Digital Sanskrit Buddhist Canon

Aṣṭamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमं प्रकरणम्
aṣṭamaṃ prakaraṇam |



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–āgato bhagavannavalokiteśvaraḥ| yathāndhabhūtena cakṣuranuprāptam, evaṃ bhagavannavalokiteśvaro'nuprāptaḥ| adya me saphalaṃ janma| adya me āśā paripūrṇā| adya me pariśodhito bodhimārgaḥ| sa cetanasadharmakāyanirvāṇopadarśakam||



atha sarvanīvaraṇaviṣkambhī punareva bhagavantametadavocat– adyāsmākaṃ bhagavan deśaya tvamavalokiteśvarasya guṇaviśeṣam||



bhagavānāha–tadyathāpi nāma sarvanīvaraṇaviṣkambhin cakravālamahācakravālau parvatarājānau| mucilindamahāmucilindau parvatarājānau| kālamahākālau parvatarājānau| saṃsṛṣṭamahāsaṃsṛṣṭau parvatarājānau| pralambodaraḥ parvatarājā| anādarśakaḥ parvatarājā| kṛtsrāgataḥ parvatarājā| jālinīmukhaḥ parvatarājā| śataśṛṅgaḥ parvatarājā| bhavanaśca parvatarājā| mahāmaṇiratnaḥ parvatarājā| sudarśanaśca parvatarājā| akāladarśanaśca parvatarājā| eteṣu parvatarājeṣvekaikaṃ lokadhātuṣu śakyate mayā parvatarājānāṃ palāni vā palaśatāni vā palasahasrāṇi vā palakoṭīniyutaśatasahasrāṇi vā saṃkhyāmapi kalāmapi gaṇanāmapi śakyate mayā kulaputra gaṇayitum| na tu kulaputra avalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṃ pramāṇamudgṛhītum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā mahāsamudrasyaikaikaṃ binduṃ gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate mayā puṇyasaṃbhāraṃ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasyaikaikāni patrāṇi gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum||



tadyathāpi nāma kulaputra sumeruḥ parvatarājo bhūryarāśirbhavet| mahāsamudraḥ bheraṇḍumaṇḍalaṃ bhavet| caturdvīpanivāsinaḥ strīpuruṣadārakadārikādayaḥ sarve te lekhakā bhaveyuḥ| sa ca sumeruparvatarājo'nanto likhito bhavet| śakyate mayaikaikākṣaraṃ gaṇayitum| na tvavalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum| tadyathāpi nāma sarvanīvaraṇaviṣkambhin dvādaśa gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṃbuddhāścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvopakaraṇaiḥ samupasthitā bhaveyuḥ| yaśca teṣāṃ tathāgatānāmupasthāne puṇyaskandhaḥ, tataḥ kulaputra avalokiteśvarasyaikavālāgre puṇyaskandhaḥ| tadyathāpi nāma sarvanīvaraṇaviṣkambhin avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ| tadyathā–prabhaṃjano nāma samādhiḥ| vibhūṣaṇakalo nāma samādhiḥ | abhūṣaṇakaro nāma samādhiḥ | vidyullocano nāma samādhiḥ | kṣapaṇo nāma samādhiḥ| mahāmanasvī nāma samadhiḥ| ākārakaro nāma samādhiḥ| vajramālā nāma samādhiḥ| varado nāma samādhiḥ| śatavīryo nāma samādhiḥ| andhavyūho nāma samādhiḥ| pratibhānakūṭo nāma samādhiḥ| rājendro nāma samādhiḥ| vajraprākāro nāma samādhiḥ| vajramukho nāma samādhiḥ| sadāvaradāyako nāma samādhiḥ| indriyaparimocano nāma samādhiḥ| dveṣaparimocano nāma samādhiḥ| candravaralocano nāma samādhiḥ| divākaravaralocano nāma samādhiḥ| dharmābhimukho nāma samādhiḥ| vajrakukṣirnāma samādhiḥ| sudarśako nāma samādhiḥ| nirvāṇakaro nāma samādhiḥ| anantaraśminiṣpādanakaro nāma samādhiḥ| yogakaro nāma samādhiḥ| vikiriṇo nāma samādhiḥ| jambudvīpavaralocano nāma samādhiḥ| buddhakṣetravaralocano nāma samādhiḥ| maitryābhimukho nāma samādhiḥ| prajñāpratibhāsito nāma samādhiḥ| sudanto nāma samādhiḥ| akṣarākṣaro nāma samādhiḥ| avīcisaṃśoṣaṇo nāma samādhiḥ| sāgaragambhīro nāma samādhiḥ| śataparivāro nāma samādhiḥ| mārgasaṃdarśano nāma samādhiḥ| ebhiḥ kulaputra avalokiteśvaraḥ samanvāgataḥ||



tadyathāpi nāma sarvanīvaraṇaviṣkambhin bhūtapūrvaṃ kulaputra krakucchando nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| tena kālena tena samayena ahaṃ dānaśūro nāma bodhisattvo'bhūvam| tadā etasya tathāgatasya puraḥ sthitvā īdṛśamavalokiteśvarasamantabhadrayoḥ samādhivigraho mayā dṛṣṭaḥ| bhadrādibhiścānyairbodhisattvairmahāsattvaiḥ samādhivigraho dṛṣṭaḥ| yadā samantabhadro bodhisattvo vajrodgataṃ nāma samādhiṃ samāpede, tadāvalokiteśvaro bodhisattvo mahāsattvo vividhamādhisamādhiṃ samāpede| yadā samantabhadraścandravaralocanaṃ nāma samādhiṃ samāpede, tadāvalokiteśvaraḥ sūryavaralocanaṃ nāma samādhiṃ samāpede | yadā samantabhadro vicchuritaṃ nāma samādhiṃ samāpede, tadāvalokiteśvaro gaganagañjaṃ nāma samādhiṃ samāpede| yadā samantabhadra ākārakaraṃ nāma samādhiṃ samāpede, tadāvalokiteśvara indramatiṃ nāma samādhiṃ samāpede| yadā samantabhadro bhadrarājaṃ nāma samādhiṃ samāpede, tadā avalokiteśvaraḥ sāgaragambhīraṃ nāma samādhiṃ samāpede| yadā samantabhadraḥ siṃhaviṣkambhitaṃ nāma samādhiṃ samāpede, tadāvalokiteśvaraḥ siṃhavikrīḍitaṃ nāma samādhiṃ samāpede| yadā samantabhadro varadāyakaṃ nāma samādhiṃ samāpede, tadāvalokiteśvaraḥ avīcisaṃśoṣaṇaṃ nāma samādhiṃ samāpede| yadā samantabhadraḥ sarvaromavivarāṇyuddhāṭayati, tadāvalokiteśvaraḥ sarvaromavivarāṇyapāvṛṇoti| tadā samantabhadrastametadavocat–sādhu sādhvavalokiteśvara, yastvamīdṛśaṃ pratibhānavān| atha krakucchandastathāgatastametadavocat–alpaṃ tvayā kulaputra avalokiteśvarasya pratibhānaṃ dṛṣṭam | yādṛśamavalokiteśvarasya pratibhānaṃ tādṛśaṃ tathāgatānāṃ na saṃvidyate| īdṛśaṃ mayā kulaputra krakucchandasya tathāgatasya sakāśācchrutam||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–deśayatu me bhagavān kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ yena vayaṃ dharmarasenāpūryamāṇāḥ saṃtṛptāḥ bhavema| bhagavānāha–ye kulaputra kāraṇḍavyūhamahāyānasūtraratnarājasya nāma śroṣyanti, teṣāṃ pūrvakāni karmāvaraṇāni na saṃvidyante| ye paradāragamanaprasaktā aurabhrikakarmodyuktāḥ, ye mātāpitṛghātakā arhaddhātastūpabhedakāstathāgatasyāntike duṣṭacittarudhirotpādakāḥ, īdṛśānāṃ pāparatānāṃ sattvānāṃ tadapi kāraṇḍavyūho mahāyānasūtraratnarājaḥ sarvapāpaparimokṣaṇaṃ kurute ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kathaṃ jānāmyahaṃ bhagavan kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpaparimokṣaṇaṃ kurute? bhagavānāha–asti kulaputra sumeroḥ parvatarājasya dakṣiṇapārśve saptabhiḥ samyaksaṃbuddhairmalanirmalau tīrthau parikalpitau| etarhi mayā vikalpitau| yathā pāṇḍulavastraṃ nīlamanugacchanti, sa pāparāśiriva draṣṭavyaḥ| evameva kulaputra idaṃ kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpāni dahati| suśuklabhāvaṃ kurute | tadyathāpi nāma sarvanīvaraṇaviṣkambhin varṣākālasamaye sarvāṇi tṛṇagulmauṣadhivanaspatayaḥ sarve nīlābhi(rūpā) bhavanti| atha śatamukho nāma nāgarājaḥ bhavanādavatīrya sarvāstā tṛṇagulmauṣadhivanaspatīrdahati| evamevāyaṃ kulaputraṃ kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpāni dahati, śuklabhāvaṃ kurute| sukhitāste sattvā bhaviṣyanti, ya imaṃ kāraṇḍavyūhaṃ mahāyānasūtraṃ ratnarājaṃ śroṣyanti| na te kulaputra pṛthagjanā iti vaktavyāḥ| avaivartikā bodhisattvā iva draṣṭavyāḥ| teṣāṃ ca maraṇakāraṇasamaye dvādaśa tathāgatā upasaṃkramya āśvāsayanti–mā bhaiṣīḥ kulaputra| tvayā kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ śrutam| na tvayā punareva saṃsāraṃ saṃsaritavyam| na punarapi teṣāṃ jātijarāmaraṇaṃ bhaviṣyati| tata iṣṭapriyaviprayogo priyasaṃprayogo na bhaviṣyati| gamiṣyasi tvaṃ kulaputra sukhāvatilokadhātum| amitābhasya tathāgatasya sakāśāddharmamanuśroṣyasi| evaṃ kulaputra teṣāṃ sattvānāṃ sukhamaraṇaṃ bhaviṣyati| athāvalokiteśvaro bhagavataḥ pādau śirasābhivandya ekānte prakrāntaḥ| atha sarvanīvaraṇaviṣkambhistūṣṇīṃbhāvena vyavasthitaḥ| ta ca devā nāgā yakṣā gandharvā asurā garūḍāḥ kinnarā mahoragā manuṣyāmanuṣyāḥ prakrāntāḥ ||



yadā te prakrāntāstadāyuṣmānānando bhagavantametadavocat–deśayatu me bhagavānasmākaṃ śikṣāsaṃvaram| bhagavānāha–ye bhikṣava upasaṃpadābhāvamicchanti, taiḥ prathamataraṃ gatvā āvāsaṃ samyagavalokayitavyam| vyavalokayitvā bhikṣuka(?)mārocayitavyaṃ śuddhayate bhadanta nānāvāsaṃ na ca yatra nānāvāse'sthīni saṃvidyante| uccāraprastāve na saṃvidyete| pariśuddhayati| evaṃ bhadanta nānāvāsamarhati upasaṃpadābhāvo bhikṣūṇām||



bhagavānāha–duḥśīlena bhikṣuṇā nopasaṃpādayitavyam| na ca jñaptirdātavyā| kiṃ bahunā? bhikṣavo duḥśīlena bhikṣuṇā nānāvāsaṃ na kartavyam, prāgeva jñapticaturtham| ete hi śāsanadūṣakāḥ| duḥśīlānāṃ bhikṣūṇāṃ śīlavatāṃ dakṣiṇīyāṇāṃ madhye āvāso na dātavyaḥ | teṣāṃ bahirvihāre āvāso dātavyaḥ| tathā saṃghālāpo na dātavyaḥ| na ca teṣāṃ sāṃghikī bhūmimarhati | na ca teṣāṃ kiṃcidbhikṣubhāvaṃ saṃvidyate||



atha khalvāyuṣmānānando bhagavantametadavocat–katame kāle bhagavannīdṛśādakṣiṇīyā bhaviṣyanti? bhagavānāha–tṛtīye varṣaśatagate mama parinirvṛtasya tathāgatasya īdṛśādakṣiṇīyā bhaviṣyanti, ye vihāre gṛhisaṃjñāṃ dhārayiṣyanti| te dārakadārikāparivṛtā bhaviṣyanti| te sāṃghikaṃ mañcapīṭhaṃ vaṃśikopabimbopadhānakaṃ śayanāsanaṃ asatparibhogena paribhokṣyante| ye ca sāṃghikopacāre uccāraṃ prasrāvaṃ kurvanti, te vārāṇasyāṃ mahānagaryāmuccāraprasrāve gūḍhamṛttikodare prāṇino jāyante | ye sāṃghikaṃ dantakāṣṭhamasatparibhogena paribhuñjante, te kūrmamakaramatsyeṣu jāyante| ye sāṃghikaṃ tilataṇḍulakodravakulatthadhānyādīnasatparibhogena paribhūñjante, te pretanagareṣupapadyante| hīnendriyā dagdhasthūṇākṛtibhirasthipatravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhaiḥ kāye īdṛśaṃ te duḥkhaṃ pratyanubhavanti| ye sāṃghikasyānnapānāderanyāyena paribhogaṃ kurvanti, te'lpaśruteṣu kuleṣu jāyante| hīnendriyāśca jāyante| khañjakubjakāṇavāmanāśca jāyante| paramukhayācanakāśca jāyante| tataścottari vyādhitāśca jāyante| pūyaśoṇitaṃ kāye vahanti| svakīyalomasaṃkucitakāyā uttiṣṭhanti, tadā māṃsapiṇḍā bhūmau patanti| asthīni dṛaśyante| evaṃ te bahūni varṣaśatāni kāyikaṃ duḥkhaṃ pratyanubhavanti| ye sāṃghikīṃ bhūmimasatparibhogena paribhuñjante, te dvādaśa kalpān raurave mahānarake upapadyante| teṣāṃ taptānyayomuhāni mukheviṣkambhānte dahyante| oṣṭhamapi, dantā api viśīryante| tālūni sphūṭanti dahyante| kaṇṭhamapi tālvapi hṛdayamapi| anyānyapi sarveṇa sarvaṃ dahyante, avaśeṣaṃ gacchanti| tadā bhikṣavaḥ karmavāyavo vānti yena te mṛtāḥ purūṣāḥ punareva jīvanti| tataḥ punarapi yamapālaiḥ puruṣaiḥ saṃgṛhyante| tataḥ teṣāṃ karmopagānāṃ karmavaśānāṃ mahatī jihvā prādurbhavati| tatra jihvāyāmupari halaśatasahasraṃ kṛṣyate| evaṃ te bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi nārakaṃ duḥkhaṃ pratyanubhavanti| tataścyutvā agnighaṭe mahānarake upapatsyante| tataste yamapālapuruṣā gṛhītvā ca tasya jihvāyāṃ sūcīśatasahasraṃ vidhyanti| tadapi karmavaśājjīvanti, tata utkṣipya agnikhadāmadhye kṣipanti| tasyāmagnikhadāyāmutkṣipya mahatīṃ vaitaraṇīṃ kṣipanti, tadapi kālaṃ na kurvanti, tadanyanarakeṣupapadyante| evaṃ parikramatāṃ teṣāṃ trayaḥ kalpāḥ parīkṣīyante| tataścyutvā jambūdvīpe jāyante daridrāḥ jātyandhāḥ | tasmātte hyanindānyuttarāṇi sāṃghikāni vastūni rakṣitavyāni ||



ye bhikṣavaḥ śikṣāsaṃvarasaṃvṛtāśca bhavanti, taiḥ imāni trīṇi cīvarāṇi dhārayitavyāni| ekaṃ cīvaraṃ saṃghasya viśvāsena saṃghaparibhogāya, tathā dvitīyaṃ cīvaraṃ rājakuladvāragamanāya ca, tṛtīyaṃ cīvaraṃ grāmanagaranigamapallīpattaneṣu ca| imāni trīṇi cīvarāṇi bhikṣavo dhārayitavyāni| ye śīlavanto guaṇavantaḥ prajñāvantastairbhikṣava imāni śikṣāpadāni mayā prajñaptāni dhārayitavyāni| asatparibhogena bhikṣavo na paribhoktavyaṃ sāṃghikaṃ vastu agnighaṭopamam| sāṃghikaṃ vastu viṣopamam| sāṃghikaṃ vastu vajropamam| sāṃghikaṃ vastu bhāropamam| viṣasya pratīkāraṃ kartuṃ śakyate, na tu sāṃghikasya vastunaḥ pratikāraṃ kartuṃ śakyate||



athāyuṣmānānando bhagavantametadavocat–ājñaptāni bhagavatā śikṣāpadāni, ye bhikṣavo dhārayanti, te pratimokṣasaṃvarasaṃvṛtā bhavanti| vināyābhimukhā bhavanti| kośābhimukhā bhavanti| śikṣākuśalā bhavanti| tāni ca bhagavataḥ śikṣāpadāni bhavanti||



āyuṣmānānando bhagavataḥ pādau śirasā vanditvā prakrāntaḥ| atha te mahāśrāvakāḥ svakaṃ svakaṃ buddhakṣetraṃ prakrāntāḥ| te ca devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyāḥ, sarve te prakrāntāḥ||



iti śikṣāsaṃvaro nāma dvādaśaṃ(?) prakaraṇam||



idamavocadbhagavān, te ca bodhisattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||



ayaṃ kāraṇḍavyūhamahāyānasūtraratnarājasya dhāraṇivyūhaḥ maheśvaraḥ samāptaḥ ||

āryakāraṇḍavyūho mahāyānasūtraratnarājaḥ samāptaḥ ||



* * * * *



ye dharma hetuprabhavā hetusteṣāṃ tathāgato hyavadat|

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project