Digital Sanskrit Buddhist Canon

एकान्नविंशतिमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekānnaviṁśatimaḥ
१९



१५८. तैलस्य वर्ति ज्वलिता प्रथमे निपाते

न च दग्ध वर्ति असता न विना य दग्धा।

न हि अर्चि पश्चिमनिपात स वर्ति दग्धा

असता पि पश्चिम न दह्यति दीपवर्ति॥१॥



१५९. प्रथमेव चित्त स्पृशती न च अग्रबोधि-

मसता न तस्य स्पृशता पुन शक्य भोन्ति।

न च चित्त पश्चिम शिवामनुप्रापुणाति

असता न तस्य पुन प्रापणनाय शक्यम्॥२॥



१६०. बीजातु स्तम्ब फल पुष्प समागमन्ति

सो वानिरुद्ध असतो न हि तस्य वृक्षो।

एमेव चित्त प्रथमं तु निदान बोधेः

सो वा निरुद्ध असतो न हि तस्य बोधिः॥३॥



१६१. बीजं प्रतीत्य च भवेद्यवशालिकादे-

स्तत्तत्फलं न च तदस्ति न चापि नास्ति।

उत्पत्तितो भवति बोधिरियं जिनानां

भावस्वभावविगता भवतीह माया॥४॥



१६२. उदकबिन्दु कुम्भ परिपूर्यति स्तोकस्तोकं

प्रथमे निपाति अनुपूर्व स पश्चिमेन।

एमेव चित्त प्रथमं वरबोधिहेतु-

रनुपूर्व शुक्लगुणपूर्ण भवन्ति बुद्धाः॥५॥



१६३. शून्यानिमित्तप्रणिधिं चरमाणु धर्मा

न च निर्वृतिं स्पृशति नो च निमित्तचारी।

यथ नाविको कुशल गच्छति आरपार-

मुभयान्ति अस्थितु न तिष्ठति अर्णवेस्मिन्॥६॥



१६४. एवं चरन्तु न च मन्यति बोधिसत्त्वो

अहु व्याकृतो दशबलेहि स्पृशेय बोधिम्।

न च त्रासु बोधि भवते न इहास्ति किंचि-

देवं चरन्तु चरती सुगतान प्रज्ञाम्॥७॥



१६५. कान्तारमार्गि दुरभिक्षि सव्याधि लोकां

पश्यित्व नास्ति भय उत्तरि संनहन्ते।

अपरान्तकोटि सद युक्त प्रजानमानो

अणुमात्र खेद मनसो न उपादियाति॥८॥



भगवत्यां रत्नगुणसंचयगाथायां गङ्गदेवाभगिनीपरिवर्तो नामैकान्नविंशतिमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project