Digital Sanskrit Buddhist Canon

12. siṃhaladvīpa rākṣasī paribodhanoddhāraṇa prakaraṇam

Technical Details
12. siṃhaladvīpa rākṣasī paribodhanoddhāraṇa prakaraṇam



atha gaganagaṃjo'sau bodhisattvo jinātmajaḥ|

viśvabhuvaṃ munīndraṃ taṃ punarnatvaivamabravīt||

adyāpi sa mahāsattvo nāyāti bhagavanniha|

kadeha samupāgacchet kutra gacchati sāmpratam||

140

iti tenābhisaṃpṛṣṭe viśvabhūḥ sa sudhākhiraḥ|

gaganagaṃjamālokya tamevaṃ punarādiśat||

tataḥ saṃprasthito'sau ca lokeśvaḥ prabhāsayan|

sihaṃladvīpa ālokya ca lokeśvara rākṣasīrabhigacchati||

divyātisundaraṃ kāmarupaṃ dhṛtvā sa bhāsayan|

tatrābhisarate cittaṃ rākṣasīnāṃ pramodayan||

tamāyātaṃ samupālokya prauḍhakāmātisundaram|

sarvāsāṃ rākṣasīnāṃ tatkāmarāgaṃ samutthitam||

tadā tāḥ pramadāḥ sarvā rākṣasya madanākulāḥ|

navayauvanakantāṃgā ratirupātisundarāḥ||

bhūtvā taṃ samupālokya purataṃ samupāśritāḥ|

tatpādāmburuhe natvā buvatyevaṃ samādaram||

svāgataṃ te bhavān hi kaccit sarvatra kauśalam|

saṃpaśyan tarpayāsmākamanugṛhītumarhasi||

asmākaṃ yauvanīnāṃ yatsvāmī bhartā patiḥ prabhuḥ|

kasyā api hi naiko'pi vidyate hi kadācana||

tadāsmākaṃ bhavān svāmī bhartā patiḥ prabhuḥ suhṛt|

bhavatu nāgatiścāpi trātā dvīpaḥ parāyaṇaḥ|

śaraṇyaṃ ca sadā loke sanmārgadeśako'ci ca||

sadā te śaraṇe sthitvā samādiṣṭaṃ tathā tvayā|

tathā sarvā vayaṃ dhṛtvā saṃcariṣyāmahe mudā||

santyatra vividhā bhogyā divyāmṛtarasottamāḥ|

vastrāṇi vividhānyevaṃ vividhabhūṣaṇāmyapi||

ramaṇīyāstaḍāgāśca krīḍodyānavanāni ca|

prāsādā ramaṇīyāśca dīrghikāśca manoramāḥ||

santi dravyāṇi sarvāṇi ratnāni vividhānyapi|

sarvopakaraṇavastūni supathyānyauṣadhānyapi||

etānīmāni sarvāṇi tvadadhīnāni sarvadā|

tadbhavān samupālokya svecchayā dātumarhati||

141

yathākāmaṃ sukhaṃ bhuktvā sahāsmābhiḥ sadā raman|

svecchayā saṃcaraṃstiṣṭhan vasatvihaiva sarvadā||

bhavadvaśe samāśritya sarvā vayaṃ samāsarāt|

pūrayitvāpyabhiprāyaṃ cariṣyāmo yathāsukham||

tadasmākaṃ bhavān svāmī bhūtvātraiva sadā raman|

sthātumarhasi rājeva pālayannaḥ suduḥkhitāḥ||

bhavato bhajanaṃ kṛtvā kariṣyāmaḥ samīhitam|

tattiṣṭhatu sadehaiva mānyatra vrajatu kvacit||

evaṃ tābhiḥ samākhyātaṃ niśamya sa jagatprabhuḥ|

sarvāstāḥ pramadāḥ paśyan bravītyevaṃ puraḥ punaḥ||

yathā mayopadiṣṭaṃ hi yuṣmābhiḥ kriyate yadi|

tathā yuṣmadvaśe sthitvā cariṣyāmīha sarvadā||

yathākāmaṃ sukhaṃ bhuktvā yuṣmābhiḥ saha sarvadā|

raman sarvamabhiprāyaṃ pūrayiṣyāmi vo dhruvam||

iti tena samādiṣṭaṃ śrutvā tāḥ pramadā api|

sarvāstaṃ puruṣaṃ kāntaṃ saṃvīkṣyaivaṃ bruvanti ca||

tvadādiṣṭaṃ vayaṃ śrutvā na cariṣyāmahe katham|

avaśyaṃ te vaśe sthitvā kariṣyāmo yathoditam||

tadasmākaṃ vacaḥ śrutvā bhuktvāsmābhiḥ sukhaṃ saha|

yathākāmaṃ ramannatra saṃcaratāṃ yathecchayā||

iti tābhiḥ samākhyātaṃ niśamya sa jagatprabhuḥ|

sarvāstā rākṣasīḥ paśyan bravītyeva prabodhayan||

yadi yūyaṃ mayākhyātaṃ dhṛtvā sarvāścariṣyatha|

tacchṛṇudhvaṃ samādhāya deśitaṃ vo hitaṃ mayā||

viramya daśapāpebhyo dhṛtvā brahmavihārikam|

triratnabhajanaṃ kṛtvā caradhvaṃ poṣadhaṃ vratam||

yadyetadvratamādhāya caratha sarvadādarāt|

tadā yuṣmadvaśe sthitvā tiṣṭheyamiha saṃraman||

142

iti tena samādiṣṭaṃ śrutvā tāḥ pramadā api|

sarvāstatheti vijñapya kurvantyevaṃ ca tatpuraḥ||

svāmin yathā tvayādiṣṭaṃ tathā vayaṃ caremahi|

tadetadvidhimasmākaṃ samupādeṣṭumarhasi||

iti saṃprārthitaṃ tābhinirśamya sa jinātmajaḥ|

tāḥ sarvāstā bodhitā matvā samīkṣyaivaṃ bravīti tat||

śṛṇudhvaṃ yadi vāṃchāsmin yuṣmākaṃ satsukhe sadā|

vratarājavidhānaṃ ca upadekṣyāmi vistaram||

ādau puṇyasukhotsāhaṃ dhṛtvā śuddhāśayā mudā|

tīrthe snātvā viśuddhāṃgā prāvṛtya śuddhacīvaraiḥ||

abhyarcya sadguruṃ natvā triratnaśaraṇaṃ gatāḥ|

śrīmallokeśvaraṃ dhyātvā samabhyarcya yathāvidhim||

tataścārghādikaṃ datvā saṃstutvā stutijalpanaḥ|

aṣṭāṃgaiḥ sādaraṃ natvā kṛtvā vāpi pradakṣiṇān||

sadhātudravyaratnādidakṣiṇān śraddhayādarāt|

upaḍhokya samālokya kṛtājaliputā mudā||

pāpānāṃ deśanāṃ kṛtvā dhṛtvā puṇyānumodanām|

saṃbodhiopraṇidhiṃ dhṛtvā prārthageta jagacchubhe||

evaṃ kṛtvā vrataṃ nityamahnāyāme tṛtīyake|

bhogyaṃ nirāmiṣaṃ bhuktvā kuruta vratapālanām||

evaṃ nityaṃ samādhāya kṛtvā vratamidaṃ sadā|

triratnaśaraṇaṃ kṛtvā saṃcaradhvaṃ jagaddhitaṃ||

etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ|

sadā sadgatisaṃjātāḥ saddharmaśrīguṇāśayāḥ||

satsukhāni sadā bhuktvā niḥkleśā vijitendriyāḥ|

sarvatra bhadratāṃ kṛtvā gamiṣyatha sukhāvatīm||

tatrāmitābhanāthasya pītpā dharmāmṛtaṃ sadā|

trividhāṃ bodhimāsādya saṃbuddhapadamāpsyatha||

143

evaṃ matvā mahatpuṇyaṃ poṣadhavratasaṃbhavam|

yadīcchatha sadā bhadraṃ taccaradhvaṃ sadā vratam||

ityevaṃ tatsamādiṣṭaṃ śrutvā tāḥ pramadā api|

rākṣasyo muditāḥ sarvā dhartumicchanti tad vratam||

tatastāḥ pramadāḥ sarvā rākṣasyo'pi prabodhitāḥ|

yathāvidhi samādhāya caranti poṣadhaṃ vratam||

etatpuṇyānubhāvena sarvāstā vimalāśayāḥ|

vimuktakāmasaṃrāgā bhavanti brahmacārikāḥ||

tadā tāsāṃ ca sarvāsāṃ rākṣasīnāṃ manāṃsyapi|

kleśaduḥkhairna bādhyante'pahāribhiḥ kadāpi ca||

tāsāmāghācittaṃ ca naivābhijāyate kvacit|

daśākuśalasaṃrāgaṃ kasyāścāpi na jāyate||

sarvā śraddhānusāriṇyaḥ saddharmaguṇasādhane|

tathā dharmānusāriṇyo bhavanti prāptasaṃvarāḥ||

catuḥsatyāgamapraptāḥ prāptamārgacatuṣṭayāḥ |

kāścicca śrotāapatifalaprāptāḥ prabodhitāḥ||

tathānyāḥ sakṛdāgāmifalaprāptāḥ kāścit saddharmasādhane||

kāścidarhatvasaṃprāptāḥ pariśuddhatrimaṇḍalāḥ|

pratyekāṃ bodhimanyāśca kāścitsaṃbodhilālasāḥ||

evaṃ tadupadeśamāsādya sarvāstāḥ pramadā api|

saddharmābhitā bhadrā bhavanti bodhimānasāḥ||

evaṃ tasya jagadbhartuḥ prasādāstāḥ pramoditāḥ|

śikṣāsaṃvaramāsādya pracaranti jagaddhite||

tatastā nanditāḥ sarvāḥ śāstāraṃ tamupasthitāḥ|

kṛtājalipuṭā natvā prārthayantyevamādarāt||

yadbhavān svayamālokya sarvānasmān durāratān|

kṛtyā bodhayan dharme niyojayati sadguro||

144

tadasmākaṃ bhavāṃcchastā suhṛnmitraṃ ca sadguruḥ|

saddharmaṃ samupādiśya sadeha sthātumarhati||

vayaṃ sarvā bhavacchikṣāstadbhavaccharaṇe sthitāḥ|

bhavatā yadyathādiṣṭaṃ tatkariṣyāmahe tathā||

na purā rākṣasīvṛttiṃ kariṣyāmaḥ kadācana|

śikṣāsaṃvaramādhāya cariṣyāmo vrataṃ sadā||

jambūdvīpe yathā martyā viramya daśapāpataḥ|

saṃvṛtisukhabhuṃjānā jīvanti sadguṇāratāḥ||

tathā vayaṃ viramyātra daśakulamārgataḥ|

sadvṛtisukhabhuṃjānā jīvema sadguṇāratāḥ||

sadaitad vratamādhāya triratnabhajanāratāḥ|

sarvaṃ sattvahitaṃ kṛtvā saṃcariṣyāmahe śubhe||

tadasmān kṛpayā paśyannevaṃ cānugrahaṃ sadā|

kṛtvā saddharmamādiśya viharatviha mānyataḥ||

iti saṃprārthitaṃ tābhiḥ sarvābhiḥ sa jinātmajaḥ|

lokeśvaraḥ samākarṇya tā vīkṣya vadate punaḥ||

nāhaṃ sadeha tiṣṭheyaṃ sarvatrāpi suduḥkhinaḥ|

prāṇinaḥ svayamālokya samuddhartuṃ caremahi||

tadetatsaṃvaraṃ dhṛtvā yūyamevaṃ samāhitāḥ|

triratnabhajanaṃ kṛtvā saukhyaṃ bhuktvābhitiṣṭhata||

kāle kāle'hamāgatya yuṣmākaṃ hitasādhane|

deśayiṣyāmi saddharmasaṃbuddhapadasādhānam||

evaṃ saṃbodhayan sarvā rākṣasīstāḥ sa rākṣasaḥ|

lokeśvaro mahāsattvaḥ saṃprasthitastato drutam||

tato'ntarhita ākāśe gatvenduriva bhāsayan|

prahlādayan jagallokaṃ carate satvahitotsukaḥ||

taṃ khe gataṃ prabhāsvantaṃ dṛṣṭvā tāḥ sakalā api|

rākṣasyo vismayotpannāstiṣṭhanti pratinanditāḥ||

145

tataḥ prabhṛtī tāḥ sarvā rākṣasyo'pi samāhitāḥ|

tacchikṣāsaṃvaraṃ dhṛtvā saṃcarante sadā śubhe||

evaṃ sa trijagannātho rākṣasīrapi bodhayan|

bodhimārge niyujyāpi cārayati sadā śubhe||

evaṃ tasya jagadbhartuḥ puṇyaskandhaṃ mahattaram|

aprameyasaṃkhyemityākhyātaṃ munīśvaraiḥ||

tattasya trijagadgartuḥ śaraṇaṃ samupāśritāḥ|

dhyātvāpyuccārya nāmāpi smṛtvāpi bhajatādbhavam||

ye tasya trijagadbhartuḥ śraddhayā śaraṇe sthitāḥ|

dhyātvāpyuccārya nāmāpi smṛtvā bhajanti sarvadā||

te sadā sadgatiṃ yāntiṃ na kadācana|

bhadraśrīguṇasaṃpattisamāpannā bhavantyapi||

sadā sattvahitādhāne saddharmasādhanāratāḥ|

triratnabhajanaṃ kṛtvā saṃprayāyuḥ sukhāvatīm||

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā|

arhanto bodhimāsādya saṃbuddhapadamāpnuyuḥ||

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te|

sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ||



||itisiṃhaladvīparākṣasīparibodhanoddharaṇa prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project