Digital Sanskrit Buddhist Canon

8. rūpamayī bhūmi catuṣpāda puruṣoddhāraṇa prakaraṇam

Technical Details
8. rūpamayī bhūmi catuṣpāda puruṣoddhāraṇa prakaraṇam



athāsau bhagavāṃśchāstā śākyamunirīśvaraḥ|

viṣkambhinaṃ tamālokya punarevaṃ tamādiśat||

śṛṇu ca kulaputrāsya lokeścarasya sadguroḥ|

saddharmaguṇamāhātmyaṃ śrutaṃ mayā tadcyate||

tadā gaganagaṃjo'sau bhagavantaṃ munīśvaram|

viśvabhuvaṃ tamānamya punarevamapṛcchata||

bhagavan sa mahābhijño lokeśvaro jinātmajaḥ|

punaḥ sattvān samuddhartuṃ kutrānyatrābhigatchati||

79

punastacchromicchāmi yadanyatra sa saṃsaran||

sattvān paśyan samuddhṛtya dharme yunakti tadādiśa||

iti tenoditaṃ śrutvā bhagavan sa munīśvaraḥ|

gaganagaṃjamālokya taṃ punarevamādiśat||

śṛṇuṣva kulaputrāsya lokeśasya jagatprabhoḥ|

vakṣye sadguṇamāhātmyaṃ śrotuṃ tvaṃ ca yadīcchasi||

tadyathāsau mahāsattvo lokeśvaro jinātmajaḥ|

tato rupamayīṃ bhūmīṃ gacchati saṃprabhāsayan||

tatra sattvān manuṣyān gāṃścatuṣpādān vilokya saḥ|

lokeśvaro divyarupaḥ samupāsṛtya tiṣṭhati||

taṃ divyarupamālokya sarve te vismayānvitāḥ|

purataḥ samupāśritya natvaivaṃ prārthayan mudā|||

ahobhāgyaṃ tadasmākaṃ yadbhavāniha dṛśyate|

tadasmām kṛpayālokya samuddharttumihārhati||

iti taiḥ prārthyamāno'sau lokeśvaraḥ kṛpātmakaḥ|

tān sarvān samupāmantrya samālokyaivamādiśat||

bhagavanto'tra samādhāya śṛṇudhvaṃ yūyamādarāt|

vakṣyāmi yanmahatsiddhaṃ dharmanirvṛtisādhanam||

tadyathā yajjagacchreṣṭhaṃ triratnaṃ bhadrakārakam|

tatsmṛtvā śaraṇaṃ gatvā bhajadhvaṃ sarvadādarāt||

ye teṣāṃ śaraṇaṃ gatvā na te gachanti durgatim|

sadā sadgatisaṃjātāścaranti bodhisaṃvare||

etatpuṇyānubhāvena sarve te puruṣottamāḥ|

bodhisattvā mahāsattvāḥ saṃcarevaṃ jagaddhite||

tataste bodhisaṃbhāraṃ pūrayitvā yathākramam|

sarvasattvahitaṃ kṛtvā saṃyāsyanti sukhāvatīm||

tatra gatvāmitābhasya jitendrasya sabhāśritāḥ|

saddharmāmṛtamābhujya saṃrameyuryahotsavaiḥ||

80

evaṃ te suciraṃ tatra bhuktvā saukhyaṃ śubhotsavam|

tato'nte trividhāṃ bodhiṃ prāpya yāsyanti nirvṛtim||

evaṃ matvā triratnānāṃ śraddhayā śaraṇe sthitāḥ|

smṛtvā dhyātvā samuccāryya nāmāpi bhajatādarāt||

tadaitatpuṇyaliptāṃgāḥ śuddhāśayā jitendriyāḥ|

niḥkleśā vimalātmāno bodhisattvā bhaviṣyatha||

tataḥ sattvahitārthena bodhicaryāvratodyatāḥ|

sarvatra bhadratāṃ kṛtvā gamiṣyatha sukhāvatīm||

tatrāmitābhanāthasya pītvā dharmāmṝtaṃ sadā|

saddharmamaṃgalotsāhai ramiṣyatha susaṃvare||

evaṃ tatra ciraṃ bhuktvā saukhyaṃ bhadramahotsavam|

prānte saṃbodhimāsādya samāpsyatha sunirvṛtim||

evaṃ matvā sadā buddharatnasya śaraṇaṃ gatāḥ|

smṛtvā dhyātvā samuccārya nāmāpi bhagatadarāt||

dharmaratnasya māhātmyaṃ śrutvāpi śaraṇe sthitāḥ|

smṛtvā dhyātvā samuccārya nāmāpi bhajatādarāt||

evaṃ ca saṃgharatnānāṃ satkāraiḥ samupasthitāḥ|

smṛtvā dhyātvā samuccārya nāmāpi bhavatābhavam||

etatpuṇyaṃ mahatkhyātamasaṃkhyeyaṃ bahūttamam|

aprameyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ||

evaṃ matvā triratnānāṃ śaraṇe samupasthitāḥ|

smṛtvā dhyātvā samuccārya nāmāpi sevyatābhavam||

etatpuṇyānubhāvena yūyaṃ sarve vikalmaṣāḥ|

niḥkleśā nirmalātmānaḥ saṃyāsyatha sukhāvatīm||

tatra gatvāmitābhasya munīndrasyopasaṃśritā|

sadā dharmāmṛtaṃ pītvā ramiṣyatha śubhotsavaiḥ||

evaṃ tatra ciraṃ bhuktvā mahānandamayaṃ sukham|

prānte sambodhimāsādya saṃyāsyatha sunirvṛtim||

81

iti tenoditaṃ śrutvā sarve te puruṣā mudā|

tatheti pratisaṃśrutva vadantyevaṃ ca moditāḥ||

mārṣa bhavati no'ndhānāṃ sanmāargamupadarśakaḥ|

atrāṇānāmapi trāṇaṃ śaraṇyaṃ śaraṇārthinām||

anāthānāṃ pitā mātā nāthaśceṣṭaḥ suhṛtpatiḥ|

agatīnāṃ gatiścāpi mitraśca vyasanāpahṛt||

tamaḥpraṇaṣṭamārgāṇāṃ mahādīpo bhavānapi|

mūrkhānāṃ ca pramattānāṃ śāstā saddharmadeśkaḥ||

tadvayaṃ sarvadā sarve bhavatāṃ śaraṇe sthitāḥ|

ājñāṃ dhṛtvā śubhe dharme saṃcariṣyāmahe dhruvam||

sukhitāste māhābhāgā ye bhavaccharaṇe sthitāḥ|

triratnabhajanaṃ kṛtvā saṃcarante śubhe sadā||

na teṣāmidṛśaṃ duḥkhaṃ bhaviṣyati kadācana|

yādṛgidaṃ mahaṭkaṣṭamanubhāvamahe bhave||

tadbhavān kṛpayāsmākaṃ nirvṛtisukhasādhanam|

saddharmaṃ samupādiśya sadeha sthātumarhati||

iti taiḥ prārthitaṃ śrutvā bodhisattvaḥ sa sarvavit|

tān prabodhitān sarvān vadatyevaṃ vilokayan||

nāhaṃ sadātra tiṣṭheyaṃ kāryāṇi hi bahūni me|

tanmayātra yathākhyātaṃ dhṛtvā carata sarvadā||

ityuktvā sa mahābhijñasteṣāṃ saṃbodhisadhanam|

samādiśati kāraṇḍavyūhasūtraṃ subhāṣitam||

tatsarveṣāṃ mahāyānasūtrāṇāṃ pravarottamam|

śrutvā te pureṣāḥ sarve prābhinandanti bodhitāḥ||

tataste puruṣāḥ sarve dhṛtvā tatsūtramādarāt|

triratnabhajanaṃ kṛtvā saṃcarante śubhe mudā||

etatpuṇyānubhāvena sarve te vimalāśayāḥ|

bodhisattvā mahāsattvā bhavanti brahmacāriṇaḥ|||

82

bodhicaryāvrataṃ dhṛtvā pracaranto jagaddhite|

saddharmacaraṇe yuktā bhavantyapyanivartinaḥ||

evaṃ te puruṣāḥ sarve pariśuddhatrimaṇḍalāḥ|

svaparātmahitotsāhaiḥ saṃcarante mahāsukham||

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ|

sarvāṃstān puruṣān dharme niyojayati bodhayan||

tato'nyatra sa lokeśaḥ sattvānuddharttumutsukaḥ|

antarhito jvaladagnirivākāśena gacchati||

evaṃ kṛtvā mahatpuṇyaskandhaṃ tasya jagatprabhoḥ|

aprameyamasaṃkhyeyaṃ samākhyātaṃ munīśvaraiḥ||

iti matvā sadā tasya śaraṇe samupasthitāḥ|

smṛtā nāmāpi coccārya dhyātvāpi bhajatābhavam||

ye tasya śaraṇe sthitvā śraddhayā samupasthitāḥ|

smṛtvā dhyātvāpi nāmāpi samuccāarya bhajanti vai||

durgatiṃ te na gacchanti kadācana kvacidbhave|

sadā sadgatisaṃjātā bhavanti dharmacāriṇaḥ||

dharmaśrīguṇasatsaukhyaṃ bhuktvā yānti sukhāvatīm|

tatra gatvāmitābhasya śaraṇe samupāśritāḥ||

sadā dharmāmṛtaṃ pītvā svaparātmahitodyatāḥ|

mahānandasukhotsāhaissaṃramante yathāsukham||

tatraiva suciraṃ bhuktvā pracaranto jagaddhite|

prānte bodhiṃ samāsādya nirvṛtipadamāpnuyuḥ||

iti satyaṃ parijñāya yūyaṃ bodhiṃ yadīcchatha|

tallokeśaṃ mahābhijñaṃ bhajadhvaṃ sarvadā bhave||

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya saḥ|

gaganagaṃja autsukyaṃ prābhyanandat samārṣadaḥ||

ityevaṃ samupādiṣṭaṃ viśvabhuvā śrutaṃ mayā|

yūyamapi tathā tasya sarvadā bhajatādarāt||

yūyamapi tathā saukhyaṃ bhuktvā sadā śubhāratāḥ|

bodhiśrīguṇasaṃpannāḥ gamiṣyatha jinālayam||

ityādiṣṭaṃ munīndreṇa śrīghanena niśamya te|

sarvasāṃghikā lokāḥ prābhyanandan prabodhitāḥ||



||iti rupamayībhūmicatuṣpādaruṣoddhāraṇaprakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project