Digital Sanskrit Buddhist Canon

2. avīci saṃśoṣaṇa śrīdharmarājābhibodhana prakaraṇam

Technical Details
2. avīci saṃśoṣaṇa śrīdharmarājābhibodhana prakaraṇam



atha dhīmān mahāsattvo jinaśrīrāja ātmavit|

jayaśriyaṃ yatiṃ natvā sāṃjalirevamabravīt|

bhadanta śrotumichāmi saṃgharatnasya sanmateḥ|

śrīmato lokanāthasya māhātmyaguṇamuttamam||

tacchrīmadbodhisattvasya trailokyādhiteḥ prabhoḥ|

guṇamāhātmyamākhyātumarhasi tvaṃ jagaddhite||

iti saṃprārthyamāno'sau jayaśrīrmatimān yatiḥ|

jinaśrīrājamālokya taṃ yadimevamabravīt||

sādhu śṛṇu mahābhāga yathā me guruṇoditam|

tathāhaṃ te samāsena pravakṣyāmi jagaddhite||

tadyathāsau mahārājā bhūyo'śoko narādhipaḥ|

vihāre kukkuṭārāme dharmaṃ śrotudācarat||

tatra sa samupāviśya samantrinapaurikāḥ|

upaguptaṃ tamarhantaṃ praṇatvā samupāśrayat||

tatra sa samupāgamya tamarhantaṃ yatiṃ mudā|

abhyarcya sāṃjalirnatvā prārthayadevamādarāt||

bhadanta śrotumicchāmi lokeśasya jagatprabhoḥ|

saddharmaguṇamāhātmyaṃ tatsamādeṣtumarhasi||

evaṃ tena mahīndreṇa prārthyamānaḥ sa sanmatiḥ|

upagupto mahīpālaṃ tamālokyaivamādiśat||

sādhu śṛṇu mahārāja yathā śṛtaṃ mayā guroḥ|

tathāhaṃ te pravakṣyāmi māhātmyaṃ trijagaprabhoḥ||

15

tadyathāsau mahābuddhaḥ śākyamunirjagadguruḥ|

dharmarājo mahābhijñaḥ sarvajño'rhan munīśvaraḥ||

bhagavāṃchrīghanaḥ śāstā tathāgato vināyakaḥ|

mārajitsugato nāthayaidhātukādhipo jinaḥ||

śrīmato'nāthanāthasya gṛhasthasya mahāmateḥ|

vihāre jetakodhyāne vijahāra sasāṃghikaḥ||

tadā tatra mahāsattvā bodhiosattvā jinātmajāḥ|

maitreyapramukhāssarve saddharmaṃ śrotumāgatāḥ||

tatra taṃ śrīghanaṃ dṛṣṭvā suprasannāśayā mudā|

tatpādābjaṃ praṇatvā tatsabhāyāṃ samupāśrayan||

sarve pratyekabuddhāśca arhantaḥ samupāgatāḥ|

bhagavantaṃ tamānamya tatraikānte samāśrayan||

śrāvakā bhikṣavaścāpi yatayo brahmacāriṇaḥ|

śāstāraṃ taṃ praṇatvā tatsabhāyāṃ samupāśrayan||

ṛṣayo'pi mahāsattvāḥ sarve saddharmavāṃchinaḥ|

durāttaṃ śrīghanaṃ dṛṣṭvā praṇamya samupāgatāḥ||

brahmādayo mahābhijñā bhāsayantaḥ samantataḥ|

dūrāttaṃ sugataṃ dṛṭvā praṇamantaḥ samāgatāḥ||

indrādayaḥ surāḥ sarve dharmāmṛtalālasāḥ|

paśyanto dūrato natvā śāstāraṃ taṃ samāgatāḥ||

tathāgnipramukhāḥ sarve lokapālāḥ pramoditāḥ|

bhagavantaṃ samālokya dūrannatvā samāgatāḥ||

tathā sarve ca gandharvā dhṛtarāṣṭrādayo'pi te|

sudūrāt sanirīkṣāntā namantaḥ sahasāgatāḥ||

viruḍhakādayaḥ sarve kumbhāṇḍāśca pramoditāḥ|

te'pi sudūrato dṛṣṭvā namantaḥ sahasāgatāḥ||

virupākṣādayaścāpi sarvanāgādhipāstathā|

te'pi dṛṣṭvā sudūrāttaṃ jinaṇ samāgatāḥ||

16

vaiśravaṇādayaścāpi yakṣāḥ sarvapramoditāḥ|

paśyanto dūrato natvā taṃ muniṃ samupāgatāḥ||

etaṃ sūryādayaḥ sarve grahādhipāḥ samāgatāḥ|

sarvāstārāgaṇāścāpi sarve vidhādharā api||

siddhāḥ sādhyāśca rudrāśca vāyavaśca maheśvarāḥ|

kāmadhātvīśvarāḥ sarve śrīpatipramukhā api||

garuḍendrāśca sarve'pi kionnarendrā drumādayaḥ |

vemacitrādayaḥ sarve daityendrā rākṣasā api||

mahoragāśca nāgāśca sarve'pi jalacāriṇaḥ|

sarve'pi devaputrāśca sarve ṣoṣapsarogaṇāḥ||

sarvā gandharvakanyāśca sarvāḥ kinnarakanyakāḥ|

nājakanyāśca divyāṃgā rakṣokanyāśca bhadrikāḥ||

yakṣakanyā asaṃkhyeyā tathā ca daityakanyakāḥ|

asaṃkhyeyāstathā vidhādharakanyā manoharāḥ||

siddhakanyāstathā sādhyakanyāścātimanoharāḥ|

devakanyādayaścānyakanyāḥ sarvāḥ pramoditāḥ||

samīkṣya saṃprabhāsantamupatasthuḥ sabhāntike||

tathā ca brahmacāriṇo bhikṣuṇyaścailakā api|

vratina upāsakāścāpi tathā copāsikā api||

ṛṣikanyāstathā cānyāḥ saddharmaṃ śrotumāgatāḥ|

tathā ca brāhmaṇā vijñāstīrthikāśca tapasvinaḥ||

rājānaḥ kṣatriyāścāpi sarve rājakumārakāḥ|

amātyā mantriṇaścāpi śreṣṭhinaśca mahājanāḥ||

sainyā yodhṛgaṇāścāpi bhṛtyāḥ parijanā api|

gṛhasthā dhaninaḥ sārthavāhādayo vaṇiggaṇāḥ||

śilpinaṃ kṝṣiṇaścāpi sarve kuṭumbino'pi ca|

sarve vaiśyāśca śūdrāśca tathānye sarvajātikāḥ||



17

nāgarāḥ paurikāścāpi jānapadāśca naigamāḥ|

grāmyāḥ pratyantadeśasthāḥ kārpaṭikāśca pārvatāḥ||

evaṃ sarve'pi lokāśca saṃbuddhabhattimānasāḥ|

triratnaguṇamāhātyaṃ pīyuṣaṃ pātumāgatāḥ||

tatra sarve'pi te lokā brahmāadaya upāgatāḥ|

taṃ munīndraṃ samālokya praṇamantaḥ purogatāḥ||

yathāvidhi samabhyarcya praṇatvā ca yathākramam|

tistraḥ pradakṣiṇīkṛtya kṛtāṃjalipuṭā mudā||

tatsaddharmāmṛtaṃ pātuṃ parivṛtya samantataḥ|

puraskṛtya samādhāya paśyantaḥ samupāśrayan||

tatra sa bhagavāṃstān dṛṣṭvā sarvān samāśritān|

sarvasaṃśodhanaṃ nāma samādhiṃ vidadhe tadā||

tasminnavasare tatra raśmayaḥ saṃprabhāsvarāḥ|

avabhāsya diśaḥ sarvā bhāsayantaḥ samāgatāḥ||

tadā tadraśmisaṃspṛṣṭe vihāre tatra sarvataḥ|

hemaratnamayā āsan stambhāḥ sarve praśobhitāḥ||

kūṭāgārāśca sarve'pi suvarṇaratnaśobhitāḥ|

dvārāṇi tatra sarvāṇi hemarupyamayāni ca||

sopānānyapi sarvāṇi svarṇarupyamayāni ca|

vātāyanāni sarvāṇi hemaratnamayāni ca||

kapāṭāani ca sarvāṇi rupyaratnamayāṇyapi|

bhittayo'pi tathā sarvāḥ svarṇaratnamayā babhuḥ||

paṭalāni suvarṇāni ratnābhimaṇḍitāni ca|

vedikāstatra sarvāśca suvarṇaratnamaṇḍitāḥ||

toraṇānyapi sarvāṇi svarṇaratnamayāni ca|

evaṃ sarve'pi prāsādāḥ suvarṇaratnamaṇḍitāḥ||

bhūtalānyapi sarvāṇi vaiḍūryasaṃnibhāni ca|

samatalāni śuddhāni komalāni virejire||

18

evaṃ tajjātakārāme vihāraṃ pariśobhitam|

divyasuvarṇaratnaśrīmaṇḍitaṃ samarocata||

bahiśca jetakārāme vihārasya samantataḥ|

kalpavṛkṣāḥ samudbhūtāḥ sarvārthisukhadāyinaḥ||

suvarṇaskandhaśākhāḍhyā rupyapatrābhicchāditāḥ|

divyacīvarakyādilambitā pariśobhitāḥ||

samujjvaladudāraśrīratnamālāpralambitāḥ|

sarvālaṃkāramuktādiratnahārapralambitāḥ||

anekā puṣpavṛkṣāśva samudbhūtāḥ samantataḥ|

divyasaurabhyāgandhādyapracchannapuṣpabhāriṇaḥ||

anekaphalavṛkṣāśca samudbhūtāḥ samantataḥ|

divyamṛtarasasvādasupathyafalabhāriṇaḥ||

sarvā auṣadhayaścāpi rasavīryaguṇānvitāḥ|

sarvā roganihantāraḥ prādurāsan samantataḥ||

anekāḥ puṣkariṇyaśca śuddhāmbuparipūritāḥ|

padmotpalādipuṣpāḍhyāḥ prādurāsan manoramāḥ||

evaṃ sarvāṇi vastūni bhadrābhiśobhitāni ca|

śrīsamṛddhaprasannāni babhūvustatra sarvataḥ||

evaṃ tadā mahānandasukhadharmaguṇānvitam|

sarvasattvamanohlādi mahotsāhaṃ pravartate||

etanmahādbhūtaṃ dṝṣṭvā sarve lokāḥ surādayaḥ|

vismayākrāntacittāste paśyan tastasthurunmukhāḥ||

atha sarvanīvaraṇaviṣkambhī nāma sanmatiḥ|

bodhisattvo mahāsattvastān paśyan vismayānvitaḥ||

dṛṣṭvā sarvān sabhāsīnān vismayoddhatamānasān|

taṃ munīndraṃ samālokya tasthau taddhetuṃ cintayan||

tadā sa bhagavāṃcchāstā lokān sarvāsurānapi|

tadadbhutaṃ mahaddhetuṃ parijñātuṃ samāhitaḥ||

19

gatvā paśyan samādhāya tatsamādheḥ samutthitaḥ|

tadadbhutamahāhetuṃ samupādeṣṭumaicchata||

tadālokya sudhīmān sa bodhisattvo jinātmajaḥ|

kṛtī sarvanīvaraṇaviṣkambhī saṃvilokayan||

samutthāyopasaṃgacchan jānubhūmitalāśritaḥ|

udvahannuttarāsaṃgaṃ kṛtāṃjalipuṭo mudā||

saṃpaśyaṃstaṃ jagannāthaṃ śāstāraṃ trijagadgurum|

sarvajñaṃ śrīghanaṃ natvā prārthayadevamādarāt||

bhagavan paramāścaryaprāpto'smīdaṃ vilokayan|

kuta ite supuṇyābhā raśmayo'tra samāgatāḥ||

kasya puṇyātmanaścāyaṃ saddharmaviṣayo mahān|

prabhāva idṛśo'smābhirdṛśyati na kadācana||

tadbhavāṃstrigajacchāstā sarvajño bhagavān jinaḥ|

tadetannaḥ samādiśya prabodhayitumarhati||

iti saṃprārthyamāno'sau bhagavān dharmādhipo jinaḥ|

dṛoṣṭvāā sarvanīvaraṇaviṣkambhinaṃ tamabravīt||

yaḥ śrīmānmahābhijña āryāvalokiteśvaraḥ|

bodhisattvo mahāsattvaḥ sarvalokādhipeśvaraḥ||

sa jinasyāmitābhasya dhṛtājñaḥ karuṇāmayaḥ|

lokadhātoḥ sukhāvatyāḥ sattvānuddhartumāgataḥ||

sāṃprataṃ narake'vīcau sattvān tenābhipācitān|

prasamīkṣya samuddhartuṃ prasārayan karānāgataḥ||

tatprabhā narake tatra spṛṣṭvā sarvān sukhānvitān|

kṛtvā tataḥ samuddhatya samavabhāsya sarvataḥ||

ihāgatā imāstasya lokeśasyātmajāḥ prabhāḥ||

evamasau mahāsattvo mahatpuṇyasamṛddhimān|

ihāpi pāpinaḥ sattvān samuddhartuṃ samāgataḥ||

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ|

dhimān sarvanīvaraṇaviṣkambhī vismayānvitaḥ||

20

bhagavantaṃ munīndraṃ taṃ samālokya sakautukaḥ|

lokeśapuṇyamāhātmyaṃ praṣṭumevamabhāṣata||

bhagavannake'vīcau mahānagniḥ sadojvalaḥ|

vīcirna jñāyate tasya jvālā yā mahadarcciṣaḥ||

tatkathaṃ sa mahāsattvo lokeśvaraḥ kṛpānvitaḥ|

tatra sattvān samuddhartuṃ praviśati jagadguruḥ||

yatra prākāraparyantamayomayaṃ mahītalam|

mahadagnikhadā tatra projvalāgniśikhākulā||

tasyāṃ saṃsthāpitā kumbhī mahatī tailapūritā|

tasyāṃ sattvā durātmānaḥ pāpiṣṭhā duritāratāḥ|

aprameyā asaṃkhyeyāḥ kvāthamānā divāniśam|

khidyatyahne viśīrṇāṃgāstiṣṭhinte prāṇinaḥ kharāḥ||

evaṃ te prāṇino duṣṭā asahyavedanāturāḥ|

svaduṣkṛtān abhibhuṃjantastiṣṭhinti pāritāpitāḥ||

tatrāpyasau mahāsattvo lokenātho jinātmajaḥ|

praviṣṭaḥ kathamuddhatya saṃpreṣayecca tān kuha||

bhagavan sarvavicchāstaretatsarvaṃ suvistaram|

samādiśya bhavānasmān prabodhayitumarhasi||

iti saṃprārthite tena bodhisattvena dhīmatā|

bhagavānstaṃ mahāsattvaṃ samālokyaivamādiśat||

sādhu śṛṇu mahāsattva samādhāya yadīcchasi|

lokeśvararddhimāhātmyaṃ pravakṣyāmi jagaddhite||

tadyathā bhūpatī rājā cakravartī nṛpādhipaḥ|

mahadrājyarddhisaṃpannamahotsāhaiḥ samanvitaḥ||

vasantasamaye rantuṃ sarvatra puṣpamaṇḍite|

mahodyāne manoramye praviśati pramoditaḥ||

tathā sa trijagannātha puṇyarddhiśrīsamanvitaḥ|

tatrāvīcau samālokya praviśati prabhāsayan||

21

tasya kāye'nyathābhāvaṃ bhavati naiva kiṃcana|

sukhameva mahānandamahotsāpramodanam||

yadā sa trijagannāthaḥ svadeharaśmimutsṛjan|

tadavīcimukrāntaścarate saṃprabhāsayan||

tadādau nirayo'vīcirmahadagniśikhākulaḥ|

śītībhūto mahānandaṃ sukhāṃgo bhavati kṣaṇāt||

yamapālāstadāalokya saṃvegodvignamānasāḥ|

kimatrāśubhanaimittaṃ jātamiti viṣāditāḥ||

ko devo'tra mahāvīro daityo vā samupāgataḥ|

ityuktvā te ca taddraṣṭuṃ pracarante samantataḥ ||

tatra taṃ samupāsīnaṃ divyarupaṃ mahatprabham|

saumyarupaṃ subhadrāṃgaṃ divyālaṃkāramaṇḍitam||

mahacchrīmaṇisaṃyuktaṃ jaṭāmakuṭaśobhitam|

paśyante te samālokya tiṣṭhante vismayānvitāḥ||

tato'sau sarvapālendro lokeśvaro jinātmajaḥ|

saṃbhāsayan viśuddhābhaiḥ praviśate vilokayan||

yadā tatra praviṣṭo'sau bodhisattvajagatprabhuḥ|

tadā tatra mahāpadmaṃ prādurbhūtaṃ prabhāsvaram||

saptaratnamayaṃ tatra samāśritya sa tiṣṭhati|

tadā visphoṭitā kumbhī sā so'pi praśamito'nalaḥ||

tatrānalakhadāmadhye prādurbhūtaṃ sarovaram|

tadā te pāpinaḥ sattvāstadraśmisparśatāśrayāḥ||

nirgatavedanāduḥkhā mahatsaukhyasamanvitāḥ|

vismitāḥ suprasannātmāḥ saṃpaśyante tamīśvaram||

samīkṣya sahasopetya kṛtāṃjalipuṭā mudā|

tatpādābje praṇatvā te stutvā bhajanta ādarāt||

tataḥ sarve'pi te sattvā niḥśeṣatyaktapātakāḥ|

śuddhāṃgā vimalātmānaḥ saṃprayānti sukhāvatīm||

22

sukhāvatyāṃ ca te sarve saṃgatāḥ saṃpramoditāḥ|

munīndrasyāmitābhasya sarvadā śaraṇaṃ gatāḥ|

bodhicaryāvrataṃ dhṛtvā saṃcarante jagaddhite||

tadā narakapārāste sarva udvignamānasāḥ|

vilokya taṃ mahāścaryaṃ savismayabhayākulāḥ|

pragṛhya svasvaśayāṇi palāyante tato drutam||

tataste sahasā gatvā yamarājasya sannidhau|

praṇatvetatpravṛtāntaṃ nivedayanti vistaram||

tairniveditamākarṇya yamarājo'tivismitaḥ|

purataḥ samupāmantrya pṛcchate tān samādarāt||

kimevaṃ yūyamāyātāḥ sarve'pyudvignamānasā|

kuto bhayaṃ samāyātaṃ keta yuyaṃ prakheṭitāḥ||

sarvametatpravṛttāntaṃ yuyaṃ me yadi bhaktikāḥ|

vistareṇa samāakhyātumarhatha me punaḥ punaḥ||

ityukte yamarājena sarve te yamakiṃkarāḥ|

praṇatvā yamarājaṃ ca nivedayanti vistarāt||

yatkhalu deva jānīyādbhavāneva jagatprabhuḥ|

tatrāvīcau mahotpātaṃ jāyete tannigadyate||

prathamaṃ tasmin sugandhaścarate śītalo'nilaḥ|

tataḥ prahlādinī kāntirbhāsayanti samāgatāḥ||

tatprabhāsparśitaḥ so'gniravīcirapi śāmyate|

tato visphoṭitā kumbhī khaṇḍībhūtā vicūrṇitā||

tatrāpyagnikhadāmadhye prādurbhūtaṃ sarovaram|

tatastatra mahāsattvaḥ kāmarupo'tisundaraḥ||

bhadramūrttirviśuddhātmā jaṭāmakuṭaśobhitaḥ|

śrīmān maharddhiko dhīro divyālaṃkāramaṇḍitaḥ||

dayākāruṇyabhadrāṃśaḥ śītaraśmiprabhāsvaraḥ|

samīkṣan pāpinassattvān praviśate prabhāsayan||

23

tadā tatra mahāpadmaṃ saptaratnasamujjvalam|

prādurbhūtaṃ tadāśritya tiṣṭhate sa prabhāsayan||

tamāsīnaṃ samālokya pāpinaste savismayāḥ|

upetya śaraṇaṃ gatvā sambhajante samādarāt||

tataste prāṇinaḥ sarve śudhakāyāḥ pramoditāḥ|

tatpādābje praṇatiṃ kṛtvā sarve yānti tataścyutāḥ||

ityasau narako'vīcirniḥśeṣaṃ pralayaṃ gataḥ|

tadatra deva saṃvīkṣya vicārayitumarhati||

iti tairniveditaṃ śrūtvā yamarājaḥ sa vismitaḥ|

kimetadadbhutaṃ jātamityuktvaivaṃ vicintate||

ko'sau devaḥ samāyāta īdṛgrūpo maharddhikaḥ|

maheśvaro'thavā viṣṇurbrahmātha tridaśādhipaḥ||

vāḍavo vā mahānagnirutthitaḥ pralaye yathā|

gandharvo vā surendro vā kinnaro vātha rākṣasaḥ||

kimutthito mahāvāyurativīryaparākramaḥ|

yakṣo vātha mahāsattvo vajrapāṇiḥ sa guhyarāṭ||

rākṣasendro mahāvīro rāvaṇo mama spardhī ca|

yakṣādhipo mahāvīro rājarājo'thavānyataḥ||

kiṃ vā bhūteśvaro rudra īśānaḥ pramathādhipaḥ|

ko'sti lokādhipa vīra īdṛgbalasamṛddhimān||

eteṣāmapi sarveṣāṃ mahadvīryānubhāvinī||

īdṛgviryaprāabhāvo hi kasyacinnaiva dṛśyate||

athavā tāpasaḥ kaścidṛṣirvāpi narādhipa|

tapaḥsiddhibalādhānamahadvīryamṛddhimān||

kasya devasya devyā vā kasyā vā bhaktimān kṛtī|

sādhako varamāsādya māmapi jetumāgataḥ||

kastadanyo mahāvīryaḥ puruṣo vidyate kuha|

yo'vīciṃ vahinamujjvālaṃ śamayituṃ praśaknuyāt||

24

īdṛksattvo maheśākhyo mahatpuṇyasamṛddhimān|

naivātra dṛśyate kvāpi traidhātubhuvaneṣvapi||

evaṃ vicintya santrasto yamarāṭ so'tivismitaḥ|

avīcau narake tatra paścate divyacakṣuṣā||

tatra ratnayodārapadmāsanasamāśritam|

divyātisundaraṃ kāntaṃ divyālaṃkārabhūṣitam||

samantabhadrarupāṃgaṃ jaṭāmaṇikirīṭinam|

saumyakāntiprabhāsantaṃ saumyaṃ puṇyaguṇāśrayam||

taṃ śrīmantaṃ samālokya lokeśvaraṃ jinātmajam|

bodhisattvaṃ mahāsattvaṃ viditvā sa pramoditaḥ||

yamarāṭ sahasotthāya tvaraṃstatra samāgataḥ|

umetya sāṃjalirnatvā stautyevaṃ taṃ jinātmajam||

namaste bodhisattvāya mahāsattvāya tāyine|

āryāavalokiteśāya maheśvarāya suśrīye||

padmaśrībhūṣitāṃgāya saddharmavaradāya te|

namo vaṃśakarāya bhuvaradṛṣṭikarāya te||

sarvadā jagadāśvāsavaradānapradāya ca|

śatasahastrahastāya koṭīlakṣaṇāya ca||

asaṃkhyānantarupāya viśvarupāya te namaḥ|

sarvabhūtātmarupāya ādināthāya te namaḥ||

vaḍavāmukhaparyantaśaśidigānanāya ca|

sarvadharmānurupāya dharmapriyāya siddhaye||

sarvasattvamahaduḥkhasaṃmokṣaṇakarāya ca|

matsyādyambujajantūnāmāśvāsanakarāya ca|

jñānarāśyuttamāṃgāya dharmārthapriyadāyene|

ratnaśrībhūṣitāṃgāya sadguṇaśrīpradāya ca||

sarvanarakabhūmīnāṃ saṃśoṣaṇakarāya ca|

jñānaśrīsaṃprabhāsāya jñānalakṣmīpradāya ca||

25

sāmaraiḥ sāsurendraiśca lokaiḥ saṃpūjitāya ca|

namaskṛtāya sabhaktyā vanditāya namassadā||

abhayadānadattāya pāramitopadeśine||

sūryarocanadīptāya dharmadīpaṃkarāya ca||

kāmarupāya gandharvasurupāya surupiṇe|

hemanagādhiruḍhāya paramārthayogaṃ bibhrate||

abdhigambhīradharmāya saṃmukhadarśanāya ca|

sarvasamādhiprāptāya svabhiratikarāya ca||

saṃvicchuritagātrāya munipuṃgavarupiṇe|

vadhyabandhanabaddhānāṃ saṃmokṣaṇakarāya ca||

sarvabhāvasnurupāya samupacitakāraṇe|

bahuparijanāḍhyāya cintāmaṇisarupiṇe||

nirvāṇamārgasaṃcārasaṃdarśanapradāya ca|

bhūtapretapiśācādinilayocchoṣakāriṇe||

chatrībhūtāya lokānāṃ traidhātukanivāsinām|

sarvādhivyādhiyuktānāṃ parimocanakāriṇe||

nandopanandanāgendranāgeyajñopavītabibhrate||

śrīmato'moghapāśasya rupasandarśanāya ca|

sarvamantraguṇābhijñaprāptāya sadguṇāya ca||

vajrapāṇimahāyakṣavidrāpaṇakarāya ca|

trailokyaduṣṭasattvānāṃ bhīṣaṇamūrtidhāriṇe||

bhūtavetāḍakumbhāṇḍarakṣoyakṣādibhīdade|

nīlotpalasunetrāya gambhīradhīrabuddhaye||

sarvavidyādhināthāya sarvakleśāpahāriṇe|

vividhadharmasaṃbodhimārgopacitāya ca||

mokṣamārgābhiruḍhāya prabaladharmabibhrate|

prāptasaṃbodhisaccittasanmārgopacitāya ca||

pretādidurgatikleśaparimokṣaṇakarāya ca|

paramāṇurajosaṃkhyaṃ samādhiṃ dadhate namaḥ||

26

namaste lokanāthāya bodhisatvāya te sadā|

mahāsattvāya saddharmaguṇasaṃpattidāyine||

namāmi te jagacchāstaḥ sadāhaṃ śaraṇaṃ vrajan|

bhajāni satataṃ bhaktyā tatprasīda jagatprabho||

kṣantavyaṃ me'parādhatvaṃ yanmayāpakṛtaṃ bhavet|

adyārabhya sadā śāstarbhave tvaccharaṇāśrītaḥ||

bhavadājñāṃ śiro dhṛtvā cariṣyāmi jagaddhite|

tathātrāhaṃ kariṣyāmi bhavatā diśyate yathā||

tad bhavān me sadālokya prasīdatu jagatprabho|

bhavadabhimataṃ kāryaṃ taskariṣyāmyahaṃ bhave||

ityevaṃ dharmarājo'sau stutvā saṃprārthayan mudā|

taṃ punaḥ sāṃjalirnatvā samupatiṣṭhate punaḥ||

tato lokeśvaro'sau taṃ dharmarājaṃ vilokayan|

samādiśati saṃbodhimārge niyoktumādarat||

yama tvaṃ dharmarājo'si sarvalokānuśāsakaḥ|

tatsampadbhirgayitvaiva sattvān dharme'nuśāsaya||

ye cāpi prāṇino duṣṭāḥ pāpiṣṭhā api durdhiyaḥ|

te'pi dharme pratiṣṭhāpya bodhayitvā prayatnataḥ||

ye cāpi śraddhayā bhaktyā triratnaṃ śaraṇaṃ gatāḥ|

bhajanti sarvadā nityaṃ saṃbodhidharmavāṃchinaḥ||

te sarve'pi samālokya pālanīyāstvayā sadā||

bodhayitvā samālokya pālanīyāstvāyra sadā||

bodhayitvā ca te sarve cārayitvā śubhe vrate|

bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||

ye cāpi pāpino duṣṭāstānapi tvaṃ prayatnataḥ|

prabodhaya samālokya cārayasva śubhe sadā||

ityevaṃ me vacanaṃ śrutvā saṃbodhiṃ yadi vāṃchasi|

bodhicaryāvrataṃ dhṛtvā saṃcarasva jagaddhite||

yadyevaṃ kuruṣe loke dayādharmaṃ samācaran|

dharmarājābhidhānaṃ te yathārthyasaphalaṃ vrajet||

ityevaṃ samupādiṣṭaṃ tena lokeśvareṇa saḥ|

dharmarājaḥ samākarṇya tatheti paribudhyate||

tataḥ sa dharmarājastaṃ lokeśvara jinātmajam|

samīkṣya sāṃjalirnatvā saṃprayāti svamālayam||

tato'sau lokanātho'pi saṃprasthiti kṛpākulaḥ|

anyatrāpi samuddhartuṃ sattvān saṃcarate punaḥ||



||ityavīcisaṃśoṣaṇadharmarājābhibodhanaprakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project