Digital Sanskrit Buddhist Canon

Kāñcanamayabhūmyādyupasthānaṃ daśamaṃ prakaraṇam

Technical Details
kāñcanamayabhūmyādyupasthānaṃ daśamaṃ prakaraṇam |



athe sarvanīvaraṇaviṣkambhī bhagavantametadavocat-atidurlabhaṃ bhagavan asyāvalokiteśvarasya vikurvitāni śrūyante guṇodbhāvanāni ca| bhagavānāha-api ca kulaputra tasmād vajrakukṣeryadā niṣkrāntaḥ, kāñcanamayyāṃ bhūmyāṃ praviṣṭaḥ, tadā guṇodbhāvanāṃ śṛṇu| tadapi pūrvatarapravacanam| tadapi samatikramya viśvabhūrnāma tathāgato'rhan samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| tena kālena tena samayena ahaṃ sarvanīvaraṇaviṣkambhī bodhisattvaḥ kṣāntivādī ṛṣirabhūt girigahvarāntarakarvaṭasthānavāsī, manuṣyāṇāmavacare pṛthivīpradeśe vyaharan| tadā kālānukālaṃ mayā tasya viśvabhuvaḥ tathāgatasya sakāśāt guṇodbhāvanā avalokiteśvarasya bodhisattvasya mahāsattvasya śrutā vividhasarvasattvaparipācanam| asti sarvanīvaraṇaviṣkambhin sā kāñcanamayī nāma bhūmirasti yaduttarasyāṃ kāñcanamayyāṃ bhūmyāṃ gatvā avalokiteśvaro bodhisattvo mahāsattvo'dhomukhānāṃ sattvānāṃ dharmaṃ deśayati sma| āryāṣṭāṅgikamārgaṃ nirvāṇamupadarśayati| sa tataḥ kāñcanamayyā bhūmyā niṣkramitvā rūpyamayyāṃ bhūmyāṃ praviśati| tatra sa paśyati catuṣpādikāni sattvāni puruṣapudgalāni| dṛṣṭvā teṣāmavalokiteśvaro bodhisattvo mahāsattvo sarvasattvānāmeva dharmaṃ deśayati-śṛṇvantu bhavantaḥ sarve puruṣapudgalā abhimukhaṃ dharmaparyāyaṃ pracalamānasucetasā nirvāṇikam| satvaramanuvicintayata||



athe te sarve puruṣā avalokiteśvarasya purataḥ sthitvā etadavocat- āśvāsaya tvam| andhabhūtānāṃ sattvānāṃ mārgamupadarśako bhava| atrāṇānāṃ sattvānāṃ trāṇaṃ bhava| aśaraṇānāṃ sattvānāṃ śaraṇaṃ parāyaṇaṃ mātāpitṛbhūto bhava | tamobhibhūtānāṃ sattvānāṃ pranaṣṭamārgāṇāṃ dīpabhūto bhava| sacetaka, mahākaruṇayā mokṣamārgasyopadarśaka, sukhitāste sattvā ye tava satataṃ parigrahaṃ nāmamanusmaranti, udīrayanti ca| idaṃ ca samāgāḍhataraṃ duḥkhaṃ na kadācitpratyanubhavanti, muñcanti te hīdṛśaṃ duḥkhaṃ yāvadyādṛśaṃ vayaṃ pratyanubhavāmaḥ ||



atha sa teṣāṃ sattvānāṃ kāraṇḍavyūhaṃ nama mahāyanasūtraratnarājaṃ karṇapuṭe niścārayati sma| te ca sattvā amuṃ dharmaparyāyaṃ śrutvā anyonyavihitaśrotṛkarṇapuṭā niścaranti sma| tadapi te puruṣāḥ śrutvā avaivartikabhūminiṣpāditāḥ paramasukhasamarpitāḥ saṃskṛtāḥ ||



atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyā rūpamayyā niṣkramyānyatarāyāṃ bhūmyāṃ praviśati sattvaparipākāya mahākaruṇāsaṃpīḍitahṛdayo'yomayyāṃ bhūmyāṃ yatra sa rājā balirasurendro baddhaḥ| sa tasyaiva sakāśamupasaṃkrāntaḥ| upasaṃkramya ca rājño balerasurendrasya dūrataścakṣurdarśanaṃ yāti sma suvarṇabimbamiva raśmibhiḥ pramuñcamānairnānāvarṇaiḥ ||



iti kāñcanamayabhūmyādyupasthānaṃ nāma daśamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project