Digital Sanskrit Buddhist Canon

Dvitīyo dhāraṇī-mukha-parivartaḥ

Technical Details
dvitīyo dhāraṇī-mukha-parivartaḥ



atha khalu ratnavairocano bodhisattvo mahāsattvo bhagavantametadavocat - “kathaṃ bhadanta bhagavan padmāyāṃ lokadhātau rātriṃdivaṃ prajñāyate?, kiyadrūpāśca tatra śabdāḥ śrūyante?, kiyadrūpeṇa te bodhisattvāścāśayena samanvāgatāḥ?, katamena vā vihareṇa viharanti?” bhagavān āha - “nityāvabhāsitā kulaputra padmā lokadhāturbuddhābhayā| tatra yadā puṣpāḥ saṃkucanti, pakṣiṇaścālpaśabdā bhavanti, bhagavāṃśca te ca bodhisattvā dhyānaiḥ krīḍanti vimuktiprītisukhaṃ pratisaṃvedayanti, tadā rātrīti prajñāyate| yadā punaste puṣpā vāteneritā bhavanti, śakunāśca manojñāni kūjanti, puṣpavṛṣṭiścābhipravarṣati, caturdiśaṃ paramasugandhā manojñā mṛdukāḥ sukhasaṃsparśā vāyavaḥ pravāyanti, bhagavāṃśca samādhervyutthāya padmottaro bodhisattvānāṃ mahāsattvānāmatikramya śrāvakapratyekabuddhakathāṃ bodhisattvapiṭakaṃ dharmaṃ deśayati, tena ca tatra divasaḥ prajñāyate| avirahitāśca tatra kulaputra bodhisattvā mahāsattvā buddhaśabdena dharmaśabdena saṅghaśabdena, vaiśāradyaśabdenānabhisaṃskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdenānutpattikadharmaśabdenābhiṣekabhūmipratilābhaśabdena buddhabodhisattvaśabdenāvirahitā, nityaṃ te bodhisattvā evaṃrūpaṃ śabdaṃ śṛṇvanti sma| punaraparaṃ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṃ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā yojanaprabhā hyavinipātadharmāṇo yāvadbodhiparyantāt| sarve te bodhisattvā maitracittāḥ snigdhacittā akaluṣacittā dāntacittāḥ kṣamācittāḥ samāhitacittāḥ prasannacittā apratihatacittāḥ śuddhacittāḥ kalyāṇacittā dharmaprīticittāḥ sarvasattvānāṃ kleśapraśamanacittāḥ pṛthivīsamacittā laukikāyāṃ kathāyām anabhiratacittā lokottarāyāṃ kathāyāṃ sābhiratacittāḥ sarvakuśaladharmaparyeṣṭicittā nirupadhau sadāprayuktacittā vyādhijarāmaraṇebhyaḥ praśāntacittāḥ sarvakleśadahanacittāḥ sarvasaṃyojanapraśamanacittāḥ sarvadharmāmanyanacittāḥ, āśayabalinaḥ prayogabalinaḥ pratyayabalinaḥ praṇidhānabalino'sārabhinnāccālanabalino nidhyaptibalinaḥ kuśalamūlabalinaḥ samādhānabalinaḥ śrutabalinaḥ śīlabalinaḥ tyāgabalinaḥ kṣāntibalino vīryabalino dhyānabalinaḥ prajñābalinaḥ śamathabalino vipaśyanābalino'bhijñābalinaḥ smṛtibalino bodhibalinaḥ sarvamāravidhvaṃsanabalinaḥ sarvamārabalapramardanabalinaḥ sarvaparapravādināṃ sahadharmeṇa nigrahabalinaḥ sarvakleśapramardanabalinaḥ| te ca bodhisattvā ye padmāyāṃ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā bahubuddhaśatasahasrakṛtādhikārā hi avaruptakuśalamūlā; ye ca tatra padmāyāṃ lokadhātau buddhakṣetre bodhisattvāḥ pratyājātāḥ pratyājāyiṣyanti vā dhyānāhārāste bodhisattvā dharmāhārā gandhāhārāstadyathāpi nāma devā brahmakāyikā, na ca tatra kavaḍikāhārāḥ prajñāyante| sarvaśaśca tatrākuśalasya nāmāpi nāsti; sarvaśaśca tatra mātṛgrāmasya nāmāpi nāsti, prajñaptirapi nāsti; sarvaśaśca tatra duḥkhaśabdo nāsti; sarvathā priyāpriyaśabdo nāsti, peyālaṃ na kleśaśabdo na parigraho na cātrāndhakāraṃ na durgandhaṃ na cittaklamatā na kāyaklamatā na narakatiryagyoniyamalokaśabdaḥ, apāyaprajñaptirapi nāsti, na kaṇṭakagahanapāṣāṇaśarkarā na cāgnirna candrasūryā na tārakārūpā na mahāsamudrā na sumerucakravāḍā na lokāntarikā na kālaparvatā na mīḍhapāṣāṇā na pāṃśuparvatāḥ, na meghavarṣaśabdo na kaluṣavāyuśabdaḥ, sarvathāpāyaśabdo nāsti, sarvathākṣaṇaśabdo nāsti| atha ca punaḥ padmā lokadhāturnityaṃ buddhābhayā bodhisattvābhayā puṇyābhayā ratnābhayā udāreṇāvabhāsena sphuṭā| saphalāścātra nāma pakṣiṇomanojñāḥ snigdhāḥ svakasvakena svareṇa indriyabalabodhyaṅgāni pravyāharanti sma”



atha khalu ratnavairocano bodhisattvo bhagavantametadavocat - “kiyanmahatī bhagavan sā padmā lokadhātuḥ?, kiyacciramasau padmottarastathāgatastiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati yenādyarātrāvanuttarā samyaksaṃbodhiracirābhisaṃbuddhā?, kiyacciraṃ ca parinirvṛtasya saddharmaḥ sthāsyati?, kiyaccirasthāyinaste bodhisattvā ye padmāyāṃ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te bodhisattvā virahitā buddhadarśanena dharmaśravaṇena saṅghopasthānena utāhosvinneti?, kiṃ nāma cāsītpūrve sā padmā lokadhātuḥ?, kiyaccireṇa vā tatra jinasūryāstaṃgataḥ yasyānantareṇa padmottarena tathāgatenānuttarā samyaksaṃbodhirabhisaṃbuddhā?, kiṃ pratyayamapyekatyā buddhavikurvāṇān buddhaprātihāryān paśyanti ye daśasu dikṣvanyeṣu buddhakṣetreṣu buddhā bhagavantaḥ prātihāryān kurvanti, ekatyā na paśyanti?”|



bhagavān āha - “tadyathāpi nāma kulaputra sumeruḥ parvatarājā, aṣṭaṣaṣṭhiyojanasahasrāṇyudvedhena caturaśītiyojanasahasrāṇi vistāreṇa| kaścid eva puruṣa āgacchet vīryavān balavān, samādhibalena vā taṃ sumeruṃ parvatarājaṃ sarṣapamātrapramāṇaṃ bhindyāt; gaṇanātikrāntāste sarṣapā bhavanti, na śakyaṃ te sarṣapāḥ kenacid gaṇayituṃ sthāpya sarvajñajñānena; yāvantaste sarṣapaphalā bhavanti tāvantaścāturdvīpikā pramāṇā| padmā buddhakṣetramevākīrṇā bodhisattvaiḥ tadyathā sukhāvatī lokadhāturbodhisattvairākīrṇā| padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṃbuddhasya triṃśadantarakalpānyāyuḥpramāṇaṃ tiṣṭhato dhriyato yāpayato dharmaṃ ca deśayataḥ| padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati| teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ ye padmāyāṃ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā teṣāṃ catvāriṃśadantarakalpāyuḥpramāṇaṃ|



pūrvaṃ ca kulaputra sā padmā lokadhātuścandanā nāma babhūva, na tvevaṃ pariśuddhābhūnna tvevam ākīrṇā śuddhasattvairbabhūva yathaitarhi padmā lokadhātuḥ| candanāyāṃ kulaputra lokadhātau candrottamo nāmābhūt tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān, sa cāpi viṃśatyantarakalpān dharmaṃ deśitavān| parinirvāṇakālasamaye cāpyekatyā bodhisattvāḥ praṇidhānavaśitayānyadbuddhakṣetraṃ saṃkrāntāḥ| ye cāvaśiṣṭā bodhisattvāsteṣām etadavocan - “adyarātrau madhyame yāme candrottamastathāgato'rhan samyaksaṃbuddhaḥ parinirvāsyati, parinirvṛtasya bhagavato daśāntarakalpān saddharmaḥ sthāsyati| kaḥ saddharmāntardhānasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate?”



tena khalu punaḥ samayena gaganamudro nāma bodhisattvaḥ, sa pūrvapraṇidhānena candrottamena tathāgatenārhatā samyaksaṃbuddhena vyākṛtaḥ| “bhaviṣyasi tvaṃ kulaputra mama parinirvṛtasya daśābhyantarakalpān saddharmaḥ sthāsyati| rātryāḥ prathame yāme mama saddharmo'ntarahāsyati, tatraiva rātryāḥ paścime yāme tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, padmottaro nāma bhaviṣyasi tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampanno yāvadbuddho bhagavāṃs”| tatkālaṃ te bodhisattvā mahāsattvā yena candrottamastathāgato'rhan samyaksaṃbuddho bhagavāṃstenopajagmuḥ, upetya candrottamasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarve te bodhisattvāḥ samādhānabalena nānāprakārairbodhisattvavikurvaiścandrottamasya tathāgatasya pūjāṃ kṛtvā triskṛtvaśca pradakṣiṇīkṛtvā bhagavantametadavocan - “icchāmo vayam bhadanta bhagavan nime daśābhyantarakalpā nirodhamavahitena cittenātināmayituṃ”|



tatra khalu kulaputra candrottamastathāgato'rhan samyaksaṃbuddho gaganamudraṃ bodhisattvam mahāsattvamāmantryaitadavocat -“udgṛhṇa tvaṃ kulaputremaṃ sarvajñātākāradhāraṇīmukhapraveśaṃ sarvātītānāgataistathāgatairarhadbhiḥ samyaksaṃbuddhairyauvarājyābhiṣiktānāṃ bodhisattvānāṃ deśitaṃ, ye caitarhi daśasu dikṣu sarvalokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te'pi buddho bhagavanto yauvarājyābhiṣiktānāṃ bodhisattvānāṃ deśayanti, ye'pi te bhaviṣyantyanāgate'dhvani buddhā bhagavantaste'pi yauvarājyābhiṣiktānāṃ bodhisattvānāmimaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyanti| tadyathā;



jalijalini mahājalini phutke butke sammade mahāsammade devāṃ aṭi caṭi ṭake ṭharaṭhakke amimakasi hilicilitili ruruke mahāruruke jaye durjaye jayamati śānte śāntanirghoṣaṇi amūle ale amūlaparichinne mārasainya vitrāsane mukte muktapariśuddhe abhīte bhayamocane bhāradroharaṇā dānta vidyāvidyā varuttame, nigrahaṃ paravādināṃ dharmavādināmanugrahaṃ ārakṣā dharmavādināṃ caturṇāṃ smṛtyupasthānānām adhimuktipadaprakāśanapadamidaṃ|



buddhakāśaye amama nimama avevi arthe arthani stīraṇe lokādhimukte sandadha paribhāvane, caturṇāmāryavaṃśānāṃ adhimuktipadaprakāśanapadā|



bhāṣīthe bhāṣaṇe dhāre dhārayati gupte śubhe śubhaprade tatphale agraphale'niṣphale nilaha samukta amukta nirmukte atravita vimuktavati vilaphala ayukta iviti diviti ratitula tulamaṃ ahiṃsāma ititāva atvānatvāna sarvaloka anaka livindha abhūsare hatamatte veśāgravate aphala kaphala, trayāṇām ārakṣitānāṃ adhimuktipadamidaṃ|



jaḍataḥ aniharavavatavyo idaṃ phalaṃ niyomaphalaṃ samudānāya vibhuṣa paśya sāmantra anumanto akumanto chedāvane mantrastā daśabala vigrahasthā isusthita sunikhama tīkṣṇamati āloko atitṛṣṇā adimati, pratyutpannabuddhapūrvaprahāre caturṇāṃ samyakprahāṇānāṃ adhimuktipadaprakāśanapadamidaṃ|



anye manye mane mamane vire virate śame śamitā viśānte mukte nirakṣame same samasame kṣaye akṣaye ajiti śānte samiṣṭhe dhāraṇī ālokāvabhāse ratnavrate raśmyavate jñānavate meruvate kṣayanidarśane lokapradīpanidarśane, caturṇāṃ pratisaṃvidāmadhimuktipadaprakāśanapadamidaṃ|



cakṣa ābhāsanidarśane jñānālokanidarśanaṃ ca prabhāsane sarvendriya bhūmātikrante sarvasarve vamāṃ sarve prāthavā kṣayaṃ kare gokāha vadane lokānudarśana vibhū, caturṇāṃ ṛddhipādānām adhimuktipadaprakāśanapadamidam|



acale buddhe dṛhapracale sattve gṛhna siddhi kaṃpati nisiddha smahiddhe parekasire some caṇḍe datve acale acale apare vicivale nipare pracacale prasare anayan prabhyāse kaṃkame prabhāvini same nijase grakrame nayute, indriyāṇāṃ balānām adhimuktipadaprakāśanapadamidaṃ|



puṣpe supuṣpe drumaparihāre abhayarucire cekaratke akṣayamastu ninile mamale pañcaśiśire lokasya vijñāne nayasaṃgṛhīte ca yukte succendena, saptānāṃ bodhyaṅgānāṃ adhimuktipadaprakāśanapadamidaṃ|



cakravajre maitra samāpade krānte kete karuṇa rudīkṣayi prītirūpe kṣamasaṃpanne arake varate kharo khare amūle mūle sādhane, caturṇāṃ vaiśāradyānām adhimuktipadaprakāśanapadamidaṃ|



vartte cakre cakradhare varacakre vare prare hile hile dhare ārūpāvate huhure yathā jibhaṃga niṃbare yathāgne yathāparaṃ cariniśe yathā bhayaririśi satyanirhāra jaracavila vīryanirhāra cure mārganirhāra samādhinirhāra prajñānirhāra vimuktinirhāra vimuktijñānadarśananirhāra nakṣatranirhāra candranirhāra sūryanirhāra padāścaturuttaratathāgatena adbhutaṃ niradbhutaṃ saṃbuddhaṃ abuddha ihabuddhaṃ tatrabuddhaṃ nihaṃgamapare alaha dalaha paṇḍare paṇḍare tatrāntalu māṃgagharaṇi pūṭani saṃpūṭani gatapraṃgamanuniruva nāśani nāśabandhani cicchini cicchidra mayova hidiṃgamā vare mare hanane bharaṃ bhare bhinde bhire bhire ruṣare śaraṇe darane pravartte varaṇāḍaye vidranvumā varakhumā brahmacāriṇa indravani dhidhirāyani maheśvaralalani mamasume alamini ekākṣaraci vaṃcani carasti ābhicaṇḍāla sūre sarvasurā āvarasurā punakanitāṃ paṇḍitāṃ āyinakaṇḍi jabhāme gandhare atra runimakare bhirohiṇī siddhamatte vilokamate, buddhādhiṣṭhite dhāraṇīmukhe daśānāṃ balānām adhimuktiprakāśanapadamidaṃ”||



samanantarārabdhe khalu punarbhagavatā asmin sarvajñatākāradhāraṇīmukhapraveśe atha tāvadiyaṃ trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāraṃ kaṃpitā prakaṃpitā saṃprakaṃpitā calitā pracalitā saṃpracalitā kṣubhitā prakṣubhitā saṃprakṣubhitā garjitā pragarjitā saṃpragarjitā, unnamati praṇamati saṃpraṇamati| tathārūpaścāvabhāsaḥ prādurbhūtaḥ yaddaśasu dikṣu gaṇanāsamatikrāntā gaṅgānadīvālikāsamā lokadhātavaḥ udāreṇāvabhāsena sphuṭā babhūva| naiva tasmin samaye sumerucakravāḍamahācakravāḍaḥ cakṣuṣa ābhāsamāgacchanti| daśasu dikṣu gaṇanāsamātikrāntā lokadhātavaḥ samāpāṇitalajātā saṃdṛśyante| ye'pi te bodhisattvā mahāsattvā daśasu dikṣu gaṇanāsamatikrāntāsu lokadhātuṣu prativasanti, ye samādhidhāraṇīkṣāntipratilabdhāḥ, te tathāgatabalena svakasvakeṣu buddhakṣetreṣvantarhitā imāṃ sahāṃ lokadhātumāgatvā gṛdhrakūṭe parvate bhagavataḥ sakāśam upasaṃkrāntā, upasaṃkramya bhagavataḥ pādau śirasā vanditvā nānāprakārairvividhairbodhisattvavikurvitairbhagavataḥ pūjāṃ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ| gaṇanāsamatikrāntāśca devanāgayakṣāsurakumbhāṇḍapiśācā yena gṛdhrakūṭaḥ parvato yena ca bhagavāṃstenopajagmuḥ, upetya bhagavataḥ pādau śirobhirabhivandya, ekānte niṣedurimaṃ ca sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthāṃ| ye cātra bodhisattvā mahāsattvāḥ sannipatitāste sarve padmāṃ buddhakṣetraṃ paśyanti sma, padmottaraṃ ca tathāgatamarhantaṃ samyaksaṃbuddhaṃ mahatā bodhisattvagaṇena parivṛtaṃ| samanantarodāhṛtasya cāsya bhagavatā sarvajñatākāradhāraṇīmukhapraveśasya dvāsaptabhirgaṅgānadīvālikāsamairbodhisattvairmahāsattvairiyaṃ dhāraṇī pratilabdhā, dhāraṇīpratilabdhāśca te bodhisattvā daśasu dikṣu gaṇanāsamatikrāntān lokadhātusthān buddhān bhagavataḥ paśyanti sma, sarvāṃśca buddhakṣetraguṇavyūhān paśyanti sma| āścaryaprāptāste samādhibalena bodhisattvavikurvitena ca buddhapūjāṃ kṛtvā tasthuḥ|



bhagavāṃstān evam āha - “imaṃ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṃ bodhisattvo mahāsattvo bhāvayamānaścaturaśītidhāraṇīmukhaśatasahasrāṇi pratilabhate, dvāsaptatiśca dhāraṇīmukhasahasrāṇi pratilabhate, ṣaṣṭiṃ ca samādhimukhasahasrāṇi pratilabhate| imāṃ ca dhāraṇīṃ pratilabdho bodhisattvo mahāsattvo mahāmaitrīṃ pratilabhate mahākaruṇāṃ pratilabhate| kevalamasya samādheḥ pratilābhāya bodhisattvo mahāsattvaḥ saptatriṃśadbodhipakṣān dharmān avabudhyate sarvajñajñānaṃ ca pratilabhate| iha ca sakalabuddhadharmāṇāṃ parigrahaḥ| imāṃ ca dhāraṇīṃ svabhāvena buddhvā buddhā bhagavantaḥ sattvānāṃ dharmāṃ deśayanti, na cātikṣipraṃ parinirvāyanti|



paśyata kulaputrāsyāḥ sarvajñatākāradhāraṇīmukhapraveśāyā dhāraṇyā anubhāvenāyaṃ mahataḥ pṛthivīcālasya prādurbhūtaḥ, mahāṃścābhāso yenāvabhāsenānantāparyantā buddhakṣetrā udāreṇāvabhāsena sphuṭā, yenāvabhāsenānantāparyantebhyo buddhakṣetrebhya ime'nantāparyantā bodhisattvā abhyāgatāḥ, imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ śravaṇārthaṃ| ye ceha sahāyāṃ lokadhātāvanantāparyantā devāḥ kāmāvacarā rūpāvacarā nāgā yakṣāsuramanuṣyāmanuṣyā vā imāṃ sarvajñatākāradhāraṇīmukhapraveśaṃ śroṣyanti, te sahaśravaṇena sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṃ samyaksaṃbodhau| likhamānaścāvirahito bhavati buddhadarśanena dharmaśravaṇena saṅghopasthānena yāvadanuttareṇa parinirvāṇena; svādhyāyamānaśca bodhisattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ sarvāṇi gāḍhakarmāṇi niravaśeṣaṃ kṣapayati, janmaparivartena ca prathamāṃ bhūmimākrāmati; bhāvayamānaśca bodhisattvo mahāsattva imaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ, yadi tasya bodhisattvasya pañcānantaryāṇi karmāṇi kṛtāṇi syurupacitāṇi tānyapyasya parikṣayaṃ gacchanti, yena janmaparivartena ca prathamāṃ bhūmimavakrāmati; yasya nāstyanantaryāṇi tasya tena janmanā sarvāṇyanyāni karmāṇi niravaśeṣaṃ parikṣayaṃ gacchanti, janmaparivartena ca prathamāṃ bhūmimavakrāmati| yo'pi na bhāvayati na svādhyāyati śṛṇvanaśca dharmabhāṇakasya paṭṭaṃ bandhati, tasya gaṅgānadīvālikāsamā buddhā bhagavantastiṣṭhanto dhriyanto yāpayantaḥ anyalokadhātusthāḥ sādhukāramanupradāsyanti, te'pi buddhā bhagavanto vyākariṣyantyanuttarāyāṃ samyaksaṃbodhau, na cireṇa cāsau bodhisattvaḥ paṭṭaparityāgena yauvarājye'bhiṣicyate, ekajātipratibaddhaśca bhavatyanuttarāyāṃ samyaksaṃbodhau| evameva yaḥ kaścid gandhena pūjāṃ karoti so'pi na cireṇānuttarāṃ samyaksaṃbodhigandhasya lābhī bhavati, puṣpeṇa pūjāṃ kṛtvā dharmabhāṇakasyānuttarāṇi jñānapuṣpāṇi pratilabhate, bhakṣyānnapānaṃ dattvā dharmabhāṇakasyānuttarasya tathāgatāhārasya lābhī bhavati bodhisattvaḥ, vastreṇācchādya dharmabhāṇakamanuttaratathāgatavarṇalābhī bhavati; yaśca dharmabhāṇakaṃ ratnairācchādayati so'pyacirāt saptatriṃśatāṃ bodhipākṣikadharmaratnāṇāṃ lābhī bhavati|



tadevaṃ mahārthikaḥ kulaputra bodhisattvānāṃ mahāsattvānāṃ ayaṃ sarvajñatākāradhāraṇīmukhapraveśaḥ| tatkasmāddheto ? yasmād atra sākalyena bodhisattvapiṭakamupadiṣṭaṃ| anena ca sarvajñatākāradhāraṇīmukhapraveśena bodhisattvo mahāsattvaḥ asaṅgapratibhānatāṃ pratilabhate, manojñadharmacatuṣkaṃ ca pratilabhate|



ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato'rhan samyaksaṃbuddho yadā gaganamudraṃ bodhisattvaṃ mahāsattvamavādata tathaiva pṛthivīcālo'bhūt, mahataścāvabhāsasya loke prādurbhāvo'bhut, gaṇanātikrāntāni ca daśasu dikṣu buddhakṣetrāṇyudāreṇāvabhāsena sphuṭānyabhūvan| evameva samāni pāṇitalopamāni viṣamāni pṛthivīpradeśāni dṛśyante|



ye ca tatra bodhisattvāḥ sannipatitāste daśasu dikṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu buddhān bhagavataḥ paśyanti| evameva daśabhyo digbhyo gaṇanāsamatikrāntebhyo buddhakṣetrebhyo gaṇanāsamatikrāntā bodhisattvāścandanāṃ lokadhātumupasaṃkrāntāścandrottamasya tathāgatasyārhataḥ samyaksaṃbuddhasya vandanāya paryupāsanāya, idam eva sarvajñatākāradhāraṇīmukhapraveśaṃ śrotuṃ”||



tatra kulaputra candrottamastathāgato'rhan samyaksaṃbuddho bodhisattvān mahāsattvān āmantrayate - “abhijānāmyahaṃ kulaputra ye bodhisattvā ekajātipratibaddhāsta imān daśāntarakalpān nirodhām avahitena cetasā viharitvāvaśiṣṭā bodhisattvā asya gaganamudrasya bodhisattvasya sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṃ bodhisattvapiṭakaṃ śrutavanto'bhūvan”| imān daśāntarakalpān dharmaṃ śrutvā daśasu dikṣu teṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu teṣāṃ gaṇanātikrāntānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ bhagavatāmantike cittamabhiprasādya tena cittaprasādahetunāvaruptakuśalamūlā bhūtvā nānāvidhairbodhisattvavikurvitaiḥ candrottamasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūjāṃ kṛtvā, bhagavantametadavocan - “eṣāṃ bhadanta daśānāmantarakalpānām atyayena gaganamudro bodhisattvo mahāsattvo'nuttaraṃ dhārmikaṃ dharmacakraṃ pravartayiṣyati ?”|



candrottama āha - “evameva kulaputremam, eṣām daśānām antarakalpānāmatyayena gaganamudro bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tasyāmeva rātryāmatyayena dhārmikaṃ dharmacakraṃ pravartayiṣyati, bodhisattvānāmiha daśāntarakalpānidameva sarvajñatākāradhāraṇīmukhapraveśaṃ deśayiṣyati| tatra yo bodhisattvo mahāsattvastasyāntikāddharmaṃ śroṣyati taṃ dharmaṃ śrutvā kuśalamulānyavaropayitvā, yasmin samaye gaganamudro bodhisattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate; so'bhisaṃbuddhabodhiṃ dhārmikaṃ dharmacakraṃ pravaracakraṃ avaivartikacakraṃ pravartayitvā bahubodhisattvakoṭīnayutaśatasahasrāvaivartikāṃ sthāpayitvā, ye bodhisattvā iha daśāntarakalpān tasya sakāśādimaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśāmānaṃ śroṣyanti te tasmin samaye dharmaṃ śrutvā ekajātipratibaddhā bhaviṣyanti, ye tu kalpaṃ śroṣyanti te bodhisattvāstasmin samaye bhūmimavakramiṣyanti, avaivartikāśca bhaviṣyanti anuttarāyāṃ samyaksaṃbodhau, tasminneva samaye imāṃ dhāraṇīṃ paryantato lapsyante” ityuktvā, candrottamastathāgato'rhan samyaksaṃbuddho bodhisattvānāṃ mahāsattvānāṃ vividhāni buddhaviṣayaprātihāryāṇi saṃdarśayitvā, gaganamudrasya bodhisattvasya mahāsattvasya nārāyaṇaṃ samādhiṃ nidarśayitvā, vajramayamātmabhāvamadhitiṣṭhati prabhāvyūhaṃ samādhiṃ nidarśayati sma| yena pravartitaṃ dharmacakramiha daśāntarakalpān bodhisattvānāmidaṃ sarvajñatākāradhāraṇīmukhapraveśaṃ dharmaṃ deśayati,



sarvabuddhakṣetreṣu buddhānubhāvena lakṣaṇānuvyañjanairavabhāsitaḥ saṃdṛśyate, vajramaṇḍalasamādhiṃ nidarśayati| yena bodhyāsane supravartitadharmacakro bodhisattvānāṃ dharmaṃ deśayati, cakramālaṃ samādhiṃ nidarśayati| yena dharmacakraṃ pravartayamāno bahuprāṇakoṭīnayutaśatasahasrāṇi avaivartikāṃ sthāpayati| dharmacakrapravartanāyeti viditvā gaganamudro bodhisattvo mahāsattvo'parimitena bodhisattvasaṅghena bhagavatāḥ pūjāṃ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśya sthitāścandrottamo'pi tathāgato'rhan samyaksaṃbuddhastāmeva rātrimanupadhiśeṣe nirvāṇadhātau parinirvṛtaste ca bodhisattvāstasyāmeva rātryāmatyayāt tasya bhagavataḥ śarīre pūjāṃ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśanti sma| apare punarbodhisattvāḥ svakasvakaṃ buddhakṣetraṃ gatāḥ| ye ca tatra bodhisattvā ekajātipratibaddhāste nirodhasamādhānenaitān daśāntarakalpān atināmayanti| gaganamudro bodhisattvo mahāsattvo bodhisattvān mahāsattvān ārabhya dharmaṃ deśayati, teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ daśāntarakalpān kuśalamūlānyavaropitavān| so'dyarātrāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ: tena cādya dharmacakraṃ pravartitaṃ, mahāprātihāryaṃ kṛtaṃ, anekāni prāṇikoṭīnayutaśatasahasrāṇi avaivartikānyanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpitāni| asmin khalu punaḥ sarvajñatākāradhāraṇīmukhapraveśe bhāṣyamāṇe aśītīnāṃ bodhisattvanayutaśatasahasrāṇām anutpattikeṣu dharmeṣu kṣāntipratilabdhā, dvānavatiśca prāṇakoṭyo'vaivartikāṃ sthāpitā anuttarāyāṃ samyaksaṃbodhau, dvāsaptatibhiśca bodhisattvanayutairiyaṃ sarvajñatākāradhāraṇīmukhapraveśā dhāraṇī pratilabdhā, gaṇanātikrāntānāṃ devamanuṣyāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni”||



atha khalu ratnacandravairocano bodhisattvo mahāsattvo bhagavantametadavocat - “katamairbhadanta bhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate ?”|



bhagavān āha - “caturbhiḥ kulaputra dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate| katamaiścaturbhi ?, iha bodhisattvo mahāsattvaścaturṣvāryavaṃśeṣu vyavasthito bhavati| katameṣu caturṣu ?, iha bodhisattvo mahāsattva itaretareṇa cīvareṇa saṃtuṣṭo bhavati| itaretaracīvarasaṃtuṣṭaśca varṇavādī bhavati| sa na cīvarahetorapratirūpāṃ eṣaṇāṃ samāpadyate| alabdhacīvaro na paritapyate, labdhvā ca cīvaramaraktaḥ paribhuṅkte, asakto'gṛddho'grathito'mūrcchito'navadhyavasito'nadhyavasānamāpannaḥ, ādīnavadarśī niḥsaraṇaṃ prajānaṃ paribhuṅkte| asmin prathame āryavaṃśe vyavasthito bhavati bodhisattvo mahāsattvaḥ| yathā cīvaram evaṃ piṇḍapātaṃ śayyāsanaṃ| punaraparaṃ bodhisattvo mahāsattva itaretareṇa glānapratyayabhaiṣajyapariṣkāreṇa saṃtuṣṭo bhavati| itaretaraglānapratyayabhaiṣajyapariṣkārasaṃtuṣṭaśca varṇavādī bhavati| sa glānapratyayabhaiṣajyapariṣkārahetorapratirūpameṣaṇāṃ na samāpadyate| so'labdhyaglānapratyayabhaiṣajyaṃ na paritapyate, pratilabdhvāraktaḥ paribhuṅkte'gṛddho hyagrathito'mūrcchito'navadhyavasito'nadhyavasānamāpanna ādīnavadarśī niḥsaraṇaṃ prajānaṃ paribhuṅkte| eṣu caturṣvāryavaṃśeṣu vyavasthito bhavati| ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate bhāvayati ca|



aparaiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate| katamaiḥ pañcabhir ?, iha bodhisattvo mahāsattvaḥ ātmanā śīlavāṃ viharati, prātimokṣasaṃvarasaṃvṛtaḥ, ācāragocarasaṃpanno'ṇumātreṣvavadyeṣu bhayadarśī, samādāya śikṣati śikṣāpadeṣu, parānapi śīlavirahitāṃ dṛṣṭvā śīlasaṃpade samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmaṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparaṃ bodhisattvo mahāsattvaḥ dṛṣṭivyasanagatāṃ sattvāṃ mithyādṛṣṭyāṃ vyutthāpya samyagdṛṣṭyāṃ samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparaṃ bodhisattvo mahāsattvo'nācāravyasanagatāṃ sattvān samyagācāre samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparam āśayavipannān sattvān āśayasaṃpattau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena caturtheṇa dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparaṃ bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhayāne saṃprasthitān sattvān anuttarāyāṃ samyaksaṃbodhau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena pañcamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| ebhiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate|



aparaiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate| katamaiḥ ṣaḍbhir ?, iha bodhisattvo mahāsattvaḥ svayameva bahuśruto bhavati śrutādhāraḥ śrutasannicayaḥ, tasya ye te dharmā ādau kalyāṇā madhye kalyāṇāḥ paryavasāne kalyāṇāḥ svarthāḥ suvyañjanāḥ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ abhivadamānā abhivadanti, tadrūpā anena dharmā bahavaḥ śrutā bhavanti dhṛtā vacasā paricitā manasā anvīkṣitā dṛṣṭyā supratividhāḥ, sa evaṃ bahuśrutaḥ samānaḥ parān aśrutān sattvān bāhuśrutye samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmeṇa samanvāgato bhavati| punaraparaṃ bodhisattvo mahāsattvo'nīrṣyako bhavati amatsarī, sa parān īrsyāmātsaryābhibhūtān sattvān anīrṣyāyām tyāgasaṃpadi ca samādāpayati yāvat pratiṣṭhāpayati; anena dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvo bhavati| punaraparaṃ bodhisattvaḥ sattvānāmaviheṭhanajātīyo bhavati abhayapradātā, nānopadravairupadrūtān sattvān upadravebhyaḥ parimocayati, akuhakaśca bhavatyalapako'śaṭhaśca bhavatyamāyāvī śūnyatayā ca bahulīviharati| ebhiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate| evaṃrūpairdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvān samāsavistareṇa saptavarṣāṇīmān drāmiḍamantrapadāṃ triḥ kṛtvā divā pañcamaṇḍalena niṣadya kāyagatāṃ smṛtimupasthāpya śūnyatāvihāreṇa imā evaṃ dramiḍā mantrapadā utsārayitavyāḥ| uttiṣṭhatā samantato daśasu dikṣu tiṣṭhato dhriyato yāpayato buddhān bhagavataḥ smaratā satataṃ buddhānusmṛtiṃ bhāvayatā saptānāṃ varṣāṇāṃ atyayena imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate bodhisattvo mahāsattvaḥ| asyā dhāraṇyāḥ pratilambhād bodhisattvo mahāsattvastadrūpam āryaṃ prajñācakṣuḥ pratilabhate, yena prajñācakṣuṣā daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu tiṣṭhato dhriyato yāpayato mahāprātihāryavidarśayataḥ sarvāṃ paśyati, teṣāṃ buddhānāṃ bhagavatāṃ smitavidarśanaṃ dṛṣṭvā caturaśītidhāraṇīmukhasahasrāṇi pratilabhate, dvāsaptatiśca samādhimukhasahasrāṇi pratilabhate, ṣaṣṭiśca dharmamukhasahasrāṇi pratilabhate| asyāṃ ca sarvajñatākāradhāraṇīmukhapraveśadhāraṇyāṃ pratiṣṭhito bodhisattvo mahāsattvo mahāmaitrīṃ pratilabhate, mahākaruṇāṃ pratilabhate| yena bodhisattvena mahāsattveneyaṃ dhāraṇī pratilabdhā bhavati tena yadi pañcānantaryāṇī karmāṇyācīrṇāni bhavati, tasya janmāntareṇa parikṣayaṃ gacchanti, tṛtīye janmani niravaśeṣaṃ tāni karmāṇi naṣṭāni bhavanti, daśamīṃ ca bhūmimavakrāmati| yasya tu bodhisattvasya nānantaryāṇi karmāni kṛtāni bhavanti tasyānyāni sarvakarmāvaraṇāni parikṣayaṃ gacchanti, janmaparivartena daśabhūmīḥ samatikrāmati, na cirasyedānīṃ saptatriṃśadbodhipakṣān dharmān pratilabhate, sarvajñajñānaṃ ca pratilabhate|



evaṃ bahukaraḥ kulaputra bodhisattvānāṃ mahāsattvānāmayaṃ sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo buddhānāṃ bhagavatāṃ smitavidarśanāt prātihāryaṃ dṛṣṭvā evaṃrūpeṇa ṛddhiviṣayena samanvāgato bhavati| yad gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ pūjāṃ kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ śrutvā nānāvidhasamādhikṣāntidhāraṇīṃ pratilabdhāḥ, imameva buddhakṣetramāgacchanti|



evaṃ kulaputra bodhisattvānāṃ mahāsattvānāṃ sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate kuśalābhivṛddhaye| ye ca kulaputra sattvā asyāḥ sarvajñatākāradhāraṇīmukhapraveśadhāraṇyā nāma śroṣyanti tasya ca bhagavataścandrottamasya tathāgatasya, teṣāṃ sarvakarmāvaraṇāni kṣayaṃ gamiṣyanti, niyatāśca bhaviṣyanti anuttarāyāḥ samyaksaṃbuddheḥ"|



atha te bodhisattvā evamāhuḥ - "asmābhirbhadanta bhagavan gaṅgānadīvālikāsameṣu atīteṣu buddheṣu bhagavatsu tiṣṭhatsu dhriyatsu yāpayatsu iyaṃ dhāraṇī śrutā ca pratilabdhā ca"| aparevamāhuḥ - "asmābhirdvigaṅgānadīvālikāsamānāṃ", apare "tribhiḥ", apare "caturbhiḥ", apare "pañcabhiḥ", apare "ṣaḍbhiḥ", apare "saptabhiḥ", apare "aṣṭabhiḥ"| apare evam āhuḥ, "asmābhirnavasu gaṅgānadīvālikāsameṣu samyaksaṃbuddheṣu atīteṣu tiṣṭhatsu dhriyamāneṣu yāpayatsu iyaṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ śrutvā sarvākāreṇa pratilabdhā"||



maitreyastu bodhisattvo mahāsattva evamāha - "mayā daśagaṅgānadīvālikāsamān kalpān atikramya santāraṇo nāma mahākalpo'bhūt| tatredaṃ buddhakṣetraṃ sarvālaṅkāravibhūṣitaṃ nāmābhūt| sālendrarājo nāma buddho'bhūd vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathīḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| anantakoṭīnayutaśatasahasreṇa bhikṣusaṅghena parivṛtaḥ tathā gaṇanātikrāntairbodhisattvaiḥ parivṛta imāmeva sarvajñatākāradhāraṇīmukhapraveśāṃ dhāraṇīṃ bhāṣitavān, tasyāntike mayeyaṃ dhāraṇī śrutā bhāvanā paripūryādhigatāḥ| evamaprameyeṣu kalpeṣu aprameyatareṣu asaṃkhyeyatareṣu atītānāṃ samyaksaṃbuddhānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ asaṃkhyeyairbodhisattvavikurvitaisteṣāṃ buddhānāṃ bhagavatāṃ pūjāṃ kṛtvā, ekaikasya buddhasya sakāśe aprameyāṇyasaṃkhyeyānyatulyāni aprameyāṇi kuśalamūlānyavaropya puṇyaskandhaḥ parigṛhītastenāhaṃ kuśalamūlena bahubhirbuddhasahasrairvyākṛtaḥ| kālamavekṣyāhaṃ praṇidhānaviṣayenaiva ciraṃ saṃsāre saṃsṛto, yena me pūrvaṃ saṃsāre saṃsarato'nuttarā samyaksaṃbodhirnābhisaṃbuddhā, so'hamidānīṃ bhagavatā yauvarājyenābhiṣikto, vimuktipaṭṭaśca me prajñāśirasi baddho'nuttarāyāṃ samyaksaṃbodhau"|



atha khalu bhagavān maitreyaṃ bodhisattvametad avocat - "evametan maintreya yastvaṃ sālendrarājasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādimāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabdhavān| ākāṅkṣamāṇastvaṃ maitreya daśānāṃ kalpānāmatyayenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, yathaiva te maitreyāśāparipūrṇāśaktastvaṃ maitreya śīghramevānuttareṇa jñānenānupadhiśeṣe nirvāṇadhātau praveṣṭuṃ| yacca tvaṃ maitreya iyacciraṃ saṃsāre'bhiratastat sarvaṃ praṇidhānavaśena kālaprekṣiṇā, tena te maitreya etarhi mamāntikādyauvarājyaṃ parigṛhītaṃ, atītānāmapi te tathāgatānāmantike yauvarājyaṃ parigṛhītaṃ"||



tatra bhagavān sarvāvatīṃ parṣadaṃ avalokayate, bodhisattvaparṣadaṃ bhikṣuparṣadaṃ bhikṣuṇyupāsakopāsikāparṣadaṃ devanāgayakṣarākṣasagandharvamanuṣyāmanuṣyaṃ vyavalokya tasyāṃ velāyām imāni mantrapadānyabhāṣata|



"dāntabhūmiḥ damathabhūmiḥ smṛtibhūmiḥ prajñābhūmirvaiśāradyabhūmiḥ pratisaṃvidbhūmiranutkṣepabhūmiḥ samatāparikṣayopekṣabhūmirjātikṣayabhūmirmanuja vinmujaḥ malanmujaḥ visāgraḥ daśāvate veśataḥ teraṇa vesalagra śamuśavataḥ vimati vimati yopahira regamata vasisakrama iticāravate mekhemudra daharavate prajñākṣābubu dahakramitā sadoṣavantaḥ elaya tilaya ahusuṭā amundhamaṃ arthavati muruvati tehīnadvivā akaneti bakanate samake visābhaṭe iṭe iṭabale atra tatra kuruṣaṃ laruṣaṃ latatha katha sarvantaḥ sarvatarvaḥ aniruddhaḥ dihakhaṭambiphala bahuphala śataphala śīṣṭavate, api devānāṃ bhagavān pratītyasamutpādapratisaṃyuktānyadhimuktipadāṇi prakāśayati, eṣu prakāśyamāneṣu ṣaṣṭibhirdevanayutaiḥ satyadarśanaṃ kṛtamabhūt|



tatphalam agraphalaṃ lalaha alaha nilaṃhare vacatakhyā idaṃphalaṃ niyāmaphalaṃ namudaya vibhūkha prajñācakra sunirvṛticakra jñānīcakra, ebhiradhimuktipadairdaśānāṃ devakoṭīnāmanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, tatraivāvaivartikā sthitāḥ|



paśya momate anumato akumato akumatī chīdratrake mantrasthā deśabala vipravastha iśasthita atimati tīkṣṇamati āloko sterituṣṇa, ebhiradhimuktipadaiścatuḥṣaṣṭīnāṃ nāgasahasrāṇāṃ anuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, tatraiva ca avaivartikāḥ saṃvṛtāḥ|



aprabhā samadanā ahadyo bhagavadyo karaṇyākṣa siddhamati samantakṣau alabale piṭakaro mahābale ojadaro dharaṇe migalekṣe udākṣa kudākṣa kukākṣa viroyo virūpamukha akṣihasta saṃkṣibala asurovina asuropramardane, ebhiradhimuktipadairdvādaśānāṃ yakṣakoṭīnāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannāni, tatraivāvaivartikāḥ saṃvṛtāḥ|



arthe pilile tinithe saṃtīrthe katitene nakeme nanamaste ubherabhe mudame madame matime saniha śūre dhāraṇīya sendra sadeva sanāga sayakṣāsuradevā nāga nirukti parivāra niruktalāni smṛti prajñā parivāramati pratilābhī gatidhṛtiparivāra gatidhṛtilābhīḥ pūrvakeṣu hiteṣu caritavantaḥ abhiskāmavantaḥ śūravantaḥ ciravīryavantaḥ bhītavantaḥ sitabhāge mārgamudra diśāpakarṣaṇi kṣaparahu oharaṇo devaracatu suramudra yakṣamudra rākṣasamudra vedivedime tape tattape uṣṇāname prakhādye nanava dhāraṇīya āviśa diśāśodhane vākyaśuddhe jihvāśuddhe vāciparikarmaḥ prajñā buddhi smṛti mati gati dhṛti gaṇana pratisaraṇabuddhiḥ jayacakre śūnyacakre vyaya, ebhiradhimuktipadaiḥ ṣaṭpañcāśānāmasurasahasrāṇāṃ anuttarāyāṃ samyakasaṃbodhau cittānyutpāditāṇi, avaivartikāśca vyavasthitāḥ||



tatra bhagavān vaiśāradyasamavasaraṇaṃ nāma bodhisattvamāmantrayate sma - "durlabhaṃ kulaputra tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvo; durlabhā ime śīlasamādhiprajñāvimuktivimuktijñānadarśanaparibhāvitā amī mantrapadāḥ; sattvānāṃ hitāya bodhisattvaguṇaniṣpādanārthaṃ kulaputra tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā dānadamasaṃyamakṣāntivīryasamādhiprajñā parigṛhītā bahavo buddhakoṭīnayutaśatasahasrāḥ paryupāsitāḥ, kvacid dānān dattaṃ, kvaciccīlaṃ rakṣitaṃ, kvacid brahmacaryaṃ cīrṇaṃ, kvacid bhāvanā niṣevitā, kvacit kṣāntirbhāvitā, kvacid vīryamārabdhaṃ, kvacit samādhirniṣpāditā, kvacit prajñā sevitā, bahvaprameyaṃ vividhaṃ nānāprakāraṃ śubhaṃ karma kṛtaṃ, yenaitarhi mamānuttaraṃ jñānaṃ pratilabdhaṃ| anekāṃ kalpakoṭīnayutaśatasahasrāṃ kulaputra tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā mṛṣāpaiśunyaparuṣasaṃbhinnapralāpā varjitāḥ, anekavidhaṃ kuśalaṃ vākkarma sevitaṃ bahulīkṛtaṃ, yenaitarhi prabhūtajihvatā pratilabdhā, na hi kulaputra tathāgatā arhantaḥ samyaksaṃbuddhā anyathā kathayanti"|



atha bhagavāṃstataḥ parṣadaṃ ṛddhyabhisaṃskāramabhisaṃskārṣīt, yathābhisaṃskṛtenarddhyabhisaṃskāreṇa sarvapuṇyasamavasaraṇaṃ nāma samādhiṃ samāpannaḥ| mukhācca jihvendriyaṃ nirṇāmayitvā svaṃ mukhamaṇḍalaṃ pracchādya tasmājjihvendriyāt ṣaṣṭiraśmikoṭyaḥ pramuktāstaiśca raśmibhiḥ ayaṃ trisāhasramahāsāhasro lokadhāturudāreṇāvabhāsena sphuṭo'bhūt, taiśca raśmibhirnirayatiryagyoniyamalokadevamanuṣyāḥ sphuṭā babhūvuḥ| te ca raśmayo ye nairayikāḥ sattvā agninā prajvalitagātrā dahyante teṣāṃ śītalā vāyavo vānti yeṣāṃ spṛṣṭānāṃ tanmuhūrtaṃ sukhā vedanā prādurbabhūva| ekaikasya ca nairayikasya sattvasya purataḥ buddhanirmitaṃ tiṣṭhati dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraḥ aśītibhiranuvyañjanairvirājitatanuryaṃ dṛṣṭvā te nairayaikāḥ sukhasamarpitā buddhadarśanāpyāyitāśarīrā buddhaṃ dṛṣṭvaivaṃ cintayanto'sya sattvasyānubhāvenāsmābhiḥ sukhā vedanā pratilabdhā; te bhagavataḥ sakāśe premaprasādaṃ gauravaṃ ca saṃjanayanti| bhagavāṃsteṣāṃ kathayati - "bhoḥ sattvā evaṃ vācaṃ bhāṣadhvaṃ, "namo buddhāya namo dharmāya namaḥ saṅghāya", nityamevaṃ sukhasamarpitā bhaviṣyatha"| tataste nairayikāḥ sattvā añjaliṃ pragṛhya vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya"| atha te nairayikāḥ sattvāstena kuśalamūlena tena ca cittaprasādena tataścyavitvā ekatyā deveṣūpapannā, ekatyā manuṣyeṣu; ye'pi śītanarakeṣūpapannāḥ sattvāsteṣām uṣṇā vāyavaḥ pravāyanti, pūrvavad yāvan manuṣyeṣūpapadyante| evaṃ pretānāṃ piśācānāṃ kṣuttṛṣṇāprajvalitagātrāṇāṃ teṣāṃ te raśmayo bubhukṣāgniṃ nirvāṇaṃ kurvanti, sukhāṃ ca vedanāṃ saṃjanayanti| ekaikasya pretasya nirmitaṃ buddharūpamagrataḥ sthitaṃ bhavati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṃ aśītyā cānuvyañjanairvirājitagātraṃ; taṃ dṛṣṭvā te pretā buddhadarśanāt sukhā prīṇitagātrā evaṃ cintayantaḥ, "asya sattvasyānubhāvenāsmākaṃ sukhā vedanā pratilabdhā"| te bhagavataḥ sakāśe prasādaṃ premagauravaṃ cotpādayanti| bhagavāṃsteṣāṃ kathayati - "eta yūyaṃ sattvā, evaṃ vācamudīrayata, "namo buddhāya namo dharmāya namaḥ saṅghāyā", nityamevaṃ sukhasamarpitā bhaviṣyatha"| tataste pretā añjaliṃ pragṛhyaivaṃ vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya"| atha te pretasattvāstena kuśalamūlena tataścyavitvā kecid deveṣūpapannāḥ ekatyā manuṣyeṣvevaṃ tiraścāṃ saṃcodayanti, evaṃ manuṣyāṃ saṃcodayanti|



gaṇanātikrāntā devamanuṣyā bhagavatsakāśaṃ upasaṃkramya bhagavataḥ pādau śirasābhivandya niṣaṇṇā dharmaśravaṇāya| tena ca samayena gaṇanātikrāntā devamanuṣyakāyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādayām āsuḥ| gaṇanātikrāntāścātra bodhisattvāḥ samādhikṣāntidhāraṇīṃ pratilabdhavantaḥ||



iti śrīkaruṇāpuṇḍarīke mahāyānasūtre

dvitīyo dhāraṇīmukhaparivartaḥ||2||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project