Digital Sanskrit Buddhist Canon

सिंहलभ्रमणं चतुर्दशं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Siṁhalabhramaṇaṁ caturdaśaṁ prakaraṇam
सिंहलभ्रमणं चतुर्दशं प्रकरणम्।



अथ स ब्राह्मणः तस्माद्देवनिकायादवतीर्य सिंहलद्वीपं प्रत्युद्गतः। गत्वा च राक्षसीनां पुरतो व्यवस्थितः कामरूपमात्मानमभिनिर्माय प्रासादिकम्। अथ ता राक्षस्योऽन्योन्यमेवमाहुः–अयमीदृशं परमकामरूपी पुरुषो दृश्यते। अथ तं दृष्ट्वा च तदा तासां राक्षसीनां कामचित्तमुत्पन्नम्। तदा तस्य सकाशमुपसंक्रम्यैतदवोचन्–भवांस्त्वं भजस्व अस्माकं कुमारीयौवनम्, न चास्माकं स्वामी संविद्यते। त्वं च भो पुरुष, अस्वामिकानां स्वामी भव। अगतिकानां गतिर्भव। अपरायणानां परयाणो भव। अत्राणानां त्राणं भव। अद्वीपानां द्वीपो भव। अन्धानामालोको भव। इमानि तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि विविधानि विचित्राणि शयनानि उद्यानरमणीयानि पुष्किरिणीरमयाणि॥



स कथयति–मदीयमाज्ञप्तं यदि कुरुते, तत्सर्वं युष्माकं यथाभिप्रायं करिष्यामि। ताश्च तमाहुः–कथं वयं तवाज्ञां न करिष्यामः ? तेन तासामार्याष्टाङ्गिकमार्गमुपदर्शितम्। दश कुशलानि कर्मपथान्युपदर्शितानि। आगमचतुष्टयं चाधीतम्। अथ ता राक्षस्यस्तस्यपुरुषस्यान्तिकादार्याष्टाङ्गिकमार्गं गृहीत्वा दश कुशलानि च संस्मर्य, सत्यचतुष्टयं प्राप्त्वा, आगमसत्यचतुष्टयाधीताः, काश्चित्स्रोतापत्तिफलमनुप्राप्ताः, सकृदागामिफलं चानुप्राप्ताः, अनागामिफलं चानुप्राप्ताः, यावत्काश्चिदर्हत्त्वं काश्चित्प्रत्येकबोधिमनुप्राप्ताः, तदा तासां राक्षसीनां रागदुःखं न बाधते। द्वेषदुःखं न बाधते। मोहदुःखं न बाधते। आघातचित्तं न भवति। न च कस्यचिज्जीवितान्तरायं कुर्वन्ति। अभिरता धर्मेषु व्यवस्थिताः, शिक्षासंवरमुपगृहीताः। एवं चाहुः–पुनरपि न प्राणातिपातं कुर्वामः। यादृशेन जाम्बुद्वीपका मनुष्या जीवन्ति अन्नेन पानेन, तादृशजीविकया वयं जीवामः। पुनरपि राक्षसीवृत्तिं न कुर्वामः। उपासकसंवरं धारयिष्याम इति। तादृशं शिक्षासंवरमुपगृहीत्वा तस्यैव पुरुषस्य पुरतोऽनिमिषैर्नयनैः प्रेक्षमाणाः प्रस्थिताः॥



इति सिंहलभ्रमणं नाम चतुर्दशं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project