Digital Sanskrit Buddhist Canon

Mahāvidyopadeśo nāma pañcamaṃ prakaraṇam

Technical Details
mahāvidyopadeśo nāma pañcamaṃ prakaraṇam |



atha padmottamastathāgato'rhan samyaksaṃbuddho avalokiteśvarametadavocat–dadasva me kulaputra ṣaḍakṣarīṃ mahāvidyāṃ rājñīm, yenāhamanekasattvakoṭīniyutaśatasahasrāṇi duḥkhātparimocayeyam | yathā te kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante ||



athe avalokiteśvaro bodhisattvo mahāsattvaḥ padmottamasya tathāgatasyārhataḥ samyaksaṃbuddhasyemāṃ ṣaḍakṣarīṃ mahāvidyāmanuprayacchati–



|| * || + || 0 || + || om maṇipadme hūṃ || + || 0 || + || * ||



yasmin kāle iyaṃ ṣaḍakṣarī mahāvidyā anupradattā, tadā catvāro dvīpāḥ, sadevabhavanaparyantāḥ kadalīpatreva saṃcalitāḥ, kṣubdhāścatvāro mahāsamudrāḥ sarvavighnavināyakāḥ | niṣpalāyante yakṣarākṣasakumbhāṇḍā mahākālamātṛgaṇasahitāḥ ||



atha padmottamena tathāgatena bhujaṃgasadṛśaṃ bāhuṃ prasārya avalokiteśvarasya śatasahasramūlyaṃ muktāhāram, tena gṛhītvā amitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasyopanāmitam| tena gṛhītvā tasya padmottamasya tathāgatasyārhataḥ samyaksaṃbuddhasyopanāmitam| atha padmottamastathāgato'rhan samyaksaṃbuddha imāṃ ṣaḍakṣarīṃ mahāvidyāṃ gṛhītvā yena patrottamo nāma lokadhātustenopasaṃkrāntaḥ| evaṃ kulaputra mayā bhūtapūrvaṃ padmottamasya tathāgatasyārhataḥ samyaksaṃbuddhasva sakāśācchrutam ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat-kathaṃ bhagavan labheyaṃ ṣaḍakṣarīṃ mahāvidyā rājñīṃ prāptayogasya ? yathā hi bhagavannamṛtasya labdhāsvādāstṛptiṃ na labhante, evamahaṃ bhagavan ṣaḍakṣarimahāvidyāśrutamātreṇa tṛptiṃ na labhāma | puṇyavantaste sattvā ya imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti śṛṇvanti cintayanti adhyāśayena dhārayanti ||



bhagavānāha–kulaputra, yaścemāṃ ṣaḍakṣarīṃ mahāvidyāṃ likhāpayet, tena caturaśītidharmaskandhasahasrāṇi likhāpitāni bhavanti | paramāṇurajopamānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ divyasauvarṇaratnamayān stūpān kārayet, kārayitvā ekadine dhātvāvaropaṇaṃ kuryāt| yaśca teṣāṃ phalavipākaḥ, sa ṣaḍakṣarimahāvidyāyā ekasyākṣarasya phalavipākaḥ | acintyo'guṇānāṃ supratiṣṭhito mokṣaḥ | yaḥ kulaputro vā kuladuhitā vā imāḥ ṣaḍakṣarīṃ mahāvidyāṃ japet, sa imān samādhīn pratilabhate| tadyathā–maṇidharo nāma samādhiḥ, narakatiryaksaṃśodhanaṃ nāma samādhiḥ, vajrakavaco nāma samādhiḥ, supratiṣṭhitacaraṇo nāma samādhiḥ, sarvopāyakauśalyapraveśano nāma samādhiḥ, vikiriṇo nāma samādhiḥ, sarvabuddhakṣetrasaṃdarśano nāma samādhiḥ, sarvadharmapraveśano nāma samādhiḥ, dhyānālaṃkāro nāma samādhiḥ dharmarathābhirūḍho nāma samādhiḥ, rāgadveṣamohaparimokṣaṇo nāma samādhiḥ, anantavatso nāma samādhiḥ, ṣaṭpāramitānirdeśo nāma samādhiḥ, mahāmerudharo nāma samādhiḥ, sarvabhavottāraṇo nāma samādhiḥ, sarvatathāgatavyavalokano nāma samādhiḥ, supratiṣṭhitāsano nāma samādhiḥ | evaṃpramukhānāmaṣṭottarasamādhiśataṃ pratilabhate, ya imāṃ ṣaḍakṣarīṃ mahāvidyāṃ dhārayati ||



iti ṣaḍakṣarimahāvidyopadeśo nāma pañcamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project