Digital Sanskrit Buddhist Canon

Vārāṇasībhramaṇaṃ pañcadaśaṃ prakaraṇam

Technical Details
vārāṇasībhramaṇaṃ pañcadaśaṃ prakaraṇam |



atha āryāvalokiteśvaro bodhisattvo mahāsattvastasmātsiṃhaladvīpādavatīrya vārāṇasyāṃ mahānagaryāmuccāraprasrāvasthāne gato yatrānekānyanekāni kṛmikulaśatasahasrāṇi prativasanti | tato'valokiteśvaro bodhisattvo mahāsattva upasaṃkramya tatrāsa tāni prāṇiśatasahasrāṇi dṛṣṭvā ātmānaṃ bhramararūpamabhinirmāya ghuṇaghuṇāyamāṇam | tadeṣāṃ śabdaṃ niścārayati–namo buddhāya, namo dharmāya, namaḥ saṃghāya iti | tacchrutvā te ca sarve prāṇakāḥ namo buddhāya namo dharmāya namaḥ saṃghāyeti nāmamanusmārayanti | te ca sarve buddhanāmasmaraṇamātreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā sarve te sukhāvatyāṃ lokadhātāvupapannāḥ sugandhamukhā nāma bodhisattvā babhūvuḥ | sarve te bhagavato'mitābhasya tathāgatasyāntikādidaṃ kāraṇḍavyūhaṃ nāma mahāyānaṃ śrutvā anumodya ca nānādigbhyo vyākaraṇāni pratilabdhāni ||



atha āryāvalokiteśvaro bodhisattvo mahāsattvo sattvaparipākaṃ kṛtvā tasyā vārāṇasyā mahānagaryāḥ prakrāntaḥ ||



iti vārāṇasībhramaṇaṃ nāma pañcadaśaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project