Digital Sanskrit Buddhist Canon

Sattvadhātuparimokṣaṇaṃ tṛtīyaṃ prakaraṇam

Technical Details
sattvadhātuparimokṣaṇaṃ tṛtīyaṃ prakaraṇam |



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kadā bhagavannāgacchati avalokiteśvaro bodhisattvo mahāsattvaḥ ? bhagavānāha–eṣa kulaputra avīcīmahānarakānniṣkramya pretanagaraṃ praviṣṭaḥ | tatrānekāni pretaśatasahasrāṇi purastāddhāvanti sma dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ parvatodarasaṃnibhaiḥ sūcīcchidropamamukhaiḥ | yadāvalokiteśvaro bodhisattvo mahāsattvaḥ pretanagaramupasaṃkrāmati, tadā sa pretanagaraḥ śītībhāvamanugacchati, sā ca vajrāśanirvyupaśamitā, sa ca dvārapālapurūṣa udbaddhabhiṇḍipālaḥ kālakūṭavyagrahasto lohitākṣaḥ | satatamasyānubhāvena maitracittaṃ saṃbhāvayati–na ca me īdṛśena karmabhūminā kṛtyam ||



athāryāvalokiteśvaro bodhisattvo mahāsattvastaṃ ca sattvanikāyaṃ dṛṣṭvā mahākaruṇācittamutpādya daśabhyo hastāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati | daśabhyaḥ pādāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati | atikaruṇābhibhūtacetasā avalokiteśvarasya bodhisattvasya mahāsattvasya teṣāṃ sattvānāmantike sarvaromakūpebhyo'ṣṭāṅgavāriparipūrṇā mahānadyo niṣkrāmanti | yadā ca te pretasattvāstadudakamāsvādayanti, tadā te vipulakaṇṭhā bhavanti, paripūrṇagātrāśca bhavanti | tena caite divyarasarasāgropetenāhāreṇa saṃtarpitāśca bhavanti | tadā mānuṣikīṃ cetanāmupādāyaiva sāṃsārikīṃ cintāṃ vicintayanti–aho bata te jāmbudvīpakā manuṣyāḥ sukhitāḥ, ye śītalāṃ chāyāṃ parisevanti | sukhitāste jāmbudvīpakā manuṣyā ye mātāpitarau satataṃ parigrahamupasthānaṃ kurvanti | sukhitāste satpuruṣā ye kalyāṇamitraṃ satatasamitamanveṣayanti, parigrahaṃ paripālayanti | te satpurūṣāḥ sacetanā ye mahāyānaṃ satatasamitamavagāhayanti | te satpuruṣā ye āryāstān gomārgāya vāsamupavasanti | te satpurūṣā ye dharmadaṇḍikāmākoṭayanti | te satpuruṣāḥ ye truṭitasphuṭitān vihārān pratisaṃskāraṃ kurvanti, pratiṣṭhāpayanti | te satpuruṣā ye pūrvikāni stūpabimbāni truṭitasphuṭitāni viśīrṇabhūtāni pratisaṃskāraṃ kurvanti | te satpuruṣā ye dharmabhāṇakāṃllekhakān dhārakān vācakān sūtrarājasya śrāvakān satatasamitaṃ parisevanti copatiṣṭhanti ca | te satpurūṣā ye tathāgataprātihāryāṇi vividhāni ca tathāgatacaṃkramaṇāni dharmasarāṇi ca paśyanti | te satpurūṣā ye pratyekabuddhacaṃkramaṇāni paśyanti | te satpuruṣā ye'rhaccaṃkramaṇāni paśyanti | te satpuruṣā ye bodhisattvavikurvitāni caṃkramaṇāni paśyanti | ityevaṃ te pretaviṣayaṃ śarīramanuvicintya mānasānāṃ kāmānāmabhāvopapattiṃ prati parityajanti | tadā tasya sakāśāt 'kāraṇḍavyūha'mahāyānasūtraratna rājaśabdo niścarati | tadā teṣāṃ viṃśatiśikhara samudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā sarve te sukhāvatyāṃ lokadhātāvupapannāḥ ākāṅkṣitamukhā nāma bodhisattvā upapannāḥ | athāvalokiteśvaro yadā te sattvadhātavaḥ parimokṣitāḥ suparimuktāśca, yadā te sarvasattvā bodhisattvabhūmāvupapannāḥ, tadā tataḥ pretanagarātpunarapi niṣkrāmati ||



iti sattvadhātuparimokṣaṇaṃ nāma tṛtīyaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project