Digital Sanskrit Buddhist Canon

4. śrīmaheśvarādi deva samutpādana prakaraṇam

Technical Details
4. śrīmaheśvarādi deva samutpādana prakaraṇam



śrībhagavānuvāca|

evamasau mahāsattvo lokeśvaro jinātmajaḥ|

bhavābdheḥ svayamuddhṛtya pālayati sadā jagat|

praduṣṭānapi pāpiṣṭān bodhayitvā prayatnataḥ |

bodhimārge pratiṣṭhāpya saṃpreṣayejjinālaye||

nāstīdṛgguṇasaṃpannaḥ sattvayaidhātukeṣvapi|

kasyāpi vidyate naiva pratibhānaṃ hi tādṛśam||

munīndrāṇāṃ ca sarveṣāṃ nāstīdṛgdrutibhānatā|

tena lokeśvaro nāma bodhisattvassa ucyate||

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ|

viṣkambhī bhagavantaṃ ca samālokyaivamabravīt||

bhagavan hetunā kena sarvalokādhipeśvaraḥ|

lokeśvaraḥ sa ākhyāta etat samyak samādiśa||

tasyeva pratibhāsatvaṃ kasyacinnaiva vidyate|

munīndrāṇāmapi sarveṣāṃ nāstīti tatkathaṃ khalu||

etat samyak samākhyāhi śrotumicchāmi sarvavit|

ime sarve sabhāsīnāstadguṇaśrotumānasāḥ||

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ|

viṣkambhinaṃ mahāvijñaṃ tamālokyaivamādiśat||

śṛṇu tvaṃ kulaputrāsya lokeśasya prabhāvatām|

saṃpravakṣyāmi te prītyā sarvasattvānubodhane||

36

tadhyayābhūt purā śāstā tathāgato munīśvaraḥ|

vipaśyī nāma saṃbuddhaḥ sarvavidyādhipo jinaḥ|

sarvajño'rhanmahābhijño dharmarājo vināyakaḥ|

bhagavāṃyijagannāthaḥ sarvasattvahitārthabhṛt||

tadāhaṃ kulaputrāsam sugandhasukhasaṃjñakaḥ|

vaṇiksuto vṛṣotsāhī saṃbuddhaguṇalālasaḥ||

tasya vipaśyinaḥ śāstuḥ saṃbuddhasya jagadguroḥ|

śaraṇe samupāśritya prācaran bodhisaṃvaram||

tadā tena munīndreṇa sarvajñena vipaśyinā|

lokeśaguṇamāhātyaṃ samāakhyātaṃ śrutaṃ mayā||

tadyathāsau jagacchāstā vipaśyī bhagavān jinaḥ|

saddharmaṃ samupādeṣṭuṃ sabhāmadhye samāaśritaḥ||

tadāsau trijagannātho lokeśvaro jinātmajaḥ|

sarvān sattvān samuddhartuṃ saṃpaśyan karuṇānvitaḥ||

puṇyaraśmiṃ samutsṛjya prabhāsayan samantataḥ|

duḥkhino narakāsīnān sarvān sattvān vilokayan||

samuddhṛtya prayatnena bodhayitvānumodayan|

triratnaśaraṇe sthāpya cārayitvā śubhe vṛṣe||

bodhimārge pratiṣṭhāpya śrāvayitvā subhāṣitān|

saṃbodhisādhane dharme saṃniyojya vinodayan||

sarvatra maṃgalaṃ kṛtvā nirupātaṃ mahotsavam|

triratnaguṇamāhātmyaṃ prakāśayan samācarat||

tadā tadraśmisaṃspṛṣṭā sarvā bhumiḥ praśobhitā|

viśuddhamaṃgalotsāhasukhasamākulābhavat||

tadadbhutaṃ mahānandaṃ mahotsāhaṃ samantataḥ|

samālokya mahāsattvo mahāmatirjinātmajaḥ||

vismayasamupāghrāta tvanta evaṃ vyacintayan||

aho kasya prabhākāntiriyamiha samāgatā|

avabhāsya jagatsarvaṃ saṃśodhayati śobhitam||

37

iti cintākulātmā sa bodhisattvo mahāmatiḥ|

samutthāyottarāsaṃgamudvahan purato gataḥ||

jāanubhyāṃ bhūtake dhṛtvā kṛtāṃjaliputo mudā|

vipaśyinaṃ munīndraṃ taṃ natvaivaṃ paryapṛcchata||

bhagavan kasya prabhāvo'yaṃ yadiyaṃ bhāsamāgatā|

avabhāsya jagatsarvaṃ śodhayanti praśobhitam||

yadidaṃ mahadāścaryaṃ dṛṣṭvā sarve'tivismitāḥ|

śrotumicchanti sarvajña tatsamādeṣṭumarhati||

iti tenoditaṃ śrutvā vipaśyī sa munīśvaraḥ|

mahāmatiṃ mahāsattvaṃ tamālokyaivamādiśat||

mahāmate śṛṇuṣvedamadbhutaṃ yatsamudbhavam|

tatpuṇyaprabhāvatvaṃ kathayiṣyāmi sāṃpratam||

yayailokādhipo nātho bodhisattvo jinātmajaḥ|

sarvadharmādhipaḥ śrīmānāryāvalokiteśvaraḥ||

sa sattvān pāpino duṣṭān duḥkhino narakāśritān|

samālokya kṛpādṛsṭyā mahākāruṇyacoditaḥ||

tān sarvān hi samuddṛtya bodhiyitvānumodayan|

bodhimārge pratiṣṭhāpya preṣayituṃ jinālaye||

saṃprasthitaḥ sukhāvatyāḥ puṇyaraśmīn samutsṛjan|

avabhāsya jagallokamihāgantuṃ samāgataḥ||

tasya puṇyaprabhākāntiriyaṃ pāpaviśodhanī|

avabhāsya jagatsarvaṃ śodhayantī prasāritā|

evaṃ sa sarvalokānāmadhipatirhitārthabhṛt|

svayamālokya sarvatra yāti sarvān samuddharan||

pāpino'pi samālokya sarvatra narakeṣvapi|

nimagnānatiduḥkhāṃstān puṇyaraśmīn samutsṛjan||

avabhāsya sukhāpannān samuddhṛtya prabodhayan|

bodhimārge pratiṣṭhāpya preṣayati sukhāvatim||

38

evaṃ sa śrīguṇādhāraḥ saddharmasukhadārayakaḥ|

dine dine'pyapremeyān sattvānuddhṛtya bodhayan||

bodhimārge pratiṣṭhāpya śrāvayityā subhāṣitam|

kṛtvā śuddhāśayān sarvān preṣayati sukhāvatīm||

evaṃ tasya mahatpuṇyaṃ sarvalokādhikaṃ bahu|

aprameyamasaṃkhyeyaṃ saṃbodhipadasādhanam||

sarvairapi munīndraistatpuṇyaṃ mahadbahūttamam|

pramātuṃ parisaṃkhyātuṃ śakyate na kadācana||

sarveṣāmapi buddhānāmīdṛkpuṇyaṃ mahottamam|

aprameyasaṃkhyeyaṃ vidyate na kadācana||

kasyāpi dṛśyate naivamīdṛkpuṇyaṃ mahattaram|

tenāsau trigajagannātho virājate samantataḥ||

evaṃ tasya mahatpuṇyaprameyaṃ bahuttamam|

sarvairapi munīndraistatpramātuṃ śakyate na hi||

tasmādasau jagannātho jagacchāstā jagatpatiḥ|

sarvalokādhipaḥ śrīmānāryāvalokiteśvaraḥ||

ādibuddhātmasaṃbhūto jagadīśo maheśvaraḥ|

viśvasṛktrijagadbharttā saṃbodhijñānabhāskaraḥ||

sarvaiḥ lokādhipairdevaiḥ sāsurayakṣakinnaraiḥ|

rākṣasairgaruḍairnāgaiḥ pūjito vanditaḥ sadā||

grahaistārāgaṇaiḥ sarvairvidyādharairmaharddhikaiḥ|

siddhaiḥ sādhyaiśca rudraiśca kumbhāṇḍaiśca mahoragaiḥ||

sarvairbhūtādhipaiścāpi savahniryamamārutaiḥ|

sarvaiścāpyapsaraḥsarvairdaivādikanyakāgaṇaiḥ||

evaṃ dānavanāgendrayakṣādikanyakāgaṇaiḥ|

sadā dhyātvāpyanusmṛtvā stutvā natvābhipūjitaḥ||

bhairavaiśca tathā sarvairmahākālagaṇairapi|

mātṛkāśbhiśca sarvābhiḥ saṃstuto vandito'rcitaḥ||

39

sarvaiśca ḍākinīsaṃghaiḥ sarvairbhūtaiḥ piśācakaiḥ

sarvairvighnādhipaicāpi sapretakaṭhapūtakaiḥ||

sarvairmāragaṇaiścāpi traidhātukanivāsibhiḥ|

sadā nityamanusmṛtvā praṇamitaḥ praśaṃsitaḥ||

evaṃ maharṣibhiḥ sarvairyogibhiśca tapasvibhiḥ|

yatibhistīrthikaiścāpi nityaṃ smṛtvābhivanditaḥ||

śrāvakairbhikṣubhiḥ sarvairarhadbhirbrahmacāribhiḥ|

sadānusmaraṇaṃ kṛtvā dhyātvā vanditārcitaḥ||

tathā sarvairmahāsattvairbodhisattvaiśva sarvadā|

tadguṇānusmṛtiṃ dhṛtvā sa praśaṃsyo'bhivandhyate||

tathā pratyekabuddhaiśca śrutvā dṛṣṭvā ca tadguṇān|

sadānumodanāṃ kṛtvā praṇatvā saṃpraśaṃsyate||

evaṃ sarvairmunīndraiśca saṃbuddhairapi sarvadā|

tatpuṇyaguṇamāhātmyaṃ saṃpraśaṃsyānumodyate||

evaṃ sa sarvalokeśaḥ sarvadharmādhipeśvaraḥ|

viśvarastraṣṭā jagadbhartā traidhātukādhipeśvaraḥ||

mahābuddhātmasaṃbhūtaḥ saddharmaguṇabhāskaraḥ|

sarvasaṃghādhirājendro bodhisattvo jagatprabhuḥ||

iti sarvairmahābhijñaiḥ saṃbuddhaiḥ sarvadarśibhiḥ|

munīśvaraiḥ samākhyātaṃ purā mayā śrutaṃ kila||

tadyathādau mahāśūnyaṃ paṃcabhūte'pyanudbhave|

jyotirusamudbhūta ādibuddho niraṃjanaḥ|

triguṇāṃśamahāmūrttirviśvarupaḥ samutthitaḥ|

sa svayaṃbhurmahābuddha ādinātho maheśvaraḥ|

lokasaṃsarjanaṃ nāma samādhiṃ vidadhe svayam||

tatastasyātmasaṃbhūto divyārupaḥ śubhāṃśabhṛt|

bhadramūttirviśuddhāṃgaḥ sulakṣaṇābhimaṇḍitaḥ||

puṇyakāntivirociṣkaḥ sarvalokādhipeśvaraḥ|

so'pi lokodbhavaṃ nāma samādhiṃ vidadhe svayam||

40

tadā tasyādināthasya cakṣubhyāṃ candrabhāskarau|

samutpannau lalāṭācca samutpanno maheśvaraḥ||

skandhābhyāṃ saṃprajāto'bhūdabrahmā saumyaścaturmukhaḥ|

hadayācca samudbhūto nārāyaṇo'tisundaraḥ||

ubhābhyāṃ dantapaṃktibhyāṃ samutpunnā sarasvatī|

vāyuvo mukhato jātāḥ pṛthvī jātā ca pādataḥ||

varuṇaścodarājjātaḥ vahniśca nābhimaṇḍalāt|

vāmajānūdbhavā lakṣmīḥ śrīdo dakṣiṇajānutaḥ||

evamanye'pi devāśca sarvalokādhipā api|

tasya mahātmano dehāt samudbhūtā jagaddhiote||

yadaite lokanāthasya jātā lokādhipāstanoḥ|

tasya sarve prasannāsyāḥ paśyantaḥ samupasthitāḥ||

tadā maheśvaro devaḥ straṣṭāraṃ taṃ jagadgurum|

praṇatvā sāṃjaliḥ paśyan prārthayadevamādarāt||

bhagavan yadime sarve bhavatā nirmitā vayam|

tadarthe'smānimān sarvān vyākarotu yathāvidhi||

iti saṃprārthite tena maheśvareṇa sarvavit|

lokeśvaraḥ samālokya sarvāṃnstānevamādiśat||

ārupyalokdhātvīśo bhaviṣyasi maheśvara|

trātā yogādhipaḥ śāstā saṃsāramuktisaukhyadik||

kaliyuge samutpunne sattvadhātau kaṣāyine|

tadā sraṣṭā vibharttā ca saṃharttā ca bhaviṣyasi||

sarvasattvā durācārā māracaryāsamāratāḥ|

mithyādharmagatā duṣṭā saddharmaguṇanindakāḥ||

vihīnabodhicaryāṃgāstāmasadharmasādhinaḥ|

tīrthikadharmasaṃraktā bhaviṣyanti kalau yadā||

tadā pṛthagjanāḥ sarve moherṣyāmadamānikāḥ|

sarve te śaraṇaṃ gatvā bhajiṣyanti sadādarāt||

41

ākāśaṃ liṃgamityāhuḥ pṛthivī tasya pīṭhikā|

ālayaḥ sarvabhūtānāṃ līyanālliṃgamucyate||

iti sarve tadā lokāḥ prabhāṣantaḥ pramādataḥ|

sarvān devān pratikṣipya cariṣyanti vimohitāḥ||

tān sarvān samālokya bodhayitvā prayatnataḥ|

muktimārge pratiṣṭhāpya vrataṃ śaivaṃ pracāraya||

evaṃ kṛtvā mahaiśānaṃ padaṃ prāpya maheśvaraḥ|

trailokyādhipatirnātho bhaviṣyasi kalau yuge||

ityevaṃ tatsamādiṣṭaṃ niśamya sa maheśvaraḥ|

tatheti pratinanditvā tatraiva samupāśrayat||

athāsau sarvavicchāstā lokeśvaro jinātmajaḥ|

brahmānaṃ samupāmantrya saṃpaśyannaimabravīt||

brahmanstvaṃ rupadhātniśaśvaturvedāṃgaśāyabhṛt|

sṛṣṭikartā jagacchāstā caturbramhavihārikaḥ||

śāntacaryāsamācāraḥ sāttvikadharmanāyakaḥ|

paramārthayogavidvidvān śubhārthabhṛd bhaviṣyati||

yuge kalau samutpanne tava caryā vinakṣyati|

mlechadharmasamākrānte sadvṛttiḥ parihāsyate|

tadāpi tvaṃ prayatnena nānārupeṇa bodhayan|

dharmamārge pratiṣṭhāpya prāpayasva sunirvṛtim||

evaṃ brahmanstvamālokya sarvān sattvān prabodhayan|

bodhimārge pratiṣṭhāpya pālayasva jagaddhite||

evaṃ kṛtvā mahatkleśabhavodadhiṃ samuttaret|

arhansaṃbodhimāsādya saṃbuddho'pi bhaviṣyasi||

ityevaṃ tatsamādiṣṭaṃ samākarṇya prabodhitaḥ|

brahmā tatheti saṃśrutya prābhyanandat prasāditaḥ||

tato'sau ca mahāsattvo lokeśvaro jinātmabhūḥ|

nārāyaṇaṃ samālokya samāmantryaivamādiśat||

42

viṣṇo tvaṃ kāmadhātvīśaḥ sarvalokādhipaḥ prabhuḥ|

rajodharmādhipaḥ śāstā sarvasattvahitārthabhṛt||

mahābhijño mahāvīraḥ sarvaduṣṭapramardakaḥ|

saṃsārasukhasaṃbhartā māyādharmavicakṣaṇaḥ||

kalau kleśākulān sattvān nānārupeṇa bodhayan|

trāsayitvāpi yannena sarvān dharme niyojaya||

evaṃ kṛtvā mahāsattvo mahatpuṇyaguṇānvitaḥ|

rājā viśvambharo nātho lakṣmīpatirmaharddhitaḥ||

sarvān sattvān sukhīkṛtya sarvān duṣṭān vinirjayan|

saṃvṛtiviratātmānte nirvṛtipadamāpsyasi||

ityevaṃ tatsamādiṣṭaṃ niśamya sa prabodhitaḥ|

viṣṇustatheti vijñapya prābhyanandat prasāditaḥ||

tataścāsau mahāsattvo lokeśvaro jināṃśajaḥ|

sarasvatīṃ samālokya samāmaṃtryaivamādiśat||

sarasvatī mahādevī sarvavidyāguṇākarī|

mahāmāyādharī sarvaśāyavijñā subhāṣiṇī||

saddharmaguṇasaṃbhartrī saṃbodhipratipālinī|

ṛddhisiddhipradātrī tvaṃ vāgiśvarī bhaviṣyasi||

sarvān mūrkhān durācārānapi sattvān prayatnataḥ|

bodhayitvā śubhe dharme yojayantyabhipālaya||

ye'pi te śaraṇaṃ gatvā bhajeyurbhaktimānasāḥ|

paṇḍitāste mahābhijñā bhaveyu śrīguṇāśrayāḥ||

evaṃ sattvahitaṃ kṛtvā mahtpuṇyaguṇānvitā|

prānte bodhiṃ samāsādya saṃprāpsyasi jināspadam||

ityevaṃ tatsamādiṣṭaṃ niśamya sā sarasvatī|

tatheti pratinanditvā tatraikānte samāśrayat||

tataścāsau mahāsattvo lokeśvaro jinātmajaḥ|

virocanaṃ samālokya samāmaṃtryaivamādiśat||

43

sūrya tvaṃ sumahaddīptiprabhākaro grahādhipaḥ|

divākaro jagallokatamo'ntako bhaviṣyasi||

avabhāsya jagallokaṃ prakāśayan viśodhayan|

cārayitvā śubhe dharme pālayasva sadā bhraman||

tato'sau ca mahāsattvo lokanātho jagatprabhuḥ|

candramasaṃ samālokya samāmaṃtryaivamādiśat||

caṃdramasvaṃ mahākāntiḥ śītaraśmiḥ sudhākaraḥ|

tārādhipo jagatkleśasantāpahṛdbhaviṣyati||

avabhāsya jagallokaṃ pravarṣayan sadāmṛtam|

auṣadhīvrīhiśasyānāṃ rasavīryaṃ pravardhayan||

prahlādsukhasaṃpannān kṛtvā rātrau prabodhayan|

sarvān sattvān śubhe dharme cārayitvābhipālaya||

tato vāyuṃ samālokya lokeśvaraḥ sa sarvavit|

sarvāṃstān samupāmaṃtrya pura evamupādiśat||

yūyaṃ samīraṇāḥ sarve jagatprāṇāḥ sukhāvahāḥ|

sarvadharmasukhotsāhaprakartāro bhaviṣyatha||

pracarantaḥ sadā yūyaṃ puyagaṇdhasukhavahāḥ|

prerayitvā jagaddharme saṃpālayadhvamābhavam||

tataḥ pṛthvīṃ mahādevīṃ samālokya sarvadṛk|

jinātmajo lokanātho samāmaṃtryaivamādiśat||

pṛthivi tvaṃ jagadbhartrī sarvalokasamāśrayā|

vasuṃdharā jagadbhartī viśvamātā bhaviṣyasi||

sarvadhātūn suratnāni vrīhiśasyamahauṣadhīḥ|

datvā saṃsthāpya saddharme pālayasva jagatsadā||

tato varumālokya sa lokeśo jinātmabhūḥ|

purataḥ samupāmaṃtrya vyākarodevamādiśat||

varuṇa tvamapāṃ nāthaḥ sarvasattvāmṛtapadaḥ|

sarvaratnākarādhīśo nāgarājo bhaviṣyasi||

44

sadāmṛtapradānena poṣayitvā prabodhayan|

datvā ratnāni saddharme cārayasva jagatsadā||

tato vahniṃ samālokya citrabhānuṃ prabhāsvaram|

sarvalokādhipaḥ śāstā samāmaṃtryaivamādiśat||

vahne tvaṃ sarvadevānāṃ mukhībhūto hutāṃśabhuk|

pācakaḥ sarvavastūnāṃ dahanaḥ pāvako'pyasi||

tasmāt sarvaprayatnena sarvālokān praharṣayan|

sadā loke sukhaṃ dattvā saṃpālaya jagaddhite||

tato lakṣmīṃ mahādeviṃ lokeśvaraḥ sa sanmatiḥ |

purataḥ samupāmaṃtrya samālokyaivamādiśat||

lakṣmi tvaṃ śrī mahādevī māheśvarī vasundharā|

sarvasaṃpatsukhotsāhapradāyinī bhaviṣyasi||

sadhātudravyarantādimahānsampatsukhānyapi|

datvā dharme pratiṣṭhāpya pālayasva jagatsadā||

tataḥ śrīdaṃ samālokya sa lokeśo jagatprabhuḥ|

purataḥ samupāmaṃtrya vyākarodevamādiśat||

kubera tvaṃ mahābhāgaḥ sarvadravyādhipaḥ prabhuḥ|

śrīsaṃpatsadguṇādhāro rājarājo bhaviṣyasi||

datvā śrīguṇasaṃpattīḥ pradatvā saṃprabodhayan|

bodhimārge pratiṣṭhāpya pālayasva sadā jagat||

evaṃ sa trijagatnnātho lokeśvaro jinātmajaḥ|

sarvāṃstān svāatmajān devān samāmaṃtryaivamādiśat||

yūyaṃ sarve mahāsattvāḥ saṃbodhivratacāriṇaḥ|

sarvasattvahitaṃ kṛtvā pracaradhvaṃ sadā śubhe||

evaṃ kṛtvā mahatpuṇyaṃ śrīsamṛddhisamanvitāḥ|

ante saṃbodhimāsādya saṃbuddhapadamāpsyatha||

ityevaṃ tatsamādiṣṭaṃ śrutvā sarve prabodhitāḥ|

te devāḥ pratinandantastatheti pratiśuśruvuḥ||

45

evaṃ te sakalā devāḥ dhṛtvā tasyānuśāsanam|

bodhicaryāṃ samādhāya saṃpracerujagaddhite||

tadanuśāsanādeva sarvalokādhipā api|

bodhicaryāvrataṃ dhṛtvā saṃcarire jagaddhite||

evaṃ sa trijagacchāstā lokeśvaro jinātmajaḥ|

bodhisattvamahābhijñaḥ sarvalokādhipeśvaraḥ||

ye tasya trijagacchāstuḥ śraddhayā śaraṇaṃ gatāḥ|

sarve te vimalātmano naiva gacchanti durgatim||

sadā sadgatisaṃjātāḥ saddharmaśrīsukhānvitāḥ|

niḥkleśā bodhimāsādhya saṃbuddhapadamāpnuyuḥ||

sarve'pi sugatāstasya śraddhayā śaraṇaṃ gatāḥ|

dhyātvānusmṛtimādhyāya pracaranto jagaddhite||

eatatpuṇyānubhāvena niḥkleśā vimalāśayāḥ|

jitvā māragaṇān bodhiṃ prāpya gatāḥ sunirvṛtim||

atītā api saṃbuddhā vartamānā anāgatāḥ|

sarve'pi te jagacchāstuḥ śraddhayā śaraṇaṃ gatāḥ||

dhyātvānusmṛtimādhāya pracaranto jagaddhite|

bodhicaryāvrataṃ dhṛtvā kṛtvā sarvajagaddhitam||

krameṇa bodhisaṃbhāraṃ pūrayitvā yathāvidhi|

jitvā māragaṇān sarvān bodhiṃ prāpyābhavan jināḥ||

bhavanti ca bhaviṣyanti dharmarājā munīśvarāḥ|

arhantaḥ sugatā nāthāḥ sarvajñāstrivināyakāḥ||

evaṃ sa trijagannātho lokeśvaro maharddhimān|

bodhisattvo mahāsattvaḥ sarvalokādhipeśvaraḥ||

sarvasattvahitārthena bodhicaryāvrataṃ caran|

sarvān sattvān svayaṃ paśyannavabhāsya samuddharan||

bodhimārge pratiṣṭhāpya cārayitvā śubhe vṛṣe|

bodhayan suprasannāṃstān preṣayati sukhāvatīm||

46

evam sa jagadādīśo lokeśvaro jinātmajaḥ|

bodhisattvo mahāsattvaḥ sarvadharmahitārthabhṛt||

nāsti tasya samaṃ kaścit saddharmaguṇapuṇyavān|

kuto'dhiko bhavettena lokeśvaro jagatprabhuḥ||

ityevaṃ sugataiḥ sarvaiḥ saṃbuddhaiḥ sarvadarśibhiḥ|

lokeśaguṇamāhātmyaṃ samādiṣṭaṃ śrutaṃ mayā||

īdṛkpuṇyaguṇodbhāvaṃ lokeśasya vipaśvinaḥ|

minīndreṇa samādiṣṭaṃ purā mayābhisaṃśrutam||

tasmāllokeśavaraḥ sarvasaṃghādhipo jagadguruḥ|

sevanīyaḥ prayatnena saddharmaguṇavāṃchibhiḥ||

ye hyasya śaraṇaṃ gatvā bhajanti śraddhayā mudā|

durgatiṃ te na gacchanti sarvatrāpi kadācana||

sadā sadgatisaṃjātā dharmaśrīsukhabhāginaḥ|

śubhotsāhaṃ prabhuṃjante prānte yānti sukhāvatīm||

ityevaṃ hi samādiṣṭaṃ śākyasiṃhena tāyinā|

śrutvā sarve sabhālokāḥ prābhyanandan prabodhitāḥ||



||iti śrīmaheśvarādidevasamutpādanaprakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project