Digital Sanskrit Buddhist Canon

Vaineyadharmopadeśaḥ aṣṭamaṃ prakaraṇam

Technical Details
vaineyadharmopadeśaḥ aṣṭamaṃ prakaraṇam |



atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat–na me bhagavana kvacidīdṛśaḥ acintyastathāgatānāṃ puṇyaskandho dṛṣṭo vā śruto vā prāgeva bodhisattvabhūtasya, yādṛśo bhagavato'valokiteśvarasya bodhisattvasya puṇyaskandhaḥ | bhagavānāha–yatkhalu kulaputra mama sadṛśāḥ gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṃbuddhā bhaveyuḥ, te caikasthāne dhārayeyuḥ satkārāya divyakalpacīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ, te ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ sarvathaikatra saṃnipātyante | sarve avalokiteśvarasya bodhisattvasya mahāsattvasya na śankuvanti puṇyaskandhaṃ gaṇayitum | prāgeva kulaputra ahamekākī asmin lokadhātau viharāmi, tatkathaṃ śaknuyāṃ tasya puṇyaskandhaṃ vācā vyāhartum? api ca kulaputra sarve tathāgatā daśabhyo vāgbhiḥ evaṃ vācamabhāṣanta–te sattvāḥ sukhitā loke bhavanti, ye avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyamanusmaranti | te jarāmaraṇavyādhiśokaparidevaduḥkhadaurmanasyebhyaḥ parimuktā bhavanti, te āpaścimasāṃsārikaṃ duḥkhaṃ nānubhavanti, te śuklapāṇḍarapaṭā iva rājahaṃsāḥ plutavāyuvegā iva gacchanti sukhāvatīlokadhātumamitābhasya tathāgatasya saṃmukhaṃ dharmaśravaṇāya | dharmaṃ śrutvā ca sāṃsārikaṃ duḥkhaṃ teṣāṃ kāye na bādhate, na ca rāgadveṣamohena jarāmaraṇam, na ca teṣāṃ kṣutpipāsā duḥkhaṃ kāye na bādhate, na ca te garbhāvāsaduḥkhamanusmaranti, tasminneva padme jāyante | dharmarasena pūryamāṇāḥ satataparigrahaṃ vyavasthāpitāḥ tāvadasmiṃllokadhātau tiṣṭhanti, yāvadavalokiteśvarasya bodhisattvasya dṛḍhapratijñā na paripūritā bhavati–sarvasattvā sarvaduḥkhebhyaḥ parimokṣitāḥ yāvadanuttarāyāḥ samyaksaṃbodhau na pratiṣṭhāpitā bhavanti ||



atha ratnapāṇirbodhisattvo bhagavantametadavocat–katamena kālena bhagavato'sya dṛḍhapratijñāṃ paripūrayati, sarvasattvāśca mokṣamārge pratiṣṭhāpitā bhaveyuḥ ? bhagavānāha–bahubhiḥ kulaputra kāraṇaiḥ sattvāḥ kāraṇāt saṃsāre saṃsaranti, devatā sattvān paripācayati, teṣāṃ sattvānāṃ bodhimārgamupadarśayati | yena yena rupeṇa vaineyāḥ sattvāḥ, tena tena rupeṇa dharmaṃ deśayati | tathāgatavaineyānāṃ sattvānāṃ tathāgatarupeṇa dharmaṃ deśayati | pratyekabuddhavaineyānāṃ sattvānāṃ pratyekabuddharūpeṇa dharmaṃ deśayati | arhattvavaineyānāṃ sattvānāmarhattvarūpeṇa dharmaṃ deśayati | bodhisattvavaineyānāṃ sattvānāṃ bodhisattvarūpeṇa dharmaṃ deśayati | maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati | nārāyaṇavaineyānāṃ sattvānāṃ nārāyaṇarūpeṇa dharmaṃ deśayati | brahmavaineyānāṃ sattvānāṃ brahmarūpeṇa dharmaṃ deśayati | indravaineyānāṃ sattvānāmindrarūpeṇa dharmaṃ deśayati | ādityavaineyānāṃ sattvānāmādityarūpeṇa dharmaṃ deśayati | candravaineyānāṃ sattvānāṃ candrarūpeṇa dharmaṃ deśayati | agnivaineyānāṃ sattvānāmagnirūpeṇa dharmaṃ deśayati | varuṇavaineyānāṃ sattvānāṃ varuṇarūpeṇa dharmaṃ deśayati | vāyuvaineyānāṃ sattvānāṃ vāyurūpeṇa dharmaṃ deśayati | nāgavaineyānāṃ sattvānāṃ nāgarūpeṇa dharmaṃ deśayati | vighnapativaineyānāṃ sattvānāṃ vighnapatirūpeṇa dharmaṃ deśayati | yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati | vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati | rājavaineyānāṃ sattvānāṃ rājarūpeṇa dharmaṃ deśayati | rājabhaṭavaineyānāṃ sattvānāṃ rājabhaṭarūpeṇa dharmaṃ deśayati | mātṛpitṛvaineyānāṃ sattvānāṃ mātṛpitṛrūpeṇa dharmaṃ deśayati | yathā yathā vaineyānāṃ sattvānāṃ tathā tathā rūpeṇa dharmaṃ deśayati | evaṃ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ sattvān dharmaṃ deśayati, paripācayati, nirvāṇabhūmimupadarśayati ||



iti vaineyadharmopadeśo nāma aṣṭamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project