena niṣaṇṇaṃ paśyeyuḥ| nirgate ca daśamāse sarvapuṇyasaṃcayenāhaṃ samādhinā sarvāvantaṃ sahabuddhakṣetraṃ ṣaḍvikāraṃ dharaṇīṃ cālayeyaṃ, ūrdhvaṃ yāvadakaniṣṭhabhavanaparyantaṃ heṣṭimena ca yāvat kāñcanacakraparyantaṃ ṣaḍvikāreṇa cālayeyaṃ| ye ca tasmin samaye sahe buddhakṣetre sattvāḥ pratyājātā narakeṣu vā yāvan manuṣyeṣu vā tān prabodhayeyaṃ|



yadāhaṃ māturdakṣiṇe kukṣāvabhiniṣkrameyaṃ, punarapi ca sarvāvantaṃ sahaṃ buddhakṣetramudāreṇāvabhāsena aphureyaṃ; tadāpi tasmin samaye sarvān sahe buddhakṣetre sattvān saṃcodayeyaṃ, anavaruptakuśalamūlānāṃ sattvānāṃ santāne nirvāṇabījaṃ prakṣipeyaṃ, avaropitanirvāṇabījasantatīnāṃ sattvānāṃ samādhyaṅkuramavaropayeyaṃ| yadā cāhaṃ caraṇatalena dharaṇīṃ spṛśeyaṃ sarvāvatī tasmin samaye sahe buddhakṣetre ṣaḍvikāraṃ dharaṇīṃ cālayeyaṃ prakaṃpayeyaṃ kṣobhayeyaṃ yāvat kāñcanacakraparyantena; tadāhaṃ tasmin samaye sattvān jalaniśritāṃ kṣitiniśritāṃ khaniśritāṃ caturyoniparyāpannāṃ pañcagatisaṃniśritāṃ tān sarvān ahaṃ pratibodhayeyaṃ, yeṣāṃ santāne sattvānāmanutpannaṃ samādhānāṅkuraṃ ropayeyaṃ, dṛḍhasamādhānāṅkurāṃ tribhiryānairavaivartikāṃ sthāpayeyaṃ| sahajātamātrasya ca me yāvadeva tasmin sahe buddhakṣetre mahābrahmāṇo vā mārā vā śakrā vā candrā vā sūryā vā lokapālā vā mahānāgarājā vāsurendrā vā aupapādukā vā maharddhikā vā yakṣarākṣasanāgāsurā vā sarve mama pūjākarmaṇe upasaṃkrāmeyuḥ| sahajātamātraścāhaṃ saptapadāni prakrāmeyaṃ| sarvapuṇyasamuccayenāhaṃ samādhinā tathārūpaṃ dharmaṃ deśayeyaṃ yattatsarvāvatī sā parṣattribhiryānaiḥ prasādaṃ pratilaṃbhayet| ye ca tatra parṣadi sattvāḥ śrāvakayānikā bhaveyuste caramabhavikā mama vaineyā bhavikā; ye ca tatra sattvāḥ pratyekabuddhayānikā bhaveyuste vairocanakusumāṃ kṣāntiṃ pratilabheyuḥ; ye ca tatra sattvā anuttaramahāyānikā bhaveyuste sarve vajradharasamudrasaṃkopitaṃ samādhiṃ pratilabheran, tena ca samādhinā tisrā bhūmīḥ samatikrāmeyuḥ| yadahaṃ snāpanamiccheyaṃ ye ca tatra mahānāgarājāno viśiṣṭatarā bhaveyuḥ te māṃ snāpayeyuḥ; ye ca sattvā māṃ snāpayamānaṃ paśyeyuste sarve tribhiryānairevaṃrūpān guṇānadhigaccheyuḥ yathā proktaṃ| ye ca māṃ sattvā rathamabhirohantaṃ samanupaśyeyurvistareṇa kumārakrīḍavividhaśilpasthānakarmasthānāsanāni ca dadarśa śikṣāpanayogyaṃ stryagāre pañca kāmaguṇaratikrīḍārdharātrāvudvignaniṣkramaṇālaṅkāravibhūṣaṇacchoraṇaṃ lohitavastrābhīkṣṇaṃ kāṣāyavastraparyeṣaṇabodhivṛkṣopasaṃkramaṇaṃ, ye ca sattvā māmupasaṃkrāmantaṃ paśyeyuḥ, teṣāṃ cāhaṃ sattvānāṃ sarvapuṇyasamuccayena samādhinā tathārūpaṃ dharmaṃ deśayeyaṃ yathā te sattvāstribhiryānaistīvracchandā udyujyeyuḥ| ye ca tatra sattvāḥ pratyekabuddhayānikāste sarve vairocanakusumāṃ kṣāntiṃ pratilabheyuḥ; yaiśca mahāyānabījaṃ prakṣiptaṃ bhavet te sarve vajradharasamudrasaṃkopitaṃ samādhiṃ pratilabheyustena ca samādhinā tisro bhūmiratikrāmeyuḥ| svayaṃ cāhaṃ tṛṇasaṃstaraṇaṃ gṛhṇīyāṃ bodhivṛkṣamūlavajrāsane prajñapayeyaṃ niṣīdeyaṃ paryaṅkamābadhvā ṛjukena kāyena; tathārūpamahamāsphānakaṃ dhyānaṃ dhyāyeyaṃ, āśvāsapraśvāsā vyupaśameyaṃ; ekavāraṃ divasena dhyānādvyuttiṣṭheyaṃ, vyutthāya cāhamardhatilakaphalamāhāramāhareyaṃ, ardhaṃ pratigrāhakasyānuprayaccheyaṃ| tāvacciraṃ cāhamevaṃrūpāṃ duṣkaracārikāṃ careyaṃ, yāvadakaniṣṭhabhavanaparyantena sarve devā ye sahe buddhakṣetre paryāpannāsta upasaṃkrāmeyurmama ca pūjāṃ kurvāṇāḥ, sarve me sākṣiṇaḥ syurduṣkaracaryāyāṃ| yaiśca tatra śrāvakayāne bījamavaruptaṃ syātteṣāṃ bhadanta bhagavan kleśavyupaśamāya santāne bhaveyaṃ, caramabhavikāśca mama vaineyā bhaveyuḥ; ye pratyekabuddhayānikā yāvadyathā pūrvoktaṃ| evaṃ nāgayakṣāsuragaruḍakinnaramahoragapretapiśācakumbhāṇḍāḥ pañcābhijñā ṛṣaya upasaṃkrāmeyurmama pūjākarmaṇe, sarve ca me sākṣiṇo bhaveyurduṣkaracaryāyāṃ; ye ca śrāvakayānikā yāvadyathā pūrvoktaṃ| ye ca tatra cāturdvīpikāyāmanyatīrthikā lūhatapo vrataduṣkaracārikāṃ caranti, teṣāṃ cāmānuṣā ārocayeyuḥ| "na yūyaṃ duṣkarakārakā, yathāsmin pradeśe caramabhaviko bodhisattvo duṣkaracārikāṃ carati, tathārūpaṃ dhyāyati hṛdaye manaskāraṃ badhnāti praśrabdhakāyasaṃskāraḥ praśrabdhavāksaṃskāraḥ praśāntāścāsya praśvāsāśvāsāḥ; dinedine caikāṃ velāṃ dhyānādvyutthitvārdhatilakaphalamāhāramāharati| sā duṣkaracaryā maharddhikā sā mahāphalā mahāvistārā, na cireṇāsau anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| sacenna śraddhadhvaṃ gacchata svayaṃ paśyata"| te ca tāṃ duṣkaracaryāmutsṛjya mama duṣkaracaryāṃ dṛṣṭvā yeṣāṃ śrāvakayānasantānabījāṅkuraṃ pratiṣṭhitaṃ syāt, yāvad yathā pūrvoktaṃ| ye manuṣyarājā vā bhaṭṭā vā naigamajānapadā gṛhasthapravrajitā gṛhāgārasaṃpannāste'pi mama duṣkaracaryāmupasaṃkrāmeyuryāvacchrāvakayānikā yathā pūrvoktaṃ| yaśca mātṛgrāmo mama darśanayopasaṃkramet, sa tasya paścimako mātṛgrāmapratilābho bhaved iti, ye śrāvakayānikā yathā pūrvoktaṃ| ye mṛgapakṣiṇo duṣkaraṃ caramāṇaṃ niṣaṇṇaṃ paśyeyussa teṣāṃ paścimakastiryagyonipratilābho bhaved iti; yaiśca mṛgapakṣibhiḥ śrāvakayāne bījānyavaropitāni tenaikajātipratibaddhā mama caiva vaineyā bhaveyurye pratyekabuddhayānā yāvad yathā pūrvoktaṃ| evaṃvidhāḥ kṣudrakāstiryagyonikā vaktavyā, evaṃ pretā vaktavyāstāvacciraṃ cāhamevaṃrūpāṃ duṣkaracaryāṃ careyaṃ ekaparyaṅkena yāvad bahusattvakoṭīnayutaśatasahasrāṇi duṣkaracaryāyāṃ sākṣibhūtā bhaveyuḥ āścaryaprāptāśca, teṣāṃ ca santāne'prameyāsaṃkhyeyānāṃ mokṣabījāṃ praropayeyaṃ| tathārūpāmahaṃ duṣkaracaryāṃ careyaṃ yathā na pūrvaṃ kenacit sattvasaṃkhyātena anyatīrthikena vā śrāvakayānikena vā pratyekabuddhayānikena vā anuttaramahāyānikena vā evaṃ duṣkaracaryācīrṇapūrvaḥ syāt; na ca punaḥ paścāt kaścit sattvasaṃkhyātaścaret anyatīrthikā vā evaṃrūpāṃ duṣkaracārikāṃ śaktāṃścarantu yathāhaṃ careyaṃ| aprāptāyāmanuttarāyāṃ samyaksaṃbodhau tadāhaṃ puruṣakāraṃ kuryāṃ sabalakāyaṃ māraṃ parājayeyaṃ, sāvaśeṣakarmaphalaṃ cādhiṣṭhiheyaṃ, kleśamāraṃ jineyaṃ, anuttarāṃ ca samyaksaṃbodhimabhisaṃbudhyeyaṃ| tadahamekasattvasya santāne'rhatvaṃ pratiṣṭhāpayeyaṃ, tathā dvitīyasya tathā tṛtīyasya tathā caturthasya dharmaṃ deśayeyaṃ, santāne cārhatvaṃ pratiṣṭhāpayeyaṃ| ekaikasya sattvasyārthamahaṃ śatasahasraśaḥ prātihāryāṇi darśayeyaṃ, tasya ca santāne samyagdṛṣṭiṃ pratiṣṭhāpayeyaṃ, bahuni ca dharmārthavyañjanasahasrāṇi bhāṣayeyaṃ, yathā śaktyā ca phale pratiṣṭhāpayeyaṃ| vajramayāṃśca sattvānāṃ santāne kleśaparvatāṃ jñānavajreṇa bhindyāṃ triyānena vyavasthānena dharmaṃ deśayeyaṃ| ekasattvasyārthāyāhaṃ bahuyojanaśatāni padbhyāṃ gaccheyaṃ dharmadeśanārthamabhayapade pratiṣṭhāpanārthaṃ| apratiṣedhaśca me śāsane bhavet pravrajyāyāḥ, durbalasya muṣṭasmṛteḥ vibhrāntacittasya mukharapragalbhacittasya praduṣṭacittasya duḥprajñacittasya bahukleśākulacittasya mātṛgrāmasya mama śāsane pravrajyopasaṃpadbhavet| catasraśca me parṣāḥ syurbhikṣubhikṣuṇyupāsakopasikāḥ| bahujanaprabhūtaṃ me śāsanaṃ bhavet devānāṃ satyadarśanaṃ yakṣāṇāṃ nāgānāmasurāṇāmāryāṣṭāṅgasamanvāgata upoṣadhavāsaḥ, yāvattiryagyonigatānāmapi brahmacaryāvāso bhavet|



bodhiprāptasya ca me bhadanta bhagavan ye sattvā mama praduṣṭacittā vadhakacittāḥ śastreṇa vāgninā vā śaktyā va vividhena vā praharaṇenopasaṃkrāmeyuḥ, rukṣaiḥ paruṣairvacanairākrośeyuḥ paribhāṣeyurdigvidikṣu vāyaśaḥśabdaṃ cāreyuḥ, viṣasaṃsṛṣṭaṃ vāhārapānamupanāmayeyuḥ; evaṃrūpāṃ karmaphalānaparikṣīṇānadhiṣṭhihitvānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| yathā bodhiprāptasya me sattvāḥ pūrvaṃ vaireṇa vadhakopakaraṇaprayogena paruṣavacanavividhapraharaṇaviṣānnapānasaṃsṛṣṭenopasaṃkrāmeyuḥ rudhiraṃ ca me utpādayeyuḥ, teṣāṃ sattvānāmahaṃ śīlaśrutasamādhimahākaruṇābhāvitena brahmasvaraghoṣadundubhinarditena svareṇa tathārūpaṃ dharmaṃ deśayeyaṃ, yatteṣāṃ cittāni prasādayeyaṃ kuśale ca niyojayeyaṃ; yathā te sattvāḥ karmāvaraṇaṃ deśayeyuḥ, āpatyāṃ saṃvaramāpadyeyuḥ, na ca teṣāṃ sattvānāṃ svarge mokṣaphale vairāgye āśravakṣaye vā āvaraṇakarma bhaved iti, mama cātrāparikṣīṇakarmaphalakṣīṇavyantīkṛtaṃ bhavet|



bodhiprāptasya ca me bhadanta bhagavan yāvanto mama romakūpā bhaveyustāvanto divasaṃ buddhavigrahānnirmiṇuyāṃ dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtānaśītibhiranuvyañjanaistāṃścāhaṃ buddhavigrahān śūnyeṣu buddhakṣetreṣu preṣayeyaṃ, aśūnyeṣu ca preṣayeyaṃ, pañcakaṣāyeṣu buddhakṣetreṣu preṣayeyaṃ| ye cāpi teṣu buddhakṣetreṣvānantaryakārakāḥ sattvā bhaveyuḥ saddharmapratikṣepakāḥ āryāpavādakā yāvadakuśalamūlasamavadhānakāḥ, ye'pi tatra sattvāḥ śrāvakayānasaṃprasthitāḥ pratyekabuddhayānasaṃprasthitā mahāyānasaṃprasthitāḥ śikṣāyāṃ kalmāṣakāriṇaḥ chidracāriṇaḥ mūlāpattimāpannāḥ dagdhasantānāḥ śubhamārgapraṇaṣṭāḥ saṃsārāṭavīsaṃprasthitāḥ kumārgavihanyamānā mahāsaṅkaṭaprāptāḥ, tathārūpāḥ sattvāḥ sattvakoṭīnayutaśatasahasrādeko buddhavigraha ekadivase sattvānāṃ dharmaṃ deśayet| ye sattvā maheśvarabhaktikāsteṣāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayeyaṃ| sahe ca buddhakṣetre mama varṇaṃ bhāṣayeyustatra ca sattvānāṃ praṇidhānamudyojayeyaṃ| te ca sattvā mama varṇaṃ śrutvā mamaiva buddhakṣetre praṇidhānaṃ kurvīran, upapattiṃ cākāṅkṣeyuḥ| yādyahaṃ bhadanta bhagavan teṣāṃ sattvānāṃ maraṇakālasamaye purataḥ na tiṣṭheyaṃ dharmaṃ na deśayeyaṃ cittaṃ na saṃprasādayeyaṃ, mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| yadi me sattvāḥ kālaṃ kṛtvā durgatīṣūpapadyeyurna ca mama buddhakṣetre manuṣyapratilābhaṃ labheyuḥ, sarve mama dharmā saṃmoṣaṃ gaccheyurmā ca me pratibhāyeyurmā cāhaṃ śakyaṃ sakalaṃ buddhakāryaṃ niṣpādayituṃ| ye sattvā nārāyaṇabhaktikā yāvatte sattvāḥ kālaṃ kṛtvā durgatiṃ prapateyustanmā cāhaṃ śakyaṃ sakalaṃ buddhakāryaṃ niṣpādayituṃ|



bodhiprāptasya ca me sarvabuddhakṣetreṣu sattvā ānantaryakārakā yāvat kumārge vihanyamānā mahāsaṅkaṭaprāptāḥ sattvāḥ kālaṃ kṛtvā mama buddhakṣetra upapadyeran, idaṃ teṣāṃ nimittaṃ pāṃśuvarṇāste sattvā bhaviṣyanti, piśācamukhī muṣṭasmṛtayo durgandhā duḥśīlā alpāyuṣkā vividharogopahatā vividhapariṣkāraparihīṇāśca te sattvā bhaviṣyanti; teṣām sattvānāmarthe'haṃ yāvattasmin samaye sahe lokadhātau cāturdvīpikā bhaveyuḥ, sarvatra ca cāturdvīpikāyāṃ saṃtuṣitabhavanāvataraṇaṃ māturgarbhe cāhaṃ jātumupadarśayeyaṃ, vistareṇa kumārakrīḍāśilpakarmasthānaduṣkaracaryāmāradharṣaṇabodhyabhisaṃbudhyanadharmacakrapravartanaṃ, sarvatra ca cāturdvīpikāsu sakalaṃ buddhakāryamupadarśayeyaṃ, parinirvāṇaṃ yāvaccharīravibhāgamupadarśayeyaṃ|



bodhiprāptaścāhaṃ ekapadavyāhareṇa dharmaṃ deśayeyaṃ| ye sattvāḥ śrāvakayānikāste śrāvakayānakathāpiṭakaṃ dharmaṃ deśitamājānīyuḥ; ye sattvāḥ pratyekabuddhavaineyāste pratyekabuddhayānakathādharmaṃ deśitamājānīyurye sattvā anuttaramahāyānikāste'nuttaramahāyānakathādharmaṃ deśitamājānīyuḥ| ye sattvāḥ saṃbhāravirahitāste dānakathādharmaṃ deśitamājānīyurye sattvāḥ puṇyavirahitāḥ sukhasvargābhilāṣināste śīlakathādharmaṃ deśitamājānīyuḥ; ye parasparabhītakaluṣacittāḥ praduṣṭacittāste maitryāvyāhārakathādharmaṃ deśitamājānīyuḥ; prāṇātipātikāḥ karuṇādharmaṃ deśitamājānīyuḥ; ya īrṣyāmātsaryābhibhūtāste muditāvyāhārakathādharmaṃ deśitamājānīyuḥ; ye rūpārūpyamadamattacittāste upekṣāvyāhārakathādharmaṃ deśitamājānīyuḥ| ye kāmarāgamadamattacittā aśubhavyāhāreṇa dharmaṃ deśitamājānīyuḥ; ye ca sattvā mahāyānikauddhatyavyākulacittopagatāste ānāpānasmṛtivyāhāreṇa dharmaṃ deśitamājānīyuḥ; ye duḥprajñā vā pradīpapratītyasamutpādavyāhāreṇa dharmaṃ deśitamājānīyuḥ; ye'lpaśrutavādinaste'saṃpramoṣaśrutadhāraṇīvipraṇāśavyāhāreṇa dharmaṃ deśitamājānīyuḥ; kudṛṣṭisaṅkaṭaprāptāḥ śūnyatāvyāhāreṇa dharmaṃ deśitamājānīyuḥ; vitarkasamudācāropahatā animittavyāhāreṇa dharmaṃ deśitāmājānīyurapraṇihitāpariśuddhopahatā apraṇihitavyāhāreṇa dharmaṃ deśitamājānīyuḥ; āśayāpariśūddhāḥ pariśuddhāśayavyāhāreṇa dharmaṃ deśitamājānīyuḥ; vyavakīrṇasamudācāropahatā bodhicittāsaṃpramoṣavyāhāreṇa dharmaṃ deśitamājānīyuḥ; kṣamaprayogoṣmopahatā akṛtrimavyāhāreṇa dharmaṃ deśitamājānīyuḥ; adhyāśayapraśrabdhopahatā aniśritavyāhāreṇa dharmaṃ deśitamājānīyuḥ; kliṣṭacittāḥ peyālaṃ kalpacittavyāhāreṇa; kuśalasaṃpramoṣacittā vairocanavyāhāreṇa; mārakarmodyuktāḥ śūnyatāvyāhāreṇa; paravadhe saṃpratipannā abhyudgatavyāhāreṇa; vividhakleśopahatacittā vigatavyāhāreṇa; viṣamamārgasaṃpratipannā āvartavyāhāreṇa; mahāyānakautuhalacittā vivartavyāhāreṇa; saṃsārodvignānāṃ bodhisattvānāṃ rativyāhāreṇa; kuśalabhūmijñānavagatā amūḍhavyāhāreṇa; parasparāsaṃtuṣṭakuśalamūlānāṃ śrutavyāhāreṇa; parasparāsamacittānāmapratihataraśmivyāhāreṇa; viṣamakarmasaṃpratipannānāṃ kriyāvatāraṇavyāhāreṇa; parṣadbhayopagatānāṃ siṃhaketuvyāhāreṇa; caturmārābhibhūtacittānāṃ śūravyāhāreṇa; buddhakṣetrānavabhāsagatānāṃ sattvānāṃ prabhāvyūhavyāhāreṇa; anunayapratighānāṃ śailoccayavyāhāreṇa; buddhadharmālokanābhibhūtānāṃ dhvajāgrakeyūravyāhāreṇa; mahāprajñāvirahitānāmulkāpātavyāhāreṇa; mohāndhakāragatānāṃ bhāskarapradīpavyāhāreṇa; kṣayāniruktiprayuktānāṃ guṇākaravyāhāreṇa; phenapiṇḍopamātmābhikāṅkṣiṇāṃ nārāyaṇavyāhāreṇa; calācalabuddhīnāṃ sārānugatavyāhāreṇa; avalokitamūrdhānāṃ merudhvajavyāhāreṇa; pūrvapratijñotsṛṣṭānāṃ sāravativyāhāreṇa; cyutābhijñānāṃ vajrapadavyāhāreṇa; bodhimaṇḍābhikāṅkṣiṇāṃ vajramaṇḍavyāhāreṇa; sarvadharmajugupsitānāṃ vajropamavyāhāreṇa; sattvacaritamaprajānatāṃ cāritravativyāhāreṇa; indriyaparāparānabhijñānāṃ prajñāpradīpavyāhāreṇa; paraspararutamaprajānatāṃ rutapraveśavyāhāreṇa; dharmakāyamapratilabdhānāṃ saddharmakāyavibhāvanavyāhāreṇa; tathāgatadarśanavirahitānāmanimiṣavyāhāreṇa; sarvālaṃbanavigopitānāmaraṇyavyāhāreṇa; dharmacakrapravartanābhikāṅkṣiṇāṃ cakravimalavyāhāreṇa; ahetuvidyāsaṃprasthitānāṃ vidyāpratītyānulomavyāhāreṇa; ekabuddhakṣetraśāśvatadṛṣṭīnāṃ sukṛtavicayavyāhāreṇa; lakṣaṇānuvyañjanānavaruptabījānāmalaṅkāravativyāhāreṇa; vācārutaprabhedāsamarthānāṃ nirhāravativyāhāreṇa; sarvajñajñānābhikāṅkṣiṇāṃ dharmadhātvavikopanavyāhāreṇa; pratyutpannāvartanadharmāṇāṃ dṛḍhavyāhāreṇa; dharmadhātumaprajānatāṃ abhijñāvyāhāreṇa; prajñotsṛṣṭānāmacyutavyāhāreṇa; mārgavigopitānāmavikāravyāhāreṇa; ākāśasamajñānābhikāṅkṣiṇāṃ niṣkiñcanavyāhāreṇa; pāramitāparipūrṇānāṃ pariśuddhapratiṣṭhāvyāhāreṇa; aparipūrṇāsaṃgrahavastūnāṃ susaṃgṛhītavyāhāreṇa; brahmavihāravimārgitānāṃ samaprayogavyāhāreṇa; bodhipakṣaratnāparipūrṇānāmavyavasthitaniryāṇavyāhāreṇa; subhāṣitajñānāṃ pramuṣṭacittānāṃ sāgaramudravyāhāreṇa; anutpattikadharmakṣāntikautūhalacittānāṃ niścitavyāhāreṇa; yathāśrutadharmapramuṣṭacittānāmasaṃpramoṣavyāhāreṇa; parasparasubhāṣitāsaṃtuṣṭānāṃ vitimiravyāhāreṇa; triratnāpratilabdhaprasādānāṃ puṇyotsadavyāhāreṇa; dharmamukhapravarṣaṇāsaṃtuṣṭānāṃ dharmameghavyāhāreṇa; triratnocchedadṛṣṭīnāṃ ratnavyūhavyāhāreṇa; jñānārditakarmābhiyuktānāmanupamavyāhāreṇa; sarvasaṃyojanabandhanagatānāṃ gaganamukhavyāhāreṇa; sarvadharmānanyacittānāṃ jñānamudravyāhāreṇa; tathāgataguṇāparipūrṇānāṃ lokavidyāsaṃmukhībhāvavyāhāreṇa; pūrvabuddhāsukṛtādhikāriṇāṃ viniścitaprātihāryavyāhāreṇa; ekadharmamukhāparāntakakalpānirdiṣṭānāṃ sarvadharmanayavyāhāreṇa; sarvasutrāntāviniścitānāṃ dharmasvabhāvasamatāviniścitavyāhāreṇa; ṣaṭpārāyaṇīyadharmaparivarjitānāṃ sarvadharmanayavyāhāreṇa; vimokṣacittāśayānabhiyuktānāṃ vikriḍitābhijñāvyāhāreṇa; tathāgataguhyānupraveśavimarśitānāṃ aparapraṇeyavyāhāreṇa; bodhisattvacaryānabhiyuktānāṃ jñānāgamavyāhāreṇa; jñātikāmasaṃdarśikānāṃ sarvatrānugatavyāhāreṇa; sāvaśeṣabodhisattvacārikānāmabhiṣekavyāhāreṇa; daśatathāgatabalāparipūrṇānāmanavamardavyāhāreṇa; caturvaiśāradyāpratilabdhānāmaparyādīnavavyāhāreṇa; āveṇikabuddhadharmāpratilabdhānāmasaṃhāryavyāhāreṇa; amoghaśravaṇadarśanānāṃ praṇidhānavyāhāreṇa; sarvabuddhadharmasaṃmukhānubodhāya śrotāvilānāṃ vimalasamudravyāhāreṇa; sāvaśeṣasarvajñajñānānāṃ suvibuddhavyāhāreṇa; aprāptasarvatathāgatakāryābhiprāyānāmaparyantaniṣṭhāvyāhāreṇa dharmaṃ deśitamājānīyuriti| ye bodhisattvā aśaṭhā amāyāvino ṛjukā ṛjuka jātīyāśca teṣāṃ caturaśītidharmamukhasahasrāṇi caturaśītisamādhimukhasahasrāṇi pañcasaptatidhāraṇīmukhasahasrāṇi aprameyāsaṃkhyeyānāṃ mahāyānasaṃprasthitānāṃ ekapadavyāhāreṇa ime guṇāḥ santāne pratiṣṭhāpayeyaṃ; yena bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhaveyuḥ; acintyapraṇidhānaviśeṣābhyudgatā bhaveyuracintyajñānadarśanabodhisadguṇālaṅkṛtā bhaveyuḥ, tadyathā kāyālaṅkṛtā lakṣaṇānuvyañjanaiḥ, vāgalaṅkṛtā bhaveyuryathābhiprāyāḥ, sattvāḥ subhāṣitena saṃtoṣayeyuḥ, śrutālaṅkṛtāḥ samādhyavacanatayā, smṛtyālaṅkṛtā dhāraṇyasaṃpramoṣatayā, mano'laṅkṛtā nirvṛtyālaṅkṛtāḥ kugatyavabudhyanatayā, āśayālaṅkṛtā dṛḍhapratijñātayā, prayogālaṅkṛtāḥ pratijñottāraṇatayā, adhyāśayālaṅkṛtā bhūmyā bhūmisaṃkramaṇatayā, dānālaṅkṛtāḥ sarvavastuparityāgatayā, śīlālaṅkṛtāḥ suśrutāvitavimalatayā, kṣāntyalaṅkṛtāḥ sarvasattvāpratihatacittatayā, vīryālaṅkṛtāḥ sarvasaṃbhāropacitatayā, dhyānālaṅkṛtāḥ sarvasamāpattivikrīḍitābhijñā bhaveyuḥ, prajñālaṅkṛtāḥ kleśavāsanaparijñāvino, maitryālaṅkṛtāḥ sarvasattvasya trāyānugatāḥ, karuṇālaṅkṛtāḥ sarvasattvāparityāgasthitā, muditālaṅkṛtāḥ sarvadharmākathaṃkathāprāptā, upekṣālaṅkṛtā unnāmāvanāmadvayavigatāḥ, abhijñālaṅkṛtāḥ sarvavikrīḍitābhijñāḥ, puṇyālaṅkṛtā akṣayabhogaratnapāṇitāpratilabdhā, jñānālaṅkṛtāḥ sarvasattvacittacaritābhijñā, buddhyālaṅkṛtāḥ sarvasattvakauśalyadharmavibodhayitāraḥ, ālokālaṅkṛtāḥ prajñācakṣurālokaṃ pratilabheyuḥ, pratisaṃvidalaṅkṛtā arthadharmaniruktipratibhānapratisaṃvitpratilabdhā bhaveyurvaiśāradyālaṅkṛtāḥ sarvamāraparapravādinabhibhūtā, guṇālaṅkṛtā buddhānāṃ guṇānuprāptā, dharmālaṅkṛtāḥ satatasamitamasaṅgapratibhānena sattvānāṃ dharmaṃ deśayeyuḥ, ālokālaṅkṛtāḥ sarvabuddhadharmāvabhāsagatāḥ, prabhālaṅkṛtāḥ sarvabuddhakṣetrāvabhāsagatā, ādarśanaprātihāryālaṅkṛtā akṣuṇavyākaraṇā, anuśāsanīprātihāryālaṅkṛtā yathāvadanuśāsanīpradāyakā, ṛddhiprātihāryālaṅkṛtāścaturṛddhipādaparamapāramitāprāptāḥ, sarvatathāgatādhiṣṭhānālaṅkṛtāstathāgataguhyānupraviṣṭā, dharmaiśvaryālaṅkṛtā aparādhīnajñānapratilabdhāḥ, sarvakuśaladharmapratipattisārālaṅkṛtā yathāvāditathākārisarvato'navamarditā bhaveyuriti| apramāṇāsaṃkhyeyānāṃ mahāyānasaṃprasthitānāṃ sattvānāmekapadavyāhāreṇāhaṃ mahatā kuśalaviśodhanasaṃnicayena saṃtarpayeyaṃ| tataste bodhisattvā mahāsattvāḥ sarvadharmeṣvaparapratyayajñānaṃ pratilabheyuḥ, mahatā ca dharmāvabhāsena samanvāgatā bhaveyuḥ, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyuriti|



ye'pi te bhadanta bhagavan sattvā bhaveyuranyeṣu lokadhātuṣvānantaryakārakā yāvanmūlāpattisāparādhikā dagdhasantānāḥ śrāvakayānikā vā pratyekabuddhayānikā vā anuttaramahāyānikā vā praṇidhānavaśena mama buddhakṣetre pratyājāyeyuḥ| akuśalamūlasamavadhānā rukṣāḥ pāpecchāḥ krūrakhaṭuṅkasantānā viparītabuddhaya āgṛhītasantānāḥ teṣāṃ cāhaṃ caturaśītiścittarutasahasrāṃ deśayeyuḥ, yāvat kuśīdacittānāṃ sattvānāmahaṃ caturaśītidharmaskandhasahasrāṇi vistareṇa deśayeyaṃ| ye ca tatra sattvā anuttaramahāyānikā bhaveyuḥ teṣāṃ cāhaṃ vistareṇa ṣaṭpāramitādharmaṃ deśayeyaṃ, dānapāramitāṃ vistareṇa deśayeyaṃ yāvatprajñāpāramitāṃ vistareṇa deśayeyaṃ| ye ca punastatra sattvāḥ śrāvakayānikā vā pratyekabuddhayānikā vā bhaveyuḥ, anavaruptakuśalamūlā bhaveyuḥ, śāstārābhikāṅkṣiṇaḥ, tāṃścāhaṃ triśaraṇagamanena vyavasthāpayeyaṃ, paścāt pāramitāsu niyojayeyaṃ; vihiṃsāratānāṃ prānātipātavairamaṇyāṃ vyavasthāpayeyaṃ; viṣamalobhābhibhūtānāmadattādānavairamaṇyāṃ vyavasthāpayeyaṃ; adharmarāgaraktāṃ kāmamithyācāravairamaṇyāṃ vyavasthāpayeyaṃ; parasparaparuṣavacanabhāṣiṇo mṛṣāvādavairamaṇyāṃ vyavasthāpayeyaṃ; unmattābhiratān surāmaireyamadyapramādavairamaṇyāṃ vyavasthāpayeyaṃ| yeṣāṃ ca sattvānāṃ sarvapañcadoṣā bhaveyustāṃ pañcadoṣavairamaṇyopāsakasaṃvare vyavasthāpayeyaṃ| ye sattvā anabhiratāḥ kuśaleṣu dharmeṣu tāṃścāhaṃ rātriṃdivasamaṣṭāṅge śīle pratiṣṭhāpayeyaṃ| ye sattvāḥ parīttakuśalamūlābhiratacittāstāṃścāpyahaṃ svākhyāte dharmavinaye upaśleṣayeyaṃ, pravrajyāsaṃvare daśaśikṣāpade brahmacarye sthāpayeyaṃ| ye sattvāḥ kuśalān dharmān paryeṣṭukāmāstānapyahaṃ kuśaleṣu dharmeṣu samādāpya sakale brahmacaryavāse pratiṣṭhāpayeyaṃ| evaṃrūpānāmānantaryakārakānāṃ yāvad āgṛhītasantānānāṃ sattvānāmarthe cāhaṃ bahuvividhanānārthapadavyañjanaprātihāryairdharmaṃ deśayeyaṃ, anityaduḥkhānātmaśūnyaskandhadhātvāyatanāni darśayeyaṃ, kuśale kṣeme śive śānte'bhayapure nirvāṇe pratiṣṭhāpayeyaṃ| evamahaṃ caturṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ dharmaṃ deśayeyaṃ; ye ca vādārthino bhaveyusteṣāṃ ahaṃ dharmavādaśāstraṃ prakāśayeyaṃ; ye ca nābhiratāḥ kuśaleṣu dharmeṣu teṣāṃ cāhaṃ vaiyāvṛtyakarmāṇi nirdiśeyam, svādhyāyābhiratānāmekāṃśena śūnyatāṃ dhyānavimuktigāmināṃ nirdeśayeyaṃ| ekaikasya sattvasyārthāyāhaṃ bahuyojanaśatasahasrāṇi pradbhyāṃ gaccheyaṃ, bahuvividhanānāprakārārthapadavyañjanopāyaprātihāryairakhedamutsaheyaṃ, yāvannirvāṇe sthāpayeyaṃ; yāvat samādhānabalenāhaṃ pañcamabhāgamāyuḥsaṃskārāṇāmavasṛjeyaṃ, parinirvāṇakālasamaye cāhaṃ svayameva svaśarīrasarṣapaphalapramāṇamātraṃ bhindeyaṃ, sattvānāṃ kāruṇyārthe cāhaṃ paścāt parinirvāpayeyaṃ; parinirvṛtasya ca me varṣasahasraṃ saddharmastiṣṭhet, pañcapunarvarṣaśatāni saddharmapratirūpakastiṣṭhet|



ye ca sattvā mama parinirvṛtasya śarīreṣu pūjautsukyamāpadyeyū ratnairyāvadvādyairantaśa ekabuddhanāmaikavandanā ekapradakṣinīkaraṇena ekāñjalikarmaṇā ekapuṣpeṇa pūjāṃ kurvīran, sarve te'vaivartikā bhaveyuryathābhiprāyāstribhiryānaiḥ| ye ca sattvā mama parinirvṛtasya śāsane'ntaśa ekaśikṣāpadamapi gṛhṇīyuryathoktaṃ samādāya varteyuryāvaccatuṣpadagāthāṃ paryavāpnuyurvācayeyuḥ, pareṣāṃ ca deśayeyuḥ, ye'pi śṛṇuyuścittaṃ vā prasādayeyurdharmabhāṇakasya vā pūjāṃ kuryurantaśa ekapuṣpeṇāpi ekavandanenāpi, sarve te'vaivartikā bhaveyustribhiryānairyathābhiprāyā; yāvat saddharme'ntarhite saddharmolkāyāṃ nirvāpitāyāṃ dharmadhvaje patite te ca mama janmaśarīramavatareyuryāvat kāñcanacakre tiṣṭheyuryasmin kāle sahe buddhakṣetre ratnadurbhikṣaṃ bhavet tasmin samaye ketumatirnāma maṇivaiḍuryamayaṃ agninirbhāsaṃ tiṣṭhet| tacca tato'bhyudgamyorddhvaṃ yāvadakaniṣṭhabhavane sthitvā vividhāṃ puṣpavṛṣṭiṃ pravarṣet, māndāravamahāmāndāravapārijātakamañjuṣakamahāmañjuṣakarocamahārocamānapūrṇācandra-vimalāśatapatrasahasrapatraśatasahasrapatrasamantaprabhāsamantagandhāsurucirasadāphalāhṛdaya-nayanābhiramyājyotiprabhājyotirasānantavarṇānantagandhānantaprabhānāṃ evaṃrūpānāṃ puṣpavarṣaṃ abhipravarṣet| tataśca puṣpavarṣādvividhā śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabda upāsakasaṃvaraśabda āryāṣṭāṅgasamanvāgatopoṣadhopavāsaśabdo daśapravrajyāśikṣāpadasaṃvaraśabdo dānaśabdaḥ śīlaśabdaḥ sakalabrahmacaryaparipūrṇopasaṃpadāśabdo vaiyāvṛttiśabdo'dhyayanaśabdaḥ pratisaṃlayanaśabdaḥ yoniśomanasikāraśabdo'śubhaśabdo ānāpānasmṛtiśabdo naivasaṃjñānāsaṃjñāyatanaśabda ākiñcanyāyatanaśabdo vijñānānantyāyatanaśabda ākāśānantyāyatanaśabdo'bhibhavāyatanaśabdaḥ kṛtsnāyatanaśabdaḥ śamathavipaśyanāśabdaḥ śūnyatāpraṇihitaśabdo'nimittaśabdaḥ pratītyasamutpādaśabdaḥ sakalaśrāvakapiṭakaśabdaśca niścaret, sakalapratyekabuddhayānapiṭakaśabdo niścaret, sakalamahāyānakathāṣaṭpāramitāśabdaḥ te puṣpā avakireyuḥ| sarve ca rūpāvacarā devāḥ śṛṇuyuḥ svakasvakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, sarvakuśaleṣu dharmeṣu mahāsattvā ajugupsanīyāste tato'vatareyuḥ sarve sahe lokadhātau manuṣyāṃ daśakuśaleṣu karmapatheṣu niyojayeyuḥ pratiṣṭhāpayeyuḥ| evameva sarve kāmāvacarā devāḥ śṛṇuyusteṣāṃ ca tṛṣṇāsaṃyojanaratikrīḍāsaumanasyābhiratāṃścittacaitasikāṃ sarvān praśrambhayeyuḥ, te sarve svakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, te ca devalokādavatīrya sarve sahe lokadhātau manuṣyāṃ daśakuśaleṣu karmapatheṣu samādāpayeyuḥ pratiṣṭhāpayeyuḥ| te ca puṣpā ākāśe vividhā ratnāḥ prādurbhaveyuḥ, tadyathā bhadanta bhagavan rūpyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpāśmagarbhadakṣiṇāvartāḥ, sarve sahe buddhakṣetre evaṃrūpāṃ ratnavṛṣṭiṃ abhipravarṣeyuḥ| sarve ca sahe buddhakṣetre kalikalahavivādadurbhikṣarogaparacakraparuṣavāgrukṣaviṣaṃ sarveṇa sarvaṃ praśameyuḥ, kṣemārogyā akalahābandhanavigrahāḥ subhikṣāḥ sarve sahe buddhakṣetre saṃsthiheyuḥ| yāni ca sattvāni tāni ratnāni paśyeyuḥ spṛśyeyuḥ upabhogakarma vā kurvīran te sarve tribhiryānairavaivartyā bhaveyuste ca punaradho yāvat kāñcanacakre sthiheyurevameva bhadanta bhagavan śastrāntarakalpakāle samaye punasta indranīlamaṇiratnāḥ saṃsthiheyurūrdhvaṃ yāvadakaniṣṭhabhavanaparyante, sthitvā vividhāṃ puṣpavṛṣṭimabhipravarṣeyuḥ, tadyathā māndāravamahāmāndāravapāriyātrā yāvadevānantaprabhāstasmācca puṣpavarṣādvividhā manojñāḥ śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabdo yāvatpūrvoktaṃ| te punaḥ śarīrā adho yāvat kāñcanacakre sthiheyuḥ| evaṃ tasmiṃ samaye durbhikṣāntarakalpakāle punaste śarīrā ūrdhvamudgaccheyuryāvadakaniṣṭhabhavanaparyantaṃ puṣpavṛṣṭiryāvat pūrvoktaṃ| yāvad rogāntarakalpaṃ yathā pūrvoktaṃ| yathā bhadrake mahākalpe mama parinirvṛtasya śarīrāstṛkāryaṃ kuryuḥ, gaṇanātikrāntānvaineyāṃ tribhiryānairavaivartikān sthāpayeyaṃ| evaṃ pañcabuddhakṣetraparamāṇurajaḥsamairmahākalpe vartamānairmama śarīrāḥ sattvān vineyustribhiryānairavaivartikāṃ sthāpayeyuḥ; yadā paścāt sahasragaṅgānadīvālikāsamairasaṃkhyeyairatikrāntairdaśasu dikṣvaprameyairasaṃkhyeyairanyonyebhyo lokadhātubhyaste buddhā bhagavanta utpadyeyurye mayā bodhisattvabhūtenānuttarāyāṃ samyaksaṃbodhau caryāṃ caratā prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitāḥ syuḥ pratiṣṭhāpitā, mayā ca ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ syuḥ|



bodhiprāptaścāhamapi sattvānanuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ, ye ca punaḥ parinirvṛtasya śarīravikurvaṇenāpi sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayeyuste'pi paścāt sahasragaṅgānadīvālikāsamairasaṃkhyeyairvartamānairasaṃkhyeyairatikrāntairdaśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā mama varṇaṃ bhāṣyayeyuḥ śrāvayeyurghoṣaṃ codīrayeyu"ryacciraṃ bhadrako nāma kalpo babhūva, tasmiṃśca bhadrake mahākalpe'nupraviṣṭe caturthe jinabhāskara evaṃnāmā tathāgato babhūva, yena vayaṃ prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ, dagdhasantānā akuśalasamavadhānagatā ānantaryakārakā yāvanmithyādṛṣṭikāstena vayaṃ ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| yena vayametarhi sarvajñāḥ sarvākāradhārmikaṃ dharmacakraṃ pravartayāmaḥ, nirvarte tu gaticakre bahusattvakoṭīnayutaśatasahasrān svarge mokṣaphale ca pratiṣṭhāpayāmaḥ syuḥ"| ye ca sattvā bodhyarthikāsteṣāṃ tathāgatānāṃ sakāśe mama varṇakīrtiyaśaśca śṛṇuyuste taṃ tathāgataṃ pṛccheyuḥ, "kamarthavaśaṃ sampaśyamānaḥ sa bhagavāṃstathāgata evaṃ pañcakaṣāye kaliyuge vartamāne'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ?" te ca tathāgatāsteṣāṃ bodhyarthikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā imaṃ mama mahākaruṇāsamanvāgataṃ prathamacittotpādaṃ buddhakṣetraguṇavyūhaṃ praṇidhānapūrvayogaṃ ca bhāṣeyuste ca bodhyarthikāḥ kulaputrāḥ kuladuhitaro vā āścaryaprāptā bhaveyuste'pyudārādhimuktikā bhaveyuste'pyevaṃrūpāṃ mahākaruṇāṃ sattveṣūtpādayeyurevaṃrūpaṃ ca praṇidhānaṃ kurvīran, evaṃrūpe tīvrapañcakaṣāye kleśakaṣāye kaliyuge buddhakṣetre ānantaryakārakāṃ yāvadakuśalasamavadhānāṃ vaineyāṃ pratigṛhṇīyuste ca buddhā bhagavantastān mahākaruṇāsamanvāgatāṃ bodhyarthikāṃ kulaputrān vā kuladuhitṝn vā evaṃrūpeṇa vyākareṇana vyākuryuryathābhiprāyāṃ taiḥ kulaputraiḥ kuladuhitṛbhirvā tīvrapañcakaṣāye kleśe kaliyuge praṇidhānaṃ kṛtaṃ| apare buddhā bhagavanto mama śarīravivartanebhiḥ pūrvayogaiḥ sattvānāṃ bodhyarthikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā vistareṇa bhāṣayeyuḥ, "evaṃ ciramevaṃnāmā jinasūryo babhūva; parinirvṛtasya śarīrebhirevaṃ ciramevaṃrūpaṇāṃ duḥkhitānāṃ sattvānāmarthāya evaṃrūpāṇi vividhāni prātihāryāṇi vividhā ca nānāprakārā vikurvaṇākṛtāstasya śarīravikurvaṇābhirvayaṃ prathamamanuttarāyāṃ samyaksaṃbodhau saṃcoditāḥ, anuttarāyāṃ samyaksaṃbodhau vayaṃ kuśalamūlasamavadhānān prathamacittotpādādidaṃ pāramitāsu codyogaḥ kṛtaḥ, yāvadyathā pūrvoktaṃ vistareṇa"|



atha khalu samudrareṇurbrāhmaṇo'grapurohito ratnagarbhasya tathāgatasya purataḥ sadevagandharvamānuṣikāyāḥ prajāyāḥ imāṃ mahākaruṇāsamanvāgatāṃ pañcaśatāni praṇidhānāni kṛtavān, sa evamāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā cāhamanāgate'dhvani bhadarake kalpe tīvrakleṣe raṇakaṣāye kaliyuge vartamāṇe'ndhaloke'nāyake'pariṇāyake dṛṣṭivyasanāndhakāraprakṣipte loke ānantaryakārakānāṃ yāvat pūrvoktaṃ; yadi cāhaṃ śaktaḥ sakalamevaṃ buddhakāryaṃ niṣpādayituṃ yathā ca me praṇidhānaṃ kṛtaṃ, na ca visarāmi bodhau praṇidhānaṃ, na cānyakṣetre kuśalamūlaṃ pariṇāmayāmi; evameva bhadanta bhagavan vyavasāyaṃ| na ca punarahaṃ anena kuśalamulena pratyekabuddhayānaṃ prārthayāmi, na ca śrāvakayānaṃ prārthayāmi, na devamanuṣyaloke rājatvaṃ prārthayāmi, na devamanuṣyaloke aiśvaryaṃ prārthayāmi, na pañcakāmaguṇaparibhogārthaṃ, na devopapattiṃ prārthayāmi, na gandharvāsurayakṣarākṣasanāgagarūḍopapattiṃ prāthayāmi, na cātra kuśalamūlaṃ pariṇāmayāmi| yacca bhagavān evamāha - "dānaṃ mahābhogatāyai saṃvartate, śīlaṃ svargopapattaye śrutaṃ mahāprajñatāyai bhāvanā visaṃyogāya"| uktaṃ caitatpunarbhagavatā, "ṛdhyati āśayo'bhiprāyaḥ kuśalamūlapariṇāmanā puṇyavataḥ sattvasya"| yacca mayā bhadanta bhagavan dānamayaṃ vā śīlamayaṃ vā śrutamayaṃ vā bhāvanāmayaṃ vā puṇyamārjitaṃ syāt| yadi naivaṃrūpā āśā paripūryeta yathā me praṇidhānaṃ kṛtaṃ tadahaṃ tatsarvaṃ kuśalamūlaṃ nairayikānāṃ sattvānāṃ pariṇāmayāmi; ye sattvāḥ pracaṇḍamaṇḍaghore'vīcau narake duḥkhānyanubhavanti te cānena kuśalamūlena tato vyuttiṣṭhantu, iha ca buddhakṣetre manuṣyapratilābhaṃ pratilabhantu, tathāgatapraveditaṃ ca dharmavinayamārāgayeyuḥ, agratve ca parinirvāyeyuḥ| yacca teṣāṃ sattvānāmaparikṣīṇakarmaphalaṃ syāttadahametarhi kālaṃ kṛtvāvicau mahānarake upapadyeyaṃ; buddhakṣetraparamāṇurajaḥsamādhyagamaṇīyāśca me kāyāḥ prādurbhaveyuḥ| ekaikaśca me kāyaḥ sumeruparvatarājapramāṇo mahān saṃbhavet; ekaikaśca me kāya evaṃrūpāḥ suduḥkhā vedanā jānīyādyathaitarhi eṣa ekaḥ śarīraḥ suduḥkhāṃ vedanāṃ saṃjānāti; ekaikaśca me ātmabhāvo buddhakṣetraparamāṇurajaḥsamāṃ tīvrāṃ caṇḍāṃ kharāṃ nairayikāṃ kāraṇāṃ anubhaveyurye caitarhi buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvā ānantaryakārakā yāvadavīciparāyaṇāni karmāṇi samudānītāni syuryacca yāvadbuddhakṣetraparamāṇurajaḥsameṣu mahākalpeṣvatikrānteṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu gatvānantaryakarmāṇi kṣipeyuḥ samutthāpayeyurvā, sarveṣāṃ arthāyāhaṃ tatkarmāvīcau mahānarake sthito'nubhaveyaṃ, mā ca me sattvā narakeṣūpapadyeyuḥ, sarve ca te sattvā buddhā bhagavanta ārāgayeyuḥ, saṃsārāccottārayeyuḥ, nirvāṇanagaraṃ praveśayeyuḥ; tadāhametaccireṇa narakāt parimucyeyaṃ| yāvaddaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu sattvaistathārūpaṃ karmasamutthāpitaṃ ākṣiptaṃ niyatavedanīyaṃ pratāpane narake upapadyitavyaṃ, yāvadyathā pūrvoktaṃ| evaṃ santāpane mahāraurave saṅghāte kālasūtre saṃjīvane, evaṃ nānāvidhā tiryagyonirvācyāḥ, evaṃ yamaloke vaktavyaḥ, evaṃ yakṣadāridre vaktavyaṃ, evaṃ kumbhāṇḍapiśācāsuragaruḍā vācyāḥ| yadā buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvairevaṃrūpaṃ karmākṣiptaṃ syāt, ye ca manuṣyāndhabadhirā ajihvākā ahastakā apādakāḥ smṛtipramuṣṭacittairutpādyitavyaṃ aśucibhakṣayitavyaṃ, peyālaṃ yathā pūrvoktaṃ| punarevamahamavīcau mahānarake upapadyeyaṃ; yāvacciraṃ saṃsāre dhātvāyatanaskandhaṃ pratigṛhṇīyustāvacciramahaṃ evaṃrūpāṃ vividhe narakatiryakpreteṣu yakṣāsurarākṣaseṣu yāvan manuṣyaduḥkhopapattibhirevaṃ duḥkhamanubhaveyaṃ, yathā pūrvoktaṃ; yadi me evaṃrūpā anuttarāyāṃ samyaksaṃbodhau āśā na paripūryeta|



atha khalu ca punarme evaṃrūpānuttarāyāṃ samyaksaṃbodhau āśā paripūryeta yāvat pūrvoktaṃ, sākṣībhūtā me buddhā bhagavanto bhavantu| ye daśasu dikṣvaprameyāsaṃkhyeyeṣu anyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti dharmaṃ ca deśayanti te mama buddhā bhagavantaḥ sākṣībhūtā bhaviṣyanti, jñānabhūtā bhaviṣyanti| vyākarotu me bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau, bhadrake kalpe bhaveyamahaṃ viṃśottaravarṣaśatāyuṣkāyāṃ prajāyāṃ tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampanno yāvadbuddho bhagavān; śakto'hamevaṃrūpaṃ buddhakāryamabhiniṣpādayituṃ yā me pratijñā kṛtāḥ"|



atha tāvadeva sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ kṣitigaganasthitāḥ, sthāpayitvā tathāgataṃ te sarve'śrūṇi pravartayamānāḥ pañcamaṇḍalena pādau vanditvāhuḥ| "sādhu sādhu mahākāruṇika, gaṃbhīrā te smṛtirgaṃbhīreṣu sattveṣu mahākaruṇotpannā, gaṃbhīraṃ ca mahāpraṇidhānaṃ kṛtaṃ| tadādhyāśayena sarvasattvā mahākaruṇayā saṃcchāditāya bhūyasānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ pratigṛhītā; etena praṇidhānena jñāyate yathā tvaṃ prathamacittotpādenānuttarāyāṃ samyaksaṃbodhau sattvānāṃ bhaiṣajyabhūtastrāṇaṃsvayaṃ ca rājā amṛtaśuddhaḥ prarudamāno brāhmaṇasya pañcamaṇḍalena pādau vanditvāha|



"aho paramagambhīra

sukheṣu tvamanāsritaḥ|

sattveṣu tvaṃ dayāpannaḥ

asmākaṃ tvaṃ nidarśakaḥ"||



peyālaṃ, avalokiteśvara āha -

"sattveṣu sakteṣu bhavānasakta

atīndriyārtheṣu atīndriyāśca|

karoṣi caiśvaryamihendriyāṇāṃ

bhāṣiṣyase dhāraṇi jñānakośaṃ"||



peyālaṃ, mahāsthāmaprāptastvāha -

"bahukoṭīsahasrasattvānāṃ

kuśalārthaṃ samāgatāḥ|

rudante tvayi kāruṇya

mahāparamaduṣkaraṃ"||



mañjuśrīrbodhisattva āha -

"dṛḍhavīryasamādhāna

varaprajñāvicakṣaṇa|

tvamasmān arhase pūjāṃ

mālyagandhavilepanaiḥ"||



gaganamudro bodhisattva āha -

"evaṃ dattaṃ tvayā dānaṃ

sattvebhyo mahatī kṛpā|

kṣīṇakāle'smiṃ tvaṃ

nātha bheṣyase varalakṣaṇaḥ"||



vajracchedaprajñāvabhāso bodhisattvo'pyevamāha -

"yathākāśaṃ suvistīrṇam

evaṃ tvaṃ karuṇāśrayaḥ|

tvayā sattvebhyo'yaṃ panthā

bodhicaryā pradarśitaḥ"||



vegavairocano bodhisattva āha -

"na cānye kṛpā sattveṣu

sthāpayitvā tathāgataṃ|

yastvaṃ sarvaguṇopeto

varaprajñāvicakṣaṇaḥ"||



siṃhagandhastvāha -

"anāgate ya adhvāne

bhadrake kleśamārake|

yaśaḥ kīrtiṃ tvamāpnoṣi

sattva mocayi duḥkhitān"||



samantabhadro bodhisattva āha -

"janmakāntāra udyuktā

mithyāmāśraya saṅkaṭā|

gṛhītā dagdhasantānā

māṃsarudhirabhojanā”||



akṣobhya āha -

“avidyāṇḍakaprakṣiptā

kleśapaṅke samutthitāḥ|

gṛhītā dagdhasantānā

ānantaryakārakāḥ"||



gandhahasto'pyāha -



"tvamanāgatabhayaṃ dṛṣṭvā

yathā ādarśamaṇḍale|

gṛhītā dagdhasantānāḥ

saddharmapratikṣepakāḥ"||



ratnaketurapyāha -

"jñānaśīlasamādhānaḥ

kṛpākaruṇabhūṣitaḥ|

gṛhītā dagdhasantānā

āryāṇāmapavādakāḥ"||



vigatabhayasaṃtāpa āha -

"tvaṃ duḥkhaṃ dṛṣṭvā

sattvānāṃ tryapāyagatimadhvani|

gṛhītā dagdhasantānāḥ

tucchamuṣṭitvayāśritāḥ"||



utpalahasto'pyāha -

"kṛpājñānena vīryeṇa

parṣā tvayi marditā|

gṛhītā dagdhasantānā

janmāmaraṇapīḍitāḥ"||



jñānakīrtirāha -

"bahurogopahatā

kleśavāyusamīritāḥ|

śamesi jñānatoyena

mārabalaṃ pramardasi"||



dharaṇīmudro'pyāha -

"na vīryaṃ dṛḍhamasmābhiḥ

kṣīṇe kleśavimokṣaṇe|

yathā tvaṃ śūrasūryeva

kleśajālaṃ pramardasi"||



utpalacandro'pyāha|

"dṛḍhavīryasamutsāha

yathā guṇakṛpāśrayaḥ|

mocesi tvaṃ trayaṃ lokyaṃ

prabaddhaṃ bhavabandhanaiḥ"||



vimalendra āha -

"mahākāruṇi nirdiṣṭa

bodhisattvāna gocaraḥ|

vayaṃ hi tvāṃ namasyāmaḥ

kṛpāhetusamutthitaḥ"||



balavegadhāryapyāha -

"kleśayoge kaliyuge

yā bodhistvayā samāśritā|

chinda kleśe samūlāṃstvaṃ

sidhyate praṇidhirdṛḍhā"||



jyotipālo'pyāha -

"jñānakośasamaṃ tulyaṃ

kṛtā praṇidhi nirmalā|

vartase bodhicaryāya

sattvauṣadhistavāśrayaḥ"||



balasandarśano bodhisattvo mahāsattvaḥ prarudamāno brāhmaṇasya pañcamaṇḍalena pādau vanditvāñjaliṃ pragṛhītavānāha -



"aho jñānolka sattvebhyaḥ

kleśarogaviśāṭanī|

kṛpālu prajvālitā te

sattvān mocesi duḥkhitān"||



sarvāvatī ca kulaputra sā parṣā sadevagandharvamāṇuṣā brāhmaṇasya pañcamaṇḍalena pādau vanditvā kṛtāñjaliḥ sthitvā vicitrābhiranvayapadayuktābhirgāthābhisabhistavitvā tasthau||



yadā ca kulaputra samudrareṇurbrāhmaṇo ratnagarbhasya tathāgatasyāgrato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpayati| atha tāvadeva mahāpṛthivicālaḥ prādurbhūtaḥ samantācca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu pṛthivī calati pracalati saṃpracalati kṣubhati prakṣubhati saṃprakṣubhati vedhati pravedhati saṃpravedhati raṇati praraṇati saṃpraraṇati| punarapi mahān avabhāsaḥ prādurbhūtā, vividhā ca puṣpavṛṣṭiḥ pravarṣitāstadyathā māndāravamahāmāndāravaṃ yāvadanantaprabhā evaṃrūpā puṣpavṛṣṭiḥ pravarṣitavatī| yaddaśasu diśāsu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti pariśuddheṣu buddhakṣetreṣu apariśuddheṣu vā sattvānāṃ dharmaṃ deśayanti| ye ca tatra bodhisattvā mahāsattvāsteṣāṃ buddhānāṃ bhagavatāmantike niṣaṇṇā dharmaśravaṇāya te bodhisattvā mahāsattvāstaṃ pṛthivīcālaṃ dṛṣṭvā punaste bodhisattvāstāṃ buddhāṃ bhagavataḥ paripṛcchanti| "ko bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭerabhipravarṣatu?"|



tena khalu punaḥ samayena pūrvasyāṃ diśi ito buddhakṣetrādekagaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramya ratnavicayā nāma lokadhātustatra ratnavicaye buddhakṣetre ratnacandro nāma tathāgato'rhan samyaksaṃbuddho bhagavāṃstiṣṭhati yāpayati aprameyebhyo'saṃkhyeyebhyo bodhisattvebhyaḥ puraskṛtaḥ parivṛto dharmaṃ deśayati sma yaduta buddhakṣetre mahāyānakathā| tatra buddhakṣetre ratnaketurnāma bodhisattvo mahāsattvāścandraketuśca; tau dvau bodhisattvau yena ratnacandrastathāgatastenāñjaliṃ praṇamya ratnacandraṃ tathāgatametadavocatāṃ - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭeḥ pravarṣaṇatāyai?"| ratnacandrastathāgata āha - "asti kulaputra paścimāyāṃ diśīto buddhakṣetrādekagaṅgānadīvālikāsamān buddhakṣetrānatikramya tatra santīraṇo nāma lokadhātuḥ| tatra santīraṇe buddhakṣetre ratnagarbhastathāgato yāvadbuddho bhagavāṃstiṣṭhati yāpayati bahubodhisattvakoṭirvyākarotyanuttarāyāṃ samyaksaṃbodhau bodhisattvaviṣayasaṃdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṃ dharmaparyāyaṃ bhāṣamāṇa; ekaścātra mahākāruṇiko bodhisattvo mahāsattvastenaivaṃrūpaṃ praṇidhānaṃ kṛtaṃ mahākaruṇāparibhāvitā vāgbhāṣitā anuttarāyāṃ samyaksaṃbodhau vyākaraṇanirdeśaṃ bodhisattvānāṃ tathārūpā praṇidhānā udbhāṣitā yadbahubhiḥ prāṇakoṭibhirbodhau praṇidhānaṃ kṛtaṃ, buddhakṣetraguṇavyūhāśca parigṛhītā vaineyasattvāśca parigṛhītāḥ, sarvataśca sa eko mahākaruṇāsamanvāgato mahābodhisattvo yaḥ sarvāvatīṃ tāṃ parṣadamabhibhūya kliṣṭaṃ pañcakaṣāyaṃ kleśaraṇikaliyugaṃ buddhakṣetraṃ sarva ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānā vaineyāḥ parigṛhītāḥ; sarvāvatī ca sā parṣat sadevagandharvamāṇuṣāsuraśca lokastaṃ ratnagarbhaṃ tathāgatamapahāya tasya mahākāruṇikasya paścimakasya pūjāyodyuktāḥ pañcamaṇḍalena ca vanditvā prāñjalībhūtāḥ sthitāstasya varṇaṃ bhāṣate| sa ca mahāsattvastasya bhagavato ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṃ śṛṇvānaḥ| yadā ca sa mahāsattvastasya bhagavataḥ purato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ nikṣiptavāṃstadā sa bhagavāṃstathārūpaṃ smitaṃ prādurakārṣidyathā daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaścalitāḥ puṣpavarṣaṃ cābhipravarṣitaṃ| sarvatra ca teṣu buddhakṣetreṣu te bodhisattvā mahāsattvāḥ prabodhanārthaṃ mahākaruṇābodhisattvapraṇidhānacaryānidarśanārthaṃ bodhisattvānāṃ ca mahāsattvānāṃ buddhakṣetraparamāṇurajaḥsamebhyo digbhyo buddhakṣetrebhyaḥ sannipatanārthaṃ bodhisattvānāṃ ca mahāsattvānāṃ samādhānamukhanirdeśacaryāvaiśāradyadharmaparyāyāṃ bhāṣaṇārthaṃ tena tathāgatena evaṃrūpāṇi prātihāryāṇi darśitāni"|



tau ca kulaputra dvau bodhisattvau taṃ ratnacandraṃ tathāgataṃ paripṛcchate sma| kiyaccirotpāditaṃ bhadanta bhagavāṃstena mahākāruṇikena bodhisattvena mahāsattvena bodhicittaṃ?; kiyacciraṃ bodhicārikāṃ cīrṇavān, yena pañcakaṣāye loke tīvrakleśaraṇe kaliyuge vartamāne kālaḥ parigṛhīta ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ sattvā vaineyāḥ parigṛhītāḥ?"| ratnacandrastathāgata āha - "sāṃprataṃ kulaputra tena mahākāruṇikena prathamacittamutpāditaṃ anuttarāyāṃ samyaksaṃbodhau| gacchata kulaputra yūyaṃ tat santīraṇaṃ buddhakṣetraṃ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya| taṃ ca samādhānamukhanirdeśaṃ caryāvaiśāradyadharmaparyāyaṃ śroṣyatha| taṃ ca mahākāruṇikaṃ bodhisattvaṃ mahāsattvaṃ madvacanān pṛcchatha; evaṃ ca vadatha, "ratnacandrastathāgatastvāṃ satpuruṣaṃ pṛcchati| idaṃ ca candrarocavimalaṃ puṣpaṃ preṣitavān, sādhukāraścānupradatta| evaṃ ca prathamacittotpādena tvaṃ satpuruṣa mahākāruṇikavyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu buddhakṣetrāṇi śabdenāpūritāni, tena tvayā sarvatra mahākāruṇika nāma pratilabdhaṃ| tena tvaṃ satpuruṣa sādhu bhūyaḥ paścimakānāṃ mahākāruṇikānāṃ bodhisattvānāṃ mahāsattvānāṃ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajamucchrayaṇaṃ| tena tvaṃ satpuruṣa bhūyo buddhakṣetraparamāṇurajaḥsamān anāgatānasaṃkhyeyān kalpān buddhakṣetraparamāṇurajaḥsamān daśadiśi lokadhātuṣu yaśaḥkīrtiśabdenāpūraya| yena tvayā bahvasaṃkhyeyasattvakoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni bhagavataḥ sakāśamupanītāni, avaivartikāni sthāpitānyanuttarāyāṃ samyaksaṃbodhau| bhaviṣyanti kecittatra praṇidhānena buddhakṣetraguṇavyūhāṃ parigṛhīṣyanti, ye paścād vyākaraṇaṃ lapsyante, ye tvayā bodhau samādāpitāḥ sarve te paścād yāvad buddhakṣetraparamāṇurajaḥsamāsaṃkhyeyakalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu anyeṣu lokadhātuṣu buddhatvaṃ prāpya dharmacakraṃ pravartayitvā tvāṃ ārabhya varṇaṃ bhāṣiṣyante| anena tṛtīyena kāraṇena te sādhu satpuruṣa"|



tena khalu punaḥ samayena dvānavatibodhisattvakoṭya ekakaṇṭhena vadanti| "vayamapi bhadanta bhagavan santīraṇaṃ buddhakṣetraṃ gacchemaḥ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ darśanāya vandanāya paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya vandanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāraḥ preṣita, imaṃ ca candrarocavimalaṃ puṣpaṃ preṣitaṃ"| sa ca kulaputra ratnacandrastathāgata āha - "gacchata kulaputrā yasyaitarhi kālaṃ manyadhve, tatra ca ratnagarbhasya tathāgatasya sakāśāt samādhānamukhanirdeśaṃ caryāvaiśāradyadharmaparyāyaṃ śroṣyadhve"|



atha tau dvau kulaputrau ratnaketuścandraketuśca ratnacandrasya tathāgatasya sakāśāccandrarocavimalaṃ puṣpaṃ gṛhītvā sārdhaṃ dvānavatibhirbodhisattvakoṭībhī ratnavicayāyāṃ lokadhātau saṃprasthitau| tadyathāpi nāma vidyutā evameva tato bodhisattvaparṣād ratnavicaye buddhakṣetre'ntarhitau, iha saṃtīraṇe buddhakṣetre jambūvanodyāne ca sthitau| yena ratnagarbhastathāgatastenopasaṃkrāme taṃ upetya ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhābhirbodhisattvavikurvaṇābhiḥ pūjāṃ kṛtvā ratnagarbhasya tathāgatasyāgrato brāhmaṇaṃ dṛṣṭvā sarvāvatīṃ ca bodhisattvaparṣāṃ prāñjalībhūtāṃ varṇaṃ bhāṣamāṇāṃ tayorbodhisattvayoretadabhavad| "ayaṃ sa mahākaruṇāsamanvāgato yasya ratnacandreṇa tathāgateneme candrarocavimalāḥ puṣpāḥ preṣitāḥ"| atha tau dvau bodhisattvau bhagavataḥ sakāśāt parivartitvā brāhmaṇasya puṣpaṃ upanāmayitvā etadavocatāṃ - "imaṃ te satpuruṣa ratnacandreṇa tathāgatena candrarocavimalaṃ puṣpaṃ preṣitaṃ, sādhukāraśca te satpuruṣaḥ preṣitaḥ; yāvadyathoktaṃ pūrvaṃ| peyālaṃ, aprameyāsaṃkhyeyebhyaḥ pūrvāyāṃ diśāyāṃ buddhakṣetrebhyo bodhisattvā mahāsattvāḥ santīraṇaṃ buddhakṣetraṃ saṃprāptāḥ, candrarocavimalapuṣpāṃ gṛhītvā brāhmaṇasya puṣpāḥ preṣitāḥ, tribhiścāṅgaiḥ sādhukāraḥ preṣito; yathā pūrvoktaṃ|



evaṃ dakṣiṇāyāṃ diśāyāmito buddhakṣetrāt saptanavatibuddhakṣetrakoṭīnayutaśatasahasrānatikramitvā tatra niryūhavijṛṃbhito nāma lokadhātustatra niryūhavijṛṃbhite buddhakṣetre siṃhavijṛṃbhiteśvararājā nāma tathāgato'rhan samyaksaṃbuddhastiṣṭhati yāpayati śuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ śuddhāṃ mahāyānakathāṃ dharmaṃ deśayati sma| tasmiṃśca parṣadi dvau bodhisattvau mahāsattvau, eko jñānavajraketurnāma dvitīyaḥ siṃhavajraketustau dvau bodhisattvau siṃhavijṛṃbhiteśvararājaṃ tathāgataṃ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya mahataśca puṣpavarṣasya?"; yāvad yathā pūrvoktaṃ| peyālaṃ, yāvad aprameyāsaṃkhyeyā dakṣiṇasyāṃ diśyanyebhyo buddhakṣetrebhyo'prameyāsaṃkhyeyā bodhisattvakoṭīnayutaśatasahasrāḥ saṃtīraṇaṃ buddhakṣetramanuprāptāḥ, yāvad yathā pūrvoktaṃ|



tena khalu punaḥ samayena paścimāyāṃ diśīto buddhakṣetrādekonanavatibuddhakṣetrakoṭīnayutaśatasahasrabuddhakṣetrānatikramitvā tatra jayāvatirnāma buddhakṣetraṃ, tatra jitendriyaviśālanetro nāma tathāgatastiṣṭhati yāpayati, caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati sma| tatra bhadravairocano nāma bodhisattvo mahāsattvaḥ siṃhavijṛṃbhitakāyaśca nāma dvitīyo bodhisattvo mahāsattvastau dvau satpuruṣau jitendriyaviśālanetraṃ tathāgatametamarthaṃ paripṛcchataḥ - "kuto'yaṃ mahāpṛthivīcālaprādurbhāvo, mahātaśca puṣpavṛṣṭipravarṣaṇasya?"; yāvad yathā pūrvoktaṃ|



tena khalu punaḥ samayenottarasyāṃ diśīto buddhakṣetrādbuddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya tatra jamburnāma lokadhātustatra lokeśvararāja nāma tathāgato yāvadbuddho bhagavān śuddhānāṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ śuddhāṃ mahāyānakathāṃ dharmaṃ deśayati sma| tatra dvau bodhisattvau, eko'calasthāvaro nāma dvitīyaḥ prajñādharo nāma, tau lokeśvararājaṃ tathāgataṃ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvasya, mahatyāśca puspavṛṣṭer[?"];yāvad yathā pūrvoktaṃ|



tena khalu punaḥ samayenādho diśīto buddhakṣetrādaṣṭānavatibuddhakṣetranayutānatikramya tatra vigatatamo'ndhakārā nāma lokadhātustatra vigatabhayaparyutthānaghoṣo nāma tathāgatastiṣṭhati yāpayati, caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati sma| tatra buddhakṣetre dvau bodhisattvau mahāsattvāveko'rajavairocano nāma dvitīyaḥ svargavairocano nāma, yāvadyathā pūrvoktaṃ|



tena khalu punaḥ samayenopariṣṭhāyāṃ diśīto buddhakṣetrāddve śatasahasre buddhakṣetrāṇāmatikramitvā tatra saṃkusumitā nāma lokadhātustatra saṃkusumite buddhakṣetre prasphulitakusumavairocano nāma tathāgata yāvad buddho bhagavāṃstiṣṭhati yāpayati, caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati sma| tatra buddhakṣetre dvau bodhisattvau mahāsattvau prativasata, ekaḥ svaviṣayasaṃkopitaviṣayo nāma dvitīyo dhāraṇīsaṃpraharṣaṇavikopito nāma bodhisattvastau dvau satpuruṣau prasphulitakusumavairocanaṃ tathāgataṃ pṛṣṭavantau| "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya mahatyāśca puṣpavṛṣṭeḥ?"| prasphulitakusumavairocanastathāgata āha - "asti kulaputrādho diśīto buddhakṣetrāt dve śatasahasre buddhakṣetrāṇāmatikramya tatra saṃtīraṇo nāma lokadhātustatra ratnagarbho nāma tathāgato yāvadbuddho bhagavāṃstiṣṭhati dharmaṃ ca deśayati sma| bahusattvakoṭyo vyākarotyanuttarāyāṃ samyaksaṃbodhau bodhisattvaviṣayakṣetrasandarśanapraṇidhānaviṣayavyūhasamādhiviṣayadhāraṇīmukhaniryūhaṃ dharmaparyāyaṃ bhāṣamāṇa ; ekaśca tatra mahākāruṇiko bodhisattvo mahāsattvaḥ sa evaṃrūpaṃ praṇidhānaṃ kṛtavān, mahākaruṇāparibhāvitā vācā bhāṣitā, anuttarāyāṃ samyaksaṃbodhau vyākaraṇanirdeśaṃ bodhisattvānāṃ mahāsattvānāṃ, yathārūpā praṇidhānanetryudbhāvitā yathā bahubodhisattvakoṭībhirbuddhakṣetrapraṇidhānaṃ kṛtaṃ, buddhakṣetraguṇavyūhā vaineyasattvāśca parigṛhītāḥ; sa caiko mahākaruṇāsamanvāgato bodhisattvaḥ sarvāvatiṃ parṣadamabhibhūya kliṣṭaṃ pañcakaṣāyaṃ kleśāraṇikaliyugaṃ buddhakṣetraṃ parigṛhītaṃ, sarve cānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṃtānā vaineyāḥ parigṛhītāḥ| sarvāvatīrca sā parṣā sadevagandharvāsuramānuṣaśca loko ratnagarbhasya tathāgatasya pūjāmapahāya tasya mahākāruṇikasya pūjākarmaṇe udyuktāḥ pañcamaṇḍalena vanditvā prāñjalibhūtāḥ sthitvā varṇaṃ bhāṣante sma| sa ca mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṃ śṛṇvānaḥ| yadā ca tena mahāsattvena tasya bhagavataḥ purato dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ nikṣiptaṃ tadā tena bhagavatā tathārūpaṃ smitaṃ prāviṣkṛtaṃ, yadā daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu mahāpṛthivī ṣaḍvikāraṃ calitā pracalitā saṃpracalitā kaṃpitā yāvat puṣpavṛṣṭiḥ pravarṣitā| sarvebhyaśca tebhyo buddhakṣetrebhyo bodhisattvā mahāsattvāḥ prabodhanārthaṃ, mahākāruṇyā bodhisattvapraṇidhānacaryā nidarśanārthaṃ, bodhisattvā mahāsattvā buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo daśabhyo digbhyastatra buddhakṣetre sannipatanārthaṃ, bodhisattvānāṃ ca mahāsattvānāṃ samādhānamukhanirdeśacaryāvaiśāradyaṃ dharmaparyāyaṃ bhāṣaṇārthaṃ tena tathāgatenaivaṃrūpāṇi prātihāryāṇi darśitāni"|



tau ca kulaputra dvau bodhisattvau mahāsattvau svaviṣayasaṃkopitaviṣayaśca dhāraṇīsaṃpraharṣaṇavikopitaśca taṃ prasphulitakusumavairocanaṃ tathāgataṃ paripṛcchataḥ sma| "kiyaccirotpāditaṃ bhadanta bhagavaṃstena mahākāruṇikena bodhisattvena mahāsattvena bodhāya cittaṃ?; kiyacciraṃ vā sa mahākāruṇiko bodhisattvo mahāsattvo bodhicārikāṃ cīrṇaṃ, yena pañcakaṣāye loke tīvrakleśaraṇike kaliyuge vartamāne kālaḥ parigṛhīta ānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṃtānā vaineyāḥ parigṛhītāḥ?"| prasphulitakusumavairocanastathāgata āha - "saṃprati kulaputra tena mahākāruṇikena prathamamanuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ| gacchata kulaputrā yūyaṃ santīraṇaṃ lokadhātuṃ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya taṃ ca samādhānamukhanirdeśaṃ caryāvaiśāradyaṃ dharmaparyāyaṃ śravaṇāya| taṃ ca mahākāruṇikaṃ bodhisattvaṃ mahāsattvaṃ mama vacanena pṛcchatha evaṃ ca vaktavyaḥ; prasphulitakusumavairocanastathāgatstvāṃ satpuruṣa pṛcchate candrarocavimalaṃ puṣpaṃ preṣitaṃ sādhukāraścānupradattaḥ| evaṃ ca tvayā satpuruṣa prathamacittotpādena mahākaruṇāvyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ śabdenāpūritāḥ, mahākaruṇāśabdaśca pratilabdhastena tvaṃ satpuruṣa sādhu bhūyaḥ, paścimakānāṃ mahākaruṇāmahāyānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajāmucchrepayasi; tena tvaṃ satpuruṣa sādhu bhūyastvaṃ satpuruṣa buddhakṣetraparamāṇurajaḥsamānāgatā asaṃkhyeyakalpabuddhakṣetraparamāṇurajaḥsamā daśadiśa lokadhātavo yaśaḥkīrtiśabdenāpūritāstena tvaṃ satpuruṣa bahvasaṃkhyeyasattvakoṭīnayutaśatasahasrā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitā, bhagavataḥ sakāśamupanītā, avaivartikāśca sthāpitā anuttarāyāṃ samyaksaṃbodhau| kaiścittatraiva bhagavataḥ sakāśe praṇidhānena buddhakṣetraguṇavyūhāḥ parigṛhītā vaineyāḥ sattvāḥ svakaruṇāraśmibhirācchāditā; ye tvayānuttarāyāṃ samyaksaṃbodhau samādāpitā na ca vyākaraṇapratilabdhaṃ, te'pi paścādvyākaraṇaṃ pratilapsyante, sarve te paścādyāvadbuddhakṣetraparamāṇurajaḥsamairasaṃkhyeyaiḥ kalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu lokadhātuṣu buddhatvaṃ prāpya dhārmikaṃ dharmacakraṃ pravartayitvā tvāmevārabhya varṇaṃ bhāṣiṣyanti| etena tṛtīyena kāraṇena tvaṃ satpuruṣa sādhu"|



tena khalu punaḥ samayena bahubodhisattvakoṭya evamūcur["]vayamapi bhadanta bhagavaṃstatra saṃtīraṇe buddhakṣetre gacchema, tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya, taṃ ca satpuruṣaṃ darśanāya vandanāya paryupāsanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāro'nupreṣita, ime ca candrarocavimalāḥ puṣpāḥ preṣitāḥ"| sa ca kulaputra prasphulitakusumavairocanastathāgatastānāha - "gacchata yūyaṃ kulaputrā yasyaitarhi kālaṃ manyadhve| tatra yūyaṃ kulaputrā ratnagarbhasya tathāgatasya sakāśāt samavadhānamukhanirdeśacaryāvaiśāradyaṃ dharmaparyāyaṃ śroṣyatha"|



atha khalu kulaputra tau dvau bodhisattvau svaviṣayasaṃkopitaviṣayaśca dhāraṇīsaṃpraharṣaṇavikopitaśca tasya prasphulitakusumavairocanasya tathāgatasya sakāśāccandrarocavimalāṃ puṣpāṃ gṛhītvā bahubodhisattvakoṭībhiḥ sārdhaṃ saṃkusumitādbuddhakṣetrāt prasthāpitā iha buddhakṣetra ekakṣaṇena saṃprāptā jambūvanodyāne tasthuryena ca ratnagarbhastathāgatastenopasaṃkrāntaḥ| tena khalu punaḥsamayena sarvāvantaṃ saṃtīraṇaṃ buddhakṣetraṃ evaṃrūpaṃ paripūrṇaṃ mahāyānikairbodhisattvaiḥ pratyekabuddhayānikaiḥ śrāvakayānikaiḥ kulaputrairdevairyāvan mahoragaistadyathāpi nāma ikṣuvanaṃ vā naḍavanaṃ vā tilavanaṃ vā śālivanaṃ vā saṃpannaṃ sphuṭaṃ bhavet| evameva tasmin samaye saṃtīraṇaṃ buddhakṣetraṃ paripūrṇaṃ sphuṭaṃ mahāyānikaiḥ kulaputrairyāvan mahoragaiste ca bodhisattvā ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhasamādhānabalena bodhisattvavikurvaṇena pūjāṃ kṛtvā ratnagarbhasya tathāgatasya purataḥ brāhmaṇaṃ dṛṣṭvā sarvāvatyaśca tāḥ parṣāḥ prāñjalibhūtāḥ sthitvā varṇaṃ bhāṣamāṇāḥ| teṣāṃ bodhisattvānāmetadabhavat - "ayaṃ mahākāruṇiko bodhisattvo mahāsattvo yasya prasphulitakusumavairocanena tathāgatena ime candrarocavimalāḥ puṣpā visarjitās["|]te ca bodhisattvā bhagavataḥ sakāśāt parāvṛtya tasya brāhmaṇasya te candrarocavimalāḥ puṣpā upanāmayitvāhuḥ| "ime te satpuruṣa prasphulitakusumavairocanena tathāgatena candrarocavimalāḥ puṣpāḥ preṣitāḥ, sādhukāraśca te satpuruṣānupradattaḥ"| yāvatpūrvoktaṃ tribhiraṅgaiḥ sādhukāraṃ niveditamiti| yāni ca tāni puṣpāṇi śūnyeṣu buddhakṣetreṣu pravarṣitāni, vividhaśca kuśalaśabdaistāvadbuddhakṣetrāṇyāpūritāni; tadyathā buddhaśabdena dharmaśabdena saṅghaśabdenāvabhāsaśabdena pāramitāśabdena balaśabdena vaiśāradyaśabdena abhijñāśabdenānabhisaṃskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdena| yaddaśasu diśāsu teṣu śūnyeṣu buddhakṣetreṣu tenāvabhāsenāvabhāsitāstatra ye kecit sattvā manuṣyā vāmanuṣyāste sarve ye kecit sattvā yamasadṛśāḥ kecidudakasadṛśāḥ kecicchikharasadṛśāḥ kecidbrahmasadṛśāḥ kecicchakrasadṛśāḥ kecit puṣpasadṛśāḥ kecidgaruḍasadṛśāḥ kecit siṃhasadṛśāḥ kecit sūryasadṛśāḥ keciccandrasadṛśāḥ kecit tārakasadṛśāḥ kecidgṛdhrasadṛśāḥ śṛgālakāyāḥ saṃdṛśyante; yathārūpeṇa kuśalapakṣamanaskāreṇa te sattvāḥ sanniṣaṇṇā dharmaśravaṇāya, tathārūpeṇa kāyena saṃdṛśyante| tathārūpāśca kulaputra tatra sattvāḥ svakaṃ kāyaṃ paśyanti; tathārūpāśca te sattvā ratnagarbhasya tathāgatasya kāyaṃ samanupaśyanti| sa ca kulaputra samudrareṇurbrāhmaṇo'grapurohito ratnagarbhaṃ tathāgataṃ purataḥ sahasrapatre saptaratnamayapadmakeśare niṣaṇṇaṃ samanupaśyati| sarve cātra kulaputra sattvā niṣaṇṇā vā sthitvā vā kṣitau vā ambare vā ekaikaḥ sattvo ratnagarbhaṃ tathāgatamevaṃ paśyanti; "agrato ratnagarbhastathāgato niṣaṇṇo'haṃ" sarvacetasā samanvāharanti, "māmekamārabhya dharmaṃ deśayati"|



sa ca kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddhaḥ samudrareṇorbrāhmaṇasya sādhukāramanupradattaḥ| "sādhu sādhu mahākāruṇika mahābrāhmaṇa, gaṇanātikrāntānāṃ sattvānāṃ tvaṃ asi kāruṇikahitakaraḥ prabhāsakaro loke saṃdṛśyase| tadyathāpi nāma brāhmaṇa saṃpannaṃ puṣpakṣetraṃ nānāvarṇaṃ nānāgandhaṃ nānāsparśaṃ nānāpatraṃ nānādaṇḍaṃ nānāmūlaṃ nānābhaiṣajyopakaraṇasthānaṃ| kecidatra puṣpā yojanaśataṃ pramāṇena varṇena gandhena tapanti virocanti, keciddviyojanaśataṃ kecittriyojanaśataṃ, peyālaṃ, kecidatra puṣpā yāvat sarvacāturdvīpikāṃ lokadhātuṃ varṇena gandhena tapanti virocanti| ye ca tatra sattvāścakṣurhīnāste puṣpagandhaṃ ghrātvā cakṣuṃsi pratilabhante, badhirāḥ śrotrāṇi pratilabhante, yāvat sarvāṅgavihīnāḥ sarvāṅgāni pratilabhante| ye ca tatra sattvāścaturuttararogaśatopadrutāste taṃ gandhaṃ ghrātvā sarvarogebhyaḥ parimucyeyuḥ| ye ca tatra sattvā mattonmattaparamattāḥ suptacittā vikṣiptacittāḥ smṛtipraṇaṣṭāsteṣāṃ puṣpāṇāṃ gandhamāghrātvā sarve smṛtiṃ pratilabheyuḥ| evaṃ ca tatra madhye puṣpakṣetre puṇḍarīkamutpannaṃ, dṛḍhasāraṃ vajramayaṃ vaidūryadaṇḍaṃ śatakomalaṃ kanakapatramaśmagarbhakiṃśukaṃ lohitamuktikeśaraṃ, caturaśītiryojanasahasrāṇyuccatvena yojanaśatasahasraṃ vistāreṇa| tacca puṇḍarīkaṃ daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāllokadhātuṃ varṇena gandhena sphuritvā virocate| ye ca brāhmaṇa teṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu sattvā dhātuviruddhāḥ kāyā vyādhyupahatā aṅgavihīnā vā mattapramattonmattāḥ suptasmṛtipraṇaṣṭā vikṣiptacittāsteṣāṃ sattvānāṃ tasya puṇḍarīkasyāvabhāsaṃ dṛṣṭvā gandhaṃ ghrātvā sarvavyādhayaḥ praśamaṃ gaccheyuḥ smṛtiṃ ca pratilabheyuḥ| ye ca tatra buddhakṣetreṣu sattvā mṛtā acirakālagatā avikṣiptaśarīrāsteṣāṃ kuṇapebhyaḥ tasya puṇḍarīkasya raśmayo nipatitvā gandhena vā spṛṣṭvā punaste kuṇapā jīvitendriyaṃ pratilabheyuḥ, punaścottiṣṭheyurmitrasālohitāṃśca dṛṣṭvā te sarve udyānaṃ praviśya pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samaṅgībhūtā vihareyusye ca punastataścyaveyusteṣu dve brahmavihāra upapadyeyuḥ, ye ca tatra cirasthāyino bhaveyuraparīttāyuṣkā, na ca tatra cyūtvā anyatropapadyeyuḥ| yathā brāhmaṇāstaṃ puṣpakṣetramevamayaṃ mahāyānasannipāto draṣṭavyaḥ| yathā sūryodgamanakāle pratyupasthite te puṣpā visaritā prasphulitā bhavanti tapanti virocanti kecidyojanaśatamuccatvena kecid yāvad yojanasahasramuccatvena, bahunāṃ sattvānāṃ vividharogāḥ praśamanti, evameva satpuruṣāḥ tathāgato buddhasūryo loka udapādi| yathā te puṣpāḥ sūryoditasya asya raśmibhirvikasitā bhāsanti tapanti virocanti, vividharogopahatānāṃ sattvānāṃ rogopaśamo bhavati| evamevāhaṃ satpuruṣa loka utpannaḥ sattvāṃ kāruṇyaraśmibhiḥ chādayitvā vikasitvā bhūyaḥ sattvāṃstriṣu puṇyakriyāvastuṣu niyojayāmi, tvayāpyaprameyāsaṃkhyeyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveṣitāḥ pratiṣṭhāpitā mama ca sakāśamupanītāstaiśca sattvairmama sakāśe svakasvakāni praṇidhānāni kṛtāni buddhakṣetrāṇi ca parigṛhītāni, kecit pariśuddhā buddhakṣetrāḥ parigṛhītāḥ kecidapariśuddhāḥ, tathā caivaṃ mayā vyākṛtāḥ| yaiḥ satpuruṣairmama sakāśāt pariśuddhā buddhakṣetrāḥ parigṛhītāstaiḥ śuddhāśayāḥ suvineyā avaruptakuśalamūlā vaineyāḥ sattvāḥ parigṛhītā, na te bodhisattvā mahāsattvā ucyante, na ca teṣāṃ mahāpuruṣakāryaṃ, na ca teṣāṃ mahākaruṇācittacaitasikeṣu pravartate, na ca te bodhisattvāḥ sarvasattvānāṃ karuṇārthāyānuttarāṃ samyaksaṃbodhiṃ paryeṣante| ye'pi te pariśuddhaṃ buddhakṣetraṃ parigṛhṇanti, utsṛṣṭakṛpāste bodhisattvā; ye śrāvakapratyekabuddhayānikaiḥ parivarjitaṃ buddhakṣetramākāṅkṣanti, na ca te bodhisattvāḥ kuśalajñānāśayabhūtā| yeṣāmevaṃ praṇidhānaṃ kṛtaṃ yathā vayaṃ śrāvakapratyekabuddhavarjitā akuśalamūlasamavadhānagatairmātṛgrāmairvivarjite narakatiryagyoniyamalokavivarjite buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyurmahāyānasaṃprasthitānāṃ bodhisattvānāṃ śrāvakapratyekabuddhaparivarjitāṃ śuddhāṃ mahāyānakathāṃ dharmaṃ deśayeyaṃ, bodhiprāptaścāhaṃ dīrghāyuṣko bhaveyaṃ cirasthāyī, bahūni kalpāni śūddhāśayānāṃ suvinītānāṃ kuśalamūlasamavadhānagatānāṃ dharmaṃ deśayeyaṃ| tena te bodhisattvā na kuśalajñānāśayasaṃbhūtā, na mahāsattvā ityucyate|



sa ca kulaputra ratnagarbhastathāgato bāhuṃ prasārayitvā pañcabhiraṅgulībhirnānāvarṇā anekavarṇā anekaśatasahasravarṇā raśmayaḥ prāmuñcan, te gatvā raśmayo'prameyāsaṃkhyeyā purimāyāṃ diśīto buddhakṣetrān avabhāsayitvā, tatrāṅguṣṭhā nāma lokadhātuḥ, tatrāṅguṣṭhāyāṃ lokadhātau daśavarṣāyuṣkā manuṣyā durvarṇā drohoḍimakā akuśalamūlasamavadhānagatā aṅguṣṭhamātramuccatvena| tatra jyotīraso nāma tathāgato'rhan samyaksaṃbuddhaḥ| sa ca kaliyugapramāṇānāṃ manuṣyāṇāṃ hastapramāṇena hastamekaṃ tathāgata ūrdhvatvena hastaśca; aṅguṣṭhapramāṇānāṃ puruṣānāṃ pramāṇena saptāṅguṣṭhāni| sa ca tathāgatastiṣṭhati dhriyati yāpayati caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati|



atha khalu kulaputra tacca buddhakṣetraṃ tāṃśca manuṣyāṃstaṃ ca tathāgataṃ sarvāvatī ca sā parṣādrākṣīt| ratnagarbhastathāgato'rhan samyaksaṃbuddha āha - "anena jyotīrasena tathāgatenāprameyāsaṃkhyeyaiḥ kalpairatikrāntaiḥ prathamacittamutpāditamanuttarāyāṃ samyaksaṃbodhau ratnacchatrābhyudgatāvabhāsasya tathāgatasyāgrato, bahuprāṇakoṭīnayutānyanuttarāyāṃ samyaksaṃbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni; yathābhiprāyāṃ sattvaistasya tathāgatasya purataḥ praṇidhānaṃ kṛtaṃ, kecidbuddhakṣetraguṇavyūhāḥ parigṛhītāḥ pariśuddhāḥ kecidapariśuddhāḥ pañcakaṣāyāḥ parigṛhītāḥ| tatra ca tena mahāsattvenāhaṃ samādāpito niveśitaścānuttarāyāṃ samyaksabodhau| tatra ca mayā ratnacchatrābhyudgatāvabhāsasya tathāgatasya purato'nuttarāyāṃ samyaksaṃbodhau pañcakaṣāye buddhakṣetraguṇavyūhapraṇidhānaṃ kṛtaṃ| sa ca me tathāgataḥ sādhukāramadāsīt vyākṛtaścāhamanuttarāyāṃ samyaksaṃbodhau| yo'sāvasmākaṃ bodhāya samādāyakaḥ kalyāṇamitro'tīva satpuruṣastīvrapañcakaṣāye kaliyuge vartamāne kāle pratikliṣṭaṃ buddhakṣetraṃ parigṛhītaṃ, ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ saṃsārāṭavīkāntārasaṅkaṭaprāptā vaineyasattva praṇidhānaḥ parigṛhītastasya satpuruṣasya daśasu dikṣvaprameyāsaṃkhyeyebhyo'nyonyalokadhātubhyastiṣṭhanto yāpayanto buddhā bhagavantaḥ sādhukāraṃ pradattavantaḥ preṣitavanto, mahākaruṇāvairocanasaumyo nāma kṛtaṃ| sa ca mahākaruṇāvairocanasaumyo bodhisattvo mahāsattvo'smākaṃ kalyāṇamitro hitakara etarhyacirābhisaṃbuddho'ṅguṣṭhavatyāṃ lokadhātau aṅguṣṭhapramāṇānāṃ puruṣāṇāṃ madhye, teṣāṃ evāṅguṣṭhapramāṇānāṃ puruṣāṇāṃ hastapramāṇena hastapramāṇakaḥ sa tathāgato daśavarṣāyuṣkāyāṃ prajāyāṃ dhārmikaṃ dharmacakraṃ pravartitavān; tasyāpi bodhiprāptasya daśasu dikṣvaprameyāsaṃkhyeyebhyo lokadhātubhyastiṣṭhadbhiryāpayadbhistaistairbuddhairbhagavadbhirdūtāḥ preṣitāḥ pūjanārthāya, ye tena prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| ye tena prathamaṃ dānapāramitāyāṃ yāvat prajñāpāramitāyāṃ samādāpitā niveśitāḥ pratiṣṭhāpitāstairbuddhairbhagavadbhiḥ pūrvakṛtajñatāmanusmaraṇamāṇaistasya tathāgatasya puṣpāḥ preṣitāḥ| paśya brāhmaṇa yathā te buddhā bhagavataḥ sarveṣu buddhakṣetreṣu dīrgheṇāyuṣā pariśuddhāśayānāṃ sukhavihāriṇāṃ sattvānāṃ buddhakāryaṃ kurvanti; sa ca jyotīrasastathāgata evaṃ pratikruṣṭe pañcakaṣāye buddhakṣetre buddhatvaṃ prāptavān, ānantaryakārakānāṃ yāvadakuśalamūlasamavadhānagatānāṃ sattvānāmevālpakenāyuṣā bahvatirekaṃ buddhakāryaṃ karoti, anujjhitvā śrāvakāṃ pratyekabuddhāṃśca dharmaṃ deśayari| evameva tvayā satpuruṣa sarvāmimāṃ bodhisattvaparṣāmabhibhūya viśiṣṭataraṃ praṇidhānaṃ kṛtaṃ, pratikruṣṭe buddhakṣetre pañcakaṣāye vartamāne ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ sattvāḥ parigṛhītāḥ| ye ca te mahāsattvā yaiḥ pariśuddhā buddhakṣetrāḥ parigṛhītā narakatiryagyoniparivarjitāḥ śrāvakapratyekabuddhaparivarjitāḥ śuddhāśayāḥ suvinītā avaruptakuśalamūlāḥ sattvā vaineyāḥ parigṛhītā ime sattvāḥ puṣpopamā ucyante, na te mahāsattvāḥ puṇḍarīkopamā ye suvinītānāmavaruptakuśalamūlānāṃ madhye buddhakāryaṃ kariṣyanti|



catvāri brāhmaṇa bodhiattvānāṃ kuśīdavastūni| katamāni catvāri ? pariśuddhabuddhakṣetrapraṇidhānaṃ, pariśuddhāśayānāṃ sattvānāṃ buddhakāryapraṇidhānaṃ, śrāvakapratyekabuddhayānakathā bodhiprāptasya deśanāpraṇidhānaṃ, bodhiprāptasya dīrghāyuṣkatāpraṇidhānaṃ| imāni catvāri bodhisattvānāṃ kuśīdavastūni| yena bodhisattvāḥ puṣpopamā ityucyante, na puṇḍarīkopamā na mahāsattvā ityucyante| tadyathāpi nāma brāhmaṇa imān mahābodhisattvaparṣāṃ sthāpayitvā vāyuviṣṇunā yenāpariśuddhaṃ buddhakṣetraṃ parigṛhītaṃ kleśākulāḥ sattvā vaineyāḥ parigṛhītā ekatyo bhadrakalpikāḥ kulaputrāḥ|



catvārīmāni bodhisattvānāṃ mahāsattvānāmārabdhavīryavastūni| katamāni catvāri? apariśuddhabuddhakṣetrapraṇidhānaṃ, apariśuddhāśayānāṃ sattvānāṃ buddhakāryapraṇidhānaṃ, bodhiprāptasya śrāvakapratyekabuddhayānakathādeśanapraṇidhānaṃ, madhyamāyā pratipadā bodhiprāptasya nātidīrghatānālpāyuṣkatāpraṇidhānaṃ| imāni catvāri bodhisattvānāṃ mahāsattvānāmārabdhavīryavastūni| yena te bodhisattvāḥ puṇḍarīkopamā ityucyante, na puṣpopamāste bodhisattvā mahāsattvā ityucyante| tadyathāpi tvaṃ brāhmaṇaitarhi aprameyānāmasaṃkhyeyānāṃ bodhisattvānāṃ madhye kuśalavyākaraṇakṣetraṃ tathāgatasyāgrataḥ karuṇāpuṇḍarīkamutpannaṃ praṇidhānaviśeṣeṇa| yadā tvayā ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ parigṛhītāstīvraṃ pañcakaṣāyaṃ buddhakṣetraṃ parigṛhītaṃ| mahākaruṇāvyāhāreṇa tvaṃ satpuruṣa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamairbuddhairbhagavadbhiḥ sādhukāro datto, dūtāśca preṣitā, mahākāruṇikaśca te nāma kṛtaṃ, sarvā ceyaṃ parṣattavaiva pūjākarmaṇe udyuktāḥ|



bhaviṣyasi tvaṃ mahākāruṇikānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ kalpānāṃ parīttāvaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye, tasmineva sahe buddhakṣetre bhadrake kalpe viṃśottaravarṣaśatāyuṣkāyāṃ prajāyāṃ, jarāmaraṇādyadhike buddhakṣetre'ndhaloke'nāyake'kuśalamūlasamavadhānagate kumārge vihanyamānānāṃ mahāsaṅkaṭaprāptānāṃ sattvānāmānantaryakārakānāmāryāpavādakānāṃ saddharmapratikṣepakānāṃ mūlāpattisamāpannānāṃ yāvadyathā pūrvoktaṃ, ākīrṇe loke tathāgato bhaviṣyasi vidyācaraṇasaṃpanno yāvadbuddho bhagavān; vivartitagaticakraḥ pravartitadharmacakraḥ vivartitavaśavartimārakleśamāraśca anantāparyantāni daśasu dikṣu buddhakṣetrāṇi śabdenāpūrayitvā, mahāśrāvakasannipātaśca te bhaviṣyanti yadutārdhatrayodaśairbhikṣuśataiḥ; anupūrveṇa pañcacatvāriṃśatibhirvarṣairevaṃrūpaṃ sakalaṃ buddhakāryaṃ paripūrayiṣyasi, yathā praṇidhānaṃ kṛtaṃ| yathā tasmin samaye'yaṃ rājāmṛtaśuddho'mitāyurnāmāprameyaiḥ kalpaiḥ sakalaṃ buddhakāryaṃ kariṣyati, evameva tvaṃ mahākāruṇika tatra sahe buddhakṣetre bhadrake mahākalpe viṃśottaravarṣaśatāyāṃ prajāyāṃ pañcacatvāriṃśatibhirvarṣairevaṃrūpaṃ sakalaṃ mahābuddhakāryaṃ kariṣyasi, śākyamunirnāma tathāgato bhaviṣyasi| parinirvṛtasya ca te satpuruṣānuttaraparinirvāṇenādhikaṃ varṣasahasraṃ saddharmaḥ sthāsyate| saddharme cāntarhite tava satpuruṣa te'pi dhātavaḥ janmaśarīre evaṃrūpaṃ buddhakāryaṃ kariṣyanti, yathā svayaṃ praṇidhānaṃ kṛtaṃ, evaṃ ciraṃ sattvān vinayiṣyasi, yathā pūrvoktaṃ"||



tatkāle kaitapure brāhmaṇa āsīt, sa evamāha - "teṣu teṣvaprameyeṣvasaṃkhyeyeṣu kalpeṣu tava satpuruṣa bodhicārikāṃ caramāṇasyāhaṃ nityopasthāyaka upakaraṇamaitryānukūlaḥ sahāyako bhūtvā tvāmupasthiheyaṃ; caramabhavikasyāhaṃ tava pitā bhaveyaṃ| bodhiprāptasya ca te satpuruṣa agradānapatirbhaveyaṃ; tvaṃ ca māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau"| aparā ca tatra vinītabuddhirnāma samudradevatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṃ janetrī mātā bhaveyaṃ| bodhiprāptaśca tvaṃ mahākāruṇika māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau"| varuṇacāritranakṣatrā devatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṃ kṣīradhātrī mātā bhaveyaṃ| bodhiprāptaśca māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau"| sanemo nāma śakraḥ, aparastu pāracintī nāma śakraḥ, te ubhaye'pyāhatuḥ| "vayamapi bho mahākāruṇika teṣu teṣu yāvad; bodhiprāptasya ca te vayaṃ śrāvakayugaprajñāvanto ṛddhimantaśca bhavemaḥ"| aparaścāritracaraṇasudarśayūthiko nāma śakraḥ, sa evamāha - "ahaṃ te mahākāruṇika teṣu teṣu yāvaccaramabhavikasya putro bhaveyaṃ"| aparā śikharadevatā saurabhyākiṃśukā nāma, sāpyāha - "ahaṃ te mahākāruṇika tāsu tāsu jātiṣu bhāryā bhaveyaṃ| bodhiprāptaśca tvaṃ satpuruṣa māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau"| kaduścaro nāmāsurendraḥ, so'pyāha - "ahaṃ te mahākāruṇikā teṣu teṣvaprameyāsaṃkhyeyeṣu kalpeṣu satpuruṣa bodhicārikāṃ caramāṇasyāhamupakaraṇamaitryānukulaḥ sahāyo dāsatvenopasthiheyaṃ, caramabhavikasyāhaṃ te upasthāyako bhaveyaṃ| bodhiprāptasya ca te satpuruṣa dhārmikaṃ dharmacakraṃ pravartane'dhyayeyaṃ, ahaṃ ca te dharmadeśanāṃ prathamāṃ saphalāṃ kuryāṃ, dharmarasaṃ ca piveyaṃ, amṛtaṃ cauṣadhiṃ gaccheyaṃ, yāvat sarvakleśaprahāṇādarhatvaṃ prāpnuyāṃ"| peyālaṃ, gaṅgānadīvālikāsamāśca tatra devanāgāsurā mahākāruṇikasyānupravṛtticaryāya praṇidhānaṃ kṛtavanto vaineyamupanyastā| ekaśca tatra saṃjñāvikaraṇabhīṣmo nāmājīvikaḥ, sa āha - "ahaṃ te bho mahābrāhmaṇa bahūpakaraṇasahāyako bhaviṣyāmi| nityamahaṃ te'prameyeṣu kalpeṣu saphalacārikopajīvījñātiko bhaveyaṃ; nityaṃ ca tvatsakāśamupasaṃkrameyaṃ vastuyācanārthaṃ śayyāsanavāhanahastyaśvarathagrāmanigamanagarakulaputraduhitṛmāṃsarudhiracarmāsthihastapādajihvākarṇanāsanayanaśīrṣāṇi ca yāceyaṃ| evaṃrūpo'haṃ tava mahābrāhmaṇa dānapāramitāsahāyako bhaveyaṃ, yāvatprajñāpāramitāsahāyako bhaveyaṃ| evaṃrūpo'haṃ mahābrāhmaṇa bodhicārikāṃ caramāṇasya tava ṣaṭsu pāramitāsu sahāyako bhaveyaṃ; yāvattvaṃ bodhiṃ prāpnuyā ahaṃ ca te śrāvakasthānamāsādayeyaṃ, aśītidharmaskandhasahasrāṇyudgṛhṇīyāṃ pṛṣṭhaśca dharmadeśako bhaveyaṃ| tvaṃ ca māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau"| śrutvā ca kulaputra mahākāruṇiko brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā, taṃ saṃjñāvikaraṇabhīṣmājīvikaṃ śabdāpayitvāha - "sādhu sādhu satpuruṣa yastvaṃ mama sahāyako bhaviṣyasi anuttaracaryāya, yāvacca tvaṃ mamāprameyāsaṃkhyeyajanmāntaranayutasahasreṣūpasaṃkramervastuyācanārthāya| tadāhaṃ prasannacitto dadyāṃ, mā ca tvamapuṇyabhāgī bhaveḥ"|



bhūyaśca kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "sacenme bhadanta bhagavaṃsteṣu teṣvaprameyeṣvasaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇasya ye mama purato yācanakāḥ sthitvānnaṃ yācanti mṛduvacanena vā puruṣavacanena vā ullaṅghanavacanena vā spaṣṭavacanena vā yāceyuḥ; sacedahaṃ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣaṃ utpādayeyaṃ| aprasādaṃ votpādayeyaṃ dānasya vā phalavipākaṃ kāṅkṣamāṇo dānaṃ dadyāṃ, visaṃvāditā me bhaveyuḥ ye'prameyāsaṃkhyeyeṣu daśasu dikṣvanyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti dharmaṃ ca deśayanti, mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| sacedahaṃ bhadanta bhagavan yācanakasya prasannacitto dānaṃ dadyāṃ, tadapi dānapratigrāhakasya śraddhādeyavinipātanaṃ, mākuśalairdharmairantarāyakaraṃ bhavet; antaśo vālāgrakoṭīpramāṇamātramapi visaṃvāditā me buddhā bhagavanto bhaveyuḥ| yadīdaṃ pratigrāhakasya vālāgrakoṭīpramāṇamātramapi kuśaleṣu dharmeṣvantarāyaṃ kuryuḥ, ahamapyavīciparāyaṇo bhaveyaṃ| yathānnasya tathā vastrasya| yāvad ye mama yācanakāḥ śīrṣaṃ yāceyuḥ, mṛduvacanena vā paruṣavacanena vā ullaṅghyavacanena vā spaṣṭavacanena vā śīrṣaṃ yācayeran; sacedahaṃ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣamutpādayeyaṃ, aprasādacittamutpādayeyaṃ, dānaphalavipākamākāṅkṣaṃ śīrṣaṃ parityajeyaṃ, visaṃvāditā me buddhā bhagavanto bhaveyuḥ; yāvadahamapyavīciparāyaṇo bhaveyaṃ| yathā dānamevaṃ śīlaṃ yāvatprajñā parityāgo vācyaḥ"|



sa ca kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāramadāsīt| "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣemaṃ praṇidhānaṃ kṛtaṃ"| sā ca kulaputra sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ prāñjalībhūtaḥ sthitvā sādhukāraṃ prādāsīt| "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣa praṇidhānaṃ kṛtam| tvamapi sattvāṃ ṣaṭparāyaṇīyadharmaiḥ saṃtarpayiṣyasi"| sa ca kulaputra yathā saṃjñāvikārabhīṣmājīviko bodhisattvo dānapratigrāhikayā praṇidhānaṃ kṛtavān, evameva caturaśītibhiḥ prāṇisahasraiḥ praṇidhānaṃ kṛtaṃ| sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastānyevaṃrūpāṇi praṇidhānāni caturaśītīnāṃ prāṇisahasrāṇāṃ sakāśācchrutvā saṃjñāvikārabhīṣmeṇa praṇidhānaṃ kṛtaṃ| atha mahākāruṇikaḥ paramaprītisaumanasyajātaḥ prāñjalībhūtaḥ sthitvā sarvāvatīṃ parṣāṃ vyavalokya paramaprītamanā āha| "aho āścaryaṃ, bhaviṣyāmyahaṃ dharmadurbhikṣakṣīṇakāle mahākleśaraṇe kaliyuge pañcakaṣāye vartamāne loke'nāyake sārthavāho'vabhāsakaraḥ pradīpakaraḥ atrāṇānāmandhānāṃ mārganidarśakaḥ| yatra hi nāmāhaṃ prathamacittotpādenaivamevaṃrūpāmanuttarāyāṃ bodhicaryāyāṃ sahāyakāḥ pratilabdhā ye mama janmāntareṣu śīrṣapratigrāhakā bhaviṣyanti nayanakarṇanāsājihvāhastapādacarmāsthirudhiraṃ yāvadannasya pratigrāhakā bhaviṣyanti"|



punarapi kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇa āha - "ye ca mama bhadanta bhagavan teṣu teṣvaprameyāsaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu janmāntareṣu yācanakā upasaṃkrāmeyuryadi vānnaṃ yadi vā pānaṃ yāvacchiraḥ pratigṛhṇīyurantaśo vālāgrakoṭīpramānamātramapi mama hastadānaṃ pratigṛhṇīyuryāvadbodhiparyantena| sacedahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhya na tāṃ sattvāṃ saṃsārāt parimocayeyaṃ, na ca punarvyākuryāṃ chrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā, visaṃvāditā me buddhā bhagavanto bhaveyuḥ ya etarhi daśasu dikṣu, yāvan, mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ"|



punarapi kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāraṃ prādāsīt| "sādhu sādhu satpuruṣa, evaṃrūpaṃ te satpuruṣa bodhicārikāpraṇidhānaṃ, yathā meruśikhariṃdhareṇa tathāgatena pūrvaṃ prathamacittotpādena lokeśvarajyotiṣastathāgatasya purataḥ evaṃrūpayā bodhisattvacaryayā praṇidhānaṃ kṛtaṃ evaṃrūpā bodhisattvacārikā cīrṇā yathā praṇidhānaṃ kṛtaṃ| gaṅgānadīvālikāsamā mahākalpā atikrāntā yathā tena satpuruṣeṇa purimāyāṃ diśīto koṭīśatasahasrabuddhakṣetre jvālapratisaṃkhyāyāṃ lokadhātau varṣaśatāyuṣkāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbuddho, jñānakusumavirajasamucchrayabodhīśvaro nāma babhūva tathāgato'rhan samyaksaṃbuddho bhagavān, pañcacatvāriṃśadvarṣāṇi buddhakāryaṃ kṛtvānupadhiśeṣe nirvāṇadhātau praviṣṭaḥ| tasya khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya varṣasahasraṃ saddharmanetrī asthāsīt; saddharmasyāntarhitasya varṣasahasraṃ punaḥ saddharmapratirūpakamasthāsīt| ye khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya saddharmanetryavasthitāyāṃ saddharmapratirūpakā vā bhikṣurbhikṣuṇī vā duḥśīlapāpadharmā viṣamasamudācārāḥ staupikavastugrāhakālajjikā vā dharmapūjācchedālajjasaṃsṛṣṭā vā caturdiśasaṅghasya vā saṃmukhībhūtasaṅghasya vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraṃ vā chinnaṃ paudgalikaparigrahe yāvadātmanā paribhuktaṃ gṛhasthānāṃ vā dattaṃ; tena khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvareṇa tathāgatena sarve'nupūrveṇa vyākṛtastribhiryānaiḥ| ye kecin mahākāruṇika tasya bhagavataḥ śāsane raktakāṣāyaprāvṛtāḥ sarve te avaivartikā vyākṛtāstribhiryānaiḥ; ye'pi kecin mūlāpattisamāpannā bhikṣubhikṣuṇyupāsakopāsikā vā pūrvameva te tena tathāgatena śāstṛsaṃjñākuśalamūlavipākena tribhiryānairavaivartikā vyākṛtāḥ"|



punaraparaṃ kulaputra sa mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "eṣaiva me bhadanta bhagavan praṇidhiryāvadevāhamanuttarāyāṃ bodhicaryāyāṃ caramāṇo yān sattvānahaṃ dānapāramitāyāṃ niyojayeyaṃ samādāpayeyaṃ pratiṣṭhāpayeyaṃ yāvat prajñāpāramitāyāmantaśo vālāgrakoṭīpramāṇamātramapi kuśalamūle niyojayeyaṃ; yāvadbodhiparyantena caryāṃ caramāṇo na tān sattvāṃstribhiryānairavaivartikabhūmau sthāpayeyamantaśa ekasattvamapi, visaṃvāditā me buddhā bhagavanto bhaveyuḥ ye daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| anuttarajñānapratilabdhaścāhaṃ bhadanta bhagavan ye me sattvāḥ śāsane raktakāṣāyaprāvṛtā bhaveyuḥ; yadi vā mūlāpattimāpannāḥ syuryadi vā dṛṣṭivyasanaṃ saṃpratipannāḥ syuryadi vā triṣu ratneṣu skhalitāḥ sāparādhā bhaveyurbhikṣubhikṣuṇyupāsakopāsikā ya ekakṣaṇamapi mama sakāśe śāstṛsaṃjñāṃ vā gauravacittaṃ votpādayeyurdharme vā saṅghe vā gauravacittamutpādayeyuḥ; sacedahaṃ bhadanta bhagavaṃstān sattvāṃstribhiryānairavaivartikāṃ na vyākuryāmantaśa ekasattvamapi riṃceyurvisaṃvāditā me buddhā bhagavanto bhaveyuryāvan mā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ| bodhiprāptasya ca me bhadanta bhagavan devamanuṣyasatkṛtaṃ gurukṛtaṃ mānitaṃ pūjitaṃ raktakāṣāyacīvaraṃ bhavet| sahadarśanena sattvāḥ kāṣāyakaṇṭhāstribhiryānairavaivartikā bhaveyurye sattvāḥ kṣuttarṣapīḍitā annapānavirahitā yakṣadāridrā vāntaśaḥ yāmalaukikāḥ sattvā ye kāṣāyamabhilaṣeyurantaśaścaturaṅgulamapi, sarve te'nnapānasaṃpannā bhaveyuḥ paripūrṇābhiprāyāḥ| ye sattvāḥ parasparaviruddhavairabahulāḥ parasparayuddhasaṃgrāmagatā vā devā vā yakṣā vā rākṣasā vā nāgā vā asurā vā garuḍā vā kinnarā vā mahoragā vā kuṃbhāṇḍā vā piśācā vā manuṣyā vā saṃgrāmagatāḥ kāṣāyamanusmareyuḥ, te sattvāḥ karuṇācittā mṛducittā avairacittāḥ karmaṇyacittā bhaveyurye sattvāḥ saṃgrāme vā vivāde vā yuddhe vā kalahe vā kāṣāyakhaṇḍakaṃ rakṣārthaṃ pūjanārthaṃ gauravārthaṃ hareyuste sattvāḥ sadā aparājitā bhaveyuraskhalitā aviheṭhitā bhaveyuḥ, svastinā tataḥ saṃgrāmādvā yuddhādvā kalahādvā vivādādvā parimucyeyuḥ| yadi me bhadanta bhagavannebhiḥ pañcabhirāryaguṇai raktaṃ kāṣāyaṃ na samanvāgataṃ bhavet, visaṃvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣu, yāvan, mā cāhaṃ śaktaḥ sakalaṃ buddhakāryaṃ pariniṣpādayituṃ, dharmā me saṃmoṣaṃ gaccheyurmā cāhaṃ śaktaḥ anyatīrthikāṃ parigṛhītuṃ| ye ca bhadanta bhagavan mamābhisaṃbuddhasya yāvat parinirvṛtasya vā namaskāraṃ kariṣyanti, "namaḥ śākyamunaye tathāgatāye"-ti vācaṃ bhāṣiṣyante, teṣāṃ sarvakarmāvaraṇakṣayo bhaviṣyati, ante cānuttareṇa buddhaparinirvāṇena parinirvāsyanti"-ti|



sa ca punaḥ kulaputra ratnagarbhastathāgato dakṣiṇaṃ bāhuṃ prasārayitvā karatalena mahākāruṇikasya bodhisattvasya śiraḥ parimārjayitvāha - "sādhu sādhu satpuruṣa, kalyāṇaṃ te praṇidhānaṃ bhadrakaprativimarśa; evameva te satpuruṣa pañcabhirāryaguṇai raktakāṣāyaṃ sattvānāmupajīvyaṃ bhaviṣyati"|



sa bho punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvastena vyākareṇena sādhukāraprāmodya prasādena tathāgatapuṇyadīrghāṅguliparicchāditena dakṣiṇena mṛdutaruṇakaratalasaṃsparśeṇa kumārabhūtaḥ saṃvṛto viṃśadvarṣasadṛśo jātipramāṇena|



punarapi kulaputra sarvāvatī sā parṣā sadevagandharvamānuṣā prāñjalibhūtā tasthau, mahākāruṇikasya pūjākarmaṇe udyuktāḥ puṣpairvādyairmahākāruṇikasya bodhisattvasya mahāsattvasya pūjāṃ kṛtvā vicitravarṇaiḥ ślokaistuṣṭāva||



iti śrīkaruṇāpuṇḍarīke mahāyānasūtre bodhisattvavyākaraṇaparivartaścaturthaḥ||4||
parāyaṇaṃ; sattvānāṃ duḥkhapramocanārthaṃ praṇidhānaṃ kṛtaṃ tathā te āśā paripūryatu vyākarotu ca bhagavānanuttarāyāṃ samyaksaṃbodhau"|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project