Digital Sanskrit Buddhist Canon

14. māgadhika sattva prabodhanoddhāraṇa prakaraṇa

Technical Details
14. māgadhika sattva prabodhanoddhāraṇa prakaraṇa



atha gaganagaṃjo'sau bodhisattvaḥ pramoditaḥ|

viśvabhuvaṃ munīndraṃ taṃ praṇatvaivamuvāca ca||

bhagavan sa mahābhijñaḥ kadeha samupāsaret|

idānīṃ kva prayāto'sau hyetadādeṣṭumarhati||



iti saṃprārthite tena viśvabhūḥ sa munīśvaraḥ|

bodhisattvaṃ tamālokya sabhāṃ cāpyevamabravīt||

tato'sau trijagannātho vārāṇasyāṃ viniścaran|

sattvān paśyan samuddhartuṃ magadhe'bhigato'dhunā||

148

tatra sa samupāśritya durbhikṣaparipīḍitān|

nṛmāṃsānyapi bhuṃjānān pibato rudhirāṇyapi||

parasparaṃ yudhyamānān mahāpātakacāriṇaḥ|

kleśāgnitāpitān duṣṭān saṃpaśyannanupṛcchati||

kasmādyūyamihānyonyaṃ yuddhaṃ kṛtvāvirodhitāḥ|

nṛmāṃsānyapi bhuktvaivaṃ pītvā nṛrudhirāṇyapi||

kleśāgnidahitātmāno mahāpātacāriṇaḥ|

bhūtayakṣā iva kṣurāśvarathaivamabhadrake||

iti tatpṛṣṭamālokya sarve te durjanā api|

tatpuṇyāṃśuparispṛṣṭā bhavanti damitāśayāḥ||

tataḥ sarve'pi te tasya purataḥ samupāśritāḥ|

taṃ samīkṣya mahāsattvaṃ nivedayanti tadvṛtim||

sādho yadatra durbhikṣamahotpātaṃ pravartate|

tannātra vidyate kiṃcidannaṃ pānaṃ ca bhojanam||

viṃśativarṣaṃjāto sa dahatiḥ pravartitā|

tatkṣuttṛṣṇāgnisaṃdagdhāḥ sarve'tikleśitā vayam||

yadevaṃ kleśasaṃtaptā duḥsahavedanāturāḥ|

niḥsnehā nirdayāḥ krūrāścāṇḍālavṛtticāriṇaḥ||

tadanyonyaṃ nihatyāpi yuddhaṃ kṛtvā divāniśam|

nṛmāṃsānyapi bhuṃjānāḥ pītvā nṛrudhirāṇyapi||

kṛtvātidāruṇaṃ karma mahāpātakacāriṇaḥ|

svātmānameva saṃtṛpya pālayantaścarāmahe||

viṃśativarṣaparyāptaṃ kāntāramiha vartate|

abhakṣyānyapi tadbhuktvā pālayāmaḥ svajīvitam||

tadbhavān yadi śaknoti durbhikṣaṃ śamayanniha|

kṛtvā subhikṣamasmākaṃ trātā bhavitumarhati||

iti taiḥ kathitaṃ śrutvā bodhisattvaḥ sa ṛddhimān|

gatvā khe vividhaṃ dravyaṃ pravarṣayati sarvataḥ||

149

prathamamaudakaṃ varṣaṃ pravartitaṃ samantataḥ|

tad dṛṣṭvā te janāḥ sarve sāścaryaharṣitāśayāḥ||

tad mṛtaṃ sukhaṃ pītvā yathecchayā pramoditāḥ|

saṃtṛptarisantuṣṭā bhavanti prīṇītāśrayāḥ||

tataścāsau mahābhijño bhogyāni vividhāni ca|

supiṣṭādīni khādyāni varṣayati samantataḥ||

tāni dṛṣṭvā ca te sarve samāgṛhya yathecchayā|

prabhuktvā sukhamāsādya tiṣṭhanti vismayānvitāḥ||

yadāhāreaṇa saṃtṛptāḥ sarve te saṃpramoditāḥ|

tadā dhānyādisarvāṇi vrīhiśasyāni varṣayan||

vividhāni ca vastrāṇi dravyāṇi vividhānyapi|

sarvāṇi dhāturatnāni sarvāṇi bhūṣaṇāni ca||

varṣayaṃstatra sarvatra karoti tān pramoditān|

taddṛṣṭvā sakalā lokā bhavanti vismayānvitāḥ||

tāni sarvāṇi te sarve dṛṣṭvādāya yathecchayā|

pūrayitvā gṛhe koṣṭhe bhavanti pratinanditāḥ||

yadā teṣāmabhiprāyaṃ sarvesāmanusidhyate|

tadā te nanditāḥ sarve sametyekānta āśritāḥ||

parasparaṃ samālokya sāścaryaharṣitāśayāḥ|

aho kasyānubhāvo'yamityuktvā samupāsthitāḥ||

tadāsau trijagacchāstā vṛddhamekaṃ mahallakam|

sudṛṣṭyā samadhiṣṭhāya preṣayanti tadantike||

tatra sa saṃcaran vṛddho jīrṇaḥ kubjo mahallakaḥ|

daṇḍaparāyaṇo gatvā śanaiḥ paścanniṣīdati||

tatra madhye niṣītvā sa vṛddhastān samupāśritān|

sarvāṃllokān samālokya kathayatyevamānataḥ||

kiṃ manyadhva idaṃ bhadraṃ jātaṃ kasyānubhāvataḥ|

kasyāpīdṛkprabhāvaṃ hi nāsti traidhātukeṣvapi||

150

jñāyāaṃ hyanubhāvo'yaṃ lokeśasya jagatprabhoḥ|

śrūyatāṃ vakṣyate tasya prabhāvo'tra mayādhunā||

yo lokeśvaro nāma bodhisattvo jinātmajaḥ|

mahāsattvo mahābhijñastraidhātukādhipeśvaraḥ||

sa sarveṣāmapi trātā nāthaḥ śāstā hitārthabhṛt|

dharmaśrīguṇasaṃpattisukhabhartā guruṃ prabhuḥ||

andhānāmapi sanmārgaṃ darśayati pradīpavat|

sūryāditāpadagdhānāṃ chatrībhūtaḥ sudhāṃśuvat||

tṛṣitānāṃ nadībhūtaḥ kṣudhitānāṃ suradrumaḥ|

rogiṇāṃ śalyahṛdvaidyaḥ mātā pitā ca duḥkhinām||

narakābhyuopapannānāmuddhartā nirvṛtipradaḥ|

daridrānāṃ pradātā ca śaraṇyaṃ śaraṇārthinām||

agatīnāṃ gatirbandhumitraṃ dvipaḥ parāyaṇaḥ|

kimeva bahunākhyāya sarvadharmādhipo'pyasau||

sukhitāste mahābhāgā bhadrāḥ saddharmalābhinaḥ|

ye'sya traidhātunāthasya smṛtvā bhajanti sarvadā||

te'pi dhanyā mahātmānaḥ saddharmaguṇalābhinaḥ|

ye'sya nāma samuccārya bhajanti śraddhayā sadā||

te bhavaduḥkhanirmuktā niḥkleśā vimalāśayāḥ|

pūjāṃgaiḥ śraddhayābhyarcya bhajanti ye samādarāt||

ye cāsya maṇḍalaṃ kṛtvaṃ samabhyarcya yathāvidhi|

japastotrapraṇāmādyairbhajante śaraṇāśritāḥ||

te bhavanti mahārājā narendrāścakravartinaḥ|

dharmaśrīguṇasatkīrtisaptaratnasamanvitāḥ||

saumyāḥ sugandhikāyāśca pūrṇagātrāḥ śubhendriyāḥ|

jātismarāḥ subhadrāṃśāḥ saddharmaguṇasādhinaḥ||

evaṃ tasya jagattrātuḥ sadguṇaṃ varṇyate katham|

aprameyamasaṃkhyemityākhyātaṃ munīśvaraiḥ||

151

evaṃ tasya mahatpuṇyaskandhamahattaraṃ varam|

yūyaṃ vijñāya nāmāpi smṛtvā bhajata sarvadā||

ye cāsya śraddhayā nityaṃ smṛtvā dhyātvā samāhitāḥ|

nāmāpi ca samuccārya bhajanti śaraṇāśritāḥ||

durgatiṃ te na gacchanti kadācidapi kutracit|

sadā sadgatisaṃjātā bhavanti śrīguṇāśrayāḥ||

kṛtvā bhadrāṇi sattvānāṃ bhuktvā saukhyāni sarvadā|

bodhicaryāvrataṃ dhṛtvā prānte yānti sukhāvatīm||

tatrāmitaruceḥ śāstuḥ pītvā dharmāmṛtaṃ sadā|

trividhāṃ bodhimāsādya nirvṛtipadamāpnuyuḥ||

iti tena samādiṣṭaṃ śrutvā sarve'pi te janāḥ|

tatheti pratinanditvā vrajanti svagṛhaṃ tataḥ||

so'pi mahallako vṛddhaḥ saddharmaguṇavistaram|

samākhyāya samutthāya saṃprayāti svamālayam||

tadā sarve'pi te loka māgadhikāḥ prabodhitāḥ|

lokeścaramanusmṛtvā bhajanti sarvadā mudā||

tadārabhya sadā tatra subhikṣaṃ saṃpravartitam|

sarve sattvā yathākāmaṃ bhuktvā caranti sadvṛṣe||

sarve te vimalātmānaścaturbrahmavihāriṇaḥ|

bodhicaryāvrataṃ dhṛtvā saṃcarante śubhe sadā||

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ|

sarvadharmādhipaḥ śāstā bodhisattvaḥ kṛpānidhiḥ||

svayaṃ sattvān samāalokya pāpino durjanānapi|

bodhayitvā prayatnena cārayati śubhe vrate||

evaṃ tasya jagadbhartuḥ puṇyaskandhaṃ mahattaram|

aprameyamasaṃkhyeyamityākhyātaṃ jinairapi||

tenāsau trijagannāthaḥ sarvatraidhātukādhipaḥ|

sarvarmābhisaṃbhartā bodhiśrīguṇaratnabhṛt||

152

sarvairmunīśvaraiścāpi praśaṃsito'bhisaṃṣṭutaḥ|

sarvairlokādhipaiścāpi nityaṃ smṛtvābhivanditaḥ||

ityevaṃ tasya saddharmaguṇamāhātmyamuttamam|

vijñāya smaraṇaṃ dhṛtvā bhajantu bodhivāṃchinaḥ||

ye tasya śaraṇe sthitvā smṛtvā dhvātvāpi cetasā|

nāmoccāryābhivanditvā stutvā bhajanti sarvadā||

durgatiṃ te na gacchanti kvacidapi kadācana|

sadā sadgatisaṃjātā bhavanti bodhicāriṇaḥ||

bodhicaryāvrataṃ dhṛtvā sarvasattvahitodyatāḥ|

bodhiśrīguṇasaṃpannāḥ saṃprayānti sukhāvatīm||

tatrāmitaruceḥ śāstuḥ pītvā dharmāmṛtaṃ sadā|

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ||

iti yūyamapi jñātvā smṛtvā taṃ triguṇādhipam|

dhyātvā smṛtvābhivanditvā bhajadhvaṃ sarvadādarāt||

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te|

sarve lokāstathetyuktvā prābhyanandan prabodhitāḥ||



||iti māgadhikasattvaprabodhanoddhāraṇaprakaraṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project