Digital Sanskrit Buddhist Canon

Ṣaḍakṣarīmahāvidyāmāhātmyavarṇanaṃ tṛtīyaṃ prakaraṇam

Technical Details
ṣaḍakṣarīmahāvidyāmāhātmyavarṇanaṃ tṛtīyaṃ prakaraṇam |



atha sarvanīvaraṇaviṣkabhī bhagavantametadavocat–kuto bhagavan ṣaḍakṣarī mahāvidyā prāpyate? bhagavānāha–durlabhā kulaputra sā ṣaḍakṣarī mahāvidyā | na ca tathāgatā jānanti prāgeva bodhisattvabhūtāḥ| atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yadbhagavan tathāgatā arhantaḥ samyaksaṃbuddhā na jānanti? bhagavānāha–kulaputra sā ṣaḍakṣarī mahāvidyā tvavalokiteśvarasya paramahṛdayam | yaśca paramahṛdayaṃ jānāti sa mokṣaṃ jānāti | atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–asti bhagavan kecitsattvā ye ṣaḍakṣarīṃ mahāvidyāṃ jānanti? bhagavānāha–na kaścijjānīte kulaputra | ṣaḍakṣarī mahāvidyā rājñī | eṣā durāsadā aprameyā yoginastathāgatā jānanti prāgeva bodhisattvabhūtāḥ | asyāḥ kulaputra ṣaḍakṣarīmahāvidyāyāḥ kāraṇena sarve tathāgatāḥ ṣoḍaśakalyāṇasaṃkhyeyāḥ paribhramitāḥ prāgeva bodhisattvabhūtāḥ kuto jānanti ? ayaṃ sa paramahṛdayaḥ avalokiteśvarasya | yo'pyayaṃ paribhramati jaganmaṇḍale, kaścijjānīte ṣaḍakṣarīṃ mahāvidyām | puṇyavantaste sattvā ye ṣaḍakṣarīṃ mahāvidyāṃ satataparigrahaṃ japābhiyuktā bhavanti | tasyā japakāle tu navanavatigaṅgānadīvālukopamāstathāgatāḥ saṃnipatanti, paramāṇurajopamā bodhisattvāḥ saṃnipatanti, ṣaṭpāramitā dvārasthā bhavanti | anye ca dvātriṃśaddevanikāyāḥ devaputrāḥ saṃnipatitāḥ | cattvāraśca mahārājānaścatasro diśo rakṣanti | sāgaraśca nāgarājaḥ | anavataptaśca nāgarājaḥ | takṣakaśca nāgarājaḥ | vāsukirnāgarājaḥ–evaṃpramukhānyanekāni nāgarājakoṭīniyutaśatasahasrāṇi dharaṇīṃ parirakṣanti | anye ca bhaumā yakṣāḥ | anye cāvakāśaṃ rakṣanti | tasya kulaputrasya ekaikaromavivare tathāgatakoṭyo viśramanti, viśramitvā sādhukāramanuprayanti–sādhu sādhu kulaputra, yastvamīdṛśaṃ cintāmaṇiratnalabdhalābho'si | vimokṣitāste saptakulavaṃśā jātiparaṃparayā | ye ca tava kulaputra kukṣigatāḥ prāṇinaḥ, sarve te'vaivartikā bodhisattvā bhaviṣyanti | yaḥ kaścidimāṃ dhārayet ṣaḍakṣarīṃ mahāvidyāṃ kāyagatāṃ kaṇṭhagatāṃ vā, sa kulaputra vajrakāyaśarīra iti veditavyaḥ, dhātustūpa iti veditavyaḥ, tathāgatajñānakoṭiriti veditavyaḥ | yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ ṣaḍakṣarīṃ mahāvidyāṃ japanti so'kṣayapratibhāno bhavati | jñānarāśiviśuddho bhavati | mahākaruṇayā samanvāgato bhavati | sa dine dine ṣaṭpāramitāḥ paripūrayati | vidyādharacakravartyabhiṣekaṃ pratilabhate | yasya kasyaciducchavasyocchvāsapraśvāsaṃ dadāti maitryā vā dveṣeṇa vā, sarve te'vaivartikādhisattvā bhavanti, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante | ye kecidvastrasparśanenāpi spṛśanti, sarve te caramabhavikā bodhisattvā bhaveyuḥ | darśanamātreṇa strī vā puruṣo vā dārikā vā mṛgapakṣiṇo gomahiṣagardabhādayaśca cakṣurdarśanenāpi paśyanti, sarve te caramabhavikā bodhisattvā bhaveyuḥ, jātijarāvyādhimaraṇaduḥkhapriyaviprayogavihīṇā bhaveyuḥ | acintyā yoginaśca bhaveyuḥ | evaṃ tu ṣaḍakṣarīṃ mahāvidyāṃ japamānasya saṃcodano bhavati ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kathaṃ bhagavan labheyamahaṃ ṣaḍakṣarīṃ mahāvidyām? so'cintyo yogānāṃ cāprameyadhyānānāṃ ca aparisthitaścānuttarāyāṃ samyaksaṃbodhau, nirvāṇasyopadarśakaḥ, mokṣasya praveśanam, rāgadveṣasya vyupaśamanam, dharmarājasya ca paripūraṇam, unmūlanaṃ ca saṃsārasya pañcagatikasya, saṃśoṣaṇaṃ ca nārakāṇāṃ kleśānām, samuddhātanamuttāraṇaṃ ca tiryagyonigatānām, āsvādo dharmāṇāṃ ca paripūraṇam, sarvajñajñānasya akṣayaṃ nirdeśaṃ śrotumicchāmi | bhagavan yo me ṣaḍakṣarīṃ mahāvidyāmanuprayacchati, tasya caturdvīpān saptaratnaparipūrṇānniryātayitum | yadi bhagavan likhyamānāyāpi bhūrjaṃ na saṃvidyate, na masiḥ, na ca karamam | madīyena śoṇitena masiṃ kuryāt, carmamutpāṭya bhūrjaṃ kuryāt, asthiṃ bhaṅktavā ca karamaṃ kuryāt, tadāpi bhagavan mama nāsti khedaṃ śarīrasya | sa ca me mātāpitṛbhūto bhavet gurūṇāmapi guruśca ||



atha bhagavān sarvanīvaraṇaviṣkambhiṇaṃ bodhisattvametadavocat–smarāmyahaṃ kulaputra asyāḥ ṣaḍakṣarimahāvidyāyāḥ kāraṇena paramāṇurajopamān lokadhātūn paribhramitaḥ | anekāni tathāgatakoṭiniyutaśatasahasrāṇi mayā paryupāsitāni | na ca teṣāṃ tathāgatānāṃ sakāśātsacālaṃbāpi (?) śrutā | tadā ratnottamo nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca buddho bhagavān | tasya mayā purastādaśrūṇi pramuktāni | tadā tena tathāgatenārhatā samyaksaṃbuddhenābhihitam–mā kulaputra evaṃ karuṇakarūṇānyaśrūṇi pramuñca | gaccha kulaputra yena padmottamo nāma lokadhātuḥ | tatra padmottamo nāma tathāgato'rhan samyaksaṃbuddhaḥ | sa imāṃ ṣaḍakṣarīṃ mahāvidyāmanujānāti| tasya kulaputra ahaṃ ratnottamasya tathāgatasyāntikāt prakrāntaḥ| yena padmottamasya tathāgatasya buddhakṣetraṃ tenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvā purastātprāñjalībhūtvottam–labheyamahaṃ bhagavan padmottama ṣaḍakṣarīṃ mahāvidyāṃ rājñīṃ yasyā nāmānusmaraṇamātreṇa sarvapāpāni kṣayante, durlabhāṃ bodhiṃ pratilabhate, yenārthenāhaṃ kliṣṭo'nekāni lokadhātūni| ihaivāgatvā mā vyarthaśramo bhaveyam| tadā padmottamastathāgata imāṃ ṣaḍakṣarīṃ mahāvidyāguṇāṃ saṃsmārayati sma–tadyathāpi nāma kulaputra śakyate paramāṇurajaḥpramāṇamudgṛhītum, na tu kulaputra śakyate ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum | śakyate mayā kulaputra catuḥsamudrasyaikaikāṃ vālukāṃ gaṇayitum, na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum| tadyathāpi nāma kulaputra kaścideva puruṣo bhavet| sa gṛhaṃ pūrṇaṃ yojanasahasraṃ kuryāt dviguṇaṃ pañcayojanaśatāni | taṃ tilaphalaiḥ paripūrṇaṃ kuryāt | yatra sūcīvivaraṃ na saṃvidyate, tatra puruṣo dvāre sthāpito'jarāmaraḥ| sa kalpaśatasyātikrāntasya asyaikatilaphalaṃ bahirdvāre prakṣipet| tadanena paryāyeṇa taṃ gṛhasamūhapratiṣṭhitāstilāḥ parikṣayaparyavadānaṃ yāvatkālena vrajeyuḥ, tacchakyate mayā gaṇayitum | na tu kulaputra śakyate ṣaḍakṣarimahāvidyāyāḥ ekajāpasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra caturdvīpe nānāvidhāni kṛṣiṃ kārayanti yavagodhūmaśālimudgamāṣādayastilakolakulatthādibhiḥ, tatra kālena kālaṃ nāgarājāno varṣadhārāmanuprayacchanti | tāni śasyāni niṣpādyante, tataste paripakkāḥ parichidyante | evaṃ jambudvīpaṃ khalaṃ kuryāt, tataste śakaṭairbhārairmuṭaiḥ piṭhakairgobhirgardabhādibhirlaṅghayitvā tasmin khalābhyantare prakṣiperan, tāni gobhirgardabhairmardayitvā mahāntaṃ rāśiṃ niṣpādyate | śakyate mayā kulaputra ekaikāni phalāni gaṇayitum, na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum| tadyathāpi nāma kulaputra imā mahānadyo jambudvīpe pravahanti rātrau divā ca| tadyathā gaṅgā sītā yamunā sindhuḥ śatadruḥ candrabhāgā erāvatī sumāgandhā himaratī kalaśodarī ceti | ekaikanadī pañcasahasraparivārā | rātrau ca divā ca mahāsamudre pravahanti | evameva ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaḥ pravahati | tatrāsāṃ mahānadīnāṃ śakyate mayā ekaikabinduṃ gaṇayitum | na ca kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum| tadyathāpi nāma kulaputra caturdvīpeṣu catuṣpājjātīnāṃ gogardabhamahiṣāśvahastinaḥ, śvajambukacchāgalapaśavaḥ, tathā siṃhavyāghratarakṣumṛgamarkaṭaśaśakādayaḥ, eṣāṃ mayaikaikāni romāṇi śakyate gaṇayitum, na tu kulaputra ṣaḍākṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandhaṃ gaṇayitum| tadyathāpi nāma kulaputra vajrāṅkuśo nāma parvatarājo navanavatiyojanasahasrāṇyucchrayeṇa caturaśītiyojanasahasrāṇyadhastāt| tasya parvatarājasya vajrāṅkuśasyaikaṃ pārśvaṃ caturaśītiyojanasahasram| tasya ca pārśve parvatarājasya jarāmaraḥ puruṣo bhavet| sa kalpasyātikrāntasya ekavāraṃ kaśikavastreṇa parimārjayet | evaṃ kṛtvā tasya parikṣayaṃ paryavadānaṃ bhavet, etatkāleṣu varṣamāsadinamuhūrtanāḍīkalāḥ yāvat śvāsāḥ, teṣāṃ pramāṇaṃ kartuṃśakyam, na tu ṣaḍakṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandhaṃ gaṇayitum| tadyathāpi nāma kulaputra mahāsamudraṃ caturaśītiyojanasahasraṃ gāmbhīryeṇa, aprameyaṃ vaipulyena vaḍavāmukhaparyantaṃ śakyate mayā śatāgrabhinnayā vālagrakoṭyā ekaikaṃ binduṃ gaṇayitum | na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyāḥ puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasya ekaikapatrāṇi gaṇayitum, na tu ṣaḍakṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandham gaṇayitum| tadyathāpi nāma kulaputra caturdvipanivāsinaṃ strīpuruṣadārakadārikāste sarve daśabhūmipratiṣṭhitā bodhisattvā bhaveyuḥ | yatteṣāṃ bodhisattvānāṃ puṇyaskandham, tataḥ ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandham | tadyathāpi nāma kulaputra dvādaśamāsikena saṃvatsareṇa adhimāsikena trayodaśamāsikena vā saṃvatsareṇa tathā saṃvatsaragaṇanayā pūrṇa kalpaṃ devo ratrau divā varṣati, tacchakyate mayā kulaputra ekaikaṃ binduṃ gaṇayitum | na tu kulaputra ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum | evaṃ kulaputra bahavo matsadṛśāḥ tathāgatakoṭaya ekasthānadhāritā divyaṃ kalpaṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvopakaraṇopasthāne nopasthitā bhaveyuḥ | na ca tathāgatāḥ śaknuvanti ṣaḍakṣarimahāvidyāyāḥ puṇyaskandhaṃ gaṇayitum | prāgevāhamekākī asmillokadhātau viharāmi | acintyadhyānapadena samutthānenāhaṃ kulaputra bhāvanāyogamanuyuktaḥ | sa ca sūkṣmo dharmaḥ, avyakto dharmaṃ, anāgato dharmaḥ, paramahṛdayaprāptaḥ| avalokiteśvarasya bodhisattvasya mahāsattvasyopāyakuśalairdharmaiḥ pratiṣṭhitaḥ | evaṃ kulaputra ṣaḍakṣarimahāvidyāyā upāyakauśalyaṃ prāptumahamapi kulaputra anekāni lokadhātukoṭīniyutaśatasahasrāṇi paribhramitaḥ | gatvā cāmitābhasya tathāgatasya purastātprāñjalībhūtvā dharmavegenāśrūṇi pramuktāni, tathāmitābhastathāgato jānāti anāgatapratyutpannam||



tena mamābhihitam–kulaputra ṣaḍakṣarīṃ mahāvidyāṃ rājñīmicchasi bhāvanāyogamanuyuktaḥ ? mayoktam–icchāmi sugata | yathā tṛṣārtaḥ pānīyamanveṣate evamahaṃ bhagavan ṣaḍakṣarīṃ mahāvidyāṃ samanveṣamāṇo'nekalokadhātūnupasaṃkrāntaḥ | paryupāsitāni me'nekāni tathāgatakoṭīniyutaśatasahasrāṇi, na kasyacitsakāśānmayā labdhā ṣaḍakṣarī mahāvidyā rājñī | tvaṃ bhagavan trātā bhava, śaraṇaṃ parāyaṇam | vikalendriyasya cakṣurbhūto bhava | naṣṭamārgasya darśako bhava | sūryatāpadagdhānāṃ chatrabhūto bhava | caturmahāpathe śālavṛkṣa iva bhava | dharmaparitṛṣisyānantadharmamārgamupadarśako bhava | supratiṣṭhitacetaso vajrakavacabhūto bhava ||



athāmitābhasya tathāgatārhataḥ samyaksaṃbuddhasya avalokiteśvarasya bodhisattvasya mahāsattvasya lambikarutena svareṇa nirghoṣeṇārocayati–pasya kulaputra ayaṃ padmottamastathāgato'rhan samyaksaṃbuddhaḥ ṣaḍakṣarīmahāvidyāyāḥ kāraṇenānekalokadhātukoṭīniyutaśatasahasrāṇi paribhramitaḥ| dadasva kulaputra ṣaḍakṣarīṃ mahāvidyāṃ rājñīm| tathāgata evaṃ paribhramati ||



iti ṣaḍakṣarimahāvidyāmāhātmyavarṇanaṃ tṛtīyaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project