Digital Sanskrit Buddhist Canon

पञ्चविंशतिमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcaviṁśatimaḥ
२५



२२१. यो शिक्षमाणु न उपैति कहिंचि शिक्षां

न च शिक्षकं लभति नापि च शिक्षधर्मान्।

शिक्षा अशिक्ष उभयो अविकल्पमानो

यो शिक्षते स इह शिक्षति बुद्धधर्मे॥१॥



२२२. यो बोधिसत्त्व इमु जानति एव शिक्षां

न स जातु शिक्षविकलो भवते दुशीलो।

आराधितेषु इह शिक्षति बुद्धधर्मं

शिक्षातिशिक्षकुशलो ति निरूपलम्भो॥२॥



२२३. शिक्षन्तु एव विदु प्रज्ञ प्रभंकराणां

नोत्पद्यते अकुशलमपि एकचित्तम्।

सूर्ये यथा गगनि गच्छति अन्तरीक्षे

रश्मीगते न स्थिहते पुरतोऽन्धकारम्॥३॥



२२४. प्रज्ञाय पारमित शिक्षित संस्कृतानां

सर्वेष पारमित भोन्तिह संगृहीताः।

सत्कायदृष्टि यथ षष्टि दुवे च दृष्टी

अन्तर्गतास्तथमि पारमिता भवन्ति॥४॥



२२५. यथ जीवितेन्द्रिय निरुद्धि य केचिदन्ये

भोन्ती निरुद्ध पृथु इन्द्रिय यावदस्ति।

एमेव प्रज्ञचरिते विदु उत्तमानां

सर्वेत पारमित उक्त य संगृहीता॥५॥



२२६. ये चापि श्रावकगुणा तथ प्रत्ययानां

सर्वेषु भोन्ति विदु शिक्षितु बोधिसत्त्वा।

नो चापि तत्र स्थिहतान स्पृहेति तेषा-

मयु शिक्षितव्यमति शिक्षति एतमर्थम्॥६॥



भगवत्यां रत्नगुणसंचयगाथायां शिक्षापरिवर्तो नाम पञ्चविंशतिमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project