Digital Sanskrit Buddhist Canon

Magadhabhramaṇaṃ ṣoḍaśaṃ prakaraṇam

Technical Details
magadhabhramaṇaṃ ṣoḍaśaṃ prakaraṇam |



tadā sa magadhābhimukhaṃ pratyudgacchati | sa magadhaviṣayamanuprāptaḥ | yāvat sattvān paśyanti sma parasparaṃ māṃsabhakṣaṇaṃ kurvāṇān | atha āryāvalokiteśvaro bodhisattvo mahāsattvastānevamāha–kasmādbhoḥ, yūyaṃ anyonyaṃ māsaṃ bhakṣayatha? te cāhuḥ– nādyaiva māsaṃbhakṣaṇam, viṃśativarṣāṇi paripūrṇāni kāntārasya ca pratipannasya ca | nātra kiṃcidannapānaṃ saṃvidyate | tasmādvayaṃ anyonyaṃ virodhaṃ kurvāṇā jīvitāḥ | evaṃ kṛtvā māṃsabhakṣaṇaṃ kurvāmaḥ ||



atha avalokiteśvaro bodhisattvaścintāmāpede–kenopāyenāhaṃ sattvān sarvān sukhopadhānaistasmātkāntārānmahādārūṇādakālamaraṇātparimocayeyaṃ saṃtarpayeyam? athāvalokiteśvaro vividhāni varṣāṇi pravarṣitumārabdhaḥ | prathamamudakavarṣam | yadā udakena saṃtarpitāḥ prīṇitagātrāśca bhavanti, tadā paścāddivyāni piṣṭakāni rasarasāgropetāni tenāhāreṇa paripūrṇāni | yadāhāreṇa saṃtarpitā bhavanti tadā dhānyavarṣāṇi patanti, anyāni ca tilataṇḍulakolamudgamāṣakalāvamasūrayavagodhūmaśālidhānyakulatthādīni patanti sma | vividhāni ca vastrābharaṇāni ca pravarṣanti sma | yadā yadā teṣāṃ sarveṣāṃ sattvānāṃ ke'pyabhiprāyā bhavanti, tadā tadā teṣāṃ sattvānāmabhiprāyā anusidhyante | atha te māgadhakāḥ sattvāstadidaṃ vicitraṃ svātmasukhaṃ dṛṣṭvā duḥkhaṃ ca vyupaśāntam, tadā paramavismayamāpannāḥ | te ca sarve ekasthāne viśrāntāḥ, viśramitvā parasparamevamāhuḥ–kasya devasyāyaṃ prabhāvaḥ ? tatasteṣāṃ puruṣāṇāṃ madhye jīrṇo vṛddho mahallakaḥ kubjo gopāṇasīvakro'dhibhagno dāṇḍaparāyaṇaḥ anekavarṣaśatasahasrāyuṣikaḥ | sa teṣāṃ madhye sthitvā kathayati–na yuṣmākamanyadevasya kasyacidīdṛśaṃ prabhāvo bhavati virahitādavalokiteśvarasya | tatastā parṣadaḥ pṛcchanti–kīdṛśaṃ tasya nimittamavalokiteśvarasya? atha sa puruṣa āryāvalokiteśvarasya guṇodbhāvanāṃ bhāṣitumārabdhaḥ–



śṛṇuta kulaputrāḥ | avalokiteśvaro bodhisattvo mahāsattvo'ndhabhūtānāṃ dīpabhūtaḥ, sūryatāpadagdhānāṃ chatrībhūtaḥ, tṛṣopadrutānāṃ nadībhūtaḥ, bhayabhītānāmabhayaṃdadaḥ, vyādhiparipīḍitānāṃ vaidyabhūtaḥ, duḥkhitānāṃ sattvānāṃ mātāpitṛbhūtaḥ, avīcyupapannānāṃ sattvānāṃ nirvāṇapradarśakaḥ | īdṛśāni bhavantastasya guṇaviśeṣāṇi| sukhitāste sattvā loke ye tasya nāmamanusmaranti | te āpaścimaṃ sāṃsārikaṃ duḥkhaṃ parivarjayanti | sacetanāste puruṣapuṃgavā ye avalokiteśvarasya satataparigrahaṃ puṣpadhūpaṃ niryātayanti | ye'valokiteśvarasya purataścaturasraṃ maṇḍalakaṃ kurvanti, te rājāno bhavanti cakravartinaḥ saptaratnasamanvāgatāḥ | tadyathā–cakraratnam, aśvaratnaṃ hastiratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam | evaṃ sapta ratnāni, ebhiḥ saptaratnaiḥ samanvāgatā bhavanti | ye cāvalokiteśvarasyaikamapi puṣpaṃ niryātayanti, te sugandhikāyā bhavanti | yatra yatropapadyante tatra tatra parīpūrṇakāyāśca bhavanti | evaṃ sa puruṣo guṇaviśeṣaṃ kṛtavāna | tāśca parṣadaḥ svakasvakeṣu bhavaneṣu pratyudgatāḥ, anantavimalā nāma kāyapariśuddhiḥ [tāṃ] pratilabhante sma | atha sa jīrṇapurūṣaḥ ānulomikīṃ dharmadeśanāṃ kṛtvā svakaṃ gṛhaṃ niveśanaṃ pratyudgataḥ | athāvalokiteśvarastatraivākāśe'ntarhitaḥ ||



atha sa ākāśe cintāmāpede–viśvabhūstathāgato me cirakālaṃ dṛṣṭaḥ, so'nupūrveṇa jetavanaṃ vihāramanupraviṣṭaḥ | yāvatpaśyati anekāni devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśatasahasrāṇi | anekāni ca bodhisattvaśatasahasrāṇi saṃnipatitāni ||



atha gaganagañjo bodhisattvo bhagavantametadavocat–katamo'yaṃ bhagavan bodhisattva āgacchati? bhagavānāha– eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati | atha gaganagañjo bodhisattvaḥ tūṣṇīṃbhāvena vyavasthitaḥ | athāvalokiteśvaro bodhisattvastaṃ bhagavantaṃ triḥ pradakṣiṇīkṛtya vāmapārśve viśrāntaḥ ||



atha sa punaḥ śrāntaṃ viditvā bhagavān pṛcchati–śrāntastvaṃ kulaputra | kīdṛśī karmabhūmistvayā niṣpāditāḥ ? tana tasya bhūtapūrvaṃ varṇitam–sadā preteṣvavīcyupapanneṣu kālasūtrarauravopapanneṣu hāhe tapane mahānarake, sitodake mahānarake, asicchede mahānarake, saṃvare mahānarake | eṣu mahānarakeṣu ye sattvā upapannāsteṣāṃ ca karmabhūmiḥ sattvānāmaparipākakṛtā kartavyā, kṛtvā cānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitavyāḥ | īdṛśo mayā sattvaparipākaḥ kṛtaḥ | atha gaganagañjo bodhisattvo mahāsattvaḥ paramavismayamāpannaḥ– na ca me bodhisattvabhūtasya īdṛśaṃ viṣayaṃ dṛṣṭaṃ śruta vā, tathāgatānāmīdṛśaṃ viṣayaṃ na saṃvidyate ||



athe gaganagañjo bodhisattvo'valokiteśvarasya bodhisattvasya mahāsattvasya purataḥ sthitvā avalokiteśvaramevamāha–mā tvaṃ śrāntaḥ | kliṣṭastvam | sa āha–na cāhaṃ yuṣmākaṃ madhye śrānto na kliṣṭaḥ | tau parasparaṃ sāṃkathyaṃ kṛtvā tūṣṇīṃbhāvena vyavasthitau ||



atha bhagavān ṣaṭpāramitānirdeśaṃ dharmaṃ deśayitumārabdhaḥ–śṛṇvantu kulaputrāḥ | prathamaṃ bodhisattvabhūtena dānapāramitā paripūrayitavyā | evaṃ śīlapāramitā kṣāntipāramitā dhai(vī)ryapāramitā dhyānapāramitā prajñāpāramitā paripūrayitavyā | imāṃ cānulomikāṃ dharmadeśanāṃ kṛtvā tūṣṇīṃbhāvena vyavasthitaḥ | atha tāḥ parṣadaḥ svakasvakasthāneṣu prakrāntāḥ, te ca bodhisattvāḥ svakasvakeṣu buddhakṣetreṣu prakrāntāḥ ||



ayaṃ kāraṇḍavyūhamahāyānasūtraratnarājasya prathamo nirvyūhaḥ sarvakarmaviśodhano'nuttarabodhimārgapratiṣṭhāpakaḥ samāptaḥ || 1 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project