Digital Sanskrit Buddhist Canon

20. phalaśrutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २०. फलश्रुतिः
20. phalaśrutiḥ



atha bhūyaḥ sa rājendro bhūpo'śokaḥ kṛtāṃjaliḥ|

upaguptaṃ tamarhantaṃ natvālokyedamabravīt||

bhadanta lokanātho'sau yadāvalokiteśvaraḥ|

iti nāmnā prasiddho'bhūttatkena samupādiśa||

282

iti saṃprārthite rājñā yatiḥ so'rhanmahāmatiḥ|

aśokaṃ taṃ mahārājaṃ samālokyaivamādiśat||

śṛṇu rājan mahābhāga yathā me guruṇoditam|

tathāhaṃ te pravakṣyāmi śrutvānubodhito bhava||

ṣaḍgatisambhavā lokāstraidhātubhuvanāśritāḥ|

teṣāṃ ye duḥkhitā duṣṭāḥ kleśāgniparitāpitāḥ||

tān sarvān sa jagannāthaḥ kṛpādṛṣṭyāvalokayat|

tenāvalokiteśākhyaḥ prasiddhastrijagatsvapi||

ye ye sattvā jagadbhartrā kṛpādṛṣṭyāvalokitāḥ|

te te sarve vikalmāṣā bhaveyurvimalāśayāḥ||

ye'pyasya trijagacchāstuḥ śṛṇuyurnām sādaram|

vimuktapātakāste syurniḥkleśā vimalendriyāḥ||

duḥkhāgnau patito yo'pi smṛtvā lokeśvaraṃ bhajet|

tadā taṃ sa mahāsattvaḥ kṛpādṛṣṭyāvalokayan||

tadā sa sahasā tasmādduḥkhāgneḥ parimuktitaḥ|

śuddhendriyo viśuddhātmā bhavet saṃbodhimānasaḥ||

yo nadyā prohyamāṇo'pi krandellokeśvaraṃ smaran|

tadā sa bodhisattvastaṃ kṛpādṛṣṭyāvalokayet||

tadā dadyānnadī tasya gādhaṃ santaraṇārthinaḥ|

tataḥ sa sahasottīrya smṛtvā dharmarato bhavet||

yadā ca vaṇijaḥ sārthā naukāruḍhā mahāmbudhau|

ratnārthino mahotsāhaiḥ saṃkrameyuryathākramam||

tatra nauḥ kālikāvātaiḥ preryamāṇām vilolitā|

tarasā rākṣasīdvīpasamīpaṃ samupācaret||

tadā teṣāṃ mahādhīraḥ smṛtvā lokeśvaraṃ namet|

lokeśastānstadā sarvān kṛpādṛṣṭyāvalokayan||

tatastāḥ kālikā vātā na careyuḥ prasāditāḥ|

tato nau savaṇiksārthā svasti ratnākaraṃ vrajet||

283

tatra te vaṇijaḥ sarve labdharatnāḥ pramoditāḥ|

svasti pratyāgatāḥ svasti samiyuḥ svapuraṃ laghu||

yadi daivādvipattiḥ syāt sarvatīrthajalāśraye|

mṛtāste śoṣitātmānaḥ saṃprayāyuḥ sukhāvatīm||

yaśca duṣṭo vadhāt sṛṣṭo gṛhīto vadhyaghātakaiḥ|

bhīto lokeśvaraṃ smṛtvā dhyātvā nāmāpyudāharet||

tadā lośeśvarastaṃ sa kṛpādṛṣṭyāvalokayet|

tataste ghātakāḥ sarve taṃ hantuṃ nābhiśaknuyuḥ||

yadi vighātito daivāt tyaktvā pāpāśrayāṃ mṛtaḥ|

śuddhāśayo viśuddhātmā saṃprayāyāt sukhāvatīm||

sarve yakṣāśca gandharvāḥ kumbhāṇḍā rākṣasā api|

kinnarā garuḍā nāgā bhūtāḥ pretāḥ piśācikāḥ||

lokeśvarasya bhaktāraṃ dhyātāraṃ smṛtibhāvinam|

nāmoccāraṇakartāraṃ draṣṭumapi na śaknuyuḥ||

yaścāpi nigaḍairbaddhā sthāpito bandhanālaye|

smṛtvā lokeśvaraṃ dyātvā tiṣṭhennāmāpyudāharet||

tatkṣaṇe lokanāthastaṃ kṛpādṛṣṭyāvalokayet|

tadā sa bandhanānmukto dharmābhiratato bhavet||

yaścāraṇye gṛhe vāpi caurairdhūtairupadrute|

smṛtvā lokeśvaraṃ dhyātvā namennāmāpyudāharet||

tatkṣaṇe lokanāthastaṃ kṛpādṛṭyāvalokayet|

tadā te dhūrtakāścaurāḥ sarve yāyuḥ parāṅmukhāḥ||

yaśca rogī sadā duṣṭaḥ kuṣṭhavyādhyācitāśrayaḥ|

smṛtvā lokeśvaraṃ dhyātvā namennāmāpyudāharet||

tatkṣeṇe lokanāthastaṃ kṛpādṛṣṭyāvalokayet|

tadā sa vyādhito mukto nīrogī puṣṭitendriyaḥ||

śuddhāśayo viśuddhātmā bhavet saṃbodhimānasaḥ|

yadi daivādvipattiḥ syāddhitvā duḥkhāśrayaṃ tanum|

śuddhāśayo viśuddhātmā saṃprayāyāt sukhāvatīm||

284

yaśca daridrito duḥkhī dīno'nātho durāśrayaḥ|

smṛtvā lokeśvaraṃ dhyātvā namennāmāpyudāharet||

tatkṣaṇe lokanāthastaṃ kṛpādṛṣṭyāvalokayet|

tadā sa śrīguṇotpanno bhavet sāadhuḥ śubhendriyaḥ||

yaśca saṃgrāmamadhye'pi śatrubhiḥ pariveṣṭita|

smṛtvā lokādhipaṃ dhyātvā namennāmāpyudāaharet||

tatkṣaṇe lokanāthastaṃ kṛpādṛṣṭyāvalokayet|

tadā so'rīnvinirjitya labdhvā ramejjayaśriyam||

yaścāpi dahyamāneṣu gṛhodyānāśrameṣvapi|

smṛtvā lokādhipaṃ dhyātvā nāma proccārayannamet||

tatkāle lokanāthastaṃ kṛpādṛṣṭyāvalokayet|

tadā sa sahasā vahniskandhaḥ śāmyennirākulaḥ||

vivāde kalaye vāpi paribhūte'pi durjanaiḥ|

smṛtvā lokeśvaraṃ dhyātvā nāma proccārayannamet||

tatkṣaṇe lokaśāstā taṃ kṛpādṛṣṭyāvalokayet|

tadā sa vijayan sarvān saṃsthāpayennije vaśe||

yaśca kleśāgnisaṃtapto vyākulendriyamānasaḥ|

smṛtvā lokaprabhuṃ dhyātvā namennāmāpyudāharan||

tatkṣaṇe taṃ mahāsattvo dayādṛṣtyāvalokayet|

tadā niḥkleśabhadrātmā bhavedbhadrendriyaḥ sudhīḥ||

yo'putraḥ putraratnārthī taṃ lokeśaṃ śaraṇaṃ gataḥ|

smṛtvā dhyātvā yathāśakti bhajennāmānyudāharan||

tadā sa trijagadbhartā kṛpādṛṣṭyāvalokayet|

dadyāttasmai putraratnaṃ mahāsattvaṃ jagatpriyam||

sutārthine'pi satputrīṃ ramākārāṃ śubhendriyām|

sarvasattvapriyāṃ kāntāṃ sādhvīṃ dadyājjagatprabhuḥ||

vidyārthī labhate vidyāṃ dhanārthi labhate dhanam|

rājyārthī labhate rājyaṃ lokeśabhaktimānapi||

285

dravyārthī labhate dravyaṃ guṇārthī labhate guṇam|

bhogyārthī labhate bhojyaṃ gṛhārthī labhate gṛham||

evamanyāni vastūni sarvopakaraṇānyapi|

yathābhivāṃchitaṃ sarvaṃ labhellokeśabhaktimān||

tenāsau trijagannātha āryāvalokiteśvaraḥ|

iti prakhyāpitaḥ sarvairdharmarājaimunīśvaraiḥ||

evaṃ mahattaraṃ puṇyaṃ lokeśabhaktibhāvinām|

aprameyamasaṃkhyeyaṃ saṃbuddhapadasādhanam||

ityevaṃ sugataiḥ sarvaiḥ samādiṣṭaṃ samantataḥ|

bodhisattvairmahābhijñaiḥ sarvaiścāpi praśaṃsyate||

iti matvā mahārāja lokanāthasya sarvadā|

śaraṇe samupāśritya bhajasva śraddhayā mudā|

yasya lokeśvare bhaktistasya pāpaṃ na kiṃcana|

duṣṭakleśabhayaṃ nāpi nirvighnaṃ satsukhaṃ sadā||

sarve duṣṭagaṇā mārāḥ kṣīyante sarvataḥ sadā|

yamadūtādayaścāpi palāyeyuḥ parāṅmukhāḥ||

lokeśabhktibhājāṃśca puṇyadhārā nirantarā|

apreyā asaṃkhyeyāḥ pravardhante divāniśam||

etatpuṇyānubhāvaistu saddharmastena labhyate|

tatsaddharmānubhāvena saṃbuddho dṛśyate'grataḥ||

tato buddhānubhāvena bodhicittaṃ sulabhyate|

bodhipraṇidhicittena caryante bodhicārikāḥ||

kramāt saṃbodhisaṃbhāraṃ pūrayitvā yathākramam|

sarvān kleśān vinirjityāacaturmāragaṇānapi||

sarvatra vaśitā prāptā dhāraṇīguṇasaṃyutā|

daśabhūmīśvaro bhūtvā saṃbodhiṃ samavāpnuyāt||

iti matvā mahābhijño lokeśvaro jinātmajaḥ|

bhajanīyaḥ sadā sadbhiḥ saṃbuddhapadavāṃchibhiḥ||

286

ye bhajanti sadā nityaṃ lokeśvaraṃ jagatprabhum|

teṣāṃ naiva bhayaṃ kiṃcitsarvatra sarvadāpi hi||

rakṣeyustaṃ samālokya brahyādayo maharṣayaḥ|

śakrādayaḥ surendrāśca sarvalokādhipā api||

rakṣeyuragnayo'pyenaṃ lokeśabhaktibhāvinam|

dharmarājādayaḥ pretāḥ sarve niśācarā api||

varuṇāśca hi rājāśca sarve vāyugaṇā api|

sarve śrīdādayo yakṣāḥ sarve bhūtādhipā api||

sūryādayo grahāḥ sarve candrādayaśca tārakāḥ|

sarve siddhāśca sādhyāśca rudrā vidyādharā api||

dhṛtarāṣṭrādayaḥ sarve gandharvā api sarvadā|

viruḍhakādikumbhāṇḍā rakṣeyustaṃ sadānugāḥ||

virupākṣādayaḥ sarve nāgendrā garuḍā api|

kuverapramukhāḥ sarve yakṣā api samādarāt||

drumādikinnarāḥ sarve vemacitrādayo'surāḥ|

sarve paiśācikāścāpi rakṣeyustaṃ samāhitaḥ||

sarve mātṛgaṇāścāpi sakumāragaṇādhipāḥ|

sarve'pi bhairavāḥ sarve mahākālagaṇā api||

saḍākaḍākinīsaṃghāḥ sarve kāpālikā api|

sarve vaitāḍikāścāpi dṛṣṭvā ceyustamādarāt||

tathā ca yoginaḥ siddhā avikalpā jitendriyāḥ|

dūrāddṛṣṭvābhirakṣeyustaṃ lokeśaśaraṇāśritam||

vajrapāṇyādayo vīrāḥ sarvamantrārthasādhakāḥ||

rakṣeyustaṃ samālokya lokeśabhakticāriṇam||

yatayastīrthikāścāpi tāpasā brahmacāriṇaḥ|

vaiṣṇavā api śaivāśca liṃgino vratino'pi ca||

dūrādapi tamālokya bhaktimantaṃ jagatprabhoḥ|

praṇatvā prāṃjaliṃ dhṛtvā praśaṃseyuḥ samādarāt||

287

arhanto bhikṣavaścāpi dṛṣṭgā taṃ dūrato mudā|

dhanyo'sīti samārādhya prakuryurabhinanditam||

śrāvakāścailakāścāpi vratinaścāpyupāsakāḥ|

dūratastaṃ mahābhāgaṃ dṛṣṭva nameyurānatāḥ||

sarve cāpi mahāsattvā bodhisatvā jinātmajāḥ|

varadānaistamārādhya cārayeyurjagaddhite||

pratyekasugataścāpi dṛṣṭvā taṃ bodhibhāginam|

samālokya samāśvāsya prerayeyuḥ susaṃvare||

saṃbuddhā api sarve taṃ saṃbuddhapadalābhinam|

dṛṣṭvābhinandya saddharme niyujyāveyurābhavam||

evamasya jagadbharturlokeśasya mahātmanaḥ|

saddharmaguṇamāhātmyaṃ sarvabuddhaiḥ praśaṃsyate||

evaṃ mahattaraṃ puṇyaṃ lokeśabhajanodbhavam|

matvā sadānumoditvā śrotavyam bodhivāṃchibhi||

idaṃ sarvaṃ mahāyānasūtraratnaṃ subhāṣitam|

śṛṇvanti śraddhayā ye'pi kalau paṃcakaṣāyite||

durgatiṃ te na gacchinta kadācana kathaṃcana|

sadā sadgatisaṃjātā bhavanti bhadracāriṇaḥ||

lokeśasya jagacchāstuḥ sarvadā śaraṇe sthitāḥ|

dhyātvā nāma samuccārya smṛtvā bhajeyurābhavam||

etatpuṇyānuliptāste bhadraśrīsadguṇālayāḥ|

saddharmasukhasaṃpattiṃ bhuktvā yāyuḥ sukhāvatīm||

enaṃ yaḥ sakalāṃllokāṃcchrāvayati prabodhayan|

so'pi na durgatiṃ yāti yāti sadgatimeva hi||

etatpuṇyaviśuddhātmā bhadraśrīsadguṇāśrayaḥ|

saddharmasukhasaṃpattiṃ bhuktvā yāyāt sukhāvatīm||

yaścāpīdaṃ kalau kāle nirapekṣāḥ svajīvite|

sabhāmadhye samāsīno bhāṣet sūtrasubhāṣitam||

288

so'pyetatpuṇyaśuddhātmā yāyānna durgatiṃ kvacit|

sadā sadgatisaṃjāto bhadraśrīsadguṇāśrayaḥ||

sarvasattvahitādhānaṃ saddharmameva sādhayan|

śubhiotsāhasahatsaukhyaṃ bhuktvā yāyāt sukhāvatīm||

tatrāmitaruceḥ śāstuḥ sarve śaraṇe sthitāḥ|

sadā dharmāmṛtaṃ pītvā careyurbodhisaṃvaram||

tataste bodhisaṃbhāraṃ pūrayitvā yathākramam|

bhaveyuḥ sarve lokeśā daśabhūmīśvarā api||

tataste nirmalatmāno bodhisattvā jinātmajāḥ|

bhaveyuyustriguṇābhijñā mahāsattvāḥ śubhendriyāḥ||

kleśān māragaṇān sarvān jitvārhanto niraṃjanāḥ|

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ||

ye'pi vedamahāyānasūtrarājaṃ likhenmudā|

tenāpi likhitaṃ sarvamahāyānasubhāṣitam||

lekhāpitaṃ ca yenedaṃ sūtrarājasubhāṣitam|

tena lekhāpitaṃ jñānaṃ sarvaṃ mahāyānasubhāṣitam||

likhitaṃ vāpi yenedaṃ prātiṣṭhāpya yathāvidhi|

śuddhasthāne gṛhe sthāpya pūjāṃgaiḥ sarvadārcitam||

tenārhanto jināḥ sarve pratyekasugatā api|

sasaṃghā bodhisattvāśca bhavanti pūjitāḥ khalu||

yaścāpīdaṃ svayaṃ dhṛtvā parebhyo'pi samādiśet|

bhāvayet satataṃ smṛtvā dhyātvāpi praṇayen mudā||

tasya sarve munīndrāśca pratyekasugatā jināḥ|

arhanto bodhisattvāśca tuṣṭā dadyuḥ samīhitam||

yaścaitadupadeṣṭāraṃ sarvāṃśca śrāvakānapi|

yathāvidhi samabhyarcya bhojanaiḥ paritoṣayet||

tena sarve'pi saṃbuddhāḥ pratyekasugatā api|

arhanto bhikṣavaḥ sarve yogino brahmacāriṇaḥ||

289

bodhisattvāśca sarve'pi vratino yatayo'pi ca|

abhyarcya bhojanairnityaṃ bhaveyuḥ paritoṣitāḥ||

kimevaṃ bahunoktena sarve buddhāḥ munīśvarāḥ|

sarvāḥ pāramitā devyaḥ sarve saṃghā jinātmajāḥ||

nityaṃ teṣāṃ samālokya kṛpādṛṣṭyānumoditāḥ|

rakṣāṃ vidhāya sarvatra varaṃ dadyurjagaddhite||

lokapālāśca sarve'pi sarve devāśca dānavāḥ|

rakṣāṃ kṛtvā varaṃ dadyusteṣāṃ saddharmasādhinām||

rājāno'pi sadā teṣāṃ rakṣāṃ kṛtvānumoditāḥ|

yathābhivāṃchitaṃ kṛtvā pālayeyuḥ samāadarāt||

mantriṇo'pi sadā teṣāṃ sāmātyasacivānugāḥ|

sabhṛtyasainyabhaṭṭāśca bhaveyurhitakāriṇaḥ||

sarve vaiśyāśca sarvārthabhartāraḥ syuḥ suhṛtpriyāḥ|

śreṣṭhimahājanāḥ sarve bhaveyurhitakāriṇaḥ||

dviṣo'pi dāsatāṃ yāyurduṣṭāśca syurhitāśayāḥ|

evamanye'pi lokāśca sarve syurmaitramānasāḥ||

paśavaḥ pakṣiṇaścāpi sarve kīṭāśca jantavaḥ|

naiva teṣāṃ viruddhāḥ syurbhaveyurhitaśaṃsinaḥ||

evaṃ sarvatra lokeṣu teṣāṃ saddharmasādhinām|

nirutpātaṃ śubhotsāhaṃ saumāṃgalyaṃ sadā bhavet||

evaṃ bhadrataraṃ puṇyaṃ lokeśabhajonodbhavam|

matvā taṃ trijagannāthaṃ bhajasva sarvadā smaran||

ye tasya śaraṇe sthitvā dhyātvā samāhitāḥ|

nāmāpi ca samuccārya bhajanti śraddhayā sadā||

teṣāṃ syuḥ suprasannāni triratnānyapi sarvadā|

kṛpādṛṣṭyā samālokya kṛtvā ceyuḥ śubhaṃ sadā||

etacchāstrā samādiṣṭamupāguptena bhikṣuṇā|

śrutvāśokaḥ sa bhūmīndraḥ prābhyananadan prabodhitaḥ||

290

sabhā sarvāvatī sāpi śrutvaitat saṃprasāditā|

tatheti prativanditvā prābhyanandat prabodhitā||

tataste sakalā lokāḥ samutthāya pramoditāḥ|

upaguptaṃ tamarhantaṃ natvā svasvālayaṃ yayuḥ||

tataḥ prabhṛti rājā sa lokeśaṃ sarvadā smaran|

dhyātvā nāma samuccārya prāabhajat pālayan prajāḥ||

tadā tasya narendrasya viṣaye tatra sarvadā|

nirutpātaṃ śubhotsāhaṃ prāvartata samantataḥ||

iti jayaśriyādiṣṭaṃ niśamya sa sasāṃghikaḥ|

jinaśrīrāja ātmajñaḥ prābhyanandat prabodhitaḥ||

tataścāsau mahābhijño jayaśrīḥ sugarātātmajaḥ|

sarvān saṃghān samālokya punarevaṃ samādiśat||

yatredaṃ sūtrarājendraṃ prāvartayet kalāvapi|

bhāṣedyaḥ śṛṇuyādyaśca śrāvayedyaśca pracārayet||

eteṣāṃ tatra sarveṣāṃ saṃbuddhāḥ sakalāḥ sadā|

kṛpādṛṣṭyā samālokya kurvantu bhadramābhavam||

sarvāḥ pāramitādevyasteṣāṃ tatra sadā śivam|

kurvantyā bodhisaṃbhāraṃ pūrayantu jagaddhite||

sarve'pi bodhisattvāśca pratyekasugatā api|

arhanto yoginasteṣāṃ bhadraṃ kurvantu sarvadā||

brahmadilokapālaśca sarve cāpi maharṣayaḥ|

tatra teṣāṃ ca sarveṣāṃ kurvantu maṃgalaṃ sadā||

kāle varṣantu meghāśca bhūyācchasyavatī mahī|

nirutpātaṃ mahotsāhaṃ subhikṣaṃ bhavatu dhruvam||

bahukṣīrapradā gāvo vṛkṣāḥ puṣpafalānvitāḥ|

auṣadhyo rasavīryādyā bhūyātsustatra sarvadā||

bhavantu prāṇinaḥ sarve ārogyacirajīvinaḥ|

sarvadravyasamāpannāḥ śrīmanto bhadracāriṇaḥ||

291

rājā bhavatu dharmiṣṭho mantriṇo nīticāriṇaḥ|

sarve lokāḥ suvṛttisthā bhavantu dharmasādhinaḥ||

mā bhutkaściddurācāraścauro duṣṭaśca vaṃcakaḥ|

daridro durbhago dīno madamānābhigarvitaḥ||

sarve sattvāḥ samācārāḥ pariśuddhatrimaṇḍalāḥ|

svasvakulavratārakṣāḥ pracarantu jagaddhite||

sarve bhadrāśayāḥ santaḥ saṃbodhivratacāriṇaḥ|

triratnabhajanaṃ kṛtvā saṃcarantāṃ sadā śubhe||

iti jayaśriyākhyātaṃ śrutvā sarve'pi sāṃghikāḥ|

evamastviti vijñapya prābhyanandan pramoditāḥ||



||iti jinaśrīrājaparipṛṣṭajayaśrīsaṃprabhāṣita-

śrīmadāryāvalokiteśvaraguṇakāraṇḍavyūhasūtrarājaṃ samāptam||



ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |

teṣāṃ ca yo nirodhaṃ evaṃvādī mahaśramaṇaḥ ||



||śubhamastu||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project