Digital Sanskrit Buddhist Canon

चतुर्विंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturviṁśatitamaḥ
२४



२१५. मारोऽपि तस्मि समये भवते सशल्यो

शोकातु दुःखितु अनन्तमनोऽल्पस्थामो।

दिशदाह उल्क क्षिपते भयदर्शनार्थं

कथमेष दीनमनसो भवि बोधिसत्त्वो॥१॥



२१६. [यथ ते भवन्ति विदु आशयसंप्रयुक्ता

दिवरात्रि प्रज्ञवरपारमितार्थदर्शी।]

तद कायचित्त खगपक्षिसतुल्यभूता

अवतारु सो कुतु लभिष्यति कृष्णबन्धुः॥२॥



२१७. कलहाविवादुपगता यद बोधिसत्त्वा

भोन्ति परस्परविरुद्धक रुष्टचित्ताः।

तद मार तुष्टु भवती परमं उदग्रो

उभि एति दूर भविष्यन्ति जिनान ज्ञाने॥३॥



२१८. उभि एति दूरि भविष्यन्ति पिशाचतुल्या

उभि एति आत्म करिष्यन्ति प्रतिज्ञहानिम्।

दुष्टान क्षान्तिविकलान कुतोऽस्ति बोधि

तद मारु तुष्टु भवती नमुचीसपक्षो॥४॥



२१९. यो बोधिसत्त्व अयु व्याकृतु व्याकृतस्मिं

चित्तं प्रदूषयि विवादु समारभेय्या।

यावन्ति चित्तक्षणिका खिलदोषयुक्ता-

स्तावन्त कल्प पुन संनहितव्य भोन्ति॥५॥



२२०. अथ तस्युपद्यति मतीति अशोभना ति

क्षान्तीय पारमित बोधि स्पृशन्ति बुद्धाः।

प्रतिदर्शयाति पुन आयति संवराणि

अपयाति वा स इह शिक्षति बुद्धधर्मे॥६॥



भगवत्यां रत्नगुणसंचयगाथायामभिमानपरिवर्तो नाम चतुर्विंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project