Digital Sanskrit Buddhist Canon

19. sikṣā saṃvara samuddeśa prakaraṇam

Technical Details
19. sikṣā saṃvara samuddeśa prakaraṇam



tadānandaḥ samutthāya bhagavataḥ puro gataḥ|

pādābje sāṃjalirnatvā sampaśyannevamabravīmabravīt||

bhagavacchāstarasmākaṃ bhikṣūṇāṃ brahmacāriṇām|

śikṣāsaṃvarasaṃvṛttaṃ samupādeṣṭumarhati||

iti saṃprārthite tena bhagavān sa munīśvaraḥ|

āyuṣmantaṃ tamānandaṃ saṃpaśyannevamādiśat||



265

sādhu śṛṇu tvamānanda bhikṣūṇāṃ brahmacāriṇām|

śikṣāsaṃvarasāṃvṛtaṃ pravakṣāmi samāsataḥ|

ye śuddhaśsyaḥ sattvāḥ pravrajitvā jināśrame|

śikṣāsaṃvaramicchanti dhartuṃ nirvṛtisādhanam||



prathamaṃ te samālokya śuddhakṣetre manorame|

niṣadya svāsane dhyātvā saṃtiṣṭheran samāhitāḥ||

bhasmāsthikeśajambālāvaskarāmedhyasaṃkule|

kṣetre naiva nivāstavyaṃ kadāpi brahmacāribhiḥ||

duḥśīlairbhikṣubhiḥ sārdhaṃ kartavyā naiva saṃgatiḥ|

āalāpo'pi nivāso'pi kartavyā na kadācana||

duḥśīlairbhikṣubhiḥ sārdhaṃ bhoktavyaṃ nāpi kiṃcana|

na sthātavyaṃ na gantavyaṃ krīḍitavyaṃ na ca kvacit||

upasaṃpanne dātavyā na ca jñapticaturthakam|

saddharmassādhanopāyaṃ nāpi deyaṃ durātmanām||

duḥśīlā hi durātmāno bauddhaśāsanadūṣakāḥ|

māracaryānusaṃraktāḥ kleśavyālitendriyāḥ||

teṣāṃ naivābhidātavya āvāsaḥ saugatāśrame|

dātavyo dūratasteṣāmāvāsa āśramādbahiḥ||

saṃghālāpo na dātavyo duḥśīlānāṃ kadācana|

na teṣāṃ sāṃghikī bhūmirnaivārhati kuhāpi hi||

na teṣāṃ vidyate kiṃcidarhatsaṃvṛtticāraṇam|

sarvasattvahitādhānaṃ kutaḥ saṃbodhisādhanam||

ityādiṣṭaṃ munīndreṇa niśamya sa jinātmajaḥ|

ānandastaṃ munīśānaṃ samālokyaivamabravīt||

bhagavan katame kāle duḥśīlā bhikṣavaḥ śaṭhāḥ|

dakṣaṇīyā bhaviṣyanti nāyakāḥ saugatāśrame||

ityānandena saṃpṛṣṭe bhagavān sarvavijjinaḥ|

tamānandaṃ samālokya punarevaṃ samādiśat||

266

trivarṣaśataniryāte sunirvṛtasya me tadā|

duḥśīlā bhikṣavo dakṣāḥ bhaveyuḥ saugatāśrame||

tatra te bhikṣavaḥ sarve bhraṣṭācārā durāśayāḥ|

vihāre samupāsīnāścareyurgṛhicārikam||

bhāryāputrasutābhrātṛjñātibandhusamanvitāḥ|

yathākāmaṃ sukhaṃ bhuktvā saṃcareran pramāditāḥ||

te'nītyāhṛtya saṃghānāṃ sarvopakaraṇānyapi|

sarvāṇi svātmasātkṛtvā bhaviṣyanti nijālayam||

yathecchayā samādāya bhuktvā bhogyān yathepsitam|

kuṭumbasādhanopāye saṃcareran pragalbhitāḥ||

te sāṃghikopacāre'pi kuryurviṇmūtrasarjanam|

śleṣmalālodvamocchiṣṭhaṃ visarjeyuśca sarvataḥ||

etatkarmavipākāni na te jñāsyanti durdhiyaḥ|

unmattā iva durdāntāścareyurduritāratāḥ||

ye sāṃghikopacāreṣu kurtuḥ śleṣmādisarjanam|

śālāṭavyāṃ bhaveyuste pretāḥ sūcīmukhā kila||

viṇmūtrādiparityāgaṃ kuryurye sāṃghikāśrame|

vārāṇasyāṃ bhaveyuste kṛmayo gūthamūtrajāḥ||

dantakāṣṭhādikaṃ hṛtvā prabhuṃ sfūrya ca sāṃghikam||

te syū raktapaśambūkamatsyādijalajantavaḥ|

vrīhidravyāṇi ye hṛtyā bhuṃjyurye sāṃghikāni ca|

te bhaveyurmahāpretāḥ sūcīmukhā nagodarāḥ||

ye'nnapānādikaṃ kṛtva bhuṃjyurye cāpi sāṃghikam|

te syurhīnakule jātā hīnendriyāśca pācakāḥ||

tataścyutāśca te jātā laṃgitakubjadurmukhāḥ|

kuṣthavyādhiparītāṃgā bhaveyuḥ pūtivāhikāḥ||

yadā tatra sthitā yāyuryaṣṭiṃ dhṛtvā śanairbhuvi|

niyateyustadā teṣāṃ sarvāṇi piśitānyapi||



267

evaṃ te bahuvarṣāṇi duḥkhāni vividhāni ca|

bhuktvāpāyikaṃ karma kṛtvā yāyuśca nārakān||

ye cāpi sāṃghikīṃ bhūmiṃ paribhojyanti lobhinaḥ|

te duṣṭāḥ kleśitātmāno yāyu rauravanārake||

tatra teṣāṃ mukhe taptalauhaguḍā niveśayet|

taisteṣāmabhidhakṣyante tālvauṣṭhahṛdudarānyapi||

kaṇṭhahṛdudarāntrādīn dhakṣyante sarvavigrahān|

tathā mṛtāḥ punaste'pi jīveyuḥ karmabhoginaḥ||

yamapālairgṛhītvā ca kṣepsyante ghoranārake|

teṣāṃ karmavaśājjihvā prabhavecca mahattarī||

kṛṣyante halaśataistatra jihvāyāṃ yamakinnaraiḥ|

evaṃ bahūni varṣāṇi duḥkhāni vividhāni te||

bhuktvā mṛtāḥ punaryāyurnāke'gnighaṭe khalu|

tatra teṣāṃ mahajjihvā prodbhavedapi tatra ca||

sūcīśatasahasrāṇi vidhyeyaryumakinnarāḥ|

tathāpi te mṛtā naiva sthāsyanti duḥkhitāściram||

tatasthānagnikhadāyāṃ ca kṣepsyanti yamakinnarāḥ|

tatrāpia te mṛtā naiva sthāsyanti karmabhoginaḥ|

tataścotkṣipya tān pretanadyāṃ kṣepsyanti kinnarāḥ||

tatrāpi bahuvarṣāṇi dukhāni vividhāni te||

bhuktvā sthāsyanti duḥkhārtāḥ suciraṃ karmabhoginaḥ||

evaṃ trikalpavarṣāṇi bhramatāṃ narake sadā|

tatastatkarmavaipākakṣīṇaṃ teṣām bhaveccirāt||

tataścyutvā ca te jaṃbūdvīpe jātāssuduḥkhitāḥ|

daridritāśca jātyandhā bhaveyurduritāśayāḥ||

evaṃ te bahuduḥkhāni prabhuktvā bahujanmasu|

sadā kleśāgnisaṃtaptā bhrameyurbhavasāgare||

tasmādānanda saṃghānāṃ sarvopakaraṇānyapi|

dravyāṇyapi ca sarvāṇi rakṣitavyāni yatnataḥ||

268

anītyā naiva bhoktavyaṃ sāṃghikaṃ vastu kiṃcana|

kenāpi sāṃghikaṃ vastu jīrṇīkartuṃ na śakyate||

tadabhogyamanītyā hi sāṃghikaṃ vastu kiṃcana|

aspṛśyaṃ vahnivattaptaṃ dahanaṃ vastu sāṃghikam||

bhāropamaṃ sadākrāntamabhedyaṃ vajrasannibham|

apathyaviṣavadduṣṭaṃ tīkṣṇāsidhārasannibham||

vaiṣaṃ tejaiḥ samīkartuṃ mantrauṣadhyairhi śakyate|

sāṃghikiṃ vastu hartuṃ na pāpaṃ kenāpi śamyate||

iti matvātra saṃsāre sambodhiśrīsukhepsubhiḥ|

sāṃghikaṃ vastu yatnena rakṣitavyaṃ rakṣitavyaṃ sadādarāt||

evaṃ vijñāya saṃbodhicittaṃ dhṛtvā samahitaḥ|

śikṣāsaṃvaramādhāya sampadrakṣitumarhati||

śikṣāṃ rakṣitukāmena cittīrakṣyaṃ prayatnataḥ|

na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā||

adāntā mattamātaṃgā na kurvantīha tāṃ vyathām|

karoti yāmavīcyādau muktaścittamataṃgajaḥ||

baddhaśceccittamātaṃgaḥ smṛtirakṣā samantataḥ|

bhayamastaṃ gataṃ sarvaṃ sadā kalyāṇamāgatam||

vyāghrāḥ siṃhā gajā ṛkṣā sarve ca duṣṭaśatravaḥ|

sarve narakapālāśca ḍākinyo rākṣasāstathā||

sarve baddhā bhavantyete cittasyaikasya bandhanāt|

cittasyaikasya damanāt sarve dāntā bhavantyamī||

yasmādbhayāni sarvāṇi duḥkhāpramitānyapi|

cittādeva samudyānti sarveṣāṃ bhavacāriṇām||

śastrāṇi narake kena ghaṭitāni samantataḥ|

taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ||

pāpaṃ cittasamudbhutaṃ sarvametadbhavālaye|

tasmānna kaścit trailokye citādanyo bhayānakaḥ||

269

adaridraṃ jagat kṛtvā dānapāramitā yadi|

jagaddaridramadyāpi sā kathaṃ pūrvatāyinām||

falena saha sarvasvatyāgacittaṃ janeakhile|

dānapāramitā priktā tasmāt sā cittameva hi||

matsyādayaḥ kva nīyantāṃ mārayeyuryato ratān|

labdhe viraticitte tu śīlapāaramitā matā||

kiyato mārayiṣyanti durjanān gaganopamān|

mārite krodhacitte tu māritāḥ sarvaśatravaḥ||

bhūmiṃ chādayituṃ sarvān kutaścarma bhaviṣyati|

upānaccarmamātreṇa channā bhavati medinī||

bāhyā bhāvāḥ sadā tadvacchakyā vārayituṃ na hi|

svacittameva nivāryaṃ tatkimevānyairnivāritraiḥ||

sahāpi vākcharīrābhyāṃ mandadṛtterna tatfalam|

yatpaṭorekaikasyāpi cittasya brahmatādikam||

japāṃstapāṃsi sarvāṇi dīrghakālakṛtānyapi|

anyacittena mandeana vṛthaiva sidhyate na hi||

duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare||

yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam|

tasmāt svadhiṣṭhitaṃ cittam sadā kāryaṃ surakṣitam||

cittarakṣāvrataṃ tyaktvā bahubhiḥ kiṃ tapovrataiḥ|

yathā capalamadhyasthā rakṣati vraṇamādarāt||

evaṃ durjanamadhyasthā rakṣeccittaṃ prayatnataḥ|

vraṇaduḥkhalavādvītā rakṣet svaṃ vraṇamādarāt||

saṃghātaparvatāghātādbhītaścittaṃ balaṃ na kim|

anena hi vihārena viharan durjaneṣvapi||

pramadājanamadhye'pi yatirdhīro na khaṇdate||

lābhā naśyantu saṃpattiḥ satkāraḥ kāyajīvitam|

naśyatvanyacca kauśalyaṃ mā tu cittaṃ na kasyacit||

270

cittameva sadā rakṣyaṃ saṃbodhijñānasādhanam|

smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣayet||

vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu|

tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ bodhisādhane||

asaṃprajanyacittasya śrutacintitabhāvitam|

jalavacchidrite kumbhe smṛtau naivābhitiṣṭhate||

aneke śrutavanto'pi śraddhāyatnaparā api|

asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ||

asaṃprajanyacaureṇa smṛtimoṣānusāriṇā|

upacityāpi puṇyāni muṣitā yānti durgatim||

kleśataskarasaṃgho'yameva tāraṇaveṣakaḥ|

prāpyāvatāraṃ muṣṇāti hanti sadgatiṃ jīvitam||

tasmāt smṛtirmanodvārānnāpaneyā kadācana|

gatāpi pratyupasthāpyā saṃsmṛtyā pāpikīṃ vyathām||

upādhyāyānuśāsinyā bhītyāpyādaracāriṇām|

dhanyānāṃ gurusaṃvāsāt sukaraṃ jāyate smṛtiḥ||

buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ|

sarvo'pyayaṃ jagallokasteṣāmagre sadā sthitaḥ||

iti dhyātvā sadā tiṣṭhet trapādarabhayānvitaḥ|

buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ||

saṃprajanyaṃ tadā yāti naiva yātyāgataṃ punaḥ|

smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||

pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam|

sadā nirindrayeṇaiva sthātavyaṃ kāṣṭhavat sadā||

niṣfalā netravikṣepā na kartavyāḥ kadācana|

nidhyāyantīva sadāpi kāryā dṛṣṭiradhogatā||

dṛṣṭiviśrāmahetostu diśaḥ paśyet kadāacana|

ābhāsamātramālokya svāgatārthaṃ vilokayan||

271

mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam|

diśo viśramya vikṣate parāvṛtyaiva pṛṣṭhataḥ||

saredapasaredvāpi puraḥ paścānnirupya ca|

evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret||

kāyenaivamavastheyamityākṣipya kriyāṃ punaḥ|

kathaṃ kāyaḥ sthita iti draṣṭavyaḥ punarantarā||

nirupya sarvayatnena cittamattadvipastathā|

dharmacitto mahāstambhe yathāa baddho na mucyate||

kutra me vartata iti pratyavekṣyaṃ tathā manaḥ|

samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā||

bhayotsavādisambandhe yadyasakto yathāsukham|

dānakāle tu śīlasya yasmāduktamupekṣaṇam||

yadbuddhvā kartumārabdhaṃ tato'nyatra vicintayet|

tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā||

evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet|

asaṃprajanyakleśo'pi vṛddhiṃ caiva gamiṣyati||

nānāvidhapralāpeṣu vardhamāneṣvanekadhā|



kautūhaleṣu sarveṣu hanyādautsukyamāgatam||

mṛṇmardanatṛṇacchedane khādyafalamāgatam|

smṛtvā tathāgatīṃ śikṣāṃ tatkṣaṇādbhīta utsṛjet||

yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet|

svacittaṃ pratyavekṣyādau kuryāddhairyaṃ yuktimat||

anunītaṃ pratihataṃ yadā paśyet svakaṃ manaḥ|

na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā||

uddhataṃ sopahāsaṃ vā yadā mānamadānvitam|

sotprasātiśayaṃ vaktraṃ vaṃcakaṃ ca mano bhavet||

yadātmotkarṣaṇābhāsaṃ parapaṃśanameva ca|

sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā||

272

lābhasatkārakīrtyarthi parikārārthi vā yadā|

upasthānārthi vā cittaṃ tadāa tiṣṭhecca kāṣṭhavat||

parārtharukṣaṃ svārthārthi parisatkāmameva vā|

vaktumicchati sakrodhaṃ tadā tiṣṭhecca kāṣṭhavat||

asahiṣṇulasaṃbhītaṃ pragalbhaṃ mukharaṃ yadā|

svapakṣābhiniviṣṭaṃ vā tadā tiṣṭhecca kāṣṭhavat||

evaṃ saṃkliṣṭamālokya niṣfalārambhi vā manaḥ|

nigṛhṇīyāddṛdhaṃ śūraḥ pratipakṣeṇa tatsadā||

suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam|

salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam||

parasparaviruddhābhirbālecchābhirakhaṇḍitam|

kleśotpādādikaṃ hyetadeṣāmiti dayānvitam||

ātmasattvavaśaṃ nityamanavadyeṣu ca vastuṣu|

nirmāṇamiva nirmāṇaṃ dhārayenmānasaṃ sadā||

cirāt kṣaṇavaraṃ prāptaṃ smṛtvā smṛtvā muhurmuhuḥ|

dhārayedīdṛśaṃ cittamaprakampyaṃ sumeruvat||

gṛddhairāmiṣasaṃgṛddhaiḥ karṣyamāṇa itastataḥ|

na karotyanyathā kāyaḥ kasmādatra pratikriyām||

kāyanau buddhimādhāya gatyāgamananiśrayāt|

yathākāmaṃ gamaṃ kāryaṃ kuryāt sarvārthasiddhaye||

evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet|

tyajed bhṛkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhat||

sa śabdapātaṃ sahasā na piṭhādīn vikṣipet|

nāsfālayet kapāṭaṃ ca syānniḥśabdaruciḥ sadā||

bako viḍālaścauraśca niḥśabdo nibhṛtaścaran|

prāpto hyabhimataṃ kāryamevaṃ nityaṃ yatiścaran||

paracodanadakṣāṇāmanadhīṣṭopakāriṇām|

pratīcchecchirasā bāhyaṃ sarvaśiṣyaḥ sadā bhavet||

273

subhāṣiteṣu sarveṣu sādhukāramudīrayet|

puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet||

parokṣe ca guṇān śrūyādanuśrūyācca toṣataḥ|

svavarṇabhāṣyamāṇe ca bhāvayettadguṇajñatām||

sarvārambhā hi tuṣṭyarthāḥ sa cittairapi durlabhā|

bhuṃjyāttuṣṭisukhaṃ tasmāt paraśramakṛtairguṇaiḥ||

na cātrāpi vyayaḥ kaścit paratra ca mahatsukham|

dveṣairaprītiduḥkhaṃ tu mahaddukhaṃ paratra ca||

viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam|

śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet||

ṛju paśyet sadā sattvāṃścakṣaṇā saṃpibanniva|

yasmādetān samāśritān saṃbuddhatvamavāpnuyāt||

sātatyābhiniśotthaṃ pratipakṣotthameva ca|

guṇopakārikṣitre ca duḥkhite ca mahacchubham||

dakṣa utthānasampannaḥ svayaṃkārī sadā bhavet|

nāvakāśaḥ pradātavyaḥ kasyacit sarvakarmasu||

utarottarataḥ śreṣṭhā dānapāramitādayaḥ|

naitarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ||

evaṃ buddhvā parārtheṣu bhavet satatamutthitaḥ|

niṣiddhamapyajñātaṃ kṛpālorarthadarśinaḥ||

vinipātagatānāthān vratasthān saṃvibhajya ca|

bhuṃjīta madhyamāṃ mātrāṃ tricīvarabahistyajet||

saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet|

evameva hi sattvānāmāśāmāśu prapūrayet||

tyajenna jīvitaṃ tasmādaśuddhe'karuṇāśaye|

tulyāśaye tu tattyājyamitthaṃ na parihīyate||

dharmaṃ nigaurave'svasthe na śiroveṣṭhite vadet|

sachatradaṇḍaśastraṃ ca nāvaguṇṭhitamastake||

274

gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā|

hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret||

nodāradharmapātraṃ ca hīnadharme niyojayet|

na cācāraṃ parityajya sūtramantraiḥ pralobhayet||

dantakāṣṭhasya kheṭasya visarjanamapāvṛtam|

neṣṭaṃ jale sthale bhogye mūtrādeśacāpi garhitam||

mukhapūraṃ na bhuṃjīta saśabdaṃ prasṛtānanam|

pralambapādaṃ nāsīta na bāhū mardayet samam||

naikayānyā striyā kuryādyānaṃ śayanamāsanam|

lokāprasāditaṃ sarvaṃ dṛṭvā pṛṭvā sa varjayet||

nāṃgulyā kārayet kiṃciddakṣiṇena tu sādaram|

samastenaiva hastena mārgamapyevamādiśet||

navāhnakṣepakaṃ kiṃcicchabdayedalpasaṃbhrame|

acchatādiṃ tu kartuvyanyathā syādasaṃhṛtaḥ||

nāthanirvāṇaśayyāvacchayītepsitayā diśā|

saṃprajānan laghūtthānaṃ prāgavaśyaṃ niyogataḥ||

ācāro bodhisattvānāmaprameyamudāhṛtam|

cittaśodhanamācāraṃ niyatam tāvadācarec||

rātriṃ divaṃ ca triskandhaṃ trikālaṃ ca pravartayet|

śeṣāpattisamastena bodhicittajināśayān||

yo avasthāḥ prapadyate svayaṃ paravaśo'pi vā|

tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ|

na hi tadvidyate kiṃcidyanna śikṣyaṃ jinātmajaiḥ||

na tadasti na yatpuṇyameva viharataḥ sataḥ|

pāraṃparyeṇa sākṣādvā sattvārthānnānyadā caret||

sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet|

sadā kalyāṇamitraṃ ca jīvītārthe'pi na tyajet||

bodhisattvavratadharaṃ mahāyānārthakovidam|

etadeva samāsena saṃprajanyasya lakṣaṇam||

275

yatkāyacittavasthāyāḥ pratyavekṣya muhurmuhuḥ|

yato nivāryate yatra yadeva ca niyujyate||

tallokacittarakṣārthaṃ śikṣām dṛṣṭvā samācaret|

sarvametat sucaritaṃ dānaṃ sugatapūjanam|

kṛtaṃ kalpasahastrairyatpratigha pratihanti tat||

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ|

tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ||

manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute|

na nidrāṃ na dhṛtiṃ yāti dveṣaśasye hṛdi sthite||

pūjayatyarthamānairyān ye'pi cainaṃ samāśritāḥ|

te'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam||

suhṛdo'pyudvijante'smāddadāti na ca sevyate|

saṃkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ||

evamādīni duḥkhāni karotītyarisaṃjñayā|

yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca||

tasmāt krodhabalaṃ hatvā ratnatrayaprabhāvataḥ|

buddhvā kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ||

naivaṃ dviṣaḥ kṣayaṃ yānti yāvajjīvamapi ghnataḥ|

krodhamekaṃ tu yo hanyāttena sarvadviṣo hatāḥ||

[alpaniṣṭhāgamenāpi natotpāmuditā sadā|

daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate||

yadyeva pratīkāro'sti daurmanasyena tatra kim|

atha nāsti pratīkāro daurmanasyena tatra kim||

duḥkhāpakārapāruṣyamayaśaścetyanīpsitam|

priyānāmātmanā vāpi śatroścaitadviparyayāt||

kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ|

duḥkhena bahiḥ niḥsārastatkāryaṃ mano dṛḍham|

sattvakṣetraṃ jinakṣetramityākhyātaṃ munīśvaraiḥ|

etā ārādhya saṃbuddhāḥ sarve nirvṛtimāgatāḥ||]

276

[sattvebhyaśca jinebhyaśca buddhadharmāgame saḥ|

jineṣu gauravaṃ yadvannaṣviti kaḥ kramaḥ||

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhiḥ naiva hi saṃśayo'sti|

dṛśyanta ete nanu sattvarupāsta eva nāthāḥ kimanādanātra||

tathāgatārādhanametadeva lokasya duḥkhāpahametadeva|

svārthasya saṃsādhanametadeva tat sācaradhvaṃ tamevedam||]

yasmānnarakapālāśca kṛpāvantaśca tadbalam|

tasmādārādharet sattvān bhṛtyaścaṇḍanṛpaṃ yathā||

kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā|

yatsattvadaurmanasyena kṛtena hyanubhūyate||

tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvaṃ samaṃ bhavet|

yatsattvasaumanasyena kṛtena hyanubhūyate|

āstāṃ bhaviṣyabuddhatvaṃ sattvārādhanasaṃbhavam|

ihāpi saubhāgyayaśaḥsausthityaṃ labhate kṣamī||

prāsādikatvaprāmodyamārogyaṃ cirajīvitam|

cakravartisukhasthānaṃ kṣamī prāpnoti saṃsaran||

evaṃ kṣamo bhavedvīryaṃ vīrye boddhiryataḥ sthitaḥ|

na hi vīryaṃ vinā puṇyaṃ yathā vāyu vinā gatiḥ||

kiṃ viryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate|

ālasyakutsitā śaktirviṣādātmāvamanyatā||

avyāpārasukhāsvādanidrayāśrayatṛṣṇayā|

saṃsāraduḥkhānudvegādālasyamupajāyate||

tasmādālasyamutsṛtja dhṛtvā vīryaṃ samāhitaḥ|

sarvasattvahitādhānaṃ bodhicaryāvrataṃ caret||

vīryaṃ hi sarvaguṇaratnanidhānabhūtaṃ sarvāpadastarati vīryamahāplavena|

naivāsti tajjagati vicintyamānaṃ nāvāpnuyādyadiha vīryasthādhiruḍhaḥ||

yaddheṣu yatkarituraṃgapadātimatsu nārācatomaraśvadhasaṃkuleṣu|

hatvā ripūn jayamanuttamamāpnuvanti visfurjitaṃ tadiha vīryaṃ mahābhaṭasya||

277

ambhonidhīn makaravṛndavighaṭṭitāmbutuṃgokulākulataraṃgavibhaṃgabhīmān|

vīryeṇa goṣpadamiva pravilaṃghya śūrāḥ kurvantyanarghaguṇaratnadhanārjanāni||

rāgādīnuragānivogravapuṣo viṣkambhavīryānvitāḥ

śīlaṃ sajjanacittanirmalataraṃ samādāya yanmartyāḥ|

kāntatare sumeruśikharopānte vīryānvitāstiṣṭhante

surasiddhasaṃghasahitāḥ saṃbodhisattvāḥ sukham||

yaddevā viyati vimānavāsino'nye nirdvandvāḥ samanubhavanti saumanasyam|

atyantavipulafalaprasūtihetorvīryasthiravihitasya sā vibhūtiḥ||

iti matvā sadotsāhaṃ dhṛtvā saṃbodhisādhane|

sarvasattvahitādhāne bodhicaryāvrate caret||

laghu kuryāttathātmānamapramādakathāṃ smaran|

karmāgamādyathā pūrvaṃ sajjaḥ sarvatra ca tu te||

yathaiva tūlikaṃ vāyorgamanāgamane vaśam|

tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati||

vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ|

vikṣiptacittastu naraḥ kleśaṃ daṃṣṭrāntare sthitaḥ||

kāyacittavivekena vikṣepasya na saṃbhavaḥ|

tasmāllokān parityajya vitarkān parivarjayet||

snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā|

tasmādetatparityāge vidvānevaṃ vicārayet||

śamathena vipaśyanayā suyuktaḥ kurute kleśavināśamityavetya|

śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayabhiratyā||

kasyānityeṣvanityasya sneho bhavitumarhati|

yena janmasahastrāṇi draṣṭavyo na punaḥ priyaḥ||

apaśyannaratiṃ yāti samādhau na ca tiṣṭhati|

na ca tṛpyati dṛṣṭvāpi pūrvavadbādhate tṛṣā||

na paśyati yathābhutaṃ saṃvegādavahīyate|

dahyate tena śokena priyasaṃgamakāṃkṣayā||

278

taccintayā mudhā yāti hrasvamāyumuhurmuhuḥ|

aśāśvatena mitreṇa dharmo bhraśyati śāśvataḥ||

bālaiḥ sabhāgacarito niyataṃ yāti durgatim|

neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt||

kṣaṇādbhavanti suhado bhavanti ripavaḥ kṣaṇāt|

toṣasthāne prakupyanti durārādhyāḥ pṛthagjanāḥ||

atha na śrūyate teṣāṃ kupitā yānti durgatim|

īrṣyotkṛṣṭātsamādvandvā hīnātmānaḥ stutermadaḥ||

avarṇātpratighaśceti kadā bālāddhitaṃ bhavet||

ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā|

ityādyamavaśyamaśubhaṃ kiṃcidbālasya bālatā||

evaṃ matvā yatirdhīmānvihāya bālasaṃgamam|

bālāddūraṃ palāyet prāptamārādhayetpriyaiḥ||

na saṃstavānubandheta kiṃbhūdāsīnasādhuvat|

ekākī viharennityam sukhamakliṣṭamānasaḥ||

dharmārthamātrādāya bhṛṃgavat kusumān madhuḥ|

apūrva iva sarvatra viharedapyasaṃstutaḥ||

evaṃ yatirmahāsattvaḥ saṃsāraratiniḥpṛhaḥ|

samādhisatsukhāsakto viharedbodhimānasaḥ||

kleśārivargānabhibhūya vīrāḥ saṃbodhilakṣmīpadamāpnuvanti|

bodhyaṃgadānaṃ pradiśantiṃ sadbhyo dhyānaṃ hi tatra pravadanti hetum||

janmaprabandhakarṇaikanimittabhūtān rāgādidoṣanicayān pravidārya sarvān|

ākāśatulyamanasaḥ samaloṣṭahemādhyānādbhavanti manujā guṇahetubhūtāḥ||

jitvā kleśārivṛndaṃ śubhabalamathanaṃ sarvathā labdhalakṣam|

prāptaḥ saṃbodhilakṣmīṃ pravaraguṇamayīṃ durlabhāmanyabhūtaiḥ||

sattve jñānādhipatyaṃ vigataripubhayāḥ kurvate yannarendrāḥ|

dhyānaṃ tatraikahetuṃ sakalaguṇanidhiṃ prāhuḥ sarve narendrāḥ||

mohāndhakāraṃ pravidāryaṃ śaśvajjñānāvabhāsam kurete samantāt|

saṃbuddhasuryassūramānuṣāṇāṃ hetuḥ sa tatra pravarassamādhiḥ||

279

iti matvā samādhāya kleśāvaraṇahānaye|

vimārgāccittamākṛṣya samādhau sthāpya prācaret||

imaṃ parikaraṃ samādhau sthāpya prācaret||

imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi jagaddhite|

tasmādutpādayet prajñāṃ duḥkhanirvṛtikāṃkṣayā||

saṃvṛttiḥ paramārthaśca satyadvayamidaṃ matam|

buddheragocaraṃ tattvaṃ buddhisaṃsmṛtirucyate||

tatra loko dvidhādṛṣṭo yogī prākṛtakastathā|

tatra prākṛtako loko yagilokena bādhyate||

bādhyante dhīviśeṣeṇa yogino'pyattarottaraiḥ|

dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ||

lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ|

na tu māyāvadityatra vivādo yogilokayoḥ||

iti matvā yatirdhimān sarvaṃ māyābhirnirmitam|

prajñāratnaṃ samāsādya saṃcareta jagaddhite||

prajñādhanena vikulaṃ tu narasya rupamālekhya rupamiva sāravihīnamantaḥ|

buddhayānvitasya falamiṣṭamudeti vīryādvīryaṃ hi buddhirahitaṃ svavadhāya śatruḥ||

yo'nekajanmāntaritaṃ svajanmabhūtaṃbhaviṣyatkulanāmagotraiḥ|

madhyāntamādyapi janaḥ pravetti prajñābalaṃ tatkathayanti tajjñāḥ||

yadbuddho martyaloke malatimiragaṇaṃ dārayitvā mahāntam|

jñānālokaṃ karoti praharati ca sadādoṣavṛndaṃ narāṇām||

ādeṣṭā cendriyāṇāṃ paramanujamano vetti sarvaiḥ prakāraiḥ|

prajñāṃ tatrāpi nityaṃ śubhavarajananīṃ hetumutkīrtayanti||

kāryārṇave'pi dṛḍhaṃ nimagnāḥ saṃgrāmamadhye manujāḥ pradhānāḥ|

prajñāvaśātte vijayaṃ labhante prajñā hyataḥ sā śubhahetubhūtāḥ||

prajñābalenaiva jināḥ jayanti ghoraṃ suduṣṭaṃ ca mārasainyam|

prajñāviśeṣeṇa janā vibhānti prajñā hi khyātā jananī jinānām||

tasmāt sarvaguṇārthasādhanakarī prajñaiva saṃvardhyatām|

yatprajñāvikalā vibhānti puruṣāḥ prātaḥpradīpā iti||

280

svargāpavargaguṇaratnanidhanabhūtā etāḥ ṣaḍeva bhuvi pāramitā narāṇām|

jñātvā naraḥ svahitasādhanatatparaḥ syātkuryādataḥ satatamāśu dṛḍhaṃ prayatnam||

etaddhi paramaṃ śikṣāsaṃvaraṃ bodhicāriṇām|

mayā prajñaptamānanda dhātavyaṃ bodhiprāptaye||

ya etatparamācāraṃ dhṛtvā sambodhimānasāḥ|

triratnaśaraṇe sthitvā saṃcarante jagaddhite||

te bhadraśrīguṇādhārāḥ śīlavantaḥ śubhendriyāḥ|

kṣāntisaurabhyasaṃvāsāḥ sadotsāhā hitāśayāḥ||

niḥkleśā nirmalātmāno mahāsattvā vicakṣaṇāḥ|

prajñāvanto mahābhijñā arhanto brahmacāriṇaḥ||

trividhāṃ bodhimāsādya saṃbuddhālayamāpnuyuḥ|

etacchāstrā samādiṣṭaṃ śrutvānando'bhibodhitaḥ||

bhagavantaṃ munīndraṃ ca samālokyaivamabravīt|

bhagavan bhavatājñaptaṃ saṃbuddhapadasādhanam|

śikṣāsaṃvaramādhāya ye caranti sadā śubhe||

ta eva subhagā dhanyāḥ śikṣāsaṃvṛtikauśalāḥ|

vinayābhimukhāḥ santaḥ saddharmakośadhāriṇaḥ||

jinātmajā mahābhijñāḥ arhanto nirmalendriyāḥ|

bodhisattvā mahāsattvā bhavanti bodhilābhinaḥ||

teṣāmeva sadā bhadraṃ sarvatrāpi bhaved dhruvam|

saddharmasādhanotsāhaṃ nirutpātaṃ nirākulam||

teṣāṃ bhūyāt sadā bhadraṃ bodhuiśrīġuṇasādhanam|

triratnaśaraṇe sthitvā ye caranti jagaddhite||

ityānandasamākhyātaṃ śrutvā sa bhagavan mudā|

āyuṣmantaṃ tamānandaṃ samālokyaivamādiśat||

evameva sadā teṣām bhadram saṃbodhisādhanam|

dharmaśrīguṇasampanna bhavennunaṃ bhavālaye||

iti satyaṃ parijñāya yūyaṃ sarve'bhibodhitāḥ|

triratnabhajanaṃ kṛtvā saṃcaradhvaṃ jagaddhite||

281

evaṃ mayoktamādāya caradhve yadi sarvadā|

nūnaṃ sambodhimāsādya saṃbuddhapadamāpsyatha||

ityādiṣṭaṃ munīndreṇa śrutvā sarve'pi sāṃghikāḥ|

tatheti prativijñapya prābhyanandan prabodhitāḥ||

atha te sāṃghikāḥ sarve ānandapramukhāḥ mudā|

natvā pādau munīndrasya svasvadhyānālayaṃ yayuḥ||

bhagavānapi tān vīkṣya sarvān dhyānālayāśrītān|

gatvā dhyānālayāsīnastasthau dhyānasamāhitaḥ||

ityevaṃ me samākhyātaṃ guruṇā śāṇavāsinā|

śrutaṃ mayā tathākhyātaṃ śrutvānumoda bhūpate||

prajā api mahārāja śrāvayitvā prabodhayan|

triratnabhajanotsāhe cārayitvānupālaya||

tathā cette sadā rājan dharmaśrīguṇasaṃyutam|

śubhotsāhaṃ nirātaṃkaṃ bhaved dhruvaṃ samantataḥ||

tvamapi bodhisaṃbhāraṃ purayitvā yathākramam|

jitvā māragaṇānarhan bodhiṃ prāpya jino bhaveḥ||

iti śāstrā samādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ|

tatheti prativijñapya prābhyanandat sapārṣadaḥ||



||iti śikṣāsaṃvarasamuddeśaprakaraṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project