Digital Sanskrit Buddhist Canon

balisamāśvāsanamekādaśamaṃ prakaraṇam

Technical Details


balisamāśvāsanamekādaśamaṃ prakaraṇam | atha sa rājā balirasurendro'valokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ dūrata evāgacchantaṃ paśyati sma| dṛṣṭvā ca sāntaḥpuraparivāraiḥ sārdhamanekairasuraśatasahasraiḥ kubjavāmanakādibhiḥ sahasraparivārairgatvā avalokiteśvarasya bodhisattvasya mahāsattvasya pādayornipatyedamudānayati sma– adya me saphalaṃ janma jīvitaṃ puṇyameva ca| adya me hīdṛśaṃ caiva paripūrṇaṃ manoratham || 1|| adya me āśayaḥ pūrṇaḥ pariśuddhaśca duḥkhataḥ | yanmayā darśane samyag dṛṣṭvā lokaikabāndhavaḥ || 2|| tadā me sarvasaukhyaṃ ca kāme saṃtiṣṭhate punaḥ | saukhyā bhavanti te sattvā sarvaduḥkhavivarjitāḥ || 3|| saṃsārabandhanānmuktāstiṣṭhanti sukhamodakāḥ | mamāpi darśanenaiva sarve sphuṭitabandhanāḥ | dūrāddūrataraṃ yānti garūḍasyeva pannagāḥ || 4|| atha sa rājā balistasya bhagavato'valokiteśvarasya pādayoḥ praṇipatya ratnapīṭhakaṃ dattvā daśanakhāñjaliṃ kṛtvaivamāha– api ca| bhagavan, niṣīdasva asminnāsane, anugrahaṃ kuru, pāparatānāṃ jātyandhabhūtānāṃ paradāragamanaprasaktānāṃ prāṇātipātodyuktānāṃ paraprāṇāhiṃsakānāṃ jarāmaraṇabhayabhītānāmudvignamānasānāṃ saṃsāraduṣṭavārtānāṃ trātā bhava| anāthānāṃ mātāpitṛbhūto bhava| duṣṭadāruṇacaṇḍabhūtānāṃ bhagavan trātā bhava| paramadāruṇaduṣṭapraśamako bhava| eṣāmasmākaṃ bandhanabaddhānāṃ tava darśanena sarvabandhanādayaḥ parimuktāḥ, sphuṭitāḥ dūrāddūrataraṃ palāyanti| tvaddarśanamātreṇa yāni tāni rājñaścakravartinaśca śubhakarmajātāni cakravartisukhāni mama saṃvidyante, tatsa bhagavan tādṛśaṃ dharmamārgamupadarśaya, yenaivaṃ punareva bandhanaduḥkhaṃ na pratyanubhavema| na ca punarimāni yāni sarvabandhanāni cakṣuṣu ābhāsamāgaccheyuḥ || atha āryāvalokiteśvaro bodhisattvo mahāsattvo rājānaṃ balimasurendramevamāha-ye mahārāja sattvānāmantike avihiṃsācittamutpādayanti, tathāgataśāsane piṇḍapātramanuprayacchanti, kāropakāraṃ bahutaraṃ kurvanti, na ca teṣāṃ kecitsattvāḥ svapnenāpi pīḍayanti| amuṃ ca kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ likhanti, likhāpayanti, antato nāmadheyamapi, asmāddharmaparyāyaṃ śṛṇvanti, asya bodhisattvasyaikamapi piṇḍapātramanuprayacchanti, teṣāṃ ca dharmabhāṇakānāmasya dharmaparyāyasya dhārakānāṃ vācakānāṃ lekhakānāṃ saṃśrāvakāṇām, asya ca tathāgatasya dharmaparyāyamuddiśya ekadivasamapi purobhaktamapi piṇḍapātramanupradāsyati, te sarve cakravartirājyalābhino bhaviṣyanti| na ca kadācitkṣutpipāsāduḥkhaṃ pratyanubhaviṣyanti| na ca kadācinnarakabandhanaduḥkhaṃ pratyanubhaviṣyanti| na ca priyaviprayogaduḥkham| api ca sarvaduḥkhebhyo vimucyante| sukhāvatīlokadhātumanugamiṣyanti, tasya ca bhagavato'mitābhasya tathāgatasya purataḥ saṃmukhaṃ dharmaṃ śrutvā vyākaraṇamanuprāpsyanti| api ca mahārāja| śrūyatāṃ dānaphalam| tadyathāpi nāma kulaputra ye tathāgatasyārhataḥ samyaksaṃbuddhasya tiṣṭhataḥ parinirvṛtasya vā piṇḍapātramanuprayacchanti, teṣāmidaṃ puṇyaskandhaṃ pravakṣyāmi| tadyathāpi nāma kulaputra dvādaśagaṅgānadīvālukopamā mama sadṛśā bodhisattvā mahāsattvā bhaveyuḥ, te caikasthāne dhārayeyurdivyakalpatatpuṇyapramāṇamudgrahītuṃ sarvasukhopadhānena samupatiṣṭhamānāḥ, te'pi sarve samagrībhūtā na śakyante ekasya piṇḍaprātrapradānasya kuśalamūlasaṃbhārasya puṇyaskandhaṃ gaṇayitum| prāgevāhamekākī asminnasurabhavane viharāmi| tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṃ pramāṇamudgrahītum| na tu kulaputra śakyaṃ mayā piṇḍapātrasya puṇyaskandhaṃ gaṇayitum| tadyathāpi nama kulaputra caturṣu mahādvīpeṣu strīpuruṣadārakadārikādayaste sarve kṛṣikarmānte udyuktā bhaveyuḥ| te caturmahādvīpeṣu nānyaṃ kṛṣiṃ kārayeyuḥ| kālena kālaṃ nāgarājāno varṣadhārāmanuprayacchanti| te ca sarṣapān niṣpādyante| taccaikadvīpakhalaṃ kuryāt| sarve te strīpuruṣadārakadārikādayaḥ śakaṭairbhārairmuṭaiḥ pīṭhakairuṣṭrairgobhirgardabhaiḥ sarve te mardayitvā tasmin mahākhalake mahāntaṃ rāśiṃ kuryāt| gobhirgardabhādibhirmardayitvā mahāntaṃ rāśiṃ niṣpādayitvā| tacchakyaṃ kulaputra ekamekaṃ phalaṃ gaṇayitum| na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṃ gaṇayitum| tadyathāpi nāma kulaputra sumeruḥ parvatarājaḥ caturaśītiyojanasahasrāṇi adhastādupagataḥ ūrdhveṇa caturaśītiyojanasahasrāṇyucchrayeṇa ca| sa kulaputra bhūrjarāśirbhavet| mahāsamudro melandukaparimaṇḍalaṃ bhavet| ye caturdvīpanivāsinaḥ puruṣadārakadārikāste ca sarve lekhakā bhaveyuḥ| tacca sumeruparvatarājāntaparyantaṃ likhitaṃ bhavet| tacca kulaputra śakyaṃ mayaikaikākṣaraṃ gaṇayitum| na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṃ gaṇayitum| tadyathāpi nāma kulaputra lekhakāḥ sarve te daśabhūmipratiṣṭhitā bodhisattvā bhaveyuḥ paryāpannāḥ | yacca teṣāṃ daśabhūmipratiṣṭhitānāṃ bodhisattvānāṃ mahāsattvānāṃ puṇyaskandhaṃ tamekasya piṇḍapātrasya puṇyaskandhaṃ gaṇayitum| tadyathāpi nāma kulaputra gaṅgāyā nadyā vālukāsamudrasya ca śakyaṃ mayā ekaikaṃ vālukāṃ gaṇayitum, na tu kulaputra śakyate mayā piṇḍapātrasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā sarvamaturāsrāṃ(?) pramāṇamudgrahītum| na śakyaṃ mayā kulaputra piṇḍapātrasya puṇyaskandhaṃ gaṇayitum || athe balisurendraḥ idaṃ ca tasya bhagavato'valokiteśvarasyāntikātpiṇḍapātrakuśalabhūtasya sukṣetrāvarūḍhabījapātrabhūtasya nirdeśyamānasya tatsarvamanumodya sāśrudurdinavadano gadgadakaṇṭhaḥ bāṣpaparipūrṇa ucchvasan avalokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat-kīdṛśaṃ mayā bhagavan balinā karma kṛtaṃ dānaṃ dattam, yenehaiva janmani bandhanamanuprāptam ? sāntaḥ-puraparivāreṇa kukṣetre mayā dānaṃ dattam| tasyaiva tatkarmaṇaḥ phalamanubhavāmi| athavā sarvajñakṣetre bhasmamuṣṭimupakṣiptamapi amṛtaṃ pariniṣpadyate| mayājñānena yajñāṃ yajitam| yadā mayā ca bhagavan tairthikadṛṣṭiparyāpannena mānagrastamānasena ca yajñaṃ yajatā mahādānasamucchrayaṃ kartumārabdham, tadā me tatra yajñe vāmanakarūpeṇa yācanako hiṃsraḥ samāgataḥ| tasya me maulīkuṇḍalasragdāmāni ratnābharaṇāni hyaśvarathādīni muktvā ratnakavacāni marakatapralambitāni cāmarapralambitāni muktāhārāṇi muktikājālapralambitāni muktikājālapraticchannāni muktikākalāpajālāṅgulīkāni sauvarṇaghaṇṭikārūpyanibaddhāni raṇaraṇāyamānāni, (anyāni ca) kapilāsahasrāṇi rūpyapādāni sauvarṇaśṛṅgāni muktājālapralambitāni muktikājālapraticchannāni arghapātrasamāyuktāni nānāvicitraghaṇṭāratnasamāyuktāni, tādṛkṣāṇi kapilāsahasrāṇi, (anyāni ca) kumārīṇāṃ śatasahasrāṇi paramayā gurvaruṇapuṣkalatayā samanvāgatānāṃ nānāvicitrāṇāṃ kanyālakṣaṇasamalaṃkṛtānāṃ paramarūpaśobhamānāmapsarasāmapi pratispardhinīnāṃ divyālaṃkāravibhūṣitānāṃ maulīkuṇḍalasragdāmaparikṣepikāṇāṃ keyūrakaṭakanūpurakaṭimekhalāhastottaryā karṇapṛṣṭhottaryā hastāṅgulīyasamāyuktānāṃ sarasarāyamāṇamālāsamāyuktānāṃ nānāraṅgoparaktavastraprāvṛtānām, (anyāni) ratnapīṭhaśatasahasrāṇyanekāni suvarṇarāśirūpyarāśīni ratnarāśīni sthāpitāni| anekāni ca vastrābharaṇāni sthāpitāni| anekāni ca gokulaśatāni sagopālasamāyuktāni sajjīkṛtāni | anekānyannapānaśatānāṃ sthāpitāni| divyarasarasāgropetānyāhārāṇi sajjīkṛtāṇi| anekāni suvarṇarūpyamayāni daṇḍāni ratnasaṃyuktāni satataṃ vyavasthāpitāni | anekāni suvarṇarūpyamayāni saṃhāsanāni ratnasaṃyuktāni ca| divyāni cāmaradaṇḍāni dhatrāṇyupānahāni ratnapariveṣṭitāni| anekāni suvarṇamayāni rūpyamayāni maulikuṇḍalasragdāmasahasrāṇi ratnopacitāni| tasmin sa mayā rājñā śatasahasrān saṃnipatitān brāhmaṇaśatasahasraṃ saṃnipatitam| anekāni kṣatriyaśatasahasrāṇi saṃnipatitāni| tadāhaṃ bhagavan evaṃ sthānasthitānāṃ yathāsaṃnipatitānāṃ dṛṣṭvā vismayamāpannaḥ| trīṇi vārāṇi ekacchatrāṃ pṛthivīṃ kṛtavān| tatra mayā pātrabhūteṣvidaṃ dānaṃ dātumārabdham| etatpaurvikaṃ pāpaṃ pratideśayāmi-kṣātriyabhāryāṇāṃ gurviṇīnāṃ yāvaddhṛdayaṃ sphuṭayitvā kumārakumārikā jīvitādvayaparopitāḥ| tataste ca mahākṣatriyāḥ sarve mayā haḍanigaḍabandhanairbaddhāḥ| nītvā tāmraguhāyāmanekāni kṣatriyaśatasahasrāṇi pañcabandhanabaddhāni kṛtvā sthāpitāni pañcapāṇḍavaprabhṛtīni| tasyāmeva yakṣaguhāyāmupayamāni kīlakāni śṛṅkhalāsamāyuktāni teṣāṃ kṣatriyāṇāṃ hastapādāni baddhvā sthāpitāni| tadā me sarvadvārāṇi jṛmbhīkṛtāni| prathamaṃ dvāraṃ kāṣṭhamayam, dvitīyaṃ dvāraṃ khadiramayam, tṛtīyaṃ dvāramayomayam, caturthaṃ dvāraṃ tāmramayam, pañcamaṃ dvāraṃ rūpyamayam, ṣaṣṭhaṃ dvāraṃ suvarṇamayam, saptamaṃ dvāraṃ ratnamayam| etāni sapta dvārāṇi| ekaikadvāre pañca pañca śatāni kapāṭāni yantrasamāyuktāni| tasmin suvarṇamaye dvāre saptaparvatānyuparyupari sthāpitāni| ekaikasmin dvāre ekaikaparvatāni uparyupari sthāpitāni| tato'haṃ paścāddaśarathaputramanveṣayāmi| kvaciddivase makṣikārūpeṇa, kvaciddivase bhramararūpeṇa, kvaciddivase varāharūpeṇa, kvaciddivase mānuṣarūpeṇa| rūpaṃ kṛtvā dine dine mṛgapakṣyādinā nānājanturūpeṇa| na ca saṃmukhaṃ taṃ samanupaśyāmi| tadā me'nuvicintayitvā yajñaḥ prārabdhaḥ || tadātra me daśarathaputreṇāvatāraprekṣiṇā gatvā tena dvārasthāpitāḥ sapta parvatā utpāṭitāḥ| utpāṭayitvā laghunīvānyapradeśe chorayitvā uccaiḥśabdena teṣāṃ kṣatriyāṇāmārocayati sma yudhiṣṭhiranakulasahadevabhīmasenārjunakauravādibhiḥ| anye rājānaḥ śabdamanuśrutaṃ śrutvā samāśvāsya svasthakāyā vyavasthitāḥ| sa ca tānevamāha-jīvanto yuṣmākamathavā mṛtāḥ? te kathayanti-jīvāmo bhagavan| tena mahāvīryeṇa puruṣeṇa sarvāṇi tāni dvārāṇi bhagnāni| yāvattāmraguhāyāṃ paśyati, sarve te rājāno bandhanabaddhāḥ| dṛṣṭvā ca nārāyaṇaṃ sarve te parasparaṃ vicintayanti- atha balirasurendro mṛtaḥ kālagataḥ? athavā punarapi maraṇakālo'smākaṃ bhūtaḥ? atha te kathayanti-varamasmākaṃ saṃgrāmabhūmīmaraṇaṃ na tu bandhanabaddhānāṃ maraṇam| yadā bandhanabaddhāḥ kālaṃ kuryāma, tadā kṣatriyadharmamasmākaṃ vinaśyati| yadā saṃgrāmabhūmau kālaṃ kuryāma, tadā svargopagā vayaṃ bhavema|| atha te rājānaḥ sarve svakaṃ svakaṃ gṛhaṃ gatāḥ| tadā rathayogyānyaśvāni svakasvakāni sajjīkṛtāni| yadā te rathaṃ sajjīkurvanti mahārhāṇi śastrāṇi, tadā daśarathaputreṇa vāmanakarūpamabhinirmāya mṛgājinenottarya veṇudaṇḍamupagṛhya pīṭhikāmupagṛhya saṃprasthito matsakāśam| dvāramāgataḥ| dvārapālairanubaddhaḥ-mā praviśa vāmanaka brāhmaṇa iti| sa kathayati-dūrādevāhamāgataḥ| atha sa dvārapālastametadavocat-brāhmaṇa| katamasyā bhūmestvamāgataḥ? sa tamāhacandradvīpādrājarṣirahamāgataḥ| atha sa dvārapālapuruṣo gatvā balimārocayati-deva, āgataste vāmanako brāhmaṇaḥ| atha sa balistametadavocat-kīdṛśaṃ vastu yācate ? atha sa dvārapālastametadavocat-deva na tamanujānāmi| atha sa balistametadavocat-gacchantu bhavantaḥ, ānīyatāṃ brāhmaṇaḥ| sa tairdvārapālapuruṣairāhūyoktaḥ- praviśa mahābrāhmaṇa | sa praviṣṭaḥ, ratnapīṭhamanupradattam | śukrastatraiva vyavasthitaḥ | sa ca tasyopādhyāya iti khyāyate | sa taṃ balimetadavocat- eṣa kālapuruṣo'vapraviṣṭaḥ, avaśyaṃ te vighāto bhaviṣyati | balistametadavocat- kathaṃ jānāsi bhagavan ? śukra uvāca- jānāmyahaṃ tasya nimittāni cihnāni ca dṛṣṭvā| balirāha-kimupāyaṃ vayaṃ kuryāmaḥ? atha nārāyaṇena vicintya avaśyaṃ dānasya vipratisāraṃ bhaviṣyati| tena me sarasvatī mukhe nyastā, tadā sa kathayati-āgaccha brāhmaṇa| kīdṛśamabhiprāyo bhavataḥ? sa praviśyaitadavocat-dvipadabhūmī yācayāmi| baliruvāca-yadi tvaṃ brāhmaṇa dvipadaṃ yācase, mayā trīṇi padāni te'nupradattāni| sa pratigrahaṃ tasyopagṛhya svastimupavadyānugṛhītaṃ tena tilapānīyasuvarṇasahitam| tatastena vāmanakarūpamantardhāpitam| atha śukro balimetadavocat-rājan kathitaṃ mayā kālapuruṣa eṣa praviṣṭaḥ| na ca tvayā pramāṇaṃ kṛtaṃ vacanam | tasyaitat karmaphalamanubhava| tenātmānaṃ mahāpramāṇīkṛtam| tasya candrādityau skandhau vyavasthitau | gṛhītvāsau nigaḍacakradhanustomarabhiṇḍipālāsannahya (?) || atha balirasurendro'dhomukhaṃ prapatitaḥ smṛtibhraṣṭaḥ tharatharāyamānaḥ sthitaḥ | kiṃ kṛtya(?) svahastena mayā viṣaṃ bhakṣitam| dvipadāni paripūritāni| tṛtīyaṃ padaṃ na saṃvidyate | tadā sa kathayati-tṛtīyasya padaṃ na saṃvidyate| yanmama pratigrahaṃ yācitam, kīdṛśaṃ pāpaṃ karomyaham? atha nārāyaṇastametadavocat-yatrāhaṃ sthāpayāmi tatra tvayā sthātavyam| atha sa balirasurendrastametadavocat-yādṛśaṃ tvayājñaptaṃ tādṛśaṃ karomyaham| satyaṃ kuruṣe? sa kathayati-satyaṃ satyaṃ karomyaham| tena satyapāśairbaddhaḥ | sā ca yajñabhūmirvināśitā| tāni ca bhāṇḍānyucchiṣṭīkṛtāni| tā api ca kumārikāḥ pāṇḍavaiḥ kauravairvidhvaṃsitāḥ| tāni ca suvarṇamayāni siṃhāsanāni divyāni cchatrāṇyupānahāni ratnapariveṣṭitāni ca vastrābharaṇāni ca suvarṇaghaṇṭāni suvarṇakaṭakāni ratnakhacitāni kapilāni kauravapāṇḍavairvidhvaṃsitāni| sā ca yajñabhūmirvināśitā || atha sa balirasurendro yajñabhūmerniṣkrāntaḥ śarīracintāmāpede-dātā balirudārayajñamupāsya| kāladānasya dattasya bandhanameva labdham| namo'stu devāya| yathaiva kartā sartā sa nītvā pātālamupasthāpitaḥ sāntaḥpuraparivāraḥ| ākhyātaṃ hi mayā bhagavan-bhūtapūrvaṃ kurukṣetre mayā dānaṃ dattaṃ tasyaitatkarmaphalamanubhavāmi| tathā trātā bhavāhi me bhagavannātha, na bhūyo duḥkhamāpnuyām || athe balistaṃ bhagavantamāryāvalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ stotraviśeṣaiḥ stotumārabdhaḥ- trāṇaṃ bhavāhi śubhapadmahasta| padmaśriyālaṃkṛtaśuddhakāya| amitābhamūrte śirasā namāmi| jaṭārdhamadhye cintāmaṇimukuṭadharāya| śubhapadmahastāya| padmaśriyā samalaṃkṛtāya| jaṭāmukuṭadharāya| sarvajñavaśīkṛtāya| bahusattvāśvāsanakarāya| hīnadīnānukampāya| dīvākaravararocanakarāya| pṛthivīvararocanakarāya| bhaiṣajyarājottamāya| suśuddhasattvāya| paramayogamanuprāptāya| mokṣapravarāya mokṣapriyāya| cintāmaṇivatsadṛśāya| dharmagañjaparipālanakarāya| ṣaṭpāramitānirdeśanakarāya| sucetanakarāya| idaṃ stotraṃ mayā kṛtamavalokiteśvarasya| sukhitāste sattvā ye tava nāmadheyamanusmaranti| mucyante te kārasūtrai rauravopapanneṣu avīcyupapanneṣu pretanagaropapanneṣu ye tava nāmadheyamanusmaranti| mucyante ta bahavaḥ pāpaduḥkhāt| sucetanāste sattvā ye tava nāmadheyamanusmaranti| gacchanti te sukhāvatīlokadhātum| amitābhasya tathāgatasya dharmamanusmaranti śṛṇvanti|| atha āryāvalokiteśvaro balerindrasya vyākaraṇamanuprayacchati sma-bhaviṣyasi tvamasurendra śrīrnāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| sarve te'surā vaineyā bhaviṣyanti| tatra tava buddhakṣetre na rāgaśabdo na dveṣaśabdo na mohaśabdo bhaviṣyati| ṣaḍakṣarī mahāvidyā labdhalābhā bhaviṣyati| tena tasya dharmadakṣiṇā upanāmitā| śatasahasramūlyaṃ muktāhāramupanāmitaṃ maulīkuṇḍalaṃ ca nānāratnasamuccitamupanāmitaṃ ca || atha āryāvalokiteśvaro dharmadeśanāṃ kartumārabdhaḥ- śṛṇu mahārāja| nitye dhruve śāśvate mānuṣyake ye cintayanti satataparigrahaṃ mahābhogānyanuvicintayanti dāsīdāsakarmakarapauruṣeyān, yāni ca mahārhāṇi vastraśayyāsanāni, ye ca mahārhā nidhānadhanadhānadhanadhānyakoṣakoṣṭhāgārāḥ, ajñānāste sattvā ye putradāradārikāmanuvicintayanti bhāryāṃ mātāpitarau| ebhirvastubhirye saktāste svapnopamā eva dṛśyante| maraṇakālasamaye na kaścitteṣāṃ trātā bhavati| yadā prāṇoddharaṇaṃ bhavati, tadā jambudvīpaṃ viparītaṃ paśyati| atha mahatīṃ vaitaraṇīṃ pūyaśoṇitaparipūrṇāṃ paśyanti| ye ca mahārhā vṛkṣāstān pradīptān saprajvalitānekajvālībhūtān paśyanti | dṛṣṭvā ca samāpadyante| tato yamapālapuruṣaiḥ kālapāśairbaddhvā nīyante| tvaritaṃ tvaritaṃ kṣuradhāropacite mahāpathe pādā viśīryante| utkṣipte pāde ye'nyāḥ pādāḥ prādurbhavanti, anekaiḥ kākagṛdhraśvānādibhirbhakṣyante| mahatīṃ nārakīyāṃ vedanāṃ pratyanubhavanti| tataḥ kṣuradhāropacitānmahāpathādavatīrya yatra ṣoḍaśāṅgulipramāṇāni kaṇṭakāni tatrānīyate, tata ekaikapāde pañca pañcaśatāni kaṇṭakāni praviśanti| sa cākrandanti-viṣayapāparatena sattvena karma kṛtam || atha te yamapālapuruṣā evamāhuḥ-mārṣāḥ, na tvayā tathāgatasya piṇḍapātraṃ niryātitam| na ca tvayā dharmagaṇḍīmākoṭyamānā śrutā| na buddhanāma gṛhītam| na ca tvayā kvaciddānāni dīyamānāni dṛṣṭvānumoditāni| na ca tvayā kvacit pradeśe stūpabimbāni pradakṣiṇīkṛtāni| sa kathayati-aśrāddho'bhūvaṃ pāparato buddhadharmasaṃghaparivarjitaḥ pāpamitraparigṛhītaḥ kalyāṇamitraparivarjitaśca| te kathayanti-tasyaitatkarmaphalamanubhavase| sa tairyamapālakairnīyate caitatkarmabhūmimupadarśayitum|| athe te yamapuruṣā nītvā kālasūtre mahānarake kṣipanti| śikṣā caikaikaśaktiśataṃ kāye vidhyanti tadapi jīvati, dvitīyaṃ śaktiśataṃ kāye vidhyanti tadapi jīvati, tṛtīyaṃ śaktiśataṃ kāye vidhyanti tadapi jīvati| yadā kalaṃ na kurvanti tadāgnikhadāmadhye kṣipanti| tadapi kālaṃ na kurvanti| tataste taptāyoguḍāmukhe viṣkambhante dahyante| teṣāmīṣṭamapi dantāni viśīryante, tālūni visphuṭante, kaṇṭhamapi tālumapi hṛdayamapi yantravatkalā nigaḍāyamānā sarvaṃ taṃ kāyaṃ dahyante| evameva hā rājan na kaścit trātā bhaviṣyati paraloke | tasmāttarhi taṃ mahārāja yatnena puṇyaṃ kartavyam| evaṃ sānulomikīṃ dharmadeśanāṃ kṛtvā ca taṃ rājānaṃ balimasurendramevamāha-apramattena bhavitavyam, na punaḥ kadācitpramādacāriṇā bhavitavyam| evaṃ bahudoṣaduṣṭo'yaṃ gṛhāvāsaḥ paramadāruṇanarakabhūmiprapātanaḥ| tasmāttarhi mahārāja apramattena bhavitavyaṃ pāpabhīruṇā| paralokaṃ darśitam| api ca mahārāja| mamāntikāddharmadeśanāṃ śṛṇvato niravaśeṣāṇi pāpaskandhāni na ca supariśuddhāni| sarvaduḥkhataragāḍhabandhanaiḥ parimuktaḥ| sukhāvatīlokadhātugamanāya tava panthānaṃ pariśuddham| tatra ca tava saptaratnamayaṃ padmāsanaṃ prādurbhūtaṃ bhaviṣyati| yatra ratnapadme niṣadya tasya bhagavato'mitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikāt imaṃ sarvaduḥkhapāpaskandhaṃ pāpaśamanaṃ sarvadurgatisādhanaṃ anantamaṇimahāpuṇyanirdeśaṃ kāraṇḍavyūhamahāyānaṃ sūtraratnarājaṃ tvaṃ śroṣyasi, śrutvā ca tatraiva vyākaraṇamanuprāpsyase anuttarāyāṃ samyaksaṃbodhau, tāvatsupariśuddhabodhicittālaṃkāraṃ nāma bodhisattvajanma pratilapsyase| yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaviṣyasi|| atha āryāvalokiteśvaro bodhisattvo mahāsattvastasya ca balerasurendrasya imaṃ sarvadurgatipariśodhanaṃ bodhisattvālaṃkārakāraṇḍavyūhaṃ nāma dharmālokaṃ deśayitvā taṃ rājānaṃ balimasurendraṃ samāśvāsya idamavocat-gamiṣyāmyaham| asmin jetavane mahāvihāre'dya mahāsaṃnipāto bhavati|| iti balisamāśvāsanaṃ nāmaikādaśaṃ prakaraṇam ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project