Digital Sanskrit Buddhist Canon

6. durdānta dānava prabodhana bodhicaryāvatāraṇa prakaraṇam

Technical Details
6. durdānta dānava prabodhana bodhicaryāvatāraṇa prakaraṇam



atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|

bhagavantaṃ munīndraṃ taṃ punarnatvaivamabravīt||

durklabhaṃ bhagavanstasya lokeśvarasya darśanam|

saddharmaśravaṇaṃ cāpi sadā traidhātukeṣvapī||

kadāsau trijagannātho lokeśvara ihāvrajet|

draṣṭumicchāmyahaṃ śāstastaṃ sarvādhipatiṃ prabhum||

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ|

viṣkambhinaṃ mahāsattvaṃ tamālokyaivamādiśat||

bhūyastasya jagadbhartuḥ lokeśsya mahātmanaḥ|

saddharmaguṇamāhātmyaṃ vakṣye tacchraṇutādarāt||

asmin dvīpe'sti kāṃcanyamayī bhūmirmanoramā|

tatrānekasahasrāṇi vasanti smāmaradviṣām||

tatrāsau trijagannātho lokeśvaro vilokayan|

durdantān danujān duṣṭān samuddhartumupācarat||

dadarśa tān mahāduṣṭān daśākuśale saṃcaratān|

madamānātirdarpāndhān kleśāgnitāpitāśayān||

saṃpaśyan karuṇātmā sa maitrīkāruṇyacoditaḥ|

puṇyaraśmiṃ samutsṛjya prabhāsayannupācarat||

tadraśmiparisaṃspṛṣṭāḥ sarve te sukhatānvitāḥ|

atyadbhutasamāghrātacittā evaṃ vyacintayan||

aho kuta iyaṃ kāntiḥ prāyāteha prasāritā|

yayā spṛṣṭā vayaṃ sarve mahatsaukhyasamanvitāḥ||

67

iti cintayatāṃ teṣāṃ sa lokeśśo jinātmajaḥ|

pura ācāryarupeṇa saṃpaśyan samupācaran||

tamevaṃ samupāyātaṃ dṛṣṭvā sarve'pi te'surāḥ|

suprasannāḥ samāgamya praṇatvaivaṃ babhāṣire||

svāgataṃ te śivaṃ kaścidvijayasvātra sadguro|

praviśehāsane śāstaryatkāryaṃ tatsamādiśa||

iti taiḥ prārthitaṃ śrutvā samāśritya sa āsane|

sarvāṃstān samupāsīnān samālokyaivamabravīt||

kasyeyaṃ kāntirāyātā yatpṛṣṭe no mahatsukham|

manyadhvaṃ kiṃ bhavadbhistadbhutamiha jāyate||

iti tenoditaṃ śrutvā sarve te dānavā api|

śāstāraṃ taṃ samālokya pratyūcurevamādarāt||

na jānīmo vayaṃ śāstaḥ kasyeyaṃ kāntirāgatā|

tadbhavānnaḥ samādiśya prabodhayitumarhati||

iti taiḥ prārthitaṃ śrutvā sa ācāryo vilokya tān|

sarvāṃstadadbhutaṃ praṣṭukāmānevamabhāṣata||

śṛṇvantu tadahaṃ vakṣye yadiyaṃ kāntirāgatā|

śrutvā mayā yathākhyātaṃ tathā caritumarhatha||

iti tena samādiṣṭaṃ śrutvā sarve'pi te'surāḥ|

suprasannāśayā natvā taṃ gurumevamabruvan||

śāstarbhavān yadamākamācāryo dharmadeśakaḥ|

tadetadadbhutaṃ jātaṃ samupādeṣṭumarhati||

iti taiḥ prārthyamānaḥ sa ācāryastān prasāditān|

sarvān vismayasaṃpannān samālokyaivamādiśat||

śṛṇudhvamādadyūyaṃ sarvaṃ tatra mamoditam|

tadevamadbhutaṃ jātaṃ bodhayituṃ pravakṣyate||

tadyathā yo jagannāthaḥ sarvatraidhātukādhipaḥ|

jagacchāstā jagadbhartā bodhisattvo jinātmajaḥ||

68

mahāsattvo mahābhijña āryāvalokiteśvaraḥ|

maitrīkṣamāprasannātmā karuṇāmaya īśvaraḥ||

sa trailokeśvaraḥ śrīmān saddharmapuṇyabhāskaraḥ|

sarvān sattvān samuddhartuṃ carate tribhaveṣvapi||

sarvatra sa samālokya sarvān sattvān prabodhayan|

bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm||

sa evaṃ sarvalokeṣu sarveṣu nārakeṣvapi|

nimagnān pāpino duṣṭānapi sattvān vilokayan||

puṇyasudhākaraiḥ spṛṣṭvā samuddhṛtya prabodhayan||

bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm||

dine dine sa ālokya samuddhṛya prabodhayan|

apremeyānasaṃkhyeyān sattvān preṣayati sadgatau||

evaṃ kṛtvā sa lokeśoo mahatpuṇyaiḥ samanvitaḥ|

sarvadharmādhipaḥ śāstā dharmarājo jagatprabhuḥ||

bodhisattvo mahāsatvaḥ sarvasattvahitārthabhṛt|

sarvavidyādhipo dhīraḥ saṃbodhijñānabhāskaraḥ||

ihāpi sa samāgatya sarvān sattvān prabodhayan|

bodhimārge pratiṣṭhāpya saṃpreṣayet sukhāvatīm||

ityevaṃ sa ihāgantuṃ puṇyaraśmi samutsṛjan|

prabhāsayan jagallokaṃ saṃcaratve jinālayān||

tasya puṇyaprabhākāntirihāpīyaṃ prasāritā|

tayā yūyaṃ parispṛṣṭā mahatsukhasamanvitāḥ||

tattasya śaraṇaṃ kṛtvā dhyātvā smṛvāpi sarvadā|

nāmāpi ca samuccārya natvā bhajitumarhatha||

ye tasya śaraṇaṃ kṛtvā dhyātvā smṛtvā samādarāt|

śraddhayā nāma proccārya stutvā natvā bhajantyapi||

sarve'pi te na jāyante durgatīṣu kadācana|

sadā sadgatisaṃjātāścaranti sarvadā śubhe||

69

viratamārasaṃcārāḥ saddharmaguṇalālasāḥ|

sarvasattvahitādhānasaṃbodhivratakāminaḥ||

triratnabhajanotsāhāścaturbrahmavihāriṇaḥ|

bhadraśrīguṇasaṃpattisamuddhāḥ sadguṇāratāḥ||

yāvajjīvaṃ sukhaṃ bhuktvā svaparātmahitodyatāḥ|

bodhicaryāvrataṃ dhṛtvā saṃcareran jagacchubhe||

tato'ntaḥsamaye teṣāṃ lokeśvaraḥ sa saṃmukham||

upāgatya samāśvāsaṃ dadyādevaṃ vadatpuraḥ||

mā bhaiṣīḥ kulaputrātra kiṃcinnā te bhayaṃ kvacit||

triratnabhajanaṃ kṛtvā saddharmaṃ yat tvayārjitam|

na tvaṃ yāyāḥ punaḥ kvāpi durgatiṣu kadācana|

sadā sadgutisaṃjātāḥ saddharmaśrīsukhānvitaḥ|

triratnabhajanaṃ kṛtvā saṃcarethāḥ susaṃvare||

tathā yāvadbhuvaṃ loke bodhicaryāvrataṃ caran|

kṛtvā sattvahitaṃ saukhyaṃ bhuktvā prānte vrajeddivi||

tatrāpi tvaṃ mahāsaukhyaṃ bhuktvā caretsadā śubhe||

evaṃ matvā samādhāya smṛtvā ratnatrayaṃ sadā|

tiṣṭhāmo'tra viṣīda tvaṃ mṛto'pi satsukhaṃ labheḥ||

sarveṣāmapi jantūnāṃ sasāre maraṇaṃ dhruvam|

tvaṃ sukhenaiva muktvemaṃ kāyaṃ divyamavāpsyasi||

yāvajjīvaṃ yathākāmaṃ bhuktvā svarge'maraiḥ saha|

tataścāpi sukhenaiva yāyādante sukhāvatīm||

tatra gatvāmitābhasya triśāstuḥ samupāśritaḥ|

sadā dharmāmṛtaṃ pītvā saṃcarethāḥ susaṃvare||

tatraivaṃ suciraṃ bhuktvā saddharmaśrīsukhotsavam|

prānte bodhiṃ samāsādya samāpnuyāḥ sunirvṛtim||

ityante samaye teṣāṃ lokanāthaḥ sa saṃmukham|

samāgatya samāśvāsaṃ datvābhayaṃ samarpayet||

70

iti satyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ|

śrutaṃ mayā tathākhyātaṃ śruvānumodya caryatām||

evaṃ matvāsya trailokanāthasya śaraṇaṃ gatāḥ|

smṛtvā nāma samuccārya dhyātvā bhajata sarvadā||

tathā vaḥ sarvadā bhadraṃ nirutpātaṃ bhaved dhruvam|

yāvajjīvaṃ sukhaṃ bhuktvā yāyāntānte surālayam||

tatrāpi suciraṃ bhuktvā divyakāmaṃ sukhotsavam|

tato'ntasamaye cyutvā saṃyāsyatha sukhāvatīm||

tatra gatvāmitābhasya sarvadā samupasthitāḥ|

pītvā dharmāmṛtaṃ puṇyaṃ mahotsāhaiścariṣyatha||

tatrāpi suciraṃ bhuktvā saddharmaśrīmahotsavam|

prānte saṃbodhimāsādya samavāpsyatha nirvṛtim|

iti tena samādiṣṭaṃ śrutvā sarvai'pi te'surāḥ|

tatheti prativijñāpya prabodhitāścaivamabruvan||

śāstastathā kariṣyāmaḥ yathādiṣṭaṃ tvayādhunā|

adyārabhya sadā tasya nāthasya śaraṇaṃ gatāḥ||

smṛtvā dhyātvā samuccārya nāmāpi prabhajāmahe|

tadasmākaṃ hitārthena bhavāṃstasya jagatprabhoḥ||

vratasyāpi vidhānaṃ ca samupādeṣṭumarhati|

iti taiḥ prārthitaṃ śrutvā sa ācāryo'prabodhitān|

sarvāṃstān dānavān dṛṣṭvā punarevamupādiśat|

śṛṇudhvamasya vakṣyāmi vratavidhiṃ samāsataḥ||

ādau tīrthe jale snātvā śuddhaśīlā jinendriyāḥ|

brahmavihāriṇo bhūtvā caritvā poṣadhaṃ vratam|

triratnaśaraṇaṃ gatvā dhyātvā taṃ sugatātmajam|

lokeśvaraṃ samāvāhya samabhyarcya yathāvidhi|

jagastotrādibhiḥ stutvā kṛtvā cāpi pradakṣiṇām|

jagastotrādibhiḥ stutvā kṛtvā cāpi pradakṣiṇām|

aṣṭāṃgai praṇatiṃ kṛvā smṛtvā cāpi samādarāt||

71

nāmāni ca samuccārya dṛṣṭvā śrutvāpi tadguṇān|

praśaṃsāmapi bhāṣitvā prakāśitvā ca sarvataḥ||

satkṛtya śraddhayā sarvairupakaṇavastubhiḥ|

yathāśakti samabhyarcya vanditvā bhajatābhavam|

evaṃ nityaṃ samādhāya catussaṃdhyaṃ dine dine|

yathāśakti bhajadhvaṃ taṃ dhyātvā smṛtvāpi bhāvataḥ||

pratyahamekavāraṃ vā māse māse'pi vā site|

aṣṭamyāṃ pūrṇamāsyāṃ vā bhajadhvaṃ sarvadā tathā||

evaṃ vidhāya sarve'pi yūyametad guṇānvitāḥ|

yathoktaṃ tatfalaṃ prāpya nūnaṃ yāsyatha nirvṛtim||

iti tena samādiṣṭaṃ śrutvā sarve'pi te'surāḥ|

prabodhitāḥ pramodantastathā caritumicchire||

tataste dānavāssarve durdāntā madamāninaḥ|

apyetatpuṇyasatsaukhyaprakāmamuditāśayāḥ||

śuddhaśīlāḥ prasannāśca saddharmaguṇalālasāḥ|

viratopāyasaṃcārāścaturbrahmvihāriṇaḥ||

tena śāstrā yathādiṣṭaṃ tathādhāya samādarāt|

tasya trailokanāthasya prakṛtvā śaraṇaṃ mudā||

dhyātvā smṛtvā sadā nāma samuccārya yathāvidhi|

poṣadhaṃ ca vrataṃ dhṛtvā prācaranta samāhitāḥ||

yathāśakti samabhyarcya sarvopakaṇairapi|

kṛtvā pradakṣiṇānyeva kṛtvā ca praṇatiṃ muhuḥ|

aṣṭāṃgaiścāpi vanditvā prabhajantaḥ samācaran||

evaṃ te dānavāḥ sarve śāntacaryā jitendriyāḥ|

śuddhaśīlāḥ śubhācārāścatarbravihāriṇaḥ||

parasparaṃ hitaṃ kṛtvā saddharmaguṇabhāṣiṇaḥ|

bodhicaryāvratāraktā babhūvurbodhibhāginaḥ||

evaṃ tān dānavān sarvānācāryaḥ sa prabodhayan|

bodhimārge pratiṣṭhāpya samāmantrya tato'carat||

72

tataḥ so'ntarhitaḥ khe sthaḥ prabhāsayan samantataḥ|

dhṛtvā lokeśvaro mūrtiṃ sarvāṃstān samadarśayat||

tamākāśe prabhāsantaṃ lokeśvaraṃ jinātmajam|

dṛṣṭvā te dānavāssarve babhūvurvismayānvitāḥ||

tatra te praṇatiṃ kṛtvā gatvā taṃ śaraṇaṃ mudā|

japastotrādibhiḥ stutvā vanditvā prāvadaṃstathā||

namaste bhagavannātha sadā te śaraṇaṃ sthitāḥ|

bodhicaryāvrataṃ dhṛtvā carāma tatprasīdatu||

yadasmadaparādhaṃ tat kṣantavyaṃ bhavatā sadā|

evamasmān samālokya saṃpālayitumarhati||

ityevaṃ te'surāḥ sarve prārthayitvā samādarāt|

aṣṭāṃgairapi taṃ natvā paśyanta eva tasthire||

tataḥ sa trijagannātho datvā tebhyo jayāśiṣam|

tataścāntarhito'yatra sattvānuddhartumācarat||

tataste dānavāḥ sarve bhūyo'tidharmalālasāḥ|

triratnabhajanaṃ kṛtvā saṃpraceruḥ sadā śubhe||

evaṃ sa trijagannātho nānārupeṇa bodhayan|

durdāntānapi saddharme niyojayati yatnataḥ||

tenāsya trijagadbhartuḥ puṇyaskandhaṃ mahattaram|

aprameyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ||

ityasau trijagacchāstā sarvalokādhipeśvaraḥ|

sarvajñaiḥ sugataiḥ sarvaiḥ praśaṃsitaḥ sadādarāt||

iti tasya jagallokaiḥ puṇyamāhātmyasatkathām|

śrutvānumodanāṃ kṛtvā praśaṃsya te samantataḥ||

iti matvā sadā tasya lokeśasya jagatprabhoḥ|

śraddhayā śaraṇe sthitvā bhaktavyaṃ saḥ sukhārthibhiḥ||

ityevaṃ śikhinākhyātaṃ saṃbuddhena mayā śrutam|

tathātra vaḥ samākhyātaṃ śrutvānupratibudhyatām||

evaṃ matvāsya māhātmyaṃ saddharmaguṇavāṃchibhiḥ|

kartuvyāḥ sarvadā bhaktyā dhyātvā smṛtvāpi bhāvataḥ||

ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi bhāvataḥ|

nāmāpi ca samuccārya bhajanti sarvadā mudā|

te sarve vimalātmānaḥ saṃbuddhaśrīguṇākarāḥ||

bodhisattvā mahāsatvā bhaviṣyanti jinātmajāḥ|

iti śāstrā munīndreṇa samādiṣṭaṃ niśamya te||

viṣkambhipramukhāḥ sarve prābhyanandan prabodhitāḥ||



||iti durdāntadānavaprabodhana bodhicaryāvatāraṇaprakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project