Digital Sanskrit Buddhist Canon

Tathāgatasaṃvādaḥ ṣaṣṭhaṃ prakaraṇam

Technical Details
tathāgatasaṃvādaḥ ṣaṣṭhaṃ prakaraṇam |



atha tasminneva parṣadi ratnapāṇirnāma bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat–kiṃ kāraṇaṃ bhagavan, īdṛśaṃ nimittaṃ prādurbhūtaṃ darśitam ? bhagavānāha–eṣa kulaputra avalokiteśvaraḥ sukhāvatyā lokadhātorāgacchati, tasya āgacchamānasyedaṃ mayedṛśaṃ nimittaṃ prādurbhūtaṃ darśitam ||



atha ratnapāṇirnāma bodhisattva āha–kīdṛśāni tāni nimittāni? darśayatu bhagavān | bhagavānāha–yadā kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati, tadā vividhāni kalpavṛkṣā vistaranti, cūtavṛkṣā vistaranti, kundapuṣpāṇi satataṃ jāyante, campakavṛkṣā abhinamanti | atipuṣpāvakīrṇāḥ puṣkariṇyaḥ prādurbhavanti | ratnavṛkṣaśatāni tato dṛśyante | vividhāni puṣpavarṣāṇi patanti, ratnavarṣāṇi ca pravarṣanti, vividhāni ca ratnamaṇimuktāvajravaidūryaśaṅkhaśilāpravālajātarūparajatatāmrāṇi pravarṣanti, divyāni ca vastravarṣāṇi patanti | tasminneva vihārasamīpe sapta ratnāni prādūrbhūtāni | tadyathā–hastiratnaṃ maniratnaṃ aśvaratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam | evaṃ sapta ratnāni prādurbhūtāni | bhūmiḥ suvarṇanirbhāsā saṃdṛśyate | yadā āryāvalokiteśvaro bodhisattvo mahāsattvaḥ sukhāvatyā lokadhātorniṣkrāntaḥ, tadā sarvapṛthivī ṣaḍvikāraṃ prakampitā ||



atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat–kasya nimittāni bhagavan? bhagavānāha–eṣa kulaputra āryāvalokiteśvaro mahāsattvo bodhisattva āgacchati, tasyaiṣa śubhanimittamīdṛśaṃ prādurbhūtam | yadā sa calati tadā manoramaṃ padmavarṣaḥ patati | tadā avalokiteśvaro sahasrapatrāṇi padmāni suvarṇadaṇḍāni vaidūryanirbhāsāni gṛhītvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavatastāni padmānyupanāmayati sma–imāni te bhagavannamitābhena tathāgatenārhatā samyaksaṃbuddhena prahitāni | sa tathāgataḥ pṛcchati anātaṅkatāṃ laghutāṃ sukhasparśavihāritāṃ ca | tato bhagavatā padmāni gṛhītvā vāmapārśve sthāpitāni | tadā aryāvalokiteśvarasya guṇodbhāvanāṃ kurute–kīdṛśī tvayā avalokiteśvara karmabhūmirniṣpāditā sadā preteṣu avīcāvupapanneṣu? kālasūtrarauravopapanneṣu sattveṣu, hāhe tapane pretāyane mahānarake, agnighaṭe mahānarake, śālmalimahānarake, andhakāle mahānarake, śītodake mahānarake–evaṃ cānyeṣvapi? mahānarake ye upapannāḥ sattvāsteṣāṃ ca karmabhūmiṃ dṛṣṭvā tatra mayā sattvaparipāko me kṛtaḥ kartavyaśca | kṛtvā sarve ca anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitavyāḥ | na ca tāvat tvayānuttarā samyaksaṃbodhirabhisaṃboddhavyā, yāvatsamantāddaśabhyo digbhyaḥ sarvākṣaṇopapannāḥ sattvā arūpaviśeṣe nirvāṇadhātau na pratiṣṭhāpitā bhaveyuḥ ||



athāvalokiteśvaro bodhisattva idaṃ praśnavyāhāraṃ kṛtvā bhagavataḥ pādau śirasābhivandya ekānte prakāntaḥ, prakramitvā jvalannivāgnipiṇḍa ākāśe'ntarhitaḥ ||



iti tathāgatasaṃvādo nāma ṣaṣṭhaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project