Digital Sanskrit Buddhist Canon

Candrādyutpattirnāma caturthaṃ prakaraṇam

Technical Details
candrādyutpattirnāma caturthaṃ prakaraṇam |



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–bhagavana, adyāpi nāgacchatyavalokiteśvaro bodhisattvo mahāsattvaḥ ? bhagavānāha – anekāni kulaputra sattvakoṭiniyutaśatasahasrāṇi paripācayati | dine dine sa āgatya paripācayati | nāsti kulaputra īdṛśaṃ pratibhānaṃ tathāgatānāmapi yādṛśamāryāvalokiteśvarasya bodhisattvasya mahāsattvasya ||



atha sarvanīvaraṇaviṣkambhī āha–kena prakāreṇa bhagavan ? bhagavānāha–bhūtapūrvaṃ kulaputra vipaśyī nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tena kālena tena samayenāhaṃ sarvanīvaraṇaniṣkambhin sugandhamukho nāma vaṇikputro'bhūvam | tadā me śrutā vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat– kīdṛśī tvayā bhagavan guṇodbhāvanā śrutā ? etāḥ sarvā pravadatām | vijñarāja bhagavan me prabodhaya, yādṛśī tvayā bhagavan guṇodbhāvanā āryāvalokiteśvarasya bodhisattvasya mahāsattvasya śrutā ||



bhagavānāha– cakṣuṣoścandrādityāvutpannau, lalāṭānmaheśvaraḥ, skandhebhyo brahmādayaḥ, hṛdayānnārāyaṇaḥ, daṃṣṭrābhyāṃ sarasvatī, mukhato vāyavo jātāḥ, dharaṇī pādābhyām, varuṇaścodarāt | yadaite devā jātā āryāvalokiteśvarasya kāyāt, athāryāvalokiteśvaro bodhisattvo mahāsattvo maheśvaraṃ devaputrametadavocat–bhaviṣyasi tvaṃ maheśvaraḥ kaliyuge pratipanne | kaṣṭasattvadhātusamutpanna ādideva ākhyāyase sraṣṭāraṃ kartāram, te sarvasattvā bodhimārgeṇa viprahīṇā bhaviṣyanti, ya īdṛśapṛthagjaneṣu sattveṣu sāṃkathyaṃ kurvanti ||



ākāśaṃ liṅgamityāhuḥ pṛthivī tasya pīṭhikā |

ālayaḥ sarvabhūtānāṃ līlayā liṅgamucyate || 1 ||



īdṛśaṃ mayā kulaputra vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā śrutā ||



tadapyatikramya śikhī nāma tathāgato'rhan samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tena kālena tena samayenāhaṃ sarvanīvaraṇaviṣkambhin dānaśūro nāma bodhisattvo mahāsattvo'bhūvam | tasya śikhinastathāgatasya sakāśādavalokiteśvarasya bodhisattvasya mahāsatvasya guṇodbhāvanā śrutā ||



iti candrādyutpattirnāma caturthaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project