Digital Sanskrit Buddhist Canon

16. siṃhala sārthavāhoddhāraṇa prakaraṇam

Technical Details
16. siṃhala sārthavāhoddhāraṇa prakaraṇam



atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|

śrīghanaṃ taṃ punarnatvā sāṃjalirevamabrabīt||

bhagavan yadasau śrīmadāryāvalokiteśvaraḥ|

bodhisattvo mahāsattvastraidhātukādhipeśvaraḥ||

sarvān sattvān svayaṃ paśyan tridhātubhuvaneṣvapi|

samuddhṛtyābhisaṃbodhya preṣayati sukhāvatīm||

pāpino'pi samālokya svayamuddhṛya bodhayan|

bodhimārge pratiṣṭhāpya saṃcārayate saṃvaram||

tatkathaṃ sa mahāsattvaḥ samuddhṛtyābhiśodhayan|

kṛtvā śuddhendriyān sarvān preṣayati sukhāvatīm||

159

kenopāyena pāpiṣṭhān duṣṭānapi prabodhayan|

bodhimārge niyujyāpi pracārayani saṃcaran||

kathaṃ suduḥkhinaḥ sarvān karoti satsukhānvitān|

daridrān durbhagān dīnān dhaninaḥ subhagān sataḥ||

durdāntān dānavān yakṣān rākṣasān rākṣasīrapi|

bodhimārge pratiṣṭhāpya cārayati kathaṃ vratam||

tadupāyaṃ samākhyātuṃ sattvānāṃ hitasādhanam|

yenopāyena sa sarvān karoti bodhibhāginaḥ||

iti saṃprārthite tena viṣkambhinā subhāvinā|

bhagavān sa tamālokya sabhāṃ cāpyevamādiśat||

kutraputra sa lokeśo mahopāyavidhānavit|

yena sattvān samuddhṛtya karoti bodhibhāginaḥ||

samāadhistasya prājñasya mahopāyo jagaddhite|

yena sa sahasoddhṛtya yojayati śubhe jagat||

ityādiṣṭaṃ munīndreṇa śrutvā sa vismitāśayaḥ|

viskambhī bhagavantaṃ taṃ prārthayadevamādarāt||

bhagavāṃstatsamādhiṃ me samupādeṣṭumarhati|

yena sahasoddhṛtya cārayate śubhe jagat||

iti saṃprārthite tena bhagavān sa munīśvaraḥ|

viṣkambhinaṃ tamālokya punarevaṃ samādiśat||

bahavastasya vidyante kulaputra samādhayaḥ|

yaiḥ sa sattvān samuddhṛtya preṣayati sukhāvatīm||

apremeyairasaṃkhyeyaiḥ sarvākārakarādibhiḥ|

samādhibhiḥ samāpanno bhavati sa jagatprabhuḥ||

dhāraṇīnāṃ ca vidyānāṃ paramāṇāṃ sahasrakaiḥ|

aprameyairasaṃkhyeyaiḥ samāpanno virājate||

eteṣāmanubhāvaiḥ sa samuddhṛtya bhavodadheḥ|

bodhimārge pratiṣṭhāpya pālayati jagattrayam||

159

etatpuṇyānubhāvaiḥ sa lokeśvaro maharddhimān|

śodhayitvā jagatsattvaṃ cārayati susaṃvaram||

evaṃ tasya jagattrātuḥ puṇyaskandhaṃ mahattaram|

aprameyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ||

tenāsau trijagacchāstā sarvatraidhātukeśvaraḥ|

sarvadharmādhipo nātho jagattrāteti kathyate||

tena tasya bhaye duḥkhe rakṣā na kriyate kvacit|

sarvatrāpi sadā rakṣā kriyate sarvaprāṇinām||

nānopāyavidhānena samuddhṛtya prabodhayan|

bodhicaryāvrataṃ datvā prāpayati sukhāvatīm||

evamasau mahāsatvo bodhisattvo maharddhimān|

sarvasattvahittaṃ kṛtvā saṃcarate samantataḥ||

ahamapi purā tena saṃrakṣito mahābhayāt|

yanmamaitatpurāvṛttaṃ śṛṇudhvaṃ vakṣyate'dhunā||

tadyathā siṃhakalpāyāṃ rājadhānāṃ vaṇikprabhoḥ|

siṃhasya sārthavāhasya putro'bhūt siṃhalābhidhaḥ||

bālye'pi sa mahāsattvaḥ sarvasattvahitāśayaḥ|

divyātisundaraḥ kāntaḥ sarvasattvamanoharaḥ||

kaumārye'pi sa sarvāsāṃ vidyānāṃ pāramāgataḥ|

sarvasattvahitaṃ kṛtvā reme suhṛtsahāyakaiḥ||

datvārthibhyo yathākāmaṃ śrutvā nityaṃ subhāṣitam|

guruṇāṃ satkṛtiṃ kṛtvā kuladharmābhisaṃrataḥ||

svakuladevatādīn ca sarvān devān samarcayan|

mānayan sakalāṃllokān bhṛtyān dāsān ca toṣayan||

jñātibandhusuhṛnmitrasacivān cābhinandayan|

yathākāmaṃ sukhaṃ bhuktvā reme pitroranujñayā||

tato nūtanayauvanye prauḍhaḥ puṣṭāṃgikaḥ kṛtī|

śūro dhīraḥ samutsāhī vyavahāravicakṣaṇaḥ||



161

medhāvī sadguṇāraktaḥ sarvavidyāviśāradaḥ|

yadupacāra ātmajñaḥ satyadharmayaśo'rthabhṛt||

yathāmūlyaṃ samādāya dranyaṃ datvā vaṇigjanān|

sarvānvinīya saṃsthāpya svavaśe'bhyanvamodayat||

sarveṣāmapi ratnānāṃ parīkṣāsu vicakṣaṇaḥ|

sārthavāhān vaṇignāthānapi sarvān vyanodayat||

evaṃ sa sakalāṃllokān dharmaśrīguṇavikramaiḥ|

jitvā rājeva sannītyā viharannabhyarājata||

tasyaitadguṇasaṃpattiṃ dṛṣṭverṣyālurvaṇikkudhīḥ|

rahasi taṃ samāgamya suhṛdvadevamabravīt||

sādho dhanyo'si satputraḥ sarvalokābhinandanaḥ|

tatkularjitasaṃvṛttau caran dharmārthamarjaya||

iti tenoditaṃ śrutvā siṃhalaḥ sa vicakṣaṇaḥ|

ko kulārjitasaṃvṛttistadvaktuṃ me tvamarhati||

iti tenoditaṃ śrutvā sa īrṣyākulitāśayaḥ|

siṃhalaṃ taṃ samālokya bodhitumevabravīt||

janakaste mahābhāga sārthavāho vaṇikpatiḥ|

sadā ratnākare gatvā so dhayati susaṃpade||

dhanyāste eva satputrā ye kuladharmacāriṇaḥ|

anye kiṃpuruṣāste hi bhuktvaiva gṛhacāriṇaḥ||

piturdravyaṃ samādāya datvārthibhyo na te falam|

svārjitameva tandadyādyaśodharmārthasiddhaye||

tattvaṃ kulārjitāṃ vṛttiṃ dadhānaḥ śrīguṇotsāhaḥ|

abdhau ratnākare gatvā ratnadravyāṇi sādhaya||

tato gṛhaṃ samāgatya datvārthibhyo yathepsitam|

yathākāmaṃ sukhaṃ bhuktvā saṃcarasva yaśo'nvitaḥ||

evaṃ śrīguṇasaṃpattiyaśodharmāsukhānvitaḥ|

svakulavṛttisaṃcāramahotsāhaiḥ sadā rama||

162

evaṃ taduktamākarṇya siṃhalaḥ sa prabodhitaḥ|

samudraṃ gantumutsāhaṃ pravardhayan mudācarat||

tataḥ sa siṃhalo'mbhodhiyātrāṃ gantuṃ samutsukaḥ|

sārthavāhātmajān sarvān samāmantryaivamabravīt||

bhavanto'haṃ samicchāmi gantuṃ ratnākare'dhunā|

bhavatāṃ yadi vāṃchāsti prāgacchantu mayā saha||

iti taduktamākarṇya sarve te vaṇigātmajāḥ|

tatheti pratinandataḥ saharṣamevamabruvan||

sārthavāha samicchāmo gantuṃ ratnākare vayam|

yadasmākaṃ bhavānnetā tadanvāhartumarhati||

iti taiḥ saha saṃbhāṣya sa siṃhalaḥ samunmanāḥ|

pituḥ pādāmbuje natvā sāṃjalirevamabravīt||

tato'haṃ gantumicchāmi ratnākare mahāmbudhai|

tadbhavān sudṛśā mahyamanujñāṃ dātumarhati||

iti putroditaṃ śrutvā siṃhaḥ saḥ sārthabhṛtpitā|

svātmajaṃ taṃ samālokya sucintādevamabravīt||

putra śṛṇu hitaṃ vākyaṃ mayoditaṃ tvayātmaja|

yattāvat sukumāro'si tatkathamambudhau vrajeḥ||

tāvanme'sti mahāsaṃpanmayā kaṣṭairupārjitā|

sarvā etāstavādhīnā bhuktvā rama yathecchayā||

yāvajjīvāmyahaṃ putra tāvadgṛhe sukhaṃ raman|

yathākāmaṃ prabhujyaivaṃ saṃcarasva yathepsite||

tatraiva ca mahāmbhodhau tāvanmā vrajathāḥ kvacit|

mṛte'pi mayi tatrābdhau gantuṃ neha kadācana||

yāvaddravye gṛhe pūrṇe tāvanmā gāḥ kuhāpi ca|

yadā kṣīṇe gṛhe dravyaṃ tadāpi svagṛhe'rjaya||

sarvadāpi tvayā putra mahāmbudhai sudustare|

gantuṃ naivābhivāchāṃ te bhavedvāṃchāsti te yadi||

163

kimeva bahubhirdravyaiḥ kleśa eva yadudbhavet|

kleśinā hi sadā duḥkhaṃ saṃsāre sukhatā kutaḥ||

bahudravyavatāṃ nityaṃ kleśaduḥkhamahadbhayam|

tannirarthaṃ bahudravyaṃ sādhane mā samudyama||

yadarjitaṃ bahudravyaṃ gṛhe'sti tāvadātmaja|

etatsarvaṃ tavādhīnaṃ tatkimarthatvamarjitum||

etatasarvaṃ tvamādāya datvārthibhyo yathecchayā|

yathākāmaṃ svayaṃ bhuktvā yāvajjīvaṃ sukhaṃ cara||

iti pitrā samādiṣṭaṃ śrutvātnajassa siṃhalaḥ|

janakaṃ taṃ samālokya punarevaṃ nyavedayat||

satyameva tvayādiṣṭaṃ tathāpi śrūyatāṃ mama|

abhiprāyaṃ pravakṣyāmi śrutvānubudhyatāṃ pitaḥ||

vidhinā prerito yatra jātastadvṛttisādhitaiḥ|

dharmavidyāguṇadravyasaṃpadbhireva śobhate||

tadanyathārjitairetairdharmavidyāguṇādibhiḥ|

sarvadravyaiḥ samāpannaḥ pumānapi na śobhate||

yadahaṃ karmaṇā jātaḥ sārthavāhakule tathā|

tatkulavṛttivibhrāṇaḥ saṃcarituṃ samutsahe||

tadahaṃ svakulācāravīryotsāhābhimānabhṛt|

gatvā ratnākare'pyabdhau ratnāyarjitumutsahe||

svayamevārjitaṃ dravyaṃ datvārthibhyo yathepsitam|

bhuktvaiva svajanān bandhūnapi saṃbhartumutsahe||

ityevaṃ sa kulācāravṛttidharmārthasādhinam|

svātmajaṃ māṃ samālokya prābhinanditumarhasi||

nivāraṇā na kāryātra mama dharmārthasādhane|

tvayānujñāpradānena nandanīyo'hamātmajaḥ||

yadi daivādvipattiḥ syāt sarvatīrthādhipe'mbudhau|

patitvā sarvamutsṛjya saṃprayāyāṃ surālayam||



164

tathāpi māṃ mahatpuṇyakīrttiḥ saṃśodhayet kulam|

iti vijñāya me tāta hyanujñāṃ dātumarhati||

gṛhe'pi no bhavedeva vipittirdaivayogataḥ|

avaśyaṃbhāvino vā bhaveyureva sarvataḥ||

iti śaṃkāviṣaṃ hitvā saddharmasmṛtimānasaḥ|

dharmārthasādhane nityaṃ mahotsāhī samācaret||

athāhaṃ kṣamakauśalyaṃ saṃpanno nirupadravaḥ|

ratnaśrīsukhasaṃyuktaṃ saṃprāyāṃ svagṛhe mudā||

tadā kimucyate saukhyaṃ yaśodharmotsavānvitam|

datvārthibhyo yathākāmaṃ bhuktvā śubhe caremahi||

tato'smatkulajāścāpi dharmācārasamanvitāḥ|

datvārthibhyo yathākāmaṃ bhuktvā yāyuḥ surālayam||

etatsatyamiti jñātvā yadīcchasi hitaṃ mama|

sudṛśānugrahaṃ kṛtvā tadanujñāṃ pradehi me||

yadyanujñāṃ dadāsi na viyogo nau bhaveddhruvam|

mṛtyurhi sarvajantūnāṃ sarvatrāpi puraḥ sadā||

iti putroditaṃ śrutvā siṃhaḥ pitā sa bodhitaḥ|

ātmajaṃ taṃ samālokya siṃhamevamabravīt||

yadyevaṃ niścayaṃ putra samudre gantumicchasi|

tava nirbandhitaṃ citāṃ vārayituṃ na śakyate||

tadgaccha sasahāyastvaṃ mārge'raṇye vane'mbudhau|

mahābhayāni vidyante tatsamīkṣya samantataḥ||

śītavātātapādīni duḥkhāni duḥsahānyapi|

sahitvā dhairyamālambya śanairvrajābhilokayan||

sidhyatu te visaṃyātrā bhūyāt sarvatra maṃgalam|

yathā hi vāṃchitaṃ dravyaṃ gṛhītvāyāhyavighnataḥ||

iti pitrābhyanujñāte siṃhalaḥ saṃpramoditaḥ|

pitroḥ pādān praṇatvaiva sahasā gantumārabhet||

165

tadā mātā samāliṃgya siṃhalaṃ taṃ priyātmajam|

rudantyaśrubhirliptāsyā vilapantyaivamabravīt||

hā putra māṃ parityajya kathaṃ gantuṃ tvamicchasi|

nānyo me vidyate kaścideka eva tvamātmajaḥ||

hā jivananandano me'si vallabho hi na cāparaḥ|

hā prāṇa mātāri snehaḥ kathaṃ te vidyate na hi||

yadā garbhapraviṣṭo me tadārambha samādarāt|

mayā sadābhinandantyā saṃpālyase prayatnataḥ||

jāyamāno'pi saṃdṛṣṭvā mayā saṃpālito mudā|

bālye'pi ca sadālokya saṃpālya paripuṣyase||

kaumārye'pi samārādhya sahānandena varddhitaḥ|

mayā saṃpālitaḥ prauḍhabhūto'si navayauvanaḥ||

idānīṃ tvaṃ yuvā bhūtvā kathaṃ māṃ tyaktumicchasi|

putraḥ svāṃ mātaraṃ vṛddhāṃ rakṣadeva tyajenna tu||

idānīṃ kathamevaṃ tvaṃ niḥsnehaścarase mayi|

hā putra kathaṃ me ko māṃ jīrṇitāṃ tyaktumarhati||

yāvajjīvāmyahaṃ putra kutrāpi mā vrajo'nyataḥ|

yathākāmaṃ sukhaṃ bhuktvā saṃcarasva gṛhe raman||

mṛtāyāṃ mayi te putra yatrecchā vartate tadā|

tatra gatvā yathākāmaṃ kuru dharmārthasādhanam||

iti mātroditaṃ śrutvā siṃhalaḥ sa vinoditaḥ|

mātaraṃ tāṃ vilapantīṃ samāśvasyaivamabratīt||

mā rautsīḥ kiṃ viṣādaṃ te dhairyamālambya mā śucaḥ|

vidhinā prerito yatra tatrāvaśyaṃ gatirbhave||

yadabhāvi bhavettatra sarvatrāpi bhave sadā|

bhāvi cedṛgbhavedeva naivānyathā kvacid bhavet|

avaśyaṃbhāvino bhāvā bhavantyeva hi nānyathā|

sarveṣāmapi jantūnāṃ ṣaḍgatibhavacāriṇām||

166

sarveṣāṃścāpi jantūnāṃ sarvatra mṛtyuragrataḥ|

saṃpattiśca vipattiśca svasvadaivānuyogataḥ||

iti vijñāya kiṃ mātaviryogaduḥkhaśaṃkayā|

avaśyameva sarveṣāṃ viyogaṃ bhavacāriṇām||

iti me'tra mahatkārye kuladharmārthasādhane|

ruditvaivaṃ nivārantī vighnaṃ kartuṃ na cārhasi||

yadi te'sti mayi sneho paśyantī sudṛśaiva mām|

datvā bhadrāśiṣaṃ mahyamanujñāṃ dātumarhasi||

mamārthe devatāṃ smṛtvā prārthayantī sumaṃgalam|

pitrā saha sukhaṃ bhuktvā pālayantī gṛhe vasa||

acireṇāgamiṣyāmi tanme smṛtvāpi mā śucaḥ|

vimucaṃ mā viṣādaṃ ca prasīdāhaṃ vrajāni hi||

ityuktvā sa mahāsattvo mātaraṃ saṃvinodayan|

gāḍhābhiliṃganānmuktaḥ praṇatvaiva tato'carat||

tataḥ sa nagare tatra ghaṇṭāghoṣamacārayat|

siṃhalaḥ sārthavāho'bdhau ratnākare vrajediti||

tadghaṇṭāghoṣṇaṃ śrutvā paṃcavaṇikśtānyapi|

tathā ratnākare tena saha gantuṃ samīcchire||

tataste vaṇijassarve samīlya sahasā mudrā|

siṃhalasya puro gatvā prārthayannevamānatāḥ||

sārthavāha vayaṃ sarve sārthavāhātmajā api|

ratnākare tvayā sārdhaṃ gantumicchāmahe khalu||

yatsarvaṇijāṃ netā sārthavāhātmajā bhavān|

tannānugrahamādhāya samanvāhartumarhati||

iti taiḥ prārthite sarvaiḥ sa siṃhalo mahāmatiḥ|

sarvāṃstān samupāmantrya saṃpaśyannevamabravīt||

bho bhavantaḥ samicchanti yadyāgantuṃ mayā saha|

tatsarvaṃ paṇyamādāya samāyāntu vrajāmahe||

167

iti tenoditaṃ śrutvā sarve te saṃpraharṣitāḥ|

sahasā svasvagṛhaṃ gatvā jñātīn sarvān vinodayan||

labdhānujñāḥ piturmāturdhṛtvā svastyayanaṃ mudā|

sarve te paṇyamādāya saṃprasthitāḥ samācaran||

so'pi mahāasattvaḥ dhṛvā svastyayanaṃ mudā|

pitroḥ pādān praṇatvā ca paṇyamādāya prasthitaḥ||

tatra tān vaṇijaḥ sarvān dṛṣṭavā sa samupācaran|

saṃmīlya saṃmataṃ kṛtvā saṃprasthito mudācarat||

tatra so'nugatān sarvān bandhumitrasuhṛjjanān|

saṃbodhayan samālokya saṃnirvārya nyavartayat||

tataḥ saṃsaṃcaran paṃcavaṇikśataiḥ samanvitaḥ|

anekairgardabhairgobhiruṣṭraiśca bhāravāhakaiḥ||

sāmudrapaṇyabhārāttaiḥ śanaiḥ saṃprasthitaḥ kramāt|

grāmāraṇyavanodyānanigamapattanāni ca||

nagararājyasaurāṣṭrarājadhānīpyurādiṣu|

caṃcūryamāṇa ālokya samutsāhaiḥ samācarat||

tato deśāntare'raṇyakāntāraśailaparvatān|

śanaiścaran vilaṃghyāpi sudūravipine yayau||

tatra prāptā viṣaṇṇāste sarve trāsaviṣāditāḥ|

bhagnotsāhāḥ śanairgatvā dadṛśurdūrato'mbudhim||

dṛtvā sarve'pi te'mbodhiṃ durabhisaṃpraharṣitāḥ|

protsāhavīryasaṃkāntāstīraṃ prāpurmahodadheḥ||

tatra te samupāsṛtya sarve sahaṃrṣitāśayāḥ|

praṇatvā taṃ mahāmbodhiṃ paśyantaḥ samupāśrayan||

atha te vaṇijaḥ sarve samīkṣya taṃ mahāmbudhim|

prāṇasnehanirutsāhāstasthuḥ saṃtrasitāśyāḥ||

tadā sa siṃhalo dṛṣṭvā sarvāṃstāṃstrāsitāśayān|

karṇadhāraṃ samāmantrya pura evaṃ nyavedayat||



168

karṇadhāra mahābhāga yadvayamāgatā iha|

sarvasaṃpattimicchanto gantum ratnākare'mbudhau||

tadbhavānatra sanmitraṃ netāasmākaṃ hitārthadik|

samīkṣyānugrahaṃ kṛtvā saṃtārayitumarhati||

ityevaṃ prārthitaṃ sarvaiḥ karṇadhāro niśamya saḥ|

sarvāṃstān vaṇijaḥ paśyan samāmantryaivamabravīt||

bhavanto yadi vāṃchanti gantuṃ ratnāśayāmbudhau|

taddhairyadevatāṃ smṛtvā tiṣṭhantu nausamāśritāḥ||

iti tenoditaṃ śrutvā sarve'pi te vaṇigjanāḥ|

natvā nāvaṃ samāruhya saṃtasthire samāhitāḥ||

tataḥ sa karṇadhāroro'pi saṃsmṛtvā kuladevatām|

sāṃjaliḥ praṇatiṃ kṛtvā prārthayadevamambudhim||

mahodadhe jagadbhartā bhavān ratnāmṛtākaraḥ|

tadime vaṇijaḥ sarve bhavaccharaṇa āśritāḥ||

tadbhavān kṛpayā dhṛtvā sarvānimān dhanārthinaḥ|

ratnākare subhadreṇa saṃprāpayitumarhasi||

iti saṃprārthya natvā tamambhodhiṃ taraṇiṃ ca tām|

nāvikaḥ sa samāruhya prācārayan śanaiḥ kramāt||

tataḥ saṃcāritā sā nau sadā gatisamīritā|

krameṇa saṃvahantyabdhermadhyadvīpamupāyayau||

tatra naukā bhramantyeva tasthai vātābhitāḍitā|

taddṛṣṭvā karṇadhārastaṃ siṃhalamevamabravīt||

sārthavāha vijānīyādbhavānatra mahadbhayam|

yadiyaṃ naurmahāvātairāhatā bhramate muhuḥ||

kutra gantuṃ samīhā vo vātā vānti mahājavāḥ|

svakuladevatāḥ smṛtvā saṃprārthya trāṇamambudhim||

dhairyamālambya sarvatra saṃtiṣṭhadhvaṃ samāhitāḥ||

iti tenoditaṃ śrutvā sarve te trasitāśayāḥ|

svasveṣṭadevatāḥ smṛtvā prārthayadevamambudhim||

169

mahodadhe jagadbhartarvayaṃ te śaraṇe sthitāḥ|

tadasmān kṛpayā dhṛtvā saṃtārayitumarhasi||

ityevaṃ prārthayantaste sarve smṛtvā svadevatām|

dhairyamālambya saṃtrastāstasthurjīvarāśitāḥ||

tataḥ sa karṇadhāro'pi saṃprārthya taṃ mahodadhim|

svakuladevatāṃ smṛtvā tasthau jīvanirāśitaḥ|

siṃhalaḥ sārthavāho'pi saṃprārthya trāṇamambudhim|

triratnasmaraṇaṃ kṛtvā tasthai dhairyasamāhitaḥ||

tataste vāyavaḥ śāntā naukā saṃcaritā kramāt|

taddṛṣṭvā vaṇizaḥ sarve tasthuḥ saṃharṣitāśayāḥ||

tatra tāṃ samupāyātāṃ nāvaṃ vaṇiksamāśritām|

tāmradvīpanivāsinyo rākṣasyoyo'drākṣurambudhau||

tatastābhiḥ sametyāśu rākṣasībhiḥ prabhaṃjanāḥ|

utsṛṣṭāḥ kālikā vātāstannaukābhimukhā vavuḥ||

tairāśu prahatā sā nau bhrāmyamānā pralolitā|

tīvrātivegakallolo'bhihatābhūdvibhinnitā|

tadā te vaṇijaḥ sarve saṃtrāsābhihatāśayāḥ|

hā daiveti vilapantastasthuḥ prāṇanirāśitāḥ||

tadā sa sihaṃlo dṛṣṭvā taraṇiṃ tāṃ vibhinnitām|

sarvāṃstān suhṛdo bhītān samālokyaivabravīt||

bhavantaḥ kiṃ viṣādena daiva eva gatirbhavet|

tattriratnasmṛtiṃ dhṛtvā dhairyamālambya tiṣṭhata||

yadi daivādvipattiḥ syādatra tīrthādhipe'mbudhau|

dravyaiḥ sārdhaṃ vayaṃ sarve patitā nidhanaṃ gatāḥ||

sarvapātakanirmuktāḥ pariśuddhatrimaṇḍalāḥ|

sadgatau sukule jātā bhavema śrīguṇāśrayāaḥ||

ityuktā tena te sarve tīrthikānāmupāsakāḥ|

triratnasmaraṇaṃ dhātuṃ śraddadhurna kathaṃcana||

170

sa eva siṃhalaḥ smṛtvā triratnaṃ śaraṇaṃ gatāḥ|

dhyātvā nāma samuccārya tasthai saṃbodhimānasaḥ||

tadāpi daivatasteṣāṃ kālikāvātaghātitā|

kallolabhramaṇākrāntā naukābhūcchatakhaṇḍitā||

sarve te vaṇijaścāpi vibhagnāśā vimohitāḥ|

patitāstatra mahāmbhodhau saha dravyairnimajjitāḥ||

tatra te vaṇijaḥ sarve nimagnānyapi daivataḥ|

svasvabāhubalenaiva samuterustaṭāntikam||

dṛṣṭvā tān vaṇijaḥ sarvāṃstīrāntikasamāgatān|

tāmradvīpanivāsinyo rākṣasyaḥ saṃpramoditāḥ||

divyakaumārikārupaṃ dhṛtvā sarvāḥ samāgatāḥ|

tīre sthitvā samuttārya sarvānstānevamabruvan||

mā bhaiṣṭa dhairyamālambya samāgamya taroradhaḥ|

chāyāmāśritya sarvatra viśrāntuṃ tiṣṭhata kṣaṇam||

ityevaṃ kathitaṃ tābhiḥ śrutvā te vaṇijastataḥ|

gatvā campakavṛkṣasya chāyāyāṃ samupāśrayan||

tatra viśramya te sarve saṃnirīkṣya parasparam|

jñātīn smṛtvānuśocanto niśvasyaivaṃ babhāṣire||

hā daiva kathamasmākaṃ vipattirbhavatīdṛśī|

ka iha sāmprataṃ trātā hitārthī sadgatirbhavet||

iti taiḥ kathitaṃ śrutvā sārthavāhaḥ sa siṃhalaḥ|

sarvānstān trāsabhinnātmān samāśvāsyaivamabravīt||

nāstyasmākamiha trātā ko hitārthī suhṛdgatiḥ|

dharma eva bhavet trātā sarvatrāpi suhṛdgatiḥ||

avaśyaṃbhāvino bhāvā bhavanti mahatāmapi|

sarveṣāmapi jantūnāṃ sarvatrāpi na cānyathā||

tadatra śraddhayā sarve triratnasya samāhitāḥ|

smṛtvā nāma samuccārya dhyātvāpi bhajatānatāḥ||

171

etadeva hi saṃsāre dharmamūlaṃ nigadyate|

dharma eva hi sarvatra trātā bhartā suhṛdgatiḥ||

evaṃ vijñāya sarve'pi triratnasya samāhitāḥ|

smṛtvā nāma samuccārya dhyātvāpi bhajatānatāḥ||

iti tenoditaṃ śrutvā sarve te paribodhitāḥ|

tīrthikā śrāvakā naiva triratnaṃ smartumīcchire||

sa eva siṃhalaḥ smṛtvā triratnasya samāhitaḥ|

dhyātvā nāma samuccārya tasthau saṃbodhimānasaḥ||

tatastāḥ pramadāḥ kāntāḥ kumārikā manoramāḥ|

sarvānstān vaṇijān dṛṣṭvā purasthā evamabruvan||

vaiṣādyaṃ vaḥ kimatrāpi naiva cintyo hi duḥkhatā|

yathepsitaṃ sukhaṃ bhuktvā saṃcaradhvaṃ yathecchayā||

asmākaṃ svāmino naiva gatirvāpi na kaścana|

parāyaṇo'pi naivāsti bhartāpi na suhṛtpriyaḥ||

tadyūyaṃ bhavatāsmākaṃ svāmino gatayo'pi ca|

parāyaṇāśca bhartāraḥ patayaḥ suhṛdaḥ priyāḥ||

vidyante'tra gṛhā ramyā bhogyāni vividhānyapi|

pānāni surasānyevaṃ vastrāṇi vividhāni ca||

sarvadravyāṇi ratnāni sarvāṇi bhūṣaṇānyapi|

sarvartufalapuṣpādiramyodyānavanānyapi||

puṣkariṇyo'pi santyatra divyagandhāmbupūritāḥ||

tadatra kiṃ viṣādaṃ vaḥ saṃramadhvaṃ yathecchayā|

yathākāmaṃ sukhaṃ bhuktvā saṃcaradhvaṃ pramoditāḥ||

ityevaṃ kathitaṃ tābhirniśamya te vaṇigjanāḥ|

sarve'pi tāḥ samālokya vismayaṃ samupāyayuḥ||

tatastāḥ pramadāḥ sarvān matvā tān kāmamohitān|

ekaikaṃ puruṣaṃ dhṛtvā svasvagehaṃ nyaveśayan||

tāsāṃ vṛddhāpi yā kāntā sā dṛṣṭvā samupāsṛtā|

siṃhalaṃ taṃ samādāya svālayaṃ saṃnyaveśayat|

172

atha tāḥ pramadāḥ sarvān svān svāṃstān svāmino mudā|

svasvālaye pratiṣṭhāpya divyabhogairatarpayan||

tatastān bhogasaṃtṛptān sarvānstāḥ pramadāśayāḥ|

rahikrīḍārasābhogaiḥ santarpayitumārabhan||

evaṃ te vaṇijaḥ sarve bhuktvā bhojyaṃ yathepsitam|

saṃkrīḍitvā yathākāmaṃ saṃcarite pramoditāḥ||

evaṃ bhuktvā yathākāmaṃ ramitvā te divāniśam|

mahānandasukhāsaktāḥ saptāhāni vyalaṃghayan||

athāpare kṣapāyāṃ sa siṃhalaḥ|

triratnasmṛtimādhāya tasthau dhyānasamāhitaḥ||

tadā tatrālaye dīpaḥ saṃpradīptamahojjvalaḥ|

rākṣasyāṃ nidritāyāṃ sa prāhasan saṃprabhāsayan||

taṃ pradīptaṃ hasantaṃ sa dṛṣṭvātivismitāśayaḥ|

suciraṃ saṃnirīkṣyaivaṃ dhyātvā caivaṃ vyacintayat||

aho citraṃ kimarthe'yaṃ pradīpo yatprahasyate|

evaṃ hi hasito dīpo dṛṣṭo naiva śruto'pi na||

iti dhyātvā ciraṃ paśyan siṃhalaḥ sa samutthitaḥ|

samupāśritya taṃ natvā papracchaivaṃ kṛtāṃjaliḥ||

kimarthaṃ hasase dīpa tadatra me samādiśa|

ko'tra dīpe praviṣṭo hi mayā na jñāyate bhavān||

iti tenābhiṃsaṃpṛṣṭe pradīpaḥ sa samujjvalan|

siṃhalaṃ taṃ samāmantrya prahasannevamabravīt||

siṃhala kiṃ na jānāsi rākṣasīyaṃ na mānuṣī|

ramitvāpi yathākāmaṃ bhakṣettvāṃ naiva saṃśayaḥ||

sarvāstāḥ pramadāḥ kāntā rākṣasyo naiva mānavāḥ|

sarvāṃstāṃstvatsahāyāṃśca bhakṣiṣyanti na saṃśayaḥ||

iti dīpasamākhyāutaṃ śrutvā bhītaḥ sa siṃhalaḥ|

kimidaṃ satyamevaṃ syāditi taṃ paryapṛcchata||



173

satyameva pradipeyaṃ rākṣasī yanna mānuṣī|

kathaṃ bhavān vijānāsi satyametat samādiśa||

iti saṃprārthite tena sa pradīpaḥ punarhasan|

siṃhalaṃ sārthavāhaṃ taṃ samāmantryaivamādiśat||

satyametanmayakhyātaṃ yadi na tvaṃ pratīcchasi|

dakṣiṇasyāṃ mahāraṇye gatvā paśya tvamātmanā||

tatrāraṇye mahaddurge āyasakoṭṭa uccake|

vaṇikśatasahastrāṇi prakṣipya sthāpitāni hi||

kecijjīvanti kecicca mṛtāḥ kecicca bhakṣitāḥ|

asthīni cāvakīrṇānnipratiṇi samantataḥ||

tatra gatvā samālokya sarvametanmayoditam|

satyaṃ vā yadi vā'satyaṃ śraddadhyā me vacastadā||

ityevaṃ tadupākhyātaṃ śrutvā sa paribodhitaḥ|

tatra gatvā tathā draṣṭuṃ sarvametastamutsukaḥ||

prasuptāṃ rākṣasīṃ mohajālanidrāvṛtendriyām|

kṛtvā candraprabhaṃ khaḍgaṃ dhṛtvā saṃprasthito drutam||

tato gacchan sa ekākī niśīye saṃvilokayan|

dakṣiṇasyāṃ mahāraṇye durgame samupācarat||

tatrātyucce mahakoṭṭamayaḥprākārasaṃvṛtam|

gavākṣadvāre niryūhavīhīnaṃ lokasaṃskṛtam||

taṃ dṛṣṭvā samupāsṛtya paribhramansamantataḥ|

lokaviṣādavailāpyaṃ śrutvā sa vismayākulaḥ||

tatra campakavṛkṣāgramārehya sa samāśritaḥ|

mahotkāśaravo naiva nājuhāva tadāśritān||

bhavantaḥ ke kiyanto'tra prakṣiptāḥ kena niśritāḥ|

kiṃ bhuktvā vasathātrāpi tatsarvaṃ vaktumarhatha||

iti taduktamākarṇya tatrasthāste vaṇigjanāḥ|

vṛkṣaśākhāgramāruḍhaṃ tamālokyaivamabruvan||

174

kastvaṃ bho kathamāyāsi kasmādihāgataḥ kutaḥ|

sarvametat pravṛttāntaṃ samupākhātumarhati||

iti taduktamākarṇya sāarthavāhaḥ sa siṃhalaḥ|

tatrasthāṃstān janān sarvān samāmantryaivamabravīt||

siṃhalaḥ sārthavāho'haṃ jambūdvīpādihāgataḥ|

gantuṃ ratnākare'mbhodhau vaṇikpaṃcaśataiḥ saha||

abdhimadhye mahāvātairhatā naukā vikhaṇḍitā|

udake patitāssarve vayumuttīrya bāhubhiḥ||

tīramāsādya vṛkṣasya chāyāyāṃ samupāśritāḥ|

svadeśamanuśocanto nyaṣīdāma viṣāditāḥ||

tatrātisundarīkāntāḥ kumārikā manoharāḥ|

tāḥ sarvāḥ purato'smākaṃ samāśrityaivamabruvan||

mā bhaiṣṭa kiṃ viṣādaṃ vā dhairyamālambya tiṣṭhata|

sarvāsāmapi hyasmākaṃ kaścit svāmī na vidyate||

tadyūyaṃ svāmino'smākaṃ bhūtvā bhuktvā yathepsitam|

yathākāmaṃ ramitveha saṃcaradhvaṃ sadā sukham||

ityasmānālokya sarvāstān sarvānasmān vimohitān|

ekaikaṃ svāminaṃ dhṛtvā svāsvālayaṃ nyaveśayan||

tatrāsmān yathākāmaṃ bhojayitvātyamodayan|

yathecchayā ramitvāpi cārayanti sadā sukham||

ityevaṃ mahadāścaryaṃ sukhaṃ bhuktvātivismitaḥ|

kimatra viṣaye vṛttamiti draṣṭumihāvraje||

iti tena samākhyātaṃ śrutvā te'pi vaṇigjanāḥ|

sarve svakaṃ pravṛttāntaṃ kathitvā taṃ vyanodayan||

yatkhalu sārthavāho'si jānīhi tābhi rākṣasīḥ|

tadatra ratisaṃraktā mā tiṣṭhāśu vraja svaṃ puram||

vayamapyevamambhodhau patitā vyasanitāstathā|

rākṣasībhiḥ samuttārtya svasvagṛhe niveśitāḥ||

175

bhojayitvā yathākāmaṃ ramitvāpi yathecchayā|

vinodya svavaśe sthāpya saṃcāritāḥ sukhe sadā||

yadā yūyamiha prāptāstada tābhirvayaṃ drutam|

koṭe'tra sarva ānīya prakṣiptā bandhanālaye||

gṛhītvāmībhirassmākaṃ rākṣasībhirdivāniśam|

khāditvā puruṣān nityaṃ saṃcaryante yathecchayā||

yūyamapi tathāmībhī rākṣasībhiryathecchayā|

gṛhītvātra pratikṣiptā bhakṣiṣyadhve na saṃśayaḥ||

ityavaśyaṃ bhavedevaṃ vijñāya sahasā bhavān|

sarvān sārthān samāhūya svadeśaṃ drutam||

yadītaḥ sahasā yūyaṃ sarve gacchata sāṃpratam|

kuśalaṃ vā bhavennaivaṃ yadi sarve vinakṣyatha||

iti taduktamākarṇya siṃhalaṃ sa prabodhitaḥ|

avatīrya drutaṃ vṛkṣāt sahasā svālayaṃ yayau||

tatra ratikaraṃ dīpamuddīptaṃ taṃ samīkṣya saḥ|

sāṃjaliḥ praṇatiṃ kṛtvā purataḥ samupāśrayat||

taṃ purasthaṃ samālokya pradīpaḥ sa samujjvalan|

sādho satyaṃ tvayā dṛṣṭamityevaṃ samapṛcchata||

iti dīpoditaṃ śrutvā punarāha sa vismitaḥ|

sarvaṃ satyaṃ mayā dṛṣṭamādiṣṭaṃ bhavatā yathā||

kimupāyamihāpyasti yenetaḥ sahasā punaḥ|

jambūdvīpaṃ gamiṣyāma tatsamādeṣṭumarhati||

iti saṃprārthite tena sa pradīpaḥ samujjvalan|

prahasaṃstaṃ samāśvasya punarevamupādiśat||

tadupāyamihāpyasti yenetaḥ sahasā vrajeḥ|

jambūdvīpaṃ punargantuṃ yadīcchasi śṛṇuṣva tat||

atra tīre mahāmbhodheḥ suvarṇabālukāsthale|

bālāho'śvo mahā..tro vidyate karuṇātmakaḥ||

176

sa śvetā auṣadhīrbhuktvā prāvartya parivartya ca|

samutthāya svamātmānaṃ pracchoḍitvaivamālapet||

ka ito'bdhiṃ samuttirya gantumicchanti ye punaḥ|

svadeśaṃ me samāruhya pṛṣṭhe tiṣṭhantu te dṛḍham||

yadi gantuṃ tavecchāsti jambūdvīpamitaḥ punaḥ|

tatra gatvāśvarājaṃ taṃ natvā saṃprārthayādarāt||

vayamicchāmahe gantuṃ jambūdvipamitaḥ punaḥ|

tadasmān kṛpayā sarvān saṃprāpayimarhati||

tataḥ so'śvo mahābhijñaḥ sarvān yuṣmānito drutam|

svapṛṣṭhena samāvāhya pāre'bdheḥ prāpayiṣyati||

ityevaṃ samupādiśya sa dīpo'ntarhito'bhavat|

so'pi śayanamāruhya rākṣasyā śayito'bhavat||

tadaṃgaśītatvaṃ spṛṣṭā vibuddhā sā niśācarī|

kathaṃ te śītalaṃ dehamityevaṃ paryapṛcchata||

tacchrutvā sārthavāho'sau siṃhalo bhītamānasaḥ|

tāṃ kāntāṃ pramadāmevaṃ prabodhayitumabravīt||

kānte'haṃ nirgato gehāmmulamūtraṃ visṛjya ca|

āgamya śayitastena śītalitā tanu mama||

iti tāṃ mithyayā kāntāṃ bodhiyitvāpi śaṃkitaḥ|

siṃhalaḥ sa viṣaṇṇātmā tasthau nidrāparāṅmukhaḥ||

tataḥ sa prātarutthāya sarvāṃstān vaṇijaḥ sattvān|

samāhūya bahirdeśe gatvā yānamupāśrayat|

tathā te vaṇijaścāpi sarve tatra samāśritāḥ|

parasparaṃ samābhāṣya saṃtasthire'bhinanditāḥ||

tatra tān vaṇijaḥ sarvān nirviśaṃkābhinanditān|

siṃhalaḥ sa samālokya samāmantryaivamabravīt||

bhavantaḥ praṣṭumicchāmi satyaṃ bhāṣantu nānyathā|

kidṛksnehopacārairvaḥ kāntāḥ saṃmānayanti hi||

177

iti taduktamākarṇya tatraoko'tipragalbhitaḥ|

siṃhalaṃ taṃ samālokya saharṣamevamabravīt||

dhanyo'smi sārthavāhātra bhāgyena preritaḥ khalu|

īdṛgbhogyamahatsaukhyaṃ manye svarge'pi durlabham||

yanme kāntā subhadrāṃgī susnehopacāriṇī|

yathecchā surasairbhogyairmānayanti divāniśam||

tathānyaḥ prāvadattatra maharsaukhyamihāptavān|

bhāgyena prerito'trāhamīdṛksaukhyaṃ kuhāpi na||

yanme kāntā varairbhogyaistoṣayitvā divāniśam|

ramayantī yathākāmaṃ mānayantī samādarāt||

tathāparo vaṇikprāha dhanyo'hamatībhāgyavān|

īdṛksampanmahatsaukhyaṃ lapsye kutra kathaṃ kadā|

īdṛk mahattaraṃ saukhyaṃ manye svarge'pi durlabham||

yanme snehavatī bhāryā divyavastrādibhūṣaṇaiḥ|

maṇḍayitvā yathākāmaṃ ramayitvā divāniśam||

yathābhilaṣitairbhogyaissantarpya pratipāti mām|

tathānyo'pi vaṇikprāha bhāgyenehāhamāptavān||

yadīdṛk mahadaiśvaryaṃ saṃpattirlapsyate kutaḥ||

svarge'pi durlabhaṃ manye kutrātra pṛthivītale|

yanme bhāryā manoramyā kāntā divyātisundarī||

vividhadinyasaurabhyagandhadravyairdivāśam|

anulipya yathākāmaṃ kriḍayati samādarāt||

bhojanairvividhāsvādaiḥ pānairdivyāmṛtāttamaiḥ|

vastraiśca vividhaiḥ kāmyairbhūṣaṇairvividhairapi||

maṇḍayitvā yathākāmaṃ bhojayitvā divāniśam|

yathābhilaṣitaiḥ saukhyaiḥ ramayantyabhipāti mām||

evaṃ te vaṇijyaḥ sarve svasvabhāryākṛtādaram|

snehopacārasatsaukhyaṃ nivedhaivaṃ babhāṣire||

178

aho bhāgyaṃ tadasmākaṃ yadiha preṣitā vayam|

īdṛksaṃpanmahatsaukhyaṃ svarge'pi durlabhaṃ khalu||

tadihaiva sadā bhuktvā yathākāmaṃ caremahi|

jambūdvīpe punargantuṃ notsahema kadācana||

kimīdṛksukhasaṃpattirhitvā yāsyāmahe vayam|

svadeśe'pi purnagatvā kiṃ kiṃ bhokṣyāmahe sukham||

kutredṛgguṇasaṃpannā divyakāntā manoramāḥ|

sarvavidyākalābhijñā labhyante durlabhā bhuvi||

etāḥ kāntāḥ subhadrāṃgāḥ svāmisneho'nucārikāḥ|

hitvā gatcā svadeśe'pi kiṃ sthitvā svajanaiḥ saha||

dhanyāste puruṣā martyāḥ kāntābhirye sadā ratāḥ|

yathākāmaṃ sukhaṃ bhuktvā saṃcarante yathecchayā||

evaṃ śrīguṇasaṃpannā divyakāntāsahāratāḥ|

yāvajjīvaṃ sukhaṃ bhuktvā saṃtiṣṭhemahi sarvadā||

jambūdvipe punargantuṃ nābhīcchāmaḥ kadāpi hi|

kiṃ lapsyāmaha etādṛk mahatsaukhyaṃ kadā katham||

ityevaṃ taiḥ samākhyātaṃ sarvairapi niśamya saḥ|

siṃhalastān samālokya niṣśvasannevamabravīt||

bhavantaḥ śrūyatāṃ vākyaṃ yanmayā satyamucyate|

yadi bhadre'sti vāṃchā vaḥ tatkurudhvaṃ yathoditam||

iti tenoditaṃ śrutvā sarve te vismatāśayāḥ|

siṃhalaṃ sārthavāhaṃ taṃ samālokyaivamabruvan||

kiṃ vākyaṃ samupākhyāhi yadi bhadre samīhasi|

bhavatā yatsamādiṣṭaṃ kariṣyāmastathā vayam||

iti taiḥ kathitaṃ sarvaiḥ śrutvā sa siṃhalaḥ sudhīḥ|

sarvāṃstān vaṇijaḥ sārthān saṃpaśyannevamabravīt||

sarvaiḥ satya samādhāya samayaṃ dhāsyate yadi|

tadāhamupadekṣyāmi satyametadyathāśrutam||
179

iti tenoditaṃ śrutvā sarve'pi te'tivismitāḥ|

kiṃ samayaṃ dhariṣyāmastadādiśeti cābruvan||

etattaiḥ kathite sarvaiḥ sārthavāhaḥ sa siṃhalaḥ|

sarvāṃstān vaṇijaḥ saṃghān samālokyaivamabravīt||

bhavantaḥ śrūyatāṃ sarvaiḥ samayamuditaṃ mayā|

naitatkenāpi vaktavyaṃ bhāryāyāḥ purato'pi vaḥ||

kaścidbhāṣeta bhāryāyāḥ purā yadi pramādataḥ|

tadā sarve vayaṃ hyatra vrajema nidhanaṃ khalu||

iti satyaṃ samādhāya samayaṃ dhātumarhatha|

yadi saṃdhāryate satyaṃ sarveṣāmapi bhadratā||

iti taduktamākarṇya sarve'pi te vaṇigjanāḥ|

satyametaddhariṣyāmaḥ samādiśeti cābruvan||

iti sarvai samākhyātaṃ śrutvā sa siṃhalaḥ sudhīḥ|

sarvāṃstān vaṇijaḥ saṃghān saṃpaśyannevamabravīt||

śṛṇudhvaṃ dhairyamālambya tiṣṭhata mā viṣīdata|

imā hi pramadāḥ sarvā rākṣasyo naiva mānuṣāḥ||

iti satyaṃ mayākhyātaṃ śrutvā sarve'pi bodhitāḥ|

kaścidapi svabhāryāyāḥ purato vaktumarhati||

iti tena samākhyātaṃ śrutvā sarve vaṇigjanāḥ|

bhītisaṃtrasitātmānaḥ kṣaṇaṃ tasthurvimohitāḥ||

tataste vaṇījaḥ sarve saṃtrāsābhihatāśayāḥ|

siṃhalaṃ sārthavāhaṃ taṃ samālokyaivamabruvan||

sārthavāha kathaṃ jñātaṃ kutra dṛṣṭaṃ śrutaṃ tvayā|

etāḥ kāntā na mānuṣyo rākṣasya iti tadvada||

yadyetā naiva mānuṣyo rākṣasya eva tatkatham|

asmākaṃ ka iha trātā gatirvā syātparāyaṇaḥ||

yadyetatsatyameveha tiṣṭhemahi kathaṃ vayam|

palāyemahi kutretastadupāyamupādiśa||

180

iti taiḥ kathitaṃ śrutvā sārthavāhaḥ sa siṃhalaḥ|

sarvānstān vaṇijaḥ saṃghān samāśvāsyaivamabranīt||

satyameva mṛṣā naiva tathāpi mā viṣīdata|

upāyaṃ vidyate'trāpi tacchṛṇudhvaṃ mayoditam||

yo'śvājo'tra bālāho nāma tīre mahodadheḥ|

sthitaḥ sattvānukampārthaṃ sa naḥ trātā gatirbhavet||

sa tiṣṭhedudhestīre suvarṇabālukāsthale|

āvartya parivarttāpi bhuktvā śvetā mahoṣadhīḥ||

tatra gatvā vayaṃ sarva upasarema vanditum|

saṃpaśyetkaruṇātmā sa sarvānasmānupāsṛtān||

dṛṣṭvāsmān sa samutthāya pracchādayet svamāśrayam|

ko'tra pāramito gantuṃ icchantīti vadet tridhā||

tadā sarve vayaṃ natvā tamevaṃ prārthayemahi|

icchāmahe ito gantuṃ pāraṃ tatsahasā naya||

ityasmatprārthita śrutvā sarvānasmān svapṛṣṭhake|

āropya samasottīrya nayet pāraṃ mahodadheḥ||

sa evāsmākamiha trātā gatirnānyo hi vidyate|

tadvayamaśvarājaṃ taṃ natvaivaṃ prārthayemahi||

etadupāyamatrāpi vidyate'smatparāyaṇe|

kaścidetatsvabhāryāyā vaktuṃ naivārhati dhruvam||

pramodādyadi bhāryāyāḥ snehāt kaścidvadetpuraḥ|

rākṣasyo'smānstada sarvān bhakṣiṣyante na saṃśayaḥ||

iti sneho'sti jīve vo dhṛtvaitatsamayaṃ dṛḍham|

kasyāścitpurataḥ kiṃcidvaktavyaṃ naiva kenacit||

iti tenoditaṃ śrutvā sarve'pi te vaṇigjanāḥ|

mṛtyutrāsāhatātmānaḥ siḥhalamevamabruvan||

sārthavāha bhavannāthastrātā mitraṃ suhṛdgatiḥ|

asmākaṃ nāparaḥ kaścittadanvāhartumarhati||

181

kasmindine gamiṣyāma itastīre mahodadheḥ|

yatra tiṣṭhedaśvarāja iti satyaṃ samādiśa||

ityuktaṃ tairniśamyāsau sārthavāho nirīkṣya tān|

ito'hina tṛtīye'vaśyaṃ gacchemahīti cābravīt||

na kasyāścitpuraḥ kaścatsatyametadvadenna hi|

gopanīyaṃ prayatnena tridheti so'bravīt punaḥ||

iti saṃmatamādhāya sarve'pi te vaṇigjanāḥ|

tatpure punarāgatya svasvālayaṃ samāviśat||

tatra tāḥ pramadāḥ kāntā dṛṣṭvā tān svagṛhāgatān|

svaṃ svaṃ svāmitanamālokya papracchurevamādarāt||

kutra bhavān prayāto'tra samāyāto'si sāmpratam|

satyametat samākhyāhi yadi sneho'sti te mayi||

iti bhāryoditaṃ śrutvā sarve'pi te vaṇigjanāḥ|

deśādbahirvayaṃ gatvāgatāḥ sma iti cābruvan||

etacchrutvā ca tāḥ kāntāḥ sarvāḥ svaṃ svaṃ priyaṃ mudā|

samīkṣya samupāsīnāḥ papracchurevamādarāt||

dṛṣṭaṃ kiṃ mahadudyānaṃ dṛṣṭaṃ vāpi sarovaram|

falapuṣpābhinamrāśca dṛṣṭāḥ kiṃ pādapā api||

iti bhāryoditaṃ śrutvā sarve'pi te vaṇigjanāḥ|

kiṃcinna dṛśyate'smābhiriti pratyuttaraṃ daduḥ||

tacchrutvā pramadāḥ sarvāḥ samīkṣya tā svakaṃ priyam|

saṃprahāsaṃ kurvantyaḥ punarevaṃ babhāṣire||

kathaṃ na dṛśyate'trāsti mahodyānaṃ sarovaram|

vividhāstaravaḥ santi falapuṣpabharānatāḥ||

aho yūyaṃ gatāḥ kutra dṛśyante na kathaṃ khalu|

etatsatyaṃ samākhyāhi yadi priyāsmyahaṃ tava||

etacchrutvāpi te sarve vaṇijaḥ svasvapriyāṃ prati|

prahasan saṃnirīkṣyāpi punarevaṃ babhāṣire||

182

ito'hni tṛtīye'vaśyaṃ tadudyānaṃ sarovaram|

sarvānapi tarun drṣṭuṃ gamiṣyāmo vayaṃ priye||

tāni sarvāṇi saṃvīkṣya gṛhītvāpi falāni ca|

puṣpāṇyapi samāhṛtya samāyāsyāmahe drutam||

tacchrutvā tāstathetyuktvā sarvāḥ svaṃ svaṃ ptriyaṃ mudā|

yathābhilaṣitāirbhogyaiḥ sādaraṃ samatoṣayan||

bhuktvā te'pi yathākāmaṃ sarvaiḥ saṃtoṣitā apio|

dirghocchvāsaṃ samutsṛjya tasthuḥ kṣaṇaṃ viṣāditāḥ||

tadṛṣṭvā pramadāstāśca sarvāḥ svasvaprabhuṃ prati|

kimucchvāsaṃ samutsṛṣṭaṃ vadeti prāvadat punaḥ||

svadeśaviṣayaṃ smṛtvā samucchvāsaṃ samutthitam|

iti svasvapriyāste sarve'pi purato'vadan||

tacchrutvā pramadāstāśca sarvāḥ svasvapateḥ punaḥ|

upāsīnā vihasantyaḥ saṃnirīkṣyaivamabruvan||

kiṃ svadeśasmṛtiṃ kṛtvā sukhaṃ bhuktveha tiṣṭhata|

saṃramitvā yathākāmaṃ saṃcaradhvaṃ yathecchayā||

dravyāṇyapi ca sarvāṇi bhogyāni vividhāni ca|

sarvopakaraṇavastūni vastrāṇi bhūṣaṇānyapi||

udyānāni suramyāni puṣkariṇyo manoramāḥ|

falapuṣpābhinamrāśca pādapā vividhā api||

prāsādāśca manoramyā gṛhāścāṭṭābhiśobhitāḥ|

maṇḍapāśca maṭhāścāpi rathā aśvāśca hastinaḥ||

gāvaśca mahiṣāścāpi sarve'pi paśujātikāḥ|

vidyate sakalo'nyatra kiṃ nāstīha nirīkṣyatām||

tadetānyapi sarvāṇi tvadadhīnāni sarvadā|

yathecchayā samādāya bhuktvā ramansukhaṃ cara||

nātra kiṃcidviṣādatvaṃ bhayaṃ cāpi na kiṃcana||

yathākāmaṃ prabhuktvaiva rama caran sukhaṃ vasa||

183

iti tābhiḥ samākhyātaṃ sarve'pi te vaṇigjanāḥ|

tatheti prabhāṣitvā tasthuḥ vinoditā iva||

tatastāḥ pramadāḥ sarvā rātro svasvapriyaiḥ saha|

yathākāmaṃ ramitvāpi suṣeyuḥ śayanāśritāḥ||

te'pyevaṃ vaṇijaḥ sarve ramitvā śayanāśritāḥ|

mṛtyuśaṃkāhatātmānastasthurnidrāparāṅmukhāḥ||

tataḥ prātaḥ samutthāya sarve'pi te vaṇigjanāḥ|

svāṃ svāṃ bhāryāṃ samāmantrya samālokyaivamabruvan||

vayaṃ yāsyāmahe draṣṭuṃ taḍāgodyānapādapān|

sajjīkṛtya tadāhāraṃ saṃsthāpayata saṃvaram|

tacchrutvā pramadāḥ sarvāstāstatheti prabodhitāḥ|

sajjīkṛtyopasaṃsthāpya svasvapriyaṃ vyanodayan||

tasmiṃśca divase'pyevaṃ sarve'pi te vaṇigjanāḥ|

bhuktvā bhogyaṃ ramitvāpi tasthurjāgartikā niśi||

tataḥ prātaḥ samutthāya sarve te siṃhalādayaḥ|

svāṃ svāṃ bhāryāṃ samāmantrya gṛhītvā svasvasaṃvaram||

saṃmīlya sahasā sarve deśādbahirvinirgatāḥ|

gatvā dūramanodyanasamīpaṃ samupāśrayan||

tatra sa siṃhalaḥ sarvān vaṇījastān vilokayan|

samāmantrya kriyākāaraṃ kartumevamabhāṣata||

bhavantaḥ śrūyatāṃ vākyaṃ yantrayātra nigadyate|

tatsarve satyamādhāya kartumarhanti nānyathā||

yadi snehaḥ svajivo'sti jñātibandhusuhṛtsvapi|

yuṣmābhirmadvacaḥ śrutvā satyaṃ dhartavyamatra hi||

śṛṇudhvaṃ tatkriyābandhaṃ kriyate yanmayā hite|

triratnaśaraṇaṃ dhṛtvā caritavyaṃ samāhitaiḥ||

kenāpi smaraṇīyā na bharyā kāntā priyā api|

paścānnaivābhilokyaṃ ca yāvatpāraṃ na gamyate||

183

iti kṛtvā kriyābandhaṃ sarve te siṃhalādayaḥ|

tataḥ saṃprasthitāḥ śīghraṃ tīraṃ prāpto mahodadheḥ||

tatra tamaśvamadrākṣuḥ savarṇavālukāsthale|

āvartyaparivartitvā bhuktvauṣadhīḥ samāśritam||

tatra tān samupayātān dṛṣṭvā so'śvaḥ samutthitaḥ|

pracchāḍitvā tridhā ko'taḥ pāragāmīti prāvadat||

tadā te vaṇijyaḥ sarve sāṃjalayastamādarāt|

tridhā pradakṣiṇīkṛtya praṇatvaivaṃ babhāṣire||

deva sarve vayaṃ pāraṃ gantumicchāmahe khalu|

tadbhavānno drutaṃ pāraṃ saṃprāpayitumarhati||

iti taiḥ prārthitaṃ śrutvā so'śvarājo dayānidhiḥ|

sarvāṃstān vaṇijaḥ paśyan punarevamabhāṣata||

yadi pāramito gantuṃ yūyaṃ sarve samicchatha|

matpṛṣṭhaṃ dṛḍhamāruhya saṃtiṣṭhadhvaṃ samāśritāḥ||

yāvatra choditaṃ kāyaṃ mayā tāvatra kenacit|

kartavyo dṛṣṭivikṣepo yadi jīvitamicchatha||

iti tena samādiṣṭaṃ śrutvā sa siṃhalāgrataḥ|

natvā tatpṛṣṭamāruhya saṃśritaḥ samatiṣṭhata||

tataste vaṇijyaḥ sarve natvā taṃ sahasā kramāt|

ruhyate pṛṣṭhamāśritya saṃśleṣitā niṣedire||

tataḥ so'śvo mahāvegī saṃvahanstān vaṇigjanān|

saṃkraman sahasāmbhodhermadhye dvīpamupāyayau||

tadāśvenāhūtān sarvān rākṣasyastān vaṇigjanān|

dṛṣṭavā tāḥ sakalāstatra sahasā khādupācaran||

hā kāntā priyabhartāsi māṃ vihāyādhunā katham|

niḥsneho mayi kutraika eva gantuṃ tvamicchasi||

ahamapi tvayā sārdhaṃ gantumihāvrajāmi hi|

tanmāṃ paśyanbhavākānta samatvahartumarhati||

185

hā kānta kathamekānte tyaktvā māṃ bhakticāriṇīim|

niḥsneho ratisaṃbhogo kva prayātuṃ tvamicchasi||

kathaṃ matsnehasaṃbhogaratisaukhyamahotsavam|

vismṛtaṃ bhavatā kānta tatsmṛtvā paśyemāṃ priyām||

hā prāṇasamakānto'si naivāsti me suhatpriyaḥ|

tavāpyasmi priyā bhāryā tatkathaṃ nau viyogatā||

suduṣyakomalaivastraiḥ prāvṛto'si mayepsitaiḥ|

tatsnehatimutsṛjya kutra gantuṃ tvamicchasi||

yathābhilaṣitairbhogyaiḥ pānaiśca paritoṣitaḥ|

vismṛtya kathamekānte māṃ tyaktvā gantumicchasi||

vividhasurabhidravyaistvaṃ liptvā modito mayā|

saugandhidravyamujjhitvā kutra gantuṃ tvamicchasi||

muktāhārādyalaṃkārairbhūṣito'si yathepsitaiḥ|

tatte sarvamalaṃkāraṃ tyaktvā gantuṃ kuhecchasi||

bhuktvā bhogyaṃ yathākāmaṃ ramitvāpi divāniśam|

tadbhogyaratisatsaukhyaṃ hitvā gantuṃ kuhecchasi||

hā kānta mama nātho'si kṛtvanāthāmimāṃ satīm|

nirdayo māṃ parityajya kathaṃ gantuṃ kuhecchasi||

hā kānta pasya māṃ bhāryāṃ bhavaddharmānucāriṇīm|

dehi me darśanaṃ svāmi mā tyajemāṃ priyaṃvadām||

yadi me darśanaṃ kānta na dadāsīha kiṃcana|

bhavannāma samuccārya mariṣye śvo nirāśitā||

tadā bhavānapi māṃ smṛtvā bhogyakrīḍāsukhānyapi|

kiyatkālaṃ dharet prāṇaṃ yāsyasi maraṇaṃ dhruvam||

iti sneho'sti te bhartaḥ svajive mayi vā yadi|

ekadhāpīha māṃ smṛtvā bhavān saṃdraṣṭumarhati||

ityevaṃ vilapantyastā rākṣasyaḥ sakalā api|

svasvabhartāramālokya rudantyo'nuyayurdrutam||



186

tatkāruṇyavilāpaṃ te śrutvā sarve vaṇigjanāḥ||

sneharatisukhotsāhaṃ smṛtvā tā draṣṭumicchire||

tatra ye ye'tistenehārdrāṣu kāruṇyādhairyamohitāḥ|

tān draṣṭuṃ pṛṣṭamadrākṣuste te'śvānnyapatan jale||

ye ye'śvānnipatatanto'bdhau tānstānālokya tā drutam|

rākṣasyaḥ sahasoddhṛtya prādanatsvasvapatiṃ mudā||

evaṃ te vaṇijaḥ sarve nipatanto mahāmbudhau|

sahasoddhṛtya sarvābhī rākṣasībhiḥ prabhakṣitāḥ||

siṃhala eka evāśvapṛṣṭhe saṃśliṣya saṃśritaḥ|

triratnasmaraṇaṃ dhṛtvā saṃtasthau niścalendriyaḥ||

tamevaikaṃ mahāsattvamuhitvā so'śvarāṭlaghuḥ|

sahasā saṃkramatpāramabdherastīraṃ samāyayau||

tatra sa tīramāsādya pracchoḍitvā svamāśrayam|

avatārya svapṛṣṭhāttaṃ siṃhalamevamabravīt||

sādho vraja samādhāya saṃpaśyan pathi sarvataḥ|

sarvatra te śubhaṃ bhūyādramasva bandhubhiḥ sukham||

iti tena samādiṣṭaṃ śrutvā sa siṃhalaḥ kṛtī|

tamaśvaṃ sāṃjalirnatvā saṃpaśyannemavamabravīt||

dhanyo'si tvaṃ mahāsatva yanmāṃ mṛtyumukhagatam|

ādāya sahasottārya rakṣasi svayamāgataḥ||

tanme nātho'si śāstā piṇḍānutrātā suhṛdgatiḥ|

yāvajjīvaṃ bhavatpādaṃ smṛtvā bhajeya sarvadā||

manye bhavantamīśāṃśanirmitaṃ trijagatprabhum|

bodhisattvaṃ mahāsatvaṃ sarvasattvānupālakam||

itthaṃ māṃ sarvadālokya bhavān sarvatra saṃkaṭe|

bodhayityā prayatnena kṛpayā trātumarhati||

iti saṃprārthya taṃ nāthamaśvarājaṃ sa siṃhalaḥ|

tridhā pradakṣiṇīikṛtya nanāma tatpadān punaḥ||



187

tataḥ so'śvastamālokya kiṃciddūre caran svayam|

antarhito jvaladvahnirivākāśe yayau drutam||

tamevaṃ khe gataṃ dṛṣṭvā siṃhalaḥ so'tivismitaḥ|

yāvaddṛṣṭipathaṃ paśyaṃstasthau natvā kṛtāṃjaliḥ||

tataḥ sa siṃhalo dhīraḥ paśyan nmārge sahāhitaḥ|

ekākī saṃkraman jambūdvīpāraṇyamupāyayau||

tadā yā rākṣasī bhāryā siṃhalasya vaṇikpateḥ|

rākṣasyaḥ sakalāstāstāṃ parivṛtyaivamabruvan||

asmābhirbhakṣitāḥ sarvasvāmino'pi svakasvakāḥ|

bhakṣito na tvayaivaikaḥ svāmī nirvāhitaḥ katham||

yadi tāvattamānīya bhakṣase na tvamātmanā|

tvāṃ vihatya vayaṃ sarvā bhakṣiṣyāma iti dhruvam||

ityevaṃ kathitaṃ tābhiḥ sarvābhistanniśamya sā|

saṃtrastā puratastāsāṃ viṣaṇṇāsyaivabravīt||

bhaginyo yadi yuṣmākaṃ nirbandha eṣa niścayaḥ|

sarvathāhaṃ tamānīya bhakṣeyamiti niścitam||

iti tayoktamākarṇya rākṣasyaḥ sakalā api|

evaṃ cette bhavedbhadraṃ nocenneti hi cābruvan||

tataḥ sā rākṣasī dhṛtvā paramabhīṣaṇākṛtim|

ākāśāt sahasā gatvā siṃhalasya puro'sarat||

dṛṣṭvā tāṃ rākṣasīṃ bhīmāṃ purataḥ samupāsṛtām|

siṃhalo'siṃ samutthāpya saṃtrāsayitumudyayau||

siṃhalaṃ tamasiṃ dhṛtvā nihantuṃ saṃmukhāgatam|

dṛṣṭvā sā rākṣasī trastā pradudrāva vanāntare||

tadā tatra vaṇiksārtho madhyadeśāt samāyayau|

taṃ dṛṣṭvā sā sundarīrupaṃ dhṛtvā pura upāsarat||

tāṃ kāntāṃ sundarīṃ ramyāṃ purataḥ samupāsṛtām|

sārthavāhaḥ samālokya papracchaivaṃ samādarāt||

188

bhagini ko bhavantīha kāntāre tu mitāśrayā|

ekākī kuta āyāsi tatsatyaṃ vaktumarhasi||

iti sārthabhṛtā pṛṣṭe rudantī sā kṛtāṃjaliḥ|

tasya sārthapateḥ pādau praṇatvaivaṃ nyavedayat ||

ahaṃ sārthapate rājñastāmradvipapateḥ sutā |



siṃhalasyāsya bhāryārthaṃ datta tena mahībhujā||

anena sārthavāhena parinīyāhamātmanā|

datvā viśrambhamānītā svadeśagamanaṃ prati||

abdhitīrosaṃprāptā naukāyādau vibhagnitā|

amaṃgaleti kṛtvāhaṃ choritānena jaṃgale||

tadbhavān bodhayitvainaṃ sārthavāhaṃ mama priyam|

mayi snehabhisambandhe saṃyojayitumarhati||

tayeti prārthitaṃ śrutvā sārthavāhastatheti saḥ|

pratiśruya tasya sārthavāhasya samupāsarat||

taṃ dṛṣṭvā samupāyātaṃ siṃhalaḥ sa prasāditaḥ|

āsane saṃpratiṣṭhāpya samālokyaivamabravīt||

vayasya kauśalaṃ kaściddehe sarvatra cāpi te|

ityevaṃ saṃkathālāpaṃ kṛtvā tasthau vinodayan||

tathā sa sārthavāhastaṃ siṃhalaṃ kauśalaṃ mudā|

pṛṣṭvā saṃmodayan vīkṣya punarevamabhāṣata||

vayasyāsau rājaputrī pariṇītā tvayā svayam|

asthāne mā parityājyā kṣamasvāsyā virodhatām||

iti tenoditaṃ śrutvā siṃhalaḥ sa mahāmatiḥ|

sārthavāhaṃ tamālokya punarevaṃ nyavedayat||

sukhena rājaputrīyaṃ pariṇītāpi nā mayā|

rākṣasīyamihāyātā tāmradvīpanivāsinī||

iti tenoditaṃ śrutvā sārthavāhaḥ sa vismitaḥ|

siṃhalaṃ suhṛdaṃ taṃ ca samālokyaivamabravīt||

189

vayasya rākṣasīyaṃ ki kathamevamihāgatā|

jñātāpi ca tvayā kena tatsatyaṃ vaktumarhasi||

iti tenodite sarvavṛttāntaṃ vistareṇa saḥ|

siṃhalasya mitrasya purataḥ saṃnyavedayat||

taduktaṃ sarvṛttāntaṃ śrutvā sa sārthabhṛt sudhīḥ|

satyamiti parijñāya babhuva trasitāśayaḥ||

tataḥ sa siṃhalastasmāt saṃprasthitaḥ samāhitaḥ|

saṃpaśyan pathi sartatra saṃcaran svapuraṃ yayau||

tatra sa svagṛhe gatvā mātāpitroḥ puro gataḥ|

tatpādān sahasā natvā kauśalyaṃ samapṛcchata||

tvanmukhadarśanādeva kauśalyaṃ nau sadā bhavet|

tavāpi kauśalaṃ kacciditi tau paryapṛcchatām||

tacchrutvā siṃhalaścāsau svapravṛttimanusmaran|

galadaśruviliptāsyo pitrorevaṃ nyavedayat||

kiṃ tātāviha vakṣāmi daivena prerito'smi hi|

eka evāhamāyātaḥ sarve naṣṭāḥ sahāyakāḥ||

kathamiti punaḥ pṛṣṭaḥ pitṛbhyāṃ siṃhalaḥ sutaḥ|

sarvametat sa vṛttāntaṃ vistareṇa nyavedayat||

taduktaṃ sarvamākarṇya pitarau prahatāśayau|

ciraṃ niḥśvasya taṃ putraṃ paśyan tāvevamūcatuḥ|

hā putra bhāgyato nau tvaṃ jīvanniha samāgataḥ|

mā śucastaddhanaṃ naṣṭaṃ dhairyaṃ dhṛtvā sukhaṃ cara||

kimeva bahubhirdravyairvinā putreṇa nau gṛhe|

putra eva mahāratnaṃ dharmārthavaṃśasādhanam||

bahuratnāni naḥ santi yadi tvamiha nāgataḥ|

etānyapi hi sarvāṇi vyarthaṃ kṣiṇuyurāvayoḥ||

dravye naṣṭe punardravyaṃ sādhayayaṃ prayatnataḥ|

tvayi putre vinaṣṭe'haṃ sādhayeyaṃ kathaṃ param||

190

kiṃ kariṣyanti ratnāni vinā putreṇa sādhunā|

nirdhano'pi varaṃ sādhuḥ putro dharmārthasādhanaḥ||

mṛte ratnāni kiṃ kuryurvinā putreṇa sādhunā|

satputraḥ piṇḍadānādīn kṛtvā svarge'pi prersyet||

satputra evaṃ sadratnamiha dharmārthasadguṇān|

sādhayedyatparatrāpi saṃskṛtya prerayoddivi||

tattvamevāvayo ratnamiha dharmārthasaukhyadam|

saṃskārapiṇḍadānaiśca paratra prerayeddivi||

ityāvayorhi saṃsāre tvanmukhāmbhojadarśanāt|

janmajīvitasampattisādhanaṃ safalaṃ bhavet||

iti vijñāya satputra tvamāvābhyāṃ sahānvitaḥ|

saddharmasādhanaṃ kṛtvā bhuktvā kāmaṃ samācara||

dhṛtvā svakulasaṃvṛttiṃ triratnaśaraṇaṃ gataḥ|

datvārthibhyo yathākāmaṃ saṃramasva gṛhāśritaḥ||

tasminnavasare tatra rākṣasī sātisundarī|

bhūtvā siṃhalasaṃkāśaṃ putraṃ dhṛtvā samāyayau||

tatra taṃ bālakaṃ putramaṃka āropya sarvataḥ|

pṛcchanti siṃhalagehaṃ babhrāma sā pragalbhikā||

tatra sā preritā lokaiḥ siṃhalasya gṛhāntike|

gatvā samīkṣyamānā taddvāramūlamupāśrayat||

tatra lokāḥ samālokya bālakaṃ taṃ manoharam|

siṃhalasadṛśākāraṃ paśyanta evamabruvan|

bhavanto jñāyatāmeṣa bālakaḥ siṃhalātmajaḥ|

yadasya siṃhalasyeva nirviśeṣaṃ mukhendriyam|

ityuktaṃ janakāyena niśamya sā kṣapācarā|

bhavadvirjñāte'syāyaṃ putra ityevamabravīt||

bhagini tvaṃ sutā kasya kutaḥ kathamihāgatā|

iti taiśca janaiḥ pṛṣṭā sā punarevamabravīt||



191

bhavanto'haṃ sutā rājñastāmradvīpādhipasya hi|

pitrāsya sārthavāhasya dattā bhāryārthamātmanā||

anena sārthavāhena pariṇītā sahāgatā|

abdhitīropaprāptā naurbhagnā yādo'nilāhatā||

amaṃgaleti kṛtvāhaṃ choritānena jaṃgale|

kṣudraṃ putramimaṃ dhṛtvā kaṣṭenehāhamāgatā||

asyātmajo hyayaṃ bālo bhāryāhaṃ dharmacāriṇī|

ityenaṃ svāminaṃ sarvaṃ saṃbodhayitumarhatha||

tayeti prārthitaṃ śrutvā sarve lokāstatheti te|

pratijñāya drutaṃ tasya siṃhalasya puro gatāḥ||

sarvametat pravṛttāntaṃ yathoditaṃ tathā tathā|

vistareṇa samākhyāya siṃhalamevamavruvan||

sārthavāha tvayā bhāryā kṣudraputrā tapasvinī|

bālakaśca sutaste'sau tyaktāvenāvubhau katham|

tadasmākaṃ vacaḥ śrutvā bhāryāṃ tāṃ svātmajaṃ ca tam|

saṃpaśyan kṛpayā sādho samanvāhartumarhasi||

iti taiḥ prārthyamāno'sau siṃhalastān suhṛjjanān|

sarvānapi samālokya pura evamabhāṣata||

bhavanto na sutā rājño bhāryāpīyaṃ na me khalu|

rākṣasī hi narāhārā tāmradvīpanivāsinī||

bālo'pyayaṃ na me putro nirmito māyayānayā|

iti satyaṃ mayā jñātvā kathyate na mṛṣā khalu||

tacchrutvā te janāḥ sarve tasya pitroḥ puro gatāḥ|

sarvametat pravṛttāntaṃ vistareṇa nyavedayan||

tanniveditamākarṇya pitarau tau prabodhitau|

svātmajaṃ taṃ samāmantrya pura evamabhāṣatām||

kṣamasva svātmajasnehādduhiturnṛpatestava|

bhāryāyāḥ pariṇīyāta aparādhaṃ sahasraśaḥ||

192

iti taduktamākarṇya siṃhalaḥ so'bhiroṣitaḥ|

pitroretat pravṛttāntaṃ nivedya caivamabravīt||

tāta neyaṃ sutā rājñaḥ bhāryāpi ca na me khalu|

dārako'yaṃ na me putro nirmito māyayānayā||

rākṣasīyaṃ narāhārā tāmradvīpanivāsinī|

asmānapi samāhartuṃ tāmradvīpādihāgatā||

iti putroditaṃ śrutvā tau mātāpitarāvapi|

tamātmajaṃ samālokya punarevamabhāṣatām||

sarvā api striyaḥ putra rākṣasya eva māyikāḥ|

tenāsyā aparādhatvaṃ kṣantumarhasi sarvathā||

ityetatkathitaṃ tābhyāṃ śrutvā sa siṃhalaḥ sutaḥ|

tau mātāpitarau paśyan punerevamabhāṣata||

yadyeṣā tāta yuṣmākamabhipretā manoramā|

dhārayata gṛhe hyetāṃ yāsyāmyanyatra sāmpratam||

iti putroditaṃ śrutvā tau mātāpitarau punaḥ|

ātmajaṃ taṃ samālokya snehādevamabhāṣatām||

dhāsyāmaḥ suta tāmenāṃ tavaivārthe gṛhe sadā|

yadi te rucitā neyaṃ kimasmākamanayātmaja||

iti tābhyāṃ kathitvāsau niṣkāsitā balāttataḥ|

siṃhakeśalino rājñaḥ sakāśaṃ sahasā yayau||

tatra sā sundarī kāntā saputrā dvāre sannidhau|

samupāsṛtya paśyantī mohayantī samāśrayat||

tāṃ dṛṣṭvā mantriṇo'mātyāḥ sarve kautūhalānvitāḥ

nṛpateḥ purato gatvā samīkṣyaivaṃ nyavedayan||

devātisundarī kāntā sakāntabālakātmajā|

rājadvāramupāśritya saṃpiṣṭhate pragalbhikā||

iti tairniveditaṃ śrutvā rājā sa siṃhakeśalī|

praveśayātra paśyeyamiti tān mantriṇo'bravīt||

193

mantriṇastathetyuktvā gacchantaḥ sahasā tataḥ|

vanitāṃ tāṃ samāhūya prāveśayannṛpālayam||

dṛṣṭvā tāṃ sundarī kāntāṃ rājāsau rāgamohitaḥ|

suciraṃ tāṃ samālokya tasthau niścaritendriyaḥ||

tataḥ sa nṛpatiḥ paśyan pṛṣṭvā tāṃ kauśalaṃ mudā|

kutastvamāgatā kasya putrīti paryapṛcchata||

tacchrutvā pramadā sā taṃ paśyantī nṛpatiṃ cirāt|

galadaśruviliptāsyā praṇatvaivamabhāṣata||

deva jānīhi māṃ putrīṃ tāmradvīpamahīpateḥ|

sārthavāhasya bhāryārthaṃ dadau sa nṛpatiḥ svayam||

tenāpi sārthavāhena pariṇītāsamādarāt|

tataḥ saṃprasthitānena sahehāgantumutsukā||

abdhitīre prāptā naurbhagnā yādo'nilāhatā|

kṛcchrāttataḥ samuttīrya tīramāsadya prācaran||

amaṃgaleti kṛtvāhaṃ choritānena jaṃgale|

tadātmajamimaṃ dhṛtvā śanairiha samāgatā||

pṛṣṭvāhaṃ sārthavāhasya gṛhaṃ gatvā samāśritā|

pitṛbhyāmapi saṃtyaktā nirvāhitā gṛhād balāt||

tadbhavaccharaṇe rājan kṣudraputrāhamāgatā|

tadbhavānsiṃhalaṃ pauraiṃ kṣamāpayitumarhati||

iti tayoktamākarṇya nṛpatiḥ sa samīkṣya tām|

samāśvāsya samāhūya mantriṇa evamabravīt||

mantriṇaḥ sārthavāhaṃ taṃ siṃhalaṃ siṃhanandanam|

gatvāhaṃ sahasāhūya samānayata sāmpratam||

iti rājñā samādiṣṭaṃ śrutvā te mantriṇo drutam|

siṃhalaṃ taṃ samāhūya nṛpasya samupānayat||

dṛṣṭvā taṃ samupāyātaṃ siṃhalaṃ sa narādhipaḥ|

sādaraṃ samupāmanyiṃ samīkṣyaivaṃ samādiśat||

194

siṃhalaṃ kena bhāryeṣā tvayā tyaktā nṛpātmajā|

kṣamasvaināṃ gṛhe nītvā sātmajāmabhipālaya||

ityādiṣṭaṃ narendreṇa śrutvā sa siṃhalo vaṇik|

sāṃjalistaṃ nṛpaṃ natvā samālokyaivamabravīt||

deva naiṣā sutā rājño bhāryāpi me suto'pyayam|

rākṣasīyaṃ narāhārā tāmradvīpādihāgatā||

tenaitatkathitaṃ śrutvā sa rājā rāgamohitaḥ|

siṃhalaṃ tāṃ ca samīkṣya punarevaṃ samādiśat||

sarvāḥ striyo'pi rākṣasya eva tatkṣantumarhati|

yedyeṣā nābhipretā te tyaktvā me dīyatāṃ tvayā||

etadrājoditaṃ śrutvā siṃhalaḥ sa vaṇiksudhīḥ|

nṛpatiṃ taṃ samālokya punarevaṃ nyavedayat||

rākṣasīyaṃ mahārāja na dadyām nāpi vāraye|

bhavān samyagvicāryaiva karotu te hitaṃ yathā||

iti taduktamākarṇya rājā sa rāgamohitaḥ|

ityuktvā siṃhato dhīraḥ tataḥ saṃpresthito gṛhe||

triratnasmṛtimādhāya tasthau dhairyasamāhitaḥ|

tāṃ kāntāṃ sasutāṃ svāntaḥpure prāveśayanmudā||

tataḥ sā ramaṇī kāntā rājānaṃ taṃ pramohitam|

ramayantī yathākāmaiḥ sukhairhṛtvā vaśe'nayat||

tayaiva saha saṃrakto rājā sa kāmananditaḥ|

yathākāmaṃ sukhaṃ bhuktvā cacāra svecchayā raman||

evaṃ sā rākṣasī nityaṃ ramayitvā yathecchayā|

nṛpatiṃ taṃ vaśīkṛtya svacchandaṃ samacārayat||

tataḥ sā rākṣasī rātro rājakulāśritān janān|

nṛpatipramukhān sarvān saṃprāsvapitān vyadhāt||

kṛtvā sarvān prasuptāṃstān prāsvāpanābhimohitān|

tataḥ sā sahasākāśāttāmradvīpaṃ mudācarat||

195

tatra sā sahasopeya tāḥ sarvā api rākṣasī|

purataḥ samupāhūya samālokyaivamabravīt||

bhaginyastena yuṣmākamekena siṃhalena kim|

siṃhakeśariṇo rājñaḥ siṃhakalpābhidhe pure||

nṛpatipramukhāḥ sarve janā antaḥpurāśritāḥ|

mayā kṛtāḥ prasuptāste prāsvāpanābhimohitāḥ||

āgacchata mayā sārdhaṃ sahasā tatra caremahi|

nṛpatipramukhān sarvān bhakṣiṣyāmo'dhunā vayam||

iti tayoktamākarṇya rākṣasyaḥ sakalā api|

ākāśāt sahasā gatvā siṃhakalpaṃ mudācaran||

tatra tāḥ sahasopetya sarvā rājakule sthitān|

nṛpatipramukhān sarvāṃllokān mudā ca khādire||

sarve'pi bhakṣitāstābhī rākṣasībhirnṛpādayaḥ|

janā rājakuladvāraṃ nodghāṭitamuṣasyapi||

rājakulopari prātaḥ pakṣiṇaḥ kuṇapāśinaḥ|

gṛdhrādayo virāvantaḥ prabhramantaḥ precirire||

tatra prātaḥ samāyātā amātyā mantriṇo janāḥ|

pakṣiṇo bhramato dṛṣṭvā tasthuḥ sarve'pi vismitāḥ||

kathaṃ rājakulaṃ dvāraṃ nodghāṭitaṃ ca sāmpratam|

bhramantaḥ pakṣiṇo'neke ityuktvā tasthurunmukhāḥ||

tatpravṛttāntamākarṇya siṃhalaḥ sahasotthitaḥ|

niśitaṃ khaḍgamādāya prācarattatra satvaraḥ||

tatra tāṃ janatāṃ paśyansiṃhalaḥ sa upāśritaḥ|

galadaśruviliptāsyaḥ purata evamabravīt||

bhavantaḥ kuṇapāhārā bhramantyatra khagā yataḥ|

tadrājāpi janāḥ sarve rākṣasyā bhakṣitā khalu||

taduktamiti tacchrutvā sarve'pi mantriṇo janāḥ|

kathamevaṃ tvayā jñātamityaprākṣustamādarāt||



196

tacchrutvā siṃhalaścāsau sarvānstān mantriṇo janān|

samīkṣya tatpuraḥ sthitvā sahasauvamabhāṣata||

bhavanto dīrghaniḥśreṇiḥ sahasānīyatāmiha|

āruhyopari gatvāhaṃ paśyāmyatra samantataḥ||

taduktaṃ mantriṇaḥ śrutvā niḥśreṇiṃ sahasā janaiḥ|

ānayitvāśu prāsāde prānte samadhyaropayan||

tān dṛṣṭvā siṃhalaḥ khaḍgaṃ dhṛtvābhiruhya saṃkraman|

prāsādopari saṃsthitvā trāsayattāḥ niśācarīḥ||

siṃhalaṃ khaḍgapāṇiṃ taṃ prāsādopari saṃsthitam|

rākṣasyastāḥ samālokya sarvā bhītā vibabhramuḥ||

tāsāṃ kāścicchiro dhṛtvā kāścitpādān bhujān parāḥ|

tāḥ sarvā api rākṣasyaḥ palāyitāstato drutam||

tataḥ siṃhala ālokya sarvāstā niṣpalāyitāḥ|

prāsādādavatīryāśu dvāraṃ samudaghāṭayat||

tataste mantriṇo'mātyā janāḥ sarve'pi sainikāḥ|

gatva samīkṣya rājādīn sarvān bhuktān vicukruśuḥ||

suciraṃ vilapitvā te sarve'pi mantriṇo janāḥ|

amātyāḥ sainikāḥ paurā viceruḥ saṃtrasitāśayāḥ||

tataḥ sa siṃhalo dṛṣṭvā sarvāṃstān mantriṇo janān|

amātyān sainikān paurān samāmantryaivamabravīt||

bhavanto mā vicarantyatra nāsti kācinniśācarī|

tatsarve samupāviśya paśyantāṃ sarvataḥ punaḥ||

tataste mantriṇo'mātyā janāḥ saṃvīkṣya sarvataḥ|

sarvarājakulaṃ sāntarbahistaṃ samaśodhayan||

tataste mantriṇo'mātyā brahmaṇādīn mahājanān|

sannipātya prajāścāpi samāmarnayaivamabruvan||

bhavanto'tra mṛto rājā vaṃśastasya na vidyate|

tadatra kaṃ kṛtvā mimīmahi vadantvidam||

197

iti tairmantribhiḥ proktaṃ śrutvā te brāhmaṇādayaḥ|

mahājanāḥ prajāścāpi sarve'pyevaṃ nyavedayan||

yaḥ prājñaḥ sātviko viro nītiśāstravicakṣaṇaḥ|

dayākāruṇyabhadrātmā sarvadharmahitārthabhṛt||

taṃ vidhinābhiṃṣiṃcyātra pratiṣṭhāpya nṛpāsane|

sarvarājyādhipaṃ kṛtvā pramāṇayantu sarvadā||

iti taiḥ kathitaṃ śrutvā kecidvijñā mahājanāḥ|

sarveṣāṃ mantriṇāṃ teṣāṃ purata evamabruvan||

siṃhalo'yaṃ sārthāvāhaḥ sātviko nītivitkṛtī|

dayākāruṇyabhadrātmā sarvasattvahitārthabhṛt||

īdṛgvīro mahāprājño dayākāruṇyasanmatiḥ|

maitrīśrīsadguṇādhāro nāsti kaścinmahājanaḥ||

tadenaṃ siṃhalaṃ vīramabhīṣiṃcya nṛpāsane|

pratiṣṭhāpya nṛpaṃ kṛtvābhimatāṃ sakalaiḥ saha||

iti tairuditaṃ śrutvā te'mātyā mantriṇo janāḥ|

sarve'pyanumataṃ kṛtvā tathā kartuṃ samārabhan||

tataste mantriṇo'mātyā brāhmaṇāśca mahājanāḥ|

siṃhalaṃ taṃ samāmanyiṃ purata evamabravan||

siṃhalātra yadasmākaṃ prajānāmapi saṃmatam|

tadanumodya rājyo'tra rājā bhaviturhasi||

iti tairmantribhiḥ sarvairamātyaiḥ sujanairdvijaiḥ|

prārthitaṃ siṃhalaḥ śrutvā tatpara evamabravīt||

bhavanto'haṃ vaṇigvṛttivyavahāropajīvikaḥ|

tatkathaṃ rājyasaṃbhāraṃ saṃvoḍhumabhiśaknuyām||

tadetanmama yogyaṃ na kṣamantu tadaśakyatām||

yadyogyaṃ karma tatraiva yojanīyo hi mantribhiḥ||

iti tenoditaṃ śrutvā te'mātyā mantriṇo janāḥ|

sarve taṃ siṃhalaṃ vīkṣya samāmantryaivamabruvan||

198

bhavatsadṛśaḥ sadbuddhirviryavān sadayaḥ kṛtī|

sātviko lokavikhyātaḥ kaścidanyo na nidyate||

yaccāsya nṛpatervaṃśe vidyate'pi na kaścana|

tadatredaṃ bhavān rājyamanuśāsitumarhati||

iti tairmantribhiḥ sarvaiḥ saṃprārthitaṃ niśamya saḥ|

siṃhalo mantriṇaḥ sarvān samālokyaivamabravīt||

bhavanto yadi māṃ sarve rājānaṃ kartumicchatha|

samaye nāhamicchāmi rājyaṃ samanuśāsitum||

iti tenoditaṃ śrutvā sarve te mantriṇo janāḥ|

amātyāstaṃ mahābhijñaṃ samalokyaivamabruvan||

yathā yadbhavatākhyātaṃ samayaṃ tattathā khalu|

sarve vayaṃ samādhāya cariṣyāmaḥ samāahitāḥ||

iti taduttamākarṇya siṃhalaḥ saṃprabodhitaḥ|

sarvānstān mantriṇo'mātyān samālokyaivamabravīt||

yadyetatsatyamādhāya sarve caritumacchatha|

tathātra rājyasaṃbhāraṃ saṃvoḍhumutsahe'pyaham||

tadbhavanto'tra me vākyaṃ dhṛtvā dharmānusādhinaḥ|

triratnabhajanaṃ kṛtvā careyuḥ sarvedā śubhe||

ityanuśāsanaṃ dhṛtvā mama dharmāsahāyīnaḥ|

sarvesattvahitādhāre dahrme caritumarhatha||

iti tenoditaṃ śrutvā sarve mantriṇo janāḥ|

amātyā dvijapaurāśca tatheti pratiśuśruvuḥ||

tataste mantriṇo'mātyā janā dvijā mahājanāḥ|

sarve'pi saṃmataṃ kṛtvā taṃ nṛpaṃ kartumārabhan||

tataste'tra pure samyagchodhayitvā samantataḥ|

dhvajachatrādyālaṃkārairmaṇḍanaiḥ samaśodhayan||

tataste pariśuddhe'hina siṃhalaṃ yathāvidhim|

abhiṣiṃcya mahotsāhaiścakruḥ lokādhipaṃ nṛpam||

199

nṛpāsane pratisṭhāpya sarve lokāḥ samantriṇaḥ|

siṃhalaṃ taṃ mahārājaṃ saṃsevire samādarāt||

tataḥ sa siṃhalo rāja sarvāṃllokāan vinodayan|

svasvadharme pratiṣṭhāpya śaśāsa svātmajāniva||

tadanuśāsanaṃ dhṛtvā sarve lokā dvijādayaḥ|

triratnabhajanaṃ kṛtvā saṃcevire śubhe sadā||

tadā tasya prabho rājye sarvatra viṣayeṣvapi|

nirutpātaṃ śubhorsāha prāvarttata nirantaram||

tathā sa mantribhiḥ sadbhiḥ nītidharmavicakṣaṇaiḥ|

sevyamāno mahāvijño rarāja devarāḍiva||

tatra sa nṛpatirjitvā janbūdvīpe mahībhujaḥ|

sarvānstān mantriṇo'mātyān samāmarnayaivamādiśat||

sajjīkriyatāmāśvatra caturaṃgabalaiḥ saha|

tāmradvipe gamiṣyāmi jetuṃ tā rākṣasīrapi||

tadādiṣṭaṃ samākarṇya sarve mantriṇo janāḥ|

caturaṃgabalānyevaṃ sahasā samasajjayan||

tataḥ sannāhya sa bhūmīndraścaturaṃgabalaiḥ saha|

saṃprasthito mahotsāhaistīraṃ prāpa mahodadheḥ||

tatra sa tāni sarvāṇi caturaṃgabalānyapi|

āropya vahaneṣvabdhau saṃprasthito caran mudā||

tatra sa saṃtaran sarvaiścaturaṃgavalaiḥ saha|

svastinā sahasāmbodheḥ pāratīramupāyayau||

tāmradvīpe tadā tatra rākṣasīnāṃ mahaddhvajaḥ|

repita āpaṇasthāne kampito'sūcayadbhayam||

taṃ prakampitamālokya rākṣasyo bhayaśaṃkitāḥ|

sarvā ekatra saṃmilya mitha evaṃ samūcire||

bhavantya āpaṇastho'thaṃ dhvajaḥ prakampito'dhunā|

jāmbudvīpanṛpā nūnamasbhiryoddhumāgatāḥ||

200

sajjīkṛtvā tadasmābhiḥ sthātavyamiha sāmpratam|

iti saṃbhāṣya tā draṣṭumabdhitīramupācaran||

tatrasthāḥ sakalāstāstān siṃhalādīn narādhipān|

tīrottīrṇān mahotsāhairdadṛśuryoddhumāgatān||

dṛṣṭvā tān samupāyātān rākṣasyastā bhayānvitāḥ|

kāścit palāyitā bhītāḥ kāścadyoddhaṃ samāśritāḥ||

yoddhaṃ pratyudgatāḥ kāścit kāścittasthurnirīkṣya khe||

tān pratyudgatān dṛṣṭvā siṃhalasyāġyāyā drutam|

vidyādharibhirāviṣṭā vīraiḥ śastraiḥ pradyotitāḥ||

avaśiṣṭā abhistāḥ siṃhalasya nṛpaprabhoḥ|

kṛtāṃjalipuṭā natvā pādayorevamabruvan||

kṣamasva no mahārāja vrajāmaḥ śaraṇe tava|

tadasmān yoṣito bālā hantuṃ nārhati kṣatriyaḥ||

iti saṃprārthitaṃ tābhiḥ śrutvā sa siṃhalaḥ prabhuḥ|

samayena kṣayaṃ va iti tā vīkṣyābravīt||

tacchutvā sakalā tāstaṃ siṃhalaṃ kṣatriyādhipama|

sāṃjalayaḥ punarnatvā samālokyaivamabravīt||

kiṃ samayaṃ samākhyātuṃ bhavatābhihitaṃ yathā|

tathā sarve vayaṃ dhṛtvā cariṣyāmaḥ sadāpi hi||

itiḥ tābhiḥ samākhyātaṃ niśamya sa nṛpaḥ sudhīḥ|

tāṃ sarvā rākṣasīḥ paśyan punarevamabhāṣata||

yadīdaṃ nagaraṃ tyaktvā sarve'nyatrādhitiṣṭhatha|

madvijite ca yadyatra nāparādhyetha kasyacit||

tadā yuṣmākamevāhamaparādhyakṣayamenahi|

tadanyathā kṛte yuṣmān sarvā hanyāṃ sa saṃśayaḥ||

iti tena samākhyātaṃ śrutvā tāḥ sakalā api|

siṃhalaṃ taṃ praṇatvā ca samālokyaivamabruvan||

svāmiṃstathā kariṣyāmo bhavānabhihitaṃ yathā|

tadasmān yoṣitā bālāḥ saṃpālayitumarhati||

201

iti saṃprārthya sarvāstā rākṣasyaḥ paribodhitāḥ|

tyaktvā tadviṣayaṃ gatvā vane'nyatra samāśrayan||

tatra sa siṃhalo rājā sāmātyā mantriṇo janāḥ|

sthitvā lokānadhiṣṭhāpya svasvadharme'nvaśāsata||

tatra te sakalā lokā dhṛtvā tannupaśāsanam|

triratnabhajanaṃ kṛtvā svasvardhaṃ samācaran||

tadaitaddharmabhāvena subhikṣaṃ nirupadravam|

saddharmamaṃgalotsāhaṃ prāvartata samantataḥ||

siṃhalena narendreṇa jitvā saṃvāsitaṃ svayam|

tenāsau siṃhaladvīpa iti prakhyāpito'bhavat||

yo'sau siṃhalo rājā tadāhamabhavaṃ khalu|

yaḥ siṃhakeśarī rājā jyeṣṭha eva mahallakaḥ||

tadābhūdrākṣasī yā sā veṣā evānupamā khalu|

yo valāho'śvarājo'bhūdeṣo'valokiteśvaraḥ||

tadāpyevaṃ sa lokeśo bodhisattvo vilokya mām|

aśvo bhūtvā samuttāryāpyabdherevaṃ mahadbhayāt||

evaṃ sa trijagannātho bodhisattvaḥ sadā svayam|

vilokya sakalān sattvān samuttārya bhayādavat||

tenāsya sadṛśo dharmo nāsti kasyāpi kutracit|

buddhānāmapi nāstyeva kuto'nyeṣāaṃ tridhātuṣu||

itthamayaṃ mahāsattvaḥ sarvalokādhipeśvaraḥ|

sarvadharmādhipaḥ śāstā mahābhijñā'dhirājate||

tena lokādhipāḥ sarve traidhātukādhipā api|

asya śaraṇamāśritya prabhajanti sadādarāt||

ye'pyasya śaraṇaṃ kṛtvā bhajanti sarvadādarāt|

durgatiṃ te na gacchanti saṃprayānti sukhāvatīm||

tatra gatvāmitābhasya munīndrasyopasaṃśritāḥ|

sadā dharmāmṛtam pītvā pracaranti jagaddhite||

tataste bodhisaṃbhāraṃ pūrayitvā yathākramam|

niḥkleśā bodhimāsādya saṃbuddhapadamāpnuyuḥ||

iti vijñāya ye sattvāḥ samīcchanti jināspadam|

tasya lokādhināthasya bhajantu śaraṇāśritāḥ||

iti śāstrā samādiṣṭaṃ śrutvā sarve sabhāśritāḥ|

lokāstatheti vijñapya prābhyanandan prabodhitāḥ||



||iti siṃhalasārthavāhoddhāraṇaprakaraṇaṃ samāptam
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project