Digital Sanskrit Buddhist Canon

Asurāśvāsanaṃ navamaṃ prakaraṇam

Technical Details
asurāśvāsanaṃ navamaṃ prakaraṇam |



atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat-paramāścaryādbhutaprāpto'haṃ bhagavan| na ca me kadācidasmābhirīdṛśo viṣayo dṛṣṭo vā śruto vā, yādṛśo'valokiteśvarasya bodhisattvasya mahāsattvasya viṣayaḥ | tādṛśastathāgatānāmapi na saṃvidyate||



bhagavānāha- asti kulaputra asminneva jambudvīpe vajrakukṣirnāma guhā| atra anekānyasurakoṭīniyutaśatasahasrāṇi prativasanti sma| tatra kulaputra avalokiteśvaro bodhisattvo'surarūpeṇāsurāṇāṃ dharmaṃ deśayati| imaṃ ca kāraṇḍavyūhamahāyānasūtraratnarājamuddeśayati| dharmaśravaṇāyāgatānasurānevaṃ ca kathayati sma-asurāṇāṃ dharmaṃ śṛṇvantu bhavantaḥ | ye cānye'suraparṣadaste maitracittāḥ śāntacittāḥ dayācittāḥ sattvānāmantike hitasukhacittā bhāvaṃ samanvāhṛtya imaṃ kāraṇḍavyūhaṃ dharmaparyāyaṃ śrotavyam ||



atha te'surāḥ kṛtakarapuṭā avalokiteśvarasyāntikamimaṃ dharmaparyāyaṃ śṛṇvanti sma| te sukhitā loke ye īdṛśaṃ cintāmaṇisadṛśaṃ kāraṇḍavyūhaṃ mahāyānasūtraratnarājamabhimukhīkurvanti, śṛṇvanti, śrutvā cābhiśraddadhāsyanti, pratīṣyanti, likhiṣyanti, likhāpayiṣyanti, dhārayiṣyanti, vācayiṣyanti, pūjayiṣyanti, cintayiṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, bhāvayiṣyanti, paramaprītyā gauraveṇādhyāśayena ca namaskurvanti| teṣāṃ ca pañcānantaryāṇi karmāṇi kṣapayanti, kṣapayitvā pariśuddhakāyā bhaviṣyanti, jātismarāśca| maraṇakāle dvādaśa tathāgatā upasaṃkramiṣyanti, te ca sarve tathāgatā āśvāsayiṣyanti-mā bhaiṣīḥ kulaputra, tvayā kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ śrutam| vividhāste'rthamārgāḥ sajjīkṛtāḥ sukhāvatī gamanāya ca| tatra sukhāvatyāṃ lokadhātau tavārthe vicitraṃ ca te chatraṃ sihāsanaṃ sajjīkṛtam, divyamaulīkuṇḍalasragdāmamīdṛśasya nimittam, maraṇakālasamayaparipanthita eva sukhāvatīmanugacchati| evaṃ sa ratnapāṇe prativiśiṣṭataraṃ puṇyaphalaṃ darśayannavalokiteśvaro bodhisattvo mahāsattvo nirvāṇikīṃ bhūmimupadarśayati sma| asurāṇāṃ nirvāṇapathamupadarśitaṃ sarvapāpamatinivāraṇārthamanuttare bodhimārge pratiṣṭhāpanārtham||



athe ratnapāṇirbodhisattvo mahāsattvo bhagavataḥ pādau śirasābhivandya tatraiva prakrāntaḥ ||



iti asurāśvāsanaṃ nāma navamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project