Digital Sanskrit Buddhist Canon

13. vārāṇasī kṛmi kīṭoddhāraṇa prakaraṇa

Technical Details
13. vārāṇasī kṛmi kīṭoddhāraṇa prakaraṇa



atha gaganagaṃjo'sau bodhisattvaḥ kṛtāṃjaliḥ|

viśvabhuvaṃ munīndraṃ ca praṇatvaivamavocata||

bhagavan sa mahāsattvo lokeśvaro jinātmajaḥ|

nādyāpiha samāyāti kadāgacchettadādiśa||

146

iti tenoditaṃ śrutvā viśvabhūḥ sa munīśvaraḥ|

gaganagaṃjamālokya taṃ punarevamabravīt||

tataḥ saṃprasthitaścāsau lokeśvaro vilokayan|

vārāṇasyāṃ samuddhartuṃ sattvān samabhigatcchati||

dṛṣṭvā sa prāṇino'nekānasaṃkhyeyān suduḥkhitān|

saviṇmūtramṛdālagnāṃstiṣṭhatyevaṃ vicintayan||

hā pāpaṃ kathametāni saviṇmutrāśrītānyaham|

kṛmyasaṃkhyasahastrāṇi proddhareyaṃ prabodhayan||

tatra sa cintayan matvā sattvān kṛpayā saṃvilokayan|

bhramararupamādhāya bharmate tadupācaran||

namo buddhāya dharmāya saṃghāyeti praṇoditam|

madhuraśabdamuccārya bhramate sa viyaccaran||

taṃ khe bhramantamālokya sarve te prāṇakā api|

tatkalārāvamākarṇya cintayanyevamutsukāḥ||

aho'yaṃ sukhavān pakṣī bhramate khe'tiyathecchayā|

kimanena kṛtaṃ puṇyaṃ carate sukham||

kimasmābhiḥ kṛtaṃ pāpaṃ yenāmedhyāśritā vayam|

iti vicintya te sarve kṛmayastatsukhecchitāḥ||

tadviṇvamanuśrutvā saṃtiṣṭhante tadunmukhāḥ||

tathā te kṛmayaḥ sarve tannāmasmṛtibhāvitāḥ|

tattriratnanamaskāraṃ dhṛtvā tiṣṭhanti cetasā||

tathā caivaṃ samuccārya triratnanāma cetasā|

smṛtvā kṛtvā namaskaraṃ tiṣṭhanti trimaṇermudā||

etatpuṇyaviliptāste sarve saṃjātapakṣakāḥ|

tata uḍḍīya gaṃgāyāṃ nipatantastyajantyasūn||

tataste vimalātmānaḥ saṃprayātāḥ sukhāvatīm|

sarve sugandhamukhā nāma bodhisattvā bhavantyapi||

te tatrāmitabhāsasya pītvā dharmāmṛtaṃ sadā|

trividhāṃ bodhimāsādya nirvṛpadamāpnuyuḥ||

147

evamasau mahāsattvo lokeśvaraḥ kṛmīnapi|

prayatnena samuddhṛtya preṣayati sukhāvatīm||

tathā tasya jagacchāstuḥ puṇyaskandhaṃ mahattaram|

aprameyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ||

ye cāsya lokanāthasya śraddhayā śaraṇe sthitāḥ|

dhyātvā smṛtvā samuccārya nāma bhajanti sarvadā||

sadā te sadgatau jātā durgatau na kadācana|

saddharmaśrīsukhāpannāḥ saṃprayāyuḥ sukhāvatīm||

tatrāmitāabhanāthasya pītvā dharmāmṛtaṃ sadā|

trividhāṃ bodhimāsādya saṃprāpsyanti jinālayam||

iti matvā sadā bhadrasaukhyamicchanti ye bhave|

te'sya trailokanāthasya bhajantu śaraṇe sthitāḥ||

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te|

sarve samāśritā lokāḥ prābhyanandan prabodhitāḥ||



||iti vārāṇasīkṛmikīṭoddhāraṇaprakaraṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project