Digital Sanskrit Buddhist Canon

त्रयोदशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
१३



११७. यो एव पश्यति स पश्यति सर्वधर्मान्

सर्वानमात्यकिरिया ति उपेक्ष्य राजा।

यावन्ति बुद्धक्रिय धर्मत श्रावकाणां

प्रज्ञाय पारमित सर्व करोति तानि॥१॥



११८. न च राज ग्राम व्रजते न च राज्यराष्ट्रान्

सर्वं च आददति सो विषयातु आयम्।

न च बोधिसत्त्व चलते क्वचि धर्मतायां

सर्वांश्च आददति ये गुण बुद्धधर्मे॥२॥



भगवत्यां रत्नगुणसंचयगाथायामचिन्त्यपरिवर्तो नाम त्रयोदशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project