Digital Sanskrit Buddhist Canon

Romavivaraṇāvarṇanaṃ dvitīyaṃ prakaraṇam

Technical Details
romavivaraṇāvarṇanaṃ dvitīyaṃ prakaraṇam |



tadyathāpi nāma sarvanīvaraṇāviṣkambhin suvarṇaṃ nāma romavivaram | tatrānekānigandharvakoṭiniyutaśatasahasrāṇi prativasanti sma | tena ca saṃsārikena duḥkhena na bādhyante | parameṇa saukhyena saṃtarpitā bhavanti | divyāni vastūni prādurbhavanti | tatra na ca te rāgeṇa bādhyante | na ca mohena bādhyante | na ca dveṣeṇa bādhyante | na ca te āghātacittamutpādayanti | na ca teṣāṃ hiṃsācittamutpadyate | te satatasamitamāryāṣṭāṅgikamārgamupadarśitā bhavanti | satatakālaṃ dharmābhikāṅkṣiṇo bhavanti | tadyathāpi nāma sarvanīvaraṇaviṣkambhin suvarṇanāmaromavivare avabhāsaṃ nāma cintāmaṇiratnam | yadā te gandharvā abhiprāyaṃ cintayanti, tadā teṣāmabhiprāyo'nusidhyati | tadā suvarṇaromavivarādatikramya kṛṣṇo nāma romavivaraḥ | tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti | kecidekābhijñāḥ, kecid dvayabhijñāḥ, kecit tryabhijñāḥ, keciccaturabhijñāḥ, kecitpañcābhijñāḥ, kecitṣaḍabhijñāḥ | tasmiṃśca romavivare rūpyamayī bhūmiḥ, kanakamayāḥ parvatāḥ, rūpyamayāḥ śṛṅgāḥ, padmarāgairupacitāḥ parvatāḥ, tādṛśāḥ saptasaptatiparvatāḥ | ekaikaparvate'śītisahasrāṇi ṛṣīṇāṃ prativasanti | teṣāṃ ca ṛṣīṇāmīdṛśā parṇakuṭirakalpavṛkṣāṇi dṛśyante | lohitadaṇḍāḥ suvarṇarūpyapatrā ratnāvabhāsitāḥ | ekaikapārśve romavivare catasraḥ puṣkariṇyaḥ | kecidaṣṭāṅgopetena vāriṇā paripūrṇāḥ kecitpuṣpaparipūrṇāḥ | tasminnupacārasamīpe divyā agurudrumavṛkṣāḥ, sugandhāścandanavṛkṣāḥ, pariśobhitāḥ kalpavṛkṣāḥ, saṃdṛśyante | divyālaṃkārapralambitā maulīkuṇḍalapralambitā hārārdhahārapralambitāḥ keyūranūpurasragdāmapralambitāḥ sauvarṇapatrāḥ | tatraikaikakalpavṛkṣe gandharvaśataṃ viśrāntam | yadā te vādyapratyāhāramudīrayanti, tadā mṛgapakṣyādayaḥ saṃvegamāpadyante–sukhaduḥkhamidaṃ sāṃsārikāṇāṃ sattvānām | kathaṃ jambudvīpe duḥkhamanubhavanti ? jātijarāmaraṇaṃ paśyanti ? iṣṭapriyaviyogamapriyasaṃprayogaṃ paśyanti ? mānuṣyakāṇi bahūni duḥkhāni pratyanubhavanti? ityevaṃ te mṛgapakṣiṇaḥ saṃvegamanuvicintya yadā kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadā teṣāṃ divyarasarasāgropetā āhārāḥ prādurbhavanti | divyāni ca saugandhikāni vastūni prādurbhavanti | divyāni vastrāṇi prādurbhavanti | yadā te'bhiprāyamanuvicintayanti, tadābhiprāyāḥ sidhyanti ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–paramāścaryādbhutaprāpto'haṃ bhagavan | bhagavānāha–kiṃ kāraṇaṃ kulaputra paramavismayamāpannaḥ ? atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yadā bhagavan kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadābhiprāyā anusidhyanti | yasya nāmadheyamātreṇa īdṛśāni vastūni prādurbhavanti, sukhitāste sattvā ye kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ śroṣyanti likhāpayiṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaṃ ca manasi kariṣyanti | ye kāraṇḍavyūhasya mahāyānasūtrarājasyaikākṣaramapi likhāpayiṣyanti, te idaṃ sāṃsārikaṃ duḥkhaṃ na paśyanti | na ca te caṇḍālakukkurakuleṣu jāyante | na ca te hīnendriyā bhavanti | na ca te khañjakubjakordhvanāsagaṇḍalamboṣṭhāśca sattvāḥ kuṣṭhinaśca santaḥ | na ca teṣāṃ kāye vyādhiḥ saṃkramate | ārogyabalavatprīṇitendriyāśca bhavanti | atha bhagavān sādhukāramadāt | sādhu sādhu sarvanīvaraṇaviṣkambhin, yastvamīdṛśaṃ pratibhānaṃ karoṣi | anekāni devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyā upāsakopāsikāsahasrāṇi saṃnipatitāni–tvayedṛśaṃ dharmasāṃkathyaṃ kṛtam | yatastvayedṛśo vaipulyapratibhānaḥ kṛtaḥ ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yadā bhagavannidaṃ praśnamanirdiṣṭaṃ tadā devaputrāṇāmabhedyā śraddhotpannā | atha bhagavān sādhukāramadāt–sādhu sādhu kulaputra, yastvamevaṃ punaḥ punastathāgatamadhyeṣase | tadyathāpi nāma sarvanīvaraṇaviṣkambhin kṛṣṇānnāma romavivarādavatīrya ratnakuṇḍalo nāma romavivaraḥ | tatrānekāni gandharvakanyākoṭiniyutaśatasahasrāṇi prativasanti | tāśca gandharvakanyā abhirūpāḥ darśanīyāḥ paramayā śubhavarṇapuṣkalatayā samanvāgatā divyālaṃkāravibhūṣitaśarīrā apsarasāmiva pratispardhinyaḥ tādṛśyaḥ, paramaśobhanāḥ | na ca tā rāgaduḥkhena bādhyante | na ca dveṣaduḥkhena bādhyante | na ca mohaduḥkhena bādhyante | na ca tāsāṃ kāye kiṃcinmānuṣīduḥkhaṃ saṃvidyate | tāśca gandharvakanyāstrikālamavalokiteśvarasya bodhisattvasya mahāsattvasya nāmamanusmaranti | yadā trikālamanusmaranti, tadā tāsāṃ sarvavastūni prādurbhavanti ||



atha sarvanīvaraṇāviṣkambhī bhagavantametadavocat–gamiṣyāmyahaṃ bhagavan | tāni romavivarāṇi draṣṭukāmo'ham | bhagavānāha–agrāhyāste kulaputra romavivarā asaṃsparśāḥ | yathā ākāśadhāturagrāhyo'saṃsparśaḥ, evameva te kulaputra romavivarā agrāhyā asaṃsparśāḥ | teṣu romavivareṣu samantabhadro bodhisattvo mahāsattvasteṣāṃ romavivarāṇāṃ dvādaśa varṣāṇi paribhramitaḥ, na ca tena tāni romavivarāṇi dṛṣṭāṇi | yasyaikaikaromavivare sthitaṃ buddhaśatam, tenāpi na dṛṣṭāṇi, prāgevānye bodhisattvabhūtāḥ ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat– yadā bhagavan samantabhadreṇa bodhisattvena mahāsattvena na dṛṣṭaṃ dvādaśavarṣāṇi paribhramatā, na ca tena tāni romavivarāṇi dṛṣṭāni, asyaikaikaromavivare sthitaṃ buddhaśataṃ tenāpi na dṛṣṭam, tadā teṣāṃ romavivarāṇāmantato'hamapi kiṃ gamiṣyāmi ? āha–kulaputra, mayāpi tasya romavivaraṃ vīkṣamāṇena parimārgayamāṇena na dṛśyate | sarvanīvaraṇaviṣkambhin kulaputra, ayaṃ māyāvī asādhyaḥ sūkṣma evamanudṛśyate | nirañjano rūpī mahāpī(?) śatasahasrabhujaḥ koṭiśatasahasranetro viśvarūpī ekādaśaśīrṣaḥ mahāyogī nirvāṇabhūmivyavasthitaḥ sucetano mahāprājñaḥ bhavottārakaḥ kulīno'nādarśī prājño nirdeśastathācchāyābhūtaḥ sarvadharmeṣu, evameva kulaputra avalokiteśvaro bodhisattvo na śruto na kenacid dṛśyate | tasya svabhāvakā anyathārtagatā na paśyanti, prāgeva samantabhadrādayo'nye ca bodhisattvāḥ | acintyo'yaṃ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ prātihāryāṇi samupadarśayati | anekāni ca bodhisattvakoṭiniyutaśatasahasrāṇi paripācayati, sattvāṃśca tān bodhimārge pratiṣṭhāpayati | pratiṣṭhāpayitvā sukhāvatīlokadhātumanugacchati | amitābhasya tathāgatasyāntike dharmamanuśṛṇoti ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kenopāyena bhagavan paśyāmi ahamavalokiteśvaraṃ bodhisattvaṃ mahāsattvam? bhagavānāha– yadi kulaputra ihaiva sahālokadhātumāgacchati mama darśanāya vandanāya paryupāsanāya | atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–anujānāmyahaṃ bhagavan, avalokiteśvaro bodhisattvo mahāsattva āgacchati ? bhagavānāha–yadā kulaputra sattvaparipāko bhavati, tadāvalokiteśvaraḥ prathamataramāgacchati ||



atha sarvanīvaraṇaviṣkambhī bodhisattvaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ–kiṃ mayā pāparatena cirakālajīvikayā tenāvalokiteśvaradarśanaviprahīṇenāndhabhūtena tamonuprāptamārgasaṃprasthitena? atha sarvanīvaraṇaviṣkambhī bodhisattvaḥ punarapi bhagavantametadavocat–katamasmin kāle bhagavannavalokiteśvara āgacchati ? atha bhagavānapīdaṃ vacanaṃ śrutvā hasati, vyavahasati ca–akālaste kulaputra avalokiteśvarasyāgamanakālasamayaḥ | tadyathāpi nāma kulaputra tato romavivarādavatīrya amṛtabindurnāma romavivaraḥ, tatrānekāni devaputra koṭiniyutaśatasahasrāṇi prativasanti | kecidekabhūmikā, kecid dvibhūmikāḥ, kecitribhūmikāḥ, keciccaturbhūmikāḥ, kecitpañcabhūmikāḥ, kecit ṣaḍbhūmikāḥ, kecitsaptabhūmikāḥ, kecidaṣṭabhūmikāḥ, kecinnavabhūmikāḥ, keciddaśabhūmikāḥ pratiṣṭhitā bodhisattvā mahāsattvā vasanti | tadyathāpi nāma sarvanīvaraṇaviṣkambhin asminnamṛtabindau romavivare ṣaṣṭiparvatāḥ suvarṇarūpyamayāḥ | ekaikaparvataḥ ṣaṣṭiyojanāsahasrāṇyucchrayeṇa | tadeṣāṃ parvatānāṃ navanavatiśṛṅgasahasrāṇi divyasuvarṇaratnopacitāni | pārśve kecidekacittotpādikā bodhisattvāḥ prativasanti | teṣu parvatarājiṣu anekāni gandharvakoṭiniyutaśatasahasrāṇi prativasanti, ye tasmin romavivare satatasamitaṃ nirnāditaṃ sūryaṃ dhārayati | tadyathāpi nāma sarvanīvaraṇaviṣkambhin tasmiṃścāmṛtabindau romavivare anekāni vimānakoṭiniyutaśatasahasrāṇi ratnaparikhacitāni śobhanīyāni darśanīyāni vicitrāṇi muktāhāraśatasahasrāṇi pralambitāni | teṣu vimāneṣu bodhisattvā viśramitvā dharmasāṃkathyaṃ kurvanti | tato vimānānniṣkramya svakasvakāni caṃkramaṇāni pratyudgatāḥ | caṃkrame caṃkrame saptati saptati puṣkariṇyaḥ kecidaṣṭāṅgopetena vāriṇā paripūrṇāḥ, kecidvividhapuṣpaparipūrṇāḥ, utpalapadmakumudapuṇḍarīkasaugandhikamāndāravamahāmāndāravapuṣpaparipūrṇāḥ | teṣu caṃkrameṣu manoramāḥ kalpavṛkṣāḥ lohitavarṇāḥ suvarṇarūpyapatrā divyālaṃkārapralambitā maulīkuṇḍalasragdāmapralambitā hārārdhahārapralambitāḥ keyūrapralambitāḥ | tadanye vividhālaṃkārapralambitāḥ | teṣu caṃkrameṣu rātrau te bodhisattvāścaṃkramanti, vividhaṃ ca mahāyānamanusmaranti, nairvāṇikīṃ bhūmimanuvicintayanti | sāṃsārikaṃ duḥkhamanuvicintayanti | narakaniryāsaṃ cintayanti | saṃcintayitvā maitrīṃ bhāvayanti | evameva sarvanīvaraṇaviṣkambhin tasmin romavivare īdṛśā bodhisattvā vasanti | tato'mṛtavittabinduromavivarādavatīrya vajramukho nāma romavivaraḥ, tatrānekāni kinnaraśatasahasrāṇi prativasanti | aṅgadakuṇḍalakeyūravicitramālyābharaṇānulepanaparamaśobhanāni dṛśyante | satatakālaṃ buddhadharmasaṃghābhiprasannāḥ ekāgradharmamaitrīvihārikāḥ kṣāntisaṃbhāvitā nirvāṇacintakāḥ saṃvegamānuṣyakāḥ | īdṛśāste kulaputra kinnarā dharmābhiratāḥ | tasminneva romavivare anekāni parvatavivarāṇi śatasahasrāṇi | kecidvajramayāḥ kecitpadmarāgamayāḥ kecidindranīlamayāḥ kecitsaptaratnamayāḥ | īdṛśāni ca tatra kulaputra romavivare saddharmanimittāni ca dṛśyante | tatra romavivare anekāḥ kalpavṛkṣāḥ, anekavidrumavṛkṣāścandranavṛkṣāḥ saugandhikavṛkṣāḥ, anekāni puṣkariṇīśatasahasrāṇi, divyāni vimānāni, sphaṭikarajatasaṃyuktāḥ paramaśobhanīyāḥ ramaṇīyāḥ prāsādāḥ | yatra īdṛśāni vimānāni prādurbhavanti, teṣu vimāneṣu kinnarā viśrāntāḥ| viśramitvā dharmasāṃkathyaṃ kurvanti | yaduta dānapāramitāsāṃkathyaṃ kurvanti| dhyānapāramitāsāṃkathyaṃ kurvanti| prajñāpāramitāsāṃkathyaṃ kurvanti| evaṃ ṣaṭpāramitāsāṃkathyaṃ kṛtvā svakasvakāni caṃkramaṇāni caṃkramanti| kecitsuvarṇamayāścaṃkramāḥ | teṣu caṃkrameṣu sāmantakeṣu kalpavṛkṣā lohitadaṇḍāḥ sauvarṇarūpyapatrā divyālaṃkārapralambitāḥ maulikuṇḍalasragdāmapralambitā hārārdhahārapralambitā ratnahārapralambitāḥ| te ca kalpavṛkṣāstasmiṃścaṃkrame kūṭāgāravatsaṃsthitāḥ, kūṭāgārasadṛśeṣu teṣu caṃkrameṣu kinnarāścaṃkramanti| caṃkramyamāṇāḥ sāṃsārikaṃ satyamanuvicintayanti–aho duḥkham| jātirduḥkham| aho duḥkham | jarāmaraṇaduḥkham| aho duḥkham| tadapi dāridryaduḥkham| iṣṭapriyaviyogāpriyāviyogaduḥkham| tadapi kaṣṭataraṃ duḥkham| ye cāvīcāvupapannā rauravopapannāḥ, kālasūtropapannāḥ, hāhave mahānarake upapannāḥ, pratāpane narake upapannāḥ, agnighaṭeṣupapannāḥ, vajraśaileṣupapannāḥ, pretanagaropapannāḥ, tadeṣāṃ sarvasattvānāṃ duḥkhataram| evaṃ ca te kinnarāścittena cintayanti | cintayitvā nairvāṇikīṃ bhūmīṃ cintayanti| evameva kulaputra kinnarā dharmābhiratāḥ satatakālamavalokiteśvarasya nāmanusmaranti| yadā te nāmānusmaranti, tadā teṣāṃ sarvopakaraṇairupasthitā bhavanti| evaṃ durlabhaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ sarvasattvānāṃ mātāpitṛbhūtaḥ sarvasattveṣvabhayaṃdadaḥ | sarvasattveṣu mārgopadarśakaḥ | sarvasattveṣu kalyāṇamitraḥ| evaṃ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| durlabhaṃ kulaputra tasya nāmagrahaṇam| ye ca tasya ṣaḍakṣarīmahāvidyānāmānusmaranti, tadā teṣu romavivareṣu jāyante | na ca punareva saṃsāre saṃsaranti | romavivarādromavivaramupasaṃkrāmanti | teṣāṃ teṣu romavivareṣu tāvattiṣṭhanti yāvannairvāṇikīṃ bhūmimanveṣante ||



iti romavivaravarṇanaṃ nāma dvitīyaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project