Digital Sanskrit Buddhist Canon

18. sarva sabhāloka saddharma śravaṇotsāha saṃpramodita svasvālaya pratigamana prakaraṇam

Technical Details
18. sarva sabhāloka saddharma śravaṇotsāha saṃpramodita svasvālaya pratigamana prakaraṇam



atha sarvanīvaraṇaviṣkambhi sa pramoditaḥ|

bhagavantaṃ tamānamya sāṃjalirevabravīt||

bhagavannadya sa dṛṣṭo lokeśvaro'dhunā mayā|

tadasmi pariśuddhātmā saddharmaprāptavānapi||

adya me janmasāfalyaṃ saṃsiddhaśca manorathaḥ|

258

āśā sampūrṇasiddhā ca sambodhiṃ prāptavān bhave||

bhūyo'pi bhagavannasya lokeśasya mahātmanaḥ|

guṇaviśeṣasatkīrtiṃ śrotumicchāmi sāmpratam||

tadbhavān sarvasattvānāṃ sambodhivratacāriṇām|

manaḥ protsāhanaṃ kartuṃ samupādeṣṭumarhati||

iti saṃprārthite tena viṣkambhinā sa sarvavit|

bhagavāṃstaṃ mahāsattvaṃ saṃpaśyannevamādiśat||

sādhu śṛṇu mahāsattva kulaputra samāhitaḥ|

lokeśaguṇasatkīrtiṃ pravakṣyāmi samāsataḥ||

aprameyasaṃkhyeyaṃ lokeśasya mahātmanaḥ|

puṇyaguṇapramāṇāni kartuṃ na śakyate mayā||

tadyathā sarvalokeṣu sarveṣāmapi bhūbhṛtām|

palasaṃkhayāprāmāṇāni kartuṃ mayāpi śakyate||

saparvatā mahī sarvā kṛtvāyaṇurajomayā|

teṣāṃ saṃkhyāpramāṇāni kartuṃ mayā hi śakyate||

sarveṣāmapi cābdhīnāṃ sarvāsāṃ saritāmapi|

jalabindupramāṇāni saṃkhyātuṃ śakyate mayā||

sarveṣāmapi vṛkṣāṇāṃ sarvatrāpi mahīruhām|

patrasaṃkhyāpramāṇāni prakartuṃ śakyate mayā||

na tvasya lokanāthasya puṇyasaṃbhāramuttamam|

apreyamasaṃkhyeyaṃ saṃkhyātuṃ śakyate mayā||

sarve sattvāśca saṃbuddhān sarvānapi sasāṃghikān|

sarvopakaraṇairnityaṃ saṃbhājeran samādaram||

yāvatteṣāṃ mahatpuṇyaṃ bodhiśrīguṇasādhanam|

tato'pyadhikamaudāryaṃ lokeśabhajanodbhavam||

yadasau trijagannātho bodhisattvo maharddhimān|

sarvasamādhisapannaḥ prakaroti jagaddhite||

īdṛśastrijagannātho bodhisattvo maharddhikaḥ|

259

sarvasamādhisampannastrailokye nāsti kaścana||

tadyathāhaṃ purādrākṣamasya traidhātukaprabhoḥ|

samādhiguṇamāhātmyaṃ sarvajinātmajādhikam||

tadyathābhūtpurā śāstā krakucchandastathāgataḥ|

sarvavidyādhipo dharmarājo'rhat sugato jinaḥ|

tadāhaṃ dānaśūrākhyo bodhisattvo hitārthabhṛt||

tasya śāsturmunīndrasya saddharmaśāsanārataḥ||

tadaikasamaye'sau'pi krakucchando vināyakaḥ|

jetāśrame vihāre'tra vijahāra sasāṃdhikaḥ||

tadā tasya munīndrasya pātuṃ dharmāmṛtaṃ mudā|

brahmādibrāhmaṇāḥ sarve śakrāditridaśādhipāḥ||

sarve lokādhipāścāpi daityendrā rākṣasādhipāḥ|

gandharvāḥ kinnarā yakṣā nāgendrā garuḍādhipāḥ||

sūryādayo grahāḥ sarve candrādayaśca tārakāḥ|

siddhāḥ sādhyāśca rudrāśca sarve vidyādharā api||

rājānaḥ kṣatriyā vaiśyā amātyā mantriṇo janāḥ|

vaṇijaḥ sārthavāhāśca śreṣṭhinaśca mahājanāḥ||

paurajānapadā grāmyāstathānye deśavāsinaḥ|

sarve'pi te samāsṛtya samabhyarcya yathākramam||

krakucchandamunīndraṃ taṃ natvā tasthuḥ sabhāśritāḥ|

tadānekamahāsattvā bodhisattvāḥ samāhitāḥ||

samādhivigrahaṃ cakruḥkrakucchandamuneḥ puraḥ||

yadā samantabhadrākhyo bodhisattvo maharddhimān|

samāpede samādhiṃ tadyaddhvajodgatasaṃjñakam||

tadā lokeśvaraścāsau bodhisattvo maharddhikaḥ|

samāpede samādhiṃ tadyadvikiriṇasaṃjñakam||

yadā samantabhadraśca bodhisattvo jinātmajaḥ|

samāpede samādhiṃ tadyatpūrṇenduvaralocanam||

260

tadā lokeśvaraścāsau mahābhijño jinātmajaḥ|

samāpede samādhiṃ tadyatsuryavaralocanam||

yadā samantabhadraśca mahābhijño jinātmajaḥ|

samādhiṃ tatsamāpede yadvicchuritasaṃjñakam||

tadā lokeśvaraścāpi mahābhijño jinātmajaḥ|

samāpede samādhiṃ yad gaganagaṃjasaṃjñakam||

yadā samantabhadraśca bodhisattvo mahāmatiḥ|

samāpede samādhiṃ tatsarvākārakarābhidham||

tadā lokeśvaraścāpi bodhisattvo mahāmatiḥ|

samāpeded samādhiṃ yadindramatyabhidhānakam||

yadā samantabhadraśca bodhisattvo guṇākaraḥ|

samāpede samādhiṃ yadindrarājo'bhidhānakam||

tadā lokeśvaraścāsau bodhisattvo guṇākaraḥ|

samāpede samādhiṃ yadabdhigambhīrasaṃjñakam||

yadā samantabhadraśca bodhisattvaḥ suvīryavān|

samāpede samādhiṃ yatsihaṃvijṛmbhitāhvayam||

tadā lokeśvaraścāpi bodhisāttvaḥ suvīryavān|

samāpede samādhiṃ yatsihavikrīḍitābhidham||

yadā samantabhadraśca bodhisattvaḥ subuddhimān|

samāpede samādhiṃ yadvaradāyakasaṃjñakam||

tadā lokeścaraścāpi bodhisattvaḥ subuddhimān|

samāpede samādhiṃ tadyadavīcyabhiśoṣaṇam||

yadā samantabhadraśca bodhisattvo vicakṣaṇaḥ|

udghāṭya darśayāmāsa sarvalomavilānyapi||

tadā lokeśvaraścāpi bodhisattvo vicakṣaṇaḥ|

apāvṛṇot sa sarvāṇi lomarandhrāṇyaśeṣataḥ||

tadā samantabhadro'sau lokeśaṃ taṃ mahardhikam|

samīkṣya sāṃjalirnatvā saṃpaśyannevamabravīt||

261

sādhu dhanyo'si lokeśa yadīdṛkpratibhānavān|

kaścinnaivāsti lokeṣu tvādṛksamādhivit sudhiḥ||

evamanyairmahāsattvairbodhisattvairmahaddhikaiḥ|

smādhivigrahe saiva lokeśvaro vijitavān||

tadā sarve mahābhijña bodhisattvāḥ prasāditāḥ|

lokeśaṃ taṃ mahābhijñaṃ samānamyaivamabravan||

sādhu dhanyo'si lokeśa yadīdṛkpratibhānavān|

kaścinnaivāsti looke yattvādṛksamādhisadbalī||

tadā sa bhagavān dṛṣṭvā sarvāṃstān sugatātmajān|

purataḥ samupāmantrya saṃpaśyannevamādiśat||

kulaputrālpamevaitat pratibhānaṃ jagatprabhoḥ|

lokeśasyāsya yuṣmābhirdṛśyate'pīha sāmpratam||

yādṛglokeśvarasyāsya pratibhānaṃ mahattaram|

īdṛksarvamunīndrāṇāmapi naivāsti kasyacit||

evaṃ tasya jagadbhartuḥ pratibhānaṃ mahattaram|

krakucchandamunīndreaṇa samākhyātaṃ mayā śrutam||

atha sarvanīvaraṇaviṣkambhī sa prabodhitaḥ|

bhagavantaṃ munīndraṃ ca samālokyaivamabravīt||

bhagavan yanmahāyānasūtrarājaṃ nigadyate|

tatsamādiśa kāraṇḍavyūhasūtrodbhavaṃ vṛṣam||

yacchrutvāpi vayaṃ sarve sambodhiguṇasādhanaiḥ|

dharmarasaurabhivyāptamānasāḥ pracaremahi||

tacchrutvā bhagavāṃścāpi viṣkambhinaṃ mahāmatim|

sādhu śṛṇu samādhāya vakṣye taditi prādiśat||

ye'pi śroṣyanti kāraṇḍavyūhasūtraṃ subhāṣitam|

teṣāṃ sarvāṇi pāpāni kṣiṇuyurdāruṇānyapi||

daśākuśalapāpāni paṃcātipātakānyapi|

niravaśeṣanaṣṭāni kṣiṇuyuriti niścayam||

262

ityādiṣṭe munīndreṇa viṣkambhī saṃpramoditaḥ|

bhagavantaṃ samālokya punarevamabhāṣata||

bhagavan sarvaviccchāsta jānīmahi kathaṃ vayam|

yatpāpaṃ kurute kṣīṇaṃ kāraṇḍanyūhasūtrakam||

tacchrutvā bhagavān bhūyo viṣkambhinaṃ vibodhitam|

sabhāśritān janāṃścāpi samālokyaivamādiśat||

vidyate kulaputrāsau tīrtho malasunirmalau|

sumerordakṣiṇe pārśve munīndraiḥ parikalpitau||

malatīrthajale kṣiptaṃ śubhravāso'pi nīlitam|

tathā tajjalasaṃspṛṣṭo śuddho'pi nīlito bhavet||

sunirmale jale kṣiptaṃ nīlavāso'pi śuklitam|

tathā tajjalasaṃspṛṣṭaḥ pāpātmāpi bhavecchuciḥ||

evamidaṃ mahāyānasūtrāgraṃ yo'bhinandati|

saddharmalipto'pi kleśaiḥ saṃkliśyate drutam||

śrutvāpīdaṃ mahāyānasūtrāgraṃ yo'bhinandati|

sa mahāpāpalipto'pi niḥkleśaḥ syācchubhāntikaḥ||

yathā śatamukho hīndro vinisṛtya nijālayāt|

dahati sarvabhūjātān tṛṇagulmalatādrumān||

tathedaṃ sarvasūtrāṇāṃ kāraṇḍavyūhamuttamam|

pātakānyapi sarvāṇi niḥśeṣaṃ dahate drutam||

ye śrutvedaṃ mahāyānasūtrarājaṃ subhāṣitam|

anumodyābhinandantaḥ saṃbhajante sadādarāt||

te sarve nirmalātmāno niḥkleśavimalendriyāḥ|

bodhisattvā mahāsattvā bhaveyurnivartikāḥ||

idaṃ sarvamahāyānasūtrarājaṃ mahottamam|

śrutvā naivānumodeyuḥ pṛthagjanā durāśayāḥ||

ye cāpīdaṃ mahāyānasūtrarājaṃ mahottamam|

niśamyābhyanumodantaḥ prabhajante sadādarāt||

263

dhanyāste puruṣāḥ sarve pariśuddhatrimaṇḍalāḥ|

niḥkleśā nirmalātmāno bhaveyuḥ sugatātmajāḥ||

mṛtyukāle'pi teṣāṃ ca dvādaśa sugatā jināḥ|

samupetyābhipaśyanto dadyurevaṃ varottamam||

mā bhaiṣīḥ kulaputra tvaṃ yatkāraṇḍavyūhasūtrakam|

śrutvānumodya satkārairbhajase śraddhayādarāt||

etatpuṇyānuliptātmā bhūyo na saṃsarerbhave|

naiva kleśāgnisaṃtāpaiḥ saṃdhakṣyase kadācana||

yāvajjīvaṃ mahatsaukhyaṃ bhuktā śrīsadguṇānvitam|

bhūyo dharmāmṛtaṃ bhoktuṃ saṃprayāyāḥ sukhāvatīm||

tatra tvamamitābhasya jinasya śaraṇe sthitaḥ|

sadā dharmāmṛtaṃ pītvā saṃcarethāḥ susaṃvare||

tato nirmalaśuddhātmā pariśuddhatrimaṇḍalaḥ|

sarvasattvahitādhanabodhicaryāvrataṃ careḥ||

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam|

niḥkleśo'rhanmahābhijñaścaturbrahmavihārikaḥ||

jitvā māragaṇān sarvān sambodhiniścalāśayaḥ|

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyāḥ||

iti taiḥ sugataiḥ sarvaiḥ samādiṣṭaṃ niśamya te|

sarve'pyubhyanumodanto nameyustān jinān muhuḥ||

tataste tān jinān smṛtvā prāṇaṃ tyaktvā samāhitāḥ|

taireva sugataiḥ sārdhaṃ saṃprayāyuḥ sukhāvatīm||

tatropetyāmitābhasya śaraṇe samupāśritāḥ|

sadā dharmāmṛtaṃ pītvā saṃcareyurjaddhite||

tataḥ sambodhisaṃbhāraṃ pūrayitvā yathākramam|

niḥkleśā nirmalātmānaḥ pariśuddhatrimaṇḍalāḥ||

jitvā māragaṇān sarvāṃścaturbrahmavihāriṇaḥ|

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ||

264

evaṃ mahattaraṃ puṇyaṃ kāraṇḍavyūhasūtrajam|

aprameyamasaṃkhyeyaṃ saṃbodhijñānasādhanam||

yūyaṃ sarve'pi vijñāya saṃbodhiṃ yadi vāṃcchatha|

śṛṇutedaṃ mahāyānasūtrarājaṃ subhāṣitam||

anumodata satkṛtya bhajana sarvadādarāt|

ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ|

sarve lokāstathetyuktvā prābhyanandan prabodhitāḥ||

tataste sarve sabhālokā brahmādayo maharṣayaḥ|

śakrādayaḥ surendrāśca sarvalokādhipā api||

gandharvakiṃnarā rakṣāḥ siddhāḥ sādhyāḥ surāṃganāḥ|

vidyādharāśca daityendrā nāgendrā garuḍā api||

mahoragāśca daityendra nāgendrā garuḍā api||

mahoragāśca nairṛtyā bhūteśāśca śubhāśayāḥ|

yogino yatinaścāpi tīrthikāśca tapasvinaḥ||

viprarājādayaḥ sarve manuṣyāśca prasāditāḥ|

tridhā pradakṣiṇīkṛya kṛtāṃjalipuṭo mudā||

bhagavantaṃ sasaṃghaṃ taṃ natvā svasvālayaṃ yayuḥ||



||iti sarvasabhālokasaddharmaśravaṇotsāhasaṃpramoditasvasvālayapratigamanaprakaraṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project